Divyavadana [sanskrit]

107,417 words

The Sanskrit edition of the Divyavadana (“divine narratives”) represents a collection of 38 ancient Buddhist stories belonging to the Mulasarvastivada Vinaya texts, possibly dating to 2nd century CE. These stories (avadanas) typically revolve around individual persons and how their actions in past lives affect their Karma in the present. Original title: Divyāvadāna (दिव्यावदान).

Chapter 33 - Śārdūlakarṇa-avadāna

[314.001]. śārdūlakarṇāvadānam/

[314.002]. evaṃ mayā śrutam/
[314.002]. ekasmin samaye bhagavāñ śrāvastyāṃ viharati sma jetavane'nāthapiṇḍadasyārāme/
[314.003]. athāyuṣmānānandaḥ pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ mahānagarīṃ piṇḍāya prāvikṣat/
[314.004]. athāyuṣmānānandaḥ śrāvastīṃ piṇḍāya caritvā kṛtabhaktakṛtyo yenānyatamamudapānaṃ tenopasaṃkrāntaḥ/
[314.005]. tena khalu samayena tasminnudapāne prakṛtir nāma mātaṅgadārikā udakamuddharate sma/
[314.006]. athāyuṣmānānandaḥ prakṛtiṃ mātaṅgadārikāmetadavocat--dehi me bhagini pānīyam, pāsyāmi/
[314.007]. evamukte prakṛtirmātaṅgadārikā āyuṣmantamānandamidamavocat--mātaṅgadārikāhamasmi bhadanta ānanda/
[314.008]. nāhaṃ te bhagini kulaṃ jātiṃ pṛcchāmi/
[314.008]. api tu sacette parityaktaṃ pānīyam, dehi, pāsyāmi/
[314.009]. atha prakṛtirmātaṅgadārikā āyuṣmata ānandāaya pānīyamadāt/
[314.010]. athāyuṣmānānandaḥ pānīyaṃ pītvā prakrāntaḥ//
[314.011]. atha prakṛtirmātaṅgadārikā athāyuṣmata ānandasya śarīre mukhe svare ca sādhu ca suṣṭhu ca nimittamudgṛhītvā yoniśomanasikāreṇāviṣṭā saṃrāgacittamutpādayati sma--āryo me ānandaḥ svāmī syāditi/
[314.013]. mātā ca me mahāvidyādharī/
[314.013]. śakṣyatyāryamānandamānayitum/
[314.013]. atha prakṛtirmātaṅgadārikā pānīyaghaṭamādāya yena caṇḍālagṛhaṃ tenopasaṃkramya pānīyaghaṭamekānte nikṣipya svāṃ jananīmidamavocat--yatkhalu evamamba jānīyāh--ānando nāma śramaṇo mahāśramaṇagautamasya śrāvaka upasthāyakaḥ/
[314.016]. tamahaṃ svāminamicchāmi/
[314.016]. śakṣyasi tamamba ānayitum? tāmavocat--śaktāhaṃ putri ānandamānayituṃ sthāpayitvā yo mṛtaḥ syādyo vītarāgaḥ/
[314.018]. api ca/
[314.018]. rājā prasenajit kauśalaḥ śramaṇagautamamatīva sevate bhajate paryupāsane/
[314.018]. yadi jānīyāt, so'yaṃ caṇḍālakulasyānarthāya pratipadyeta/
[314.019]. śramaṇaśca gautamo vītarāgaḥ śrūyate/
[314.020]. vītarāgasya {mantrāh} punaḥ sarvamantrānabhibhavanti/
[314.020]. evamuktā prakṛtirmātaṅgadārikā mātaramidamavocat--sacedadamba śramaṇo gautamo vītarāgaḥ, tasyāntikācchramaṇamānandaṃ na pratilapsye, jīvitaṃ parityajeyam/
[314.022]. sacetpratilapsye, jīvāmi/
[314.022]. te putri jīvitaṃ parityajasi/
[314.022]. ānayāmi śramaṇamānandam//
[314.024]. atha prakṛtermātaṅgadārikā mātā madhye gṛhāṅganasya gomayenopalepanaṃ kṛtvā vedīmālipya darbhān saṃstīrya agniṃ pajvālya aṣṭaśatamarkapuṣpāṇāṃ gṛhītvā mantrānāvartayamānā ekaikamarkapuṣpaṃ parijapya agnau pratikṣipati sma/
[314.026]. tatreyaṃ vidyā bhavati--
[314.027]. amale vimale kuṅkume sumane/
[314.027]. yena baddhāsi vidyut/
[314.027]. icchayā devo varṣati vidyotati garjati/
[314.028]. vismayaṃ mahārājasya samabhivardhayituṃ devebhyo manuṣyebhyo gandharvebhyaḥ śikhigrahā devā viśikhigrahā devā ānandasyāgamanāya saṃgamanāya kramaṇāya grāṇāya juhomi svāhā//

[315.001]. [315] athāyuṣmata ānandasya cittamakṣiptam/
[315.001]. sa vihārānniṣkramya yena caṇḍālagṛhaṃ tenopasaṃkrāmati sma/
[315.002]. adrākṣīccaṇḍālī āyuṣmantamānandaṃ dūrādevāgacchantam/
[315.002]. dṛṣṭvā ca punaḥ prakṛtiṃ duhitaramidamavocat--ayamasau putri śramaṇa ānanda āgacchati/
[315.003]. śayanaṃ prajñapaya/
[315.004]. atha prakṛtirmātaṅgadārikā hṛṣṭatuṣṭā pramuditamanā āyuṣmata ānandasya śayyāṃ prajñapayati sma//
[315.005]. athāyuṣmānāndo yena caṇḍālagṛhaṃ tenopasaṃkrāntaḥ/
[315.005]. upasaṃkramya vedīmupaniśrityāsthāt/
[315.005]. ekāntasthitaḥ sa punarāyuṣmānāndaḥ prārodīt/
[315.006]. aśrūṇi pravartayamāna evamāha--vyasanaprāpto'hamasmi/
[315.007]. na ca me bhagavān samanvāharati/
[315.007]. atha bhagavānāyuṣmantamānandaṃ samanvāharati sma/
[315.008]. samanvāhṛtya saṃbuddhamantraiścaṇḍālamantrān pratihanti sma/
[315.008]. tatreyaṃ vidyā--
[315.009]. sthitiracyutiḥ sunītiḥ/ svasti sarvaprāṇibhyaḥ//
[315.010]. saraḥ prasannaṃ nirdeṣaṃ praśāntaṃ sarvato'bhayam/
[315.011]. ītayo yatra śāmyanti bhayāni calitāni ca//1//
[315.012]. tadvai devā namasyanti sarvasiddhāśca yoginaḥ/
[315.013]. etena satyavākyena svastyānandāsya bhikṣave//2//
[315.014]. athāyuṣmānāndaḥ pratihatacaṇḍālamantraścaṇḍālagṛhānniṣkramya yena svako vihārastenopasaṃkramitumārabdhaḥ//
[315.016]. adrākṣītprakṛtirmātaṅgadārikā ānandamāyuṣmantaṃ pratigacchantam/
[315.016]. dṛṣṭvā ca punaḥ svāṃ jananīmidamavocat--ayamasau mātaḥ śramaṇa ānandaḥ pratigacchati/
[315.017]. tāmāha mātā--niyataṃ putri śramaṇena gautamena samanvāhṛto bhaviṣyati/
[315.018]. tena mama mantrāḥ pratihatā bhaviṣyanti/
[315.018]. prakṛtirāha--kiṃ punaramba balavattarāḥ śramaṇasya gautamasya mantrā nāsmākam? tāmāha mātā--balavattarāḥ śramaṇasya gautamasya mantrā nāsmākam/
[315.020]. ye putri mantrāḥ sarvalokasya prabhavanti, tān mantrāñ śramaṇo gautama ākāṅkṣamāṇaḥ pratihanti/
[315.021]. na punarlokaḥ prabhavati śramaṇasya gautamasya mantrān pratihantum/
[315.022]. evaṃ balavattarāḥ śramaṇasya gautamasya mantrāḥ//
[315.023]. athāyuṣmānānando yena bhagavāṃstenopasaṃkrāntaḥ/
[315.023]. upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte'sthāt/
[315.024]. ekāntasthitamāyuṣmantamānandaṃ bhagavānidamavocat--udgṛhṇa rvamānanda imāṃ ṣaḍakṣarīvidyām/
[315.025]. dhāraya vācaya paryavāpnuhi ātmano hitāya sukhāya bhikṣūṇāṃ bhikṣuṇīnāmupāsakānāmupāsikānāṃ hitāya sukhāya/
[315.026]. iyamānanda ṣaḍakṣarīvidyā ṣaḍbhiḥ samyaksambuddhairbhāṣitā, caturbhiśca mahārājaiḥ, śakreṇa devānāmindreṇa, brahmaṇā ca sahāpatinā/
[315.027]. mayā caitarhi śākyamuninā samyaksambuddhena bhāṣitā/
[315.028]. tvamapyetarhi ānanda tāṃ dhārasya vācaya paryavāpnuhi/
[315.029]. yaduta tadyathā--
[315.030]. aṇḍare pāṇḍare kāraṇḍe keyūre'rcihaste kharagrīve bandhumati vīramati dhara vidha cilimile vilo:aya viṣāṇi loke/
[315.031]. viṣa cala cala/
[315.031]. golamati gaṇḍavile cilimile sātiniṃne yathāsaṃvibhakte golamati gaṇḍavilāyai svāhā//

[316.001]. [316] yaḥ kaścidānanda ṣaḍakṣaryā vidyayā paritrāṇaṃ svastyayanaṃ kuryāt, sa yadi vadhārho bhavet, daṇḍena mucyate, daṇḍārhaḥ prahāreṇa, prahārārhaḥ, paribhāṣaṇayā, paribhāṣaṇārho romaharṣaṇena, romaharṣaṇārhaḥ punareva mucyate/
[316.003]. nāhamānanda taṃ samanupaśyāmi sadevaloke samāraloke sabrahmaloke saśramaṇabrāhmaṇikāyāṃ prajāyāṃ sadevamānuṣikāyāṃ sāsurāyām yastvanayā ṣaḍkṣaryā vidyayā rakṣāyāṃ kṛtāyāṃ rakṣāsūtre bāhau baddhe svastyayane kṛte abhibhavituṃ śaknoti varjayitvā paurāṇaṃ karmavipākam//
[316.007]. atha prakṛtirmāraṅgadārikā tasyā eva rātryā atyayāt śiraḥsnātā anāhatadūṣyaprāvṛtā muktāmālyābharaṇā yena śrāvastī nagarī tenopasaṃkramya nagaradvāre kapāṭamūle niśrityāsthādāyuṣmantamānandamāgamayamānā--niyatamanena mārgeṇa ānando ānando bhikṣurāgamiṣyatīti/
[316.009]. dadarśāyuṣmānānandaḥ prakṛtiṃ mātaṅgadārikāṃ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhām/
[316.010]. dṛṣṭvā ca punarjehrīyamāṇarūpo'pragalbhāyamānarūpo duḥkhī durmanāḥ śīghraṃ śīghraṃ śrāvastyā vinirgamya yena jetavanaṃ tenopasaṃkrāntaḥ/
[316.012]. upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte'sthāt/
[316.012]. ekāntasthita āyucmānānando bhagavantamidamavocat--iyaṃ me bhagavan prakṛtirmātaṅgadārikā pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchantamanu gacchati, tiṣṭhantamanu tiṣṭhati/
[316.014]. yadyadeva kulaṃ pinṇḍāya praviśāmi, tasya tasyaiva dvāre tūṣṇībhūtā tiṣṭhati/
[316.015]. trāhi me bhagavan, trāhi me sugata/
[316.015]. evamukte bhagavānāyuṣmantamānandamidamavocat--kiṃ te prakṛte mātaṅgadārike ānandena bhikṣuṇā? prakṛtirāha--svāminaṃ bhadanta ānandamicchāmi/
[316.017]. bhagavānāha--anujñātāsi prakṛte mātāpitṛbhyāmānandāya? anujñātāsmi bhagavan, anujñātāsmi sugata/
[316.018]. bhagavānāha--tena hi saṃmukhaṃ mamānujñāpaya tvam/
[316.019]. atha prakṛtirmātaṅgadārikā bhagavataḥ pratiśrutya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavato'ntikāt prakrāntā/
[316.020]. yena svakau mātāpitarau tenopasaṃkrāntā/
[316.021]. upasaṃkramya mātāpitroḥ pādāñ śirasā vanditvā ekānte'sthāt/
[316.021]. ekāntasthitā svakau mātāpitarāvidamavocat--saṃmukhaṃ me amba tāta śramaṇasya gautamasya ānandāya utsṛjatam/
[316.023]. atha prakṛtermātaṅgadārikāyā mātāpitarau prakṛtimādāyā yena bhagavāṃstenopasaṃkrāntau/
[316.024]. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte'sthāt/
[316.025]. ekāntasthitā bhagavantametadavocat--imau tau bhagavan mātāpitarāvāgatau/
[316.026]. atha bhagavān prakṛtermātaṅgadārikāyā mātāpitarāvidamavocat--anujñātā yuvābhyāṃ prakṛtirmātaṅgadārikā ānandāyeti? tāvāhatuh--anujñātā bhagavan, anujñātā sugata/
[316.028]. tena hi yūyaṃ prakṛtimapahāya gacchata svagṛham/
[316.028]. atha prakṛtermātaṅgadārikāyā mātāpitarau bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavato'ntikātprakrāntau//
[316.031]. atha prakṛtermātaṅgadārikāyā mātāpitarāvaciraprakrāntau viditvā bhagavān prakṛtiṃ mātaṅgadārikāmidamavocat--arthikāsi prakṛte ānandena bhikṣūṇā? prakṛtirāha--arthikāsmi bhagavan, [317] arthikāsmi sugata/

[317.001]. tena hi prakṛte ya ānandasya veṣaḥ, sa tvayā dhārayitavyaḥ/
[317.001]. āha--dhārayāmi bhagavan, dhārayāmi sugata/
[317.002]. pravrajayatu māṃ sugata, pravrajayatu māṃ bhagavān/
[317.002]. atha bhagavān prakṛtiṃ mātaṅgadārikāmidamavocat--ehi tvaṃ bhikṣuṇī, cara brahmacaryam/
[317.003]. evamukte prakṛtirmātaṅgadārikā bhagavatā muṇḍā kāṣāyapravṛtā/
[317.004]. atha bhagavān prakṛtiṃ mātaṅgadārikāmehibhikṣuṇīvādena pravrājayitvā dharmyayā kathayā saṃdarśayati sma, samādāpayati sma, smuttejayati sma, saṃpraharṣayati sma/
[317.006]. yeyaṃ kathā dīrgharātraṃ saṃsārasamāpannānāṃ pratikūlā śravaṇīyā, tadyathā--dānakathā śīlakathā svargakathā kāmeṣvādīnavaṃ niḥsaraṇaṃ bhayaṃ saṃkleśavyavadānam, bodhipakṣāṃstān dharmān bhagavān prakṛtyai bhikṣuṇyai saṃprakāśayati sma/
[317.008]. atha prakṛtirbhikṣuṇī bhagavatā dharmyayā kathayā saṃdarśitā samādāpitā samuttejitā saṃpraharṣitā hṛṣṭacittā kalyāṇacittāa muditacittā vinīvaraṇacittā ṛjucittākhilacittā bhavyā dharmadeśitamājñātum/
[317.010]. yadā ca bhagavāñ jñātaḥ prakṛtiṃ bhikṣuṇīṃ hṛṣṭacittāṃ kalyāṇacittāṃ muditacittāṃ vinīvaraṇacittāṃ bhavyāṃ pratibalāṃ sāmutkarṣikīṃ dharmadeśanāmājñātum, tadā yeyaṃ bhagavatāṃ buddhānāṃ caturāyasatyaprativedhikī dhrmadeśanā, yaduta duḥkhaṃ samudayo nirodho mārgaḥ, tāṃ bhagavān prakṛterbhikṣuṇyā vistareṇa saṃprakāśayati sma/
[317.014]. atha prakṛtirbhikṣuṇī tasminnevāsane niṣaṇṇā caturāyasatyānyabhijñātāsīt, duḥkhaṃ samudayaṃ nirodhaṃ mārgam/
[317.015]. tadyathā vastramapagatakālakaṃ rajanopagataṃ raṅgodake prakṣiptaṃ samyageva raṅgaṃ pratigṛhṇīyāt, evameva prakṛtirbhikṣuṇī tasminnevāsane niṣaṇṇā caturāyasatyāni abhisamayati sma, tadyathā--duḥkhaṃ samudayaṃ nirodhaṃ mārgam//
[317.018]. atha praṛtirbhikṣuṇī dṛṣṭadharmā prāptadharmā viditadharmā akopyadharmā paryavasitadharmā adhigatārthalābhasaṃvṛttā tīrṇakāṅkṣāvicikitsā vigatakathaṃkathā vaiśāradyaprāptā aparapratyayā ananyaneyā śāstuḥ śāsane anudharmacāriṇī ājāneyamānā dharmeṣu bhagavataḥ pādayoḥ śirasā nipatya bhagavantamidamavocat--atyayo me bhagvan, atyayo me sugata/
[317.021]. yathā bālā yathā mūḍhā yathā avyaktā yathā akuśalā duṣṭrajñajātīyā, yāhamānandaṃ bhikṣuṃ svāmivādena samudācārṣam/
[317.023]. sāhaṃ bhadanta atyayamatyayataḥ paśyāmi/
[317.023]. atyayamatyayato dṛṣṭvā deśayāmi/
[317.023]. atyayamatyayata āviṣkaromi/
[317.024]. āyatyāṃ saṃvaramāpadye/
[317.024]. atastasyā mama bhagavann atyayamatyayato jānātu pratigṛhṇātu anukampāmupādāya/
[317.025]. bhagavānāha--āyatyāṃ saṃvarāya sthitvā tvaṃ prakṛte atyayamatyayato'dhyāgamaḥ/
[317.026]. yathā bālā yathā mūḍhā yathā avyaktā yathā akuśalā duṣprajñajātīyā tvamānandaṃ bhikṣuṃ svāmivādena samudācarasīti/
[317.027]. yataśca tvaṃ prakṛte atyayaṃ jānāsi, atyayaṃ paśyasi, āyatyāṃ ca saṃvaramāpadyase, ahamapi te'tyayamatyayato gṛhṇāmi/
[317.028]. vṛddhireva te prakṛte pratikāṅkṣitavyā kuśalānāṃ dharmāṇām, na hāniḥ/
[317.029]. atha prakṛtirbhikṣuṇī bhagavatābhinanditānuśiṣṭā ekā vyapakṛṣṭā apramattā ātāpinī smṛtimatī saṃprajānā prahitāni viviktāni viharati sma/
[317.031]. yadarthaṃ kuladuhitaraḥ keśānavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanāgārikāṃ pravrajanti, tadanuttarabrahmacaryaparyavasānaṃ dṛṣṭa eva dharme svayamabhijñāya sākṣākṛtyopasampadya[318] pravedayate sma--kṣīṇā me jātiḥ, uṣitaṃ brahmacaryam, kṛtaṃ karaṇīyam, nāparamasmādbhavaṃ prajānāmīti//

[318.002]. aśrauṣuḥ śrāvasteyakā brāhmaṇagṛhapatayah--bhagavatā kila caṇḍāladārikā pravrājiteti/
[318.004]. śrutvā ca punaravadhyāyanti--kathaṃ hi nāma caṇḍāladārikā bhikṣūṇāṃ samyakcaryāṃ cariṣyati? bhikṣuṇīnāmupāsakānāmupāsikānāṃ samyakcaryāṃ cariṣyati? kathaṃ hi nāma caṇḍāladārikā brahmakṣatriyagṛhapatimahāśālakuleṣu pravekṣyati?
[318.007]. aśrauṣīdrājā prasenajitkauśalah--bhagavatā caṇḍāladārikā pravrajiteti/
[318.008]. śrutvā ca punaravadhyāyati--kathaṃ hi nāma caṇḍāladārikā bhikṣūṇāṃ samyakcaryāṃ cariṣyati? bhikṣuṇīnāmupāsakānāmupādikānāṃ samyakcaryāṃ cariṣyati? kathaṃ brāhmaṇakṣatriyagṛhapatimahāśālakuleṣu pravekṣyati? vimṛśya ca bhadraṃ yānaṃ yojayitvā bhadraṃ yānamabhiruhya saṃbahulaiśca śrāvasteyairbrāhmaṇagṛhapatibhiḥ parivṛtaḥ puraskṛtaḥ śrāvastyā niryāti sma/
[318.011]. yena jetavanamanāthapiṇḍadasyārāmaḥ, tenopasaṃkrāntaḥ/
[318.012]. tasya khalu yāvatī yānasya bhūmiḥ, tāvadyānena gatvāṃ sa yānādavatīrya pattikāyaparivṛtaḥ pattikāyapuraskṛtaḥ padbhyāmevārāmaṃ pravikṣat/
[318.013]. praviśya yena bhagavāṃstenopasṃkrāntaḥ/
[318.014]. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
[318.014]. te'pi saṃbahulāḥ śrāvasteyakā brāhmaṇakṣatriyagṛhapatayo bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ/
[318.016]. apyaikatyā bhagavatā sārdhaṃ saṃmukhaṃ saṃrañjanīṃ saṃmodinīṃ vividhāṃ kathāṃ vyatisārya ekānte niṣaṇṇāḥ/
[318.017]. apyaikatyā bhagavataḥ purataḥ svakasvakāni mātāpaitṛkāṇi nāmagotrāṇi nāmagotrāṇi anuśrāvya ekānte niṣaṇṇāḥ/
[318.018]. apyaikatyā yena bhagavāṃstenāñjaliṃ praṇamya ekānte niṣaṇṇāḥ/
[318.019]. apyaikatyāstūṣṇīmbhūtā ekānte niṣaṇṇāḥ//
[318.020]. atha bhagavān rājānaṃ prasenajitaṃ kauśalamārabhya teṣāṃ ca saṃbahulānāṃ śrāvasteyakānāṃ brāhmaṇakṣatriyagṛhapatīnāṃ cetasā cittamājñāya prakṛterbhikṣuṇyāḥ pūrvanivāsamārabhya bhikṣūnāmantrayate sma--icchatha yūyaṃ bhikṣavastathāgatasya saṃmukhaṃ prakṛterbhikṣuṇyāḥ pūrvanivāsamārabhya dharmakathāṃ śrotum? bhikṣavo bhagavantamāhuh--etasya bhagavan kālaḥ, etasya sugata samayaḥ, yadbhagavān prakṛterbhikṣuṇyāḥ pūrvanivāsamārabhya dharmakathāṃ kathayet, yadbhagavataḥ śrutvā bhikṣavo dhārayiṣyanti/
[318.025]. bhagavānāha--tena hi bhikṣavaḥ śṛṇuta, sādhu ca suṣṭhu ca manasikuruta, bhāṣiṣye/
[318.025]. evaṃ sādhu bhagavanniti te bhikṣavo bhagavataḥ pratyaśrauṣuḥ/
[318.026]. bhagavāṃstānidamavocat--
[318.027]. bhūtapūrvaṃ bhikṣavo'tīte'dhvani gaṅgātaṭe atimuktakadalīpāṭalakāmalakīvanagahanapradeśe tatra triśaṅkur nāma mātaṅgarājāḥ prativasati sma saṃbahulaiśca mātaṅgasahasraiḥ sārdham/
[318.028]. sa punaribhikṣavastriśaṅkurmātaṅgarājaḥ pūrvajanmādhītān vedān smanusmarati sma sāṅgopāṅgān sarahasyān sanighaṇṭakaiṭabhān sākṣaraprabhedānitihāsapañcamān, anyāni ca śāstrāṇi padako{śo?} vaiyākaraṇo lokāyate yajñamantre mahāpuruṣalakṣaṇe niṣṇāto niṣkāṅkṣaḥ/
[318.031]. bhāṣyaṃ ca yathādharmaṃ vedavratapadānyanuśrutaṃ ca bhāṣate sma/
[318.032]. tasya triśaṅkormātaṅgarājasya śārdūlakarṇo nāma kumāro'bhūdutpannaḥ/
[319] rūpataśca kulataśca śīlataśca guṇataśca sarvaguṇaiścopeto'bhirūpo darśanīyaḥ prāsādikaḥ paramayā śubhavarṇapuṣkalatayā samanvāgataḥ/

[319.002]. atha triśaṅkurmātaṅgarājaḥ śārdūlakarṇaṃ kumāraṃ pūrvajanmādhītān vedānadhyāpayati sma yaduta sāṅgopāṅgān sarahasyān sanighaṇṭakaiṭabhān sākṣaraprabhedānitihāsapañcamānm, anyāni ca śāstrāṇi, bhāṣyaṃ ca yathādharmaṃ vedavratapadāni//
[319.005]. atha triśaṅkormātaṅgarājasyaitadabhavat--ayaṃ mama putraḥ śārdūlakarṇo nāma kumārah upeto rūpataśca kulataśca śīlataśca guṇataśca, sarvaguṇopetp^bhirūpo darśanīyaḥ prāsādikaḥ, paramayā ca varṇapuṣkalatayā samanvāgataḥ/
[319.007]. cīrṇavrato'dhītamantro vedapāragaḥ/
[319.007]. samayo'yam yannvahamasya niveśanadharmaṃ kariṣye/
[319.008]. tatkuto nvahaṃ śārdūlakarṇasya putrasya śīlavatīṃ guṇavatīṃ rūpavatīṃ pratirūpāṃ prajāvatīṃ labheyamiti?
[319.010]. tasmin khalu samaye puṣkarasārī nāma brāhmaṇa utkūṭaṃ nāma droṇamukhaṃ paribhuṅkte sma sasaptotsadaṃ stṛṇakāṣṭhodakaṃ dhānyasahagataṃ rājñāgnidattena brahmadeyaṃ dattam/
[319.011]. puṣkarasārī punarbrāhmaṇa upeto mātṛtaḥ pitṛtaḥ saṃśuddho gṛhiṇyāmanā {kule jātyāṃ } kṣipto jātivādena gotravādena yāvadāsaptamamātāmahapitāmaham/
[319.013]. yugapadupādhyāyo'dhyāpako mantradharastrayāṇāṃ vedānāṃ pāragaḥ sāṅgopāṅgānāṃ sarahasyānāṃ sanighaṇṭakeiṭabhānāṃ sākṣaraprabhedānāmitihāsapañcamānāṃ padako{śo} vaiyākaraṇaḥ/
[319.015]. lokāyatayajñamantramahāpuruṣalakṣaṇeṣu pāragaḥ/
[319.015]. sphītamutkūṭaṃ nāma droṇamukhaṃ paribhuṅkte/
[319.016]. puṣkarasāriṇo brāhmaṇasya prakṛtir nāma māṇavikā duhitā bhūtā/
[319.016]. upetā rūpataśca kulataśca śīlataśca guṇataśca, sarvaguṇopetā abhirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā śīlavatī guṇavatī//
[319.019]. atha triśaṅkormātaṅgarājasyaitadabhavat--astyuttarapūrveṇotkūṭo nāma droṇamukhaḥ/
[319.019]. tatra puṣkarasāro nāma brāhmaṇaḥ prativasati/
[319.020]. upeto mātṛtaḥ pitṛto yāvat traivedike pravacane vistareṇa/
[319.021]. sa cotkūṭaṃ droṇamukhaṃ paribhuṅkte sasaptotsadaṃ satṛṇakāṣṭhodakaṃ dhānyabhogaiḥ sahagataṃ rājñāgnidattena brahmadeyaṃ dattam/
[319.022]. tasya puṣkarasāriṇo brāhmaṇasya prakṛtir nāma māṇavikā duhitā upetā rūpataśca kulataśca śīlataśca srvaguṇopetā abhirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā śīlavatī guṇavatī putrasya me śārdūlakarṇasya pratirūpā patnī bhaviṣyatīti/
[319.025]. atha triśaṅkurmātaṅgarāja etamevārthaṃ bahulaṃ rātrau cintayitvā vitarkya tasyā eva rātryā atyayāt pratyūṣakālasamaye srvaśvetaṃ vaḍavārathamabhiruhya mahatā śvapākagaṇena amātyagaṇena parivṛtaścaṇḍālanagarānniṣkramyottareṇa prāgacchadyenotkūṭaṃ droṇamukham/
[319.027]. atha triśaṅkurmātaṅgarāja utkūṭasyottarapūrveṇa sumanaskaṃ nāmodyānaṃ nānāvṛkṣasaṃchannaṃ nānāvṛkṣakusumitaṃ nānādvijanikūjitaṃ nandanamiva devānāṃ tadupasaṃkrāntaḥ/
[319.029]. upasaṃkramya brāhmaṇaṃ puṣkarasāriṇamāgamayamāno'sthāt--brāhmaṇaḥ puṣkarasārī māṇavakān mantrān vācayitumihāgamiṣyatīti//
[319.031]. atha brāhmaṇaḥ puṣkarasārī tasyā rva rātryā atyayāt srvaśvetaṃ vaḍavārathamabhiruhya śiṣyagaṇaparivṛtaḥ pañcamatrairmāṇavakaśataiḥ puraskṛta utkūṭānniryāti sma brāhmaṇān mantrān [320] vācayitum/

[320.001]. adrākṣīttriśaṅkurmātaṅgarājo brāhmaṇaṃ puṣkarasāriṇaṃ sūryamivodayantaṃ tejasā, jvalantamiva hutavaham, yajñamiva brāhmaṇaparivṛtam, śakramiva devagaṇaparivṛtam, haimavantamivauṣadhibhiḥ, samudramiva ratnaiḥ, candramiva nakṣatraiḥ, vaiśravaṇamiva yakṣagaṇaiḥ, brahmāṇamiva devarṣigaṇaiḥ parivṛtaṃ śobhamānam/
[320.004]. dūrata evāgacchantaṃ dṛṣṭvā ca enaṃ pratyudgamya yathādharmaṃ kṛtvedamavocat--haṃ bhoḥ puṣkarasārin, svāgatam, āyāhi/
[320.005]. kāryaṃ ca te vakṣyāmi, tacchrūyatām/
[320.006]. evamukte brāhmaṇaḥ puṣkarasārī triśaṅkuṃ mātaṅgarājamidamavocat--na hi bhostriśaṅko śakyaṃ brāhmaṇena saha bhoḥkāraṃ kartum/
[320.007]. ahaṃ bhoḥ puṣkarasāriñ śaknomi bhoḥkāraṃ kartum/
[320.007]. yacchakyaṃ me kartuṃ bhavati, naiva tacchakyaṃ te kartum/
[320.008]. api tu catvāro bhoḥ puṣkarasārin puruṣasya kāryamānambhāḥ pūrvasamārabdhā bhavanti yaduta ātmārthaṃ parārthaṃ ātmīyārthaṃ sarvabhūtasaṃgrahārthaṃ /
[320.010]. idaṃ cātra mahattaraṃ kāryam/
[320.010]. yatte vyākhyāsyāmi, tacchrūyatāam/
[320.010]. putrāya me śārdūlakarṇāya prakṛtiṃ duhitaramutsṛja bhāryārthāya/
[320.011]. yāvantaṃ kulaśulkaṃ manyase, tāvantaṃ dāsyāmi//
[320.013]. idaṃ ca khalu punarvacanaṃ śrutvā triśaṅkormātaṅgarājasya bhṛśaṃ brāhmaṇaḥ puṣkarasārī abhiṣiktaḥ kupitaścaṇḍībhūto'nāttamanāḥ kopaṃ ca dveṣaṃ ca mrakṣaṃ ca tatpratyayātsaṃjanitvā lalāṭe triśikhāṃ bhṛkuṭīṃ kṛtvā kaṇṭhaṃ dhamayitvā akṣiṇī parivartya nakulapiṅgalāṃ dṛṣṭimutpādya triśaṅkuṃ mātaṅgarājamidamavocat--dhig grāmyaviṣaya caṇḍāla, nedaṃ śvapākavacanam yuktam, yastvaṃ brāhmaṇaṃ vedapāragaṃ hīnaścaṇḍālayonijo bhūtvā icchasyavamarditum/
[320.017]. bho durmate--
[320.018]. prakṛtiṃ tvaṃ na jānāsi ātmānaṃ cābhimanyase/
[320.019]. bālāgre sarṣapaṃ bhoḥ sthāpaya {} kleśamāgamaḥ/
[320.020]. prārthayāprārthanīyāṃ vāyuṃ pāśena bandhaya//3//
[320.021]. na hi cāmīkaraṃ mūḍha bhavedbhasma kadācana/
[320.022]. prakāśe vāndhakāre kiṃ viśeṣo nopalabhyate//4//
[320.023]. caṇḍālayonijastvaṃ hi dvijātiḥ punarapyaham/
[320.024]. hīnaḥ śreṣṭhena saṃbandhaṃ mūḍha prārthayase katham//5//
[320.025]. caṇḍālayonibhūtastvamahamasmi dvijātijaḥ/
[320.026]. na hi śreṣṭhaḥ prahīnena saṃbandhaṃ kartumicchati/
[320.027]. śreṣṭhāḥ śreṣṭhairhi saṃbandhaṃ kurvantīha dvijātayaḥ//6//
[320.028]. vidyayā ye tu saṃpannāḥ saṃśuddhāścaraṇena ca/
[320.029]. jātyā caivānabhikṣiptā mantraiḥ paramatāṃ gatāḥ//7//
[320.030]. adhyāpakā mantradharāstriṣu vedeṣu pāragāḥ/
[320.031]. nighaṇṭakaiṭabhān vedān brāhmaṇā ye hyadhīyate/
[320.032]. taistādṛṣairhi saṃbandhaṃ kurvantīha dvijātayaḥ//8//

[321.001]. [321] na hi śreṣṭho hi hīnena saṃbandhaṃ kartumicchati/
[321.002]. prārthayase'prārthanīyāṃ vāyuṃ pāśena bandhitum/
[321.003]. yadasmābhiśca saṃbandhamiha tvaṃ kartumicchasi//9//
[321.004]. jugupsitaḥ sarvaloke kṛpaṇaḥ puruṣādhamaḥ/
[321.005]. gaccha tvaṃ vṛṣala kṣipraṃ kimasmānavamanyase//10//
[321.006]. caṇḍālāḥ saha caṇḍālaiḥ pukkasāḥ saha pukkasaiḥ/
[321.007]. kurvantīhaiva saṃbandhaṃ jātibhirjātireva ca//11//
[321.008]. brāhmaṇā brāhmaṇaiḥ sārdhaṃ kṣatriyāḥ kṣatriyaiḥ saha/
[321.009]. sārdhaṃ vaiśyāstathā vaiśyaiḥ śūdrāḥ śūdraistathā saha//12//
[321.010]. sadṛśāḥ sadṛśaiḥ sārdhamāvahanti parasparam/
[321.011]. na hi kurvanti caṇḍālāḥ saṃbandhaṃ brāhmaṇaiḥ saha//13//
[321.012]. sarvajātivihīno'si sarvavarṇajugupsitaḥ/
[321.013]. kathaṃ hīnaśca śreṣṭhena saṃbandhaṃ kartumicchasi//14//
[321.014]. idaṃ punarvacanaṃ śrutvā brāhmaṇasya puṣkarasāriṇas triśaṅkurmātaṅgarāja idamavocat--
[321.015]. yathā bhasmani sauvarṇe viśeṣa upalabhyate/
[321.016]. brāhmaṇe vānyajātau na viśeṣo'sti vai tathā//15//
[321.017]. yathā prakāśatamasorviśeṣa upalabhyate/
[321.018]. brāhmaṇe vānyajātau na viśeṣo'sti vai tathā//16//
[321.019]. na hi brāhmaṇa ākāśānmaruto samutthitaḥ/
[321.020]. bhittvā pṛthivīṃ jāto jātavedā yathāraṇeḥ//17//
[321.021]. brāhmaṇā yonito jātāścaṇḍālā api yonitaḥ/
[321.022]. śreṣṭhatve vṛṣalatve ca kiṃ paśyasi kāraṇam//18//
[321.023]. brāhmaṇe'pi mṛtotsṛṣṭo jugupsyo'śucirucyate/
[321.024]. varṇāstathaiva cāpyanye nu tatra viśeṣatā//19//
[321.025]. yatkiṃcitpāpakaṃ karma kilbiṣaṃ kalireva ca/
[321.026]. sattvānāmupaghātāya brāhmaṇaistatprakāśitam//20//
[321.027]. iti karmāṇi caitāni prakāśitāni brāhmaṇaiḥ/
[321.028]. karmabhirdāruṇaiścāpi "puṇyo'ham" bruvate dvijāḥ//21//
[321.029]. māṃsaṃ khāditukāmaistu brāhmaṇairupakalpitam/
[321.030]. mantrairhi prokṣitāḥ santaḥ svargaṃ gacchantyajaiḍakāḥ//22//

[322.001]. [322] yadeṣa mārgaḥ svagārya kasmānna brāhmaṇā hyamī/
[322.002]. ātmānamathavā bandhūnmantraiḥ saṃprokṣayanti vai//23//
[322.003]. mātaraṃ pitaraṃ caiva bhrātaraṃ bhaginīṃ tathā/
[322.004]. putra duhitaraṃ bhāryāṃ dvijā na prokṣayantyamī//24//
[322.005]. mitraṃ jñātiṃ sakhīṃ vāpi ye viṣayavāsinaḥ/
[322.006]. prokṣitāste'pi mantraiḥ sarve yāsyanti sadgatim//25//
[322.007]. sarve yajñaiḥ samāhūtā gamiṣyanti satāṃ gatim/
[322.008]. paśubhiḥ kiṃ nu bho yaṣṭairātmānaṃ kiṃ na yakṣyase//26//
[322.009]. na prokṣaṇair na mantraiśca svargaṃ gacchantyajaiṭakāḥ/
[322.010]. na hyeṣa mārgaḥ svargāya mithyāprokṣaṇamucyate//27//
[322.011]. brāhmaṇai raudracittaistu paryāyo hyeṣa cintitaḥ/
[322.012]. māṃsaṃ khāditukāmaistu prokṣaṇaṃ kalpitaṃ paśoḥ//28//
[322.013]. anyaccāhaṃ pravakṣyāmi brāhmaṇairyat prakalpitam/
[322.014]. pātakā hi samākhyātā brāhmaṇeṣu caturvidhāḥ//29//
[322.015]. suvarṇacauryaṃ madyaṃ gurudārābhimardanam/
[322.016]. brahmaghnatā ca catvāraḥ pātakā brāhmaṇeṣvamī//30//
[322.017]. suvarṇaharaṇaṃ varjyaṃ steyamanyanna vidyate/
[322.018]. suvarṇam yo haredvipraḥ sa tenā^brāhmaṇo bhavet//31//
[322.019]. surāpānaṃ na pātavyamannapānam yatheṣṭataḥ/
[322.020]. surāṃ tu yaḥ pibedvipraḥ sa tenābrāhmaṇo bhavet//32//
[322.021]. gurudārā na gantavyā anyadārā yatheṣṭataḥ/
[322.022]. gurudārāṃ tu yo gacchetsa tenābrāhmaṇo bhavet//33//
[322.023]. na hanyād brāhmaṇaṃ hyakaṃ hanyādanyānanekaśaḥ/
[322.024]. hanyāttu brāhmaṇam yo vai sa tenābrāhmaṇo bhavet//34//
[322.025]. ityete pātakā hyuktā brāhmaṇeṣu caturvidhāḥ/
[322.026]. bhavatyabrāhmaṇā yena tato'nye'pātakāḥ smṛtāḥ//35//
[322.027]. kṛtvā caturṇāmekaikaṃ bhavedabrāhmaṇastu saḥ/
[322.028]. labhate na ca sāmīcīṃ brāhmaṇānāṃ samāgame/
[322.029]. āsanaṃ codakaṃ caiva vyutthānaṃ sa na cārhati//36//
[322.030]. tasy niḥsaraṇaṃ dṛṣṭaṃ brāhmaṇaiḥ patitasya tu/
[322.031]. vrataṃ vai sa samādāya punarbrāhmaṇatāṃ vrajet//37//

[323.001]. [323] asau dvādaśavarṣāṇi dhārayitvā kharājinam/
[323.002]. khaṭvāṅgamucchritaṃ kṛtvā mṛtaśīrṣe ca bhijanam//38//
[323.003]. etadvrataṃ samādāya niścayena nirantaram/
[323.004]. pūrṇe dvādaśame varṣe punarbrāhmaṇatāṃ vrajet//39//
[323.005]. iti niḥsaraṇaṃ dṛṣṭaṃ brāhmaṇaistu tapasvibhiḥ/
[323.006]. kumārgagāmibhirmūḍhairaniḥsaraṇadarśābhiḥ//40//
[323.007]. taditdaṃ brāhmaṇa te bravīmi--saṃjñāmātrakamidaṃ lokasya yadidamucyate brāhmaṇa iti kṣatriya iti vaiśya iti śūdra iti /
[323.008]. sarvamidamekameveti vijñāya putrāya me śārdūlakarṇāya prakṛtiṃ māṇavikāmanuprayaccha bhāryārthāya/
[323.009]. yāvantaṃ kulaśulkaṃ manyase tāvantamanupradāsyāmi//
[323.010]. idaṃ ca khalu punarvacanaṃ śrutvā triśaṅkormātaṅgarājasya brāhmaṇaḥ puṣkarasārī abhiṣaktaḥ kupitaścaṇḍībhūto'nāttamanāḥ kopaṃ ca dveṣaṃ ca tatpratyayaṃ janayitvā lalāṭe triśikhāṃ bhṛkuṭiṃ kṛtvā kaṇṭhaṃ dhamayitvā akṣiṇī parivartya nakulapiṅgalāṃ dṛṣṭimutpādya triśaṅkuṃ mātaṅgarājamidamavocat--
[323.013]. asamīkṣyaitattvayā hi kṛtā saṃjñeyamīdṛśī/
[323.014]. ekaiva jātirloke'smin sāmānyā na pṛthagvidhā//41//
[323.015]. kathaṃ śvapākajātīyo brāhmaṇaṃ vedapāragam/
[323.016]. nihīnayonijo bhūtvā vimarditumihecchasi//42//
[323.017]. rājānaḥ khalu vṛṣala prati{vi}bhāgajñā bhavanti/
[323.017]. tadyathā deśadharme nagaradharme grāmadharme nigamadharme śulkadharme āvāhadharme vivāhadharme pūrvakarmasu /
[323.019]. catvāra ime vṛṣala varṇāḥ/
[323.019]. yaduta brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdra iti/
[323.019]. teṣāṃ vivāhadharmeṣu catasro bhāryā brāhmaṇasya bhavanti/
[323.020]. tadyathā brāhmaṇī kṣatriyā vaiśyā śūdrī ceti/
[323.020]. tisraḥ kṣatriyasya bhāryā bhavanti/
[323.021]. kṣatriyā vaiśyā śūdrī ceti/
[323.021]. vaiśyasya dve bhārye bhavataḥ/
[323.021]. vaiśyā śūdrī ceti/
[323.022]. śūdrasya tvekā bhāryā bhavati śūdrī eva/
[323.022]. evaṃ brāhmaṇasya vṛṣala catvāraḥ putrā bhavanti/
[323.023]. tadyathā brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśceti/
[323.023]. kṣatriyasya trayaḥ putrāḥ, kṣatriyo vaiśyaḥ śūdra iti/
[323.024]. vaiśyasy dvau putrau, vaiśyaḥ śūdra iti/
[323.024]. śūdrasya tveka eva putro bhavati yaduta śūdra eva/
[323.024]. te brāhmaṇāḥ punarvṛṣala brāhmaṇaḥ putrāḥ/
[323.025]. aurasā mukhato jātāḥ/
[323.025]. urasto bāhutaḥ kṣatriyāḥ/
[323.026]. nābhito vaiśyāḥ/
[323.026]. padbhyāṃ śūdrāḥ/
[323.026]. brahmaṇāyaṃ khalu vṛṣala lokaḥ sarvabhūtāni nirmitāni/
[323.027]. tasya jyeṣṭhā vayaṃ putrāḥ kṣatriyāstadanantaram/
[323.028]. vaiśyāstṛtīyakā varṇāḥ śūdranāṃnā caturthakaḥ//43// iti//
[323.029]. sa tvaṃ vṛṣala caturthe'pi varṇe na saṃdṛśase/
[323.029]. ahaṃ cāgre varṇe śreṣṭhe varṇe parame varṇe pravare varṇe/
[323.030]. paramārthaṃ ca samyogamākāṅkṣasi/
[323.030]. praṇaśya tvaṃ vṛṣala kṣipram/
[323.030]. cāsmākamavamaṃsthāḥ//
[323.031]. idaṃ punarvacanaṃ śrutvā brāhmaṇasya puṣkarasāriṇastriśaṅkurmātaṅgarāja idamavocat--idamatra brāhmaṇa śṛṇu yad bravīmi/
[323.032]. brahmaṇāyaṃ lokaḥ, sarvabhūtāni nirmitāni/

[324.001]. [324] tasya jyeṣṭho vayaṃ putrāḥ kṣatriyāstadanantaram/
[324.002]. vaiśyāstṛtīyakā varṇāḥ śūdranāṃnā catruthakaḥ//44// iti//
[324.003]. sapādajaṅghāḥ sanakhāḥ samāṃsāḥ sapārśvapaṛṣṭhāśca narā bhavanti/
[324.005]. ekāṃśato nāsti yato viśeṣo varṇāśca catvāra ito na santi//45//
[324.007]. atho viśeṣaḥ pravaro'sti kaścittad brūhi yaccānumatam yathā te/
[324.009]. atho viśeṣaḥ pravaro hi nāsti varṇāśca catvāra ito na santi//46//
[324.011]. yathā hi dārakā bālāḥ krīḍamānā mahāpathe/
[324.012]. pāṃśupuñjāni saṃpaṇḍya svayaṃ nāmāni kurvate//47//
[324.013]. idaṃ kṣīramidaṃ dadhi idaṃ māṃsamidaṃ ghṛtam/
[324.014]. na ca bālasya vacanātpāṃśavo'nnaṃ bhavanti hi//48//
[324.015]. varṇāstathaiva catvāro yathā brāhmaṇa bhāṣase/
[324.016]. pāṃśupuñjābhidhānena yogo'{yaḥ ko}pyeṣa na vidyate//49//
[324.017]. na keśena na karṇābhyāṃ na śīrṣeṇa na cakṣuṣā/
[324.018]. na mukhena na nāsayā na grīvayā na bāhunā//50//
[324.019]. norasāpyatha pārśvābhyāṃ na pṛṣṭhenodareṇa ca/
[324.020]. norubhyāmatha jaṅghābhyāṃ pāṇipādanakhena ca//51//
[324.021]. na svareṇa na varṇena na sarvāṃśair na maithunaiḥ/
[324.022]. nānāviśeṣaḥ sarveṣu manuṣyeṣu hi vidyate//52//
[324.023]. yathā hi jātiṣvanyāsu liṅgam yoniḥ pṛthak pṛthak/
[324.024]. sāmānyaṃ kāraṇaṃ tatra kiṃ jātiṣu manyase//53//
[324.025]. saśīrṣakāścātha narāsthiyuktāḥ sacarmakāḥ sendriyasodarāśca/
[324.027]. varṇā na yuktāścaturo'bhidhātum//54//
[324.029]. doṣo hyayaṃ cātra bhavedayukto yadyattvayā cābhihitaṃ nidāne/
[324.031]. śrutvā tu mattaḥ pratipadya saumya yaccātra manye śṛṇu codyamānam//55//

[325.001]. [325] yaccātra yuktaṃ viṣamaṃ samaṃ tatte pravakṣyāmi niyujyamānaḥ/
[325.003]. doṣo hi yaścāpi bhavedayukto vakṣyāmi te hyuttaratottaraṃ ca/
[325.005]. śrutvā tu mattaḥ pratipadya saumya karmādhipatyaprabhavā manuṣyāḥ//56//
[325.007]. anumānamapi te brāhmaṇa yadi pramāṇam, tatra yad bravīṣi--brahmā eka iti tasmātprajā api ekajātyā eva/
[325.008]. vayamapyekajātyā bhavāmaḥ/
[325.008]. yacca bravīṣi--brahmaṇāyaṃ lokaḥ sarvabhūtāni ca nirmitānīti/
[325.009]. sacette brāhmaṇa idaṃ pramaṇam, tadidaṃ te brāhmaṇa ayuktam yad bravīṣi catvāro varṇāh--brāhmaṇāḥ kṣatriyā vaiśyā śūdrāśceti/
[325.010]. api tu brāhmaṇa mithyā mama vaco bhavet, yadi brāhmaṇa saṃvādena manuṣyajāter nānākaraṇaṃ prajñāyate/
[325.011]. yaduta śīrṣato mukhato karṇato nāsikāto bhrūto rūpato saṃsthānato varṇato ākārato yonito āhārato saṃbhavato nānākaraṇaṃ prajñāyate//
[325.014]. tadyathāpi bhoḥ puṣkarasārin gavāśvagardabhoṣṭramṛgapakṣyajaiḍakānāmaṇḍajajarāyujasaṃsvedajaupapādukānāṃ nānākaraṇaṃ prajñāyate/
[325.015]. yaduta pādato'pi mukhato'pi varṇato'pi saṃsthānato'pi āhārato'pi yonisambhavato'pi nānākaraṇaṃ prajñāyate/
[325.016]. na caivaṃ teṣāṃ caturṇāṃ varṇānāṃ nānākaraṇaṃ prajñāyate/
[325.017]. tattasmātsarvamidamekamiti//
[325.018]. api ca brāhmaṇa amīṣāṃ phalguvṛkṣāṇāmāmrātakajambukharjūrapanasadālāvanatindukamṛdvīkabījapūrakakapitthākṣoḍanārikelatiniśakarañjādīnāṃ nānākaraṇaṃ prajñāyate/
[325.019]. yaduta mūlataśca skandhataśca tvagbhāgataśca sārataśca patrataśca puṣpataśca phalataśca nānākaraṇaṃ prajñāyate/
[325.020]. na caivaṃ caturṇāṃ varṇānāṃ nānākaraṇaṃ prajñāyate//
[325.022]. tadyathā brāhmaṇa amīṣāṃ sthalajānāṃ vṛkṣāṇāṃ sāratamālanaktamālakarṇikārasaptaparṇaśirīṣakovidārasyandanacandanaśiṃśapairaṇḍakhadirādīnāṃ nānākaraṇaṃ prajñāyate/
[325.023]. yaduta mūlataśca skandhataśca tvagbhāgataśca gulmataśca sārataśca patrataśca phalataśca viśeṣa upalabhyate/
[325.024]. na caivaṃ caturṇāṃ varṇānāṃ nānākaraṇaṃ prajñāyate//
[325.026]. tadyathā bhoḥ puṣkarasārin, amīṣāṃ kṣīravṛkṣāṇāmudumbaraplakṣāśvatthanayagrodhavalguketyevamādīnāṃ nānākaraṇaṃ prajñāyate/
[325.027]. yaduta mūlataśca skandhataśca tvagbhāgataśca sārataśca patrataśca puṣpataśca phalataśca nānākaraṇaṃ prajñāyate/
[325.028]. na tvena caturṇāṃ varṇānāṃ nānākaraṇaṃ prajñāyate//
[325.029]. tadyathā puṣkarasārin, amīṣāmapi phalabhaiṣajyavṛkṣāṇāmāmalakīharītakīvibhītakīpharasakādīnāmanyāsāmapi vividhānāmoṣadhīnāṃ grāmajānāṃ pārvatīyānāṃ tṛṇavanaspatīnāṃ nānākaraṇaṃ prajñāyate/
[325.031]. yaduta mūlataśca skandhataśca gulmataśca sārataśca patrataśca puṣpataśca phalataśca nānākaraṇaṃ prajāyate/
[325.032]. na tveva caturṇāṃ varṇānāṃ nānākaraṇaṃ prajñāyate//

[326.001]. [326] tadyathā sthalajānāṃ puṣpavṛkṣāṇāmatimuktakacampakapāṭalānāṃ sumanāvārṣikādhanuṣkārikādīnāṃ nānākaraṇaṃ prajñāyate/
[326.002]. yaduta rūpato'pi varṇato'pi gandhato'pi saṃsthānato'pi nānākaraṇaṃ prajñāyate/
[326.003]. na tveva caturṇāṃ varṇānāṃ nānākaraṇaṃ prajñāyate//
[326.004]. tadyathā brāhmaṇa amīṣāmapi jalajānāṃ puṣpāṇāṃ padmotpalasaugandhakamṛdugandhikādīnāṃ nānākaraṇaṃ prajñāyate/
[326.005]. yaduta rūpataśca gandhataśca saṃsthānataśca varṇataśca nānākaraṇaṃ parjñāyate/
[326.006]. na tveva caturṇāṃ varṇānāṃ nānākaraṇaṃ prajñāyate/
[326.006]. tadyathā puṣkarasārinn amī brāhmaṇā iti kṣatriyā iti vaiśyā iti śūdrā iti/
[326.007]. tasmādekamevedaṃ sarvamiti//
[326.008]. apyanyatte pravakṣyāmi brāhmaṇaiḥ kalpitam yathā/
[326.009]. śiraḥ satāraṃ gaganamākāśamudaraṃ tathā//57//
[326.010]. parvatāścāpyubhāvūrū pādau ca dharaṇītalam/
[326.011]. sūryācandramasau netre roma tṛṇavanaspatī//58//
[326.012]. aśrūṇyavocadvarṣāsya nadyaḥ prasrāvameva ca/
[326.013]. sāgarāścāpyamedhyaṃ vai evaṃ braṃhā prajāpatiḥ//59//
[326.014]. parīkṣasva tvaṃ brahmaṇaḥ svalakṣaṇam/
[326.014]. yasmād brahmaṇo brāhmaṇā utpannāḥ, tasmātkṣatriyā api vaiśyā api śūdrā apyutpannāḥ//
[326.016]. evaṃ prasūtiryadi tattvataḥ syāttato hi syādvarṇakṛto viśeṣaḥ/
[326.018]. yadi brāhmaṇā brahmalokaṃ vrajeyustrayaśca varṇā na vrajeyuḥ svargam/
[326.020]. evaṃ bhavedvarṇakṛto viśeṣo na cenna catvāro bhavanti varṇāḥ//60//
[326.022]. yasmāddhi varṇaścaturtha evaṃ prayāti svargaṃ svakṛtena karmaṇā/
[326.024]. yatastapaścārṣamiha praśastaṃ tasmād dvijāter na viśeṣaṇaṃ syād//61//
[326.026]. yadi brāhmaṇaḥ syādihaika eva dvijihvaścatuḥśravaṇastathaiva/
[326.028]. caturviṣāṇo bahupād dviśīrṣa evaṃ kṛte varṇakṛto viśeṣaḥ//62//

[327.001]. [327] rāgaiśca nāma paraghātanaṃ ca evamprakāraṃ ca viheṭhanaṃ ca/
[327.003]. sattvasya vai karmaṇo dhvaṃsanaṃ ca etānyakalyāṇakṛtāni vipraiḥ//63//
[327.005]. yuddhaṃ vivādaṃ kalahānyabhīkṣṇaṃ goprokṣaṇaṃ cintitaṃ brāhmaṇairhi/
[327.007]. atharvaṇaṃ karmaṇā trāsanaṃ ca etāni mantrāṇi kṛtāni vipraiḥ//64//
[327.009]. pāpecchatā bahujanavañcanaṃ ca śāṭhyaṃ ca dhauryaṃ ca tathaiva kalpam/
[327.011]. evaṃ pareṣāmahitaṃ vicintya kadā ca te svargamito vrajeyuḥ//65//
[327.013]. ye brāhmaṇā ugratapā vinītā vratena śīlena sadā hyupetāḥ/
[327.015]. ahiṃsakā ye damasamyame ratāste brāhmaṇā brahmapuraṃ vrajanti//66//
[327.017]. sahāsthimāṃsaḥ sanakhaḥ sacarmā duḥkhaṃ sukhaṃ mūtrapurīṣamekam/
[327.019]. pañcendriyair nāsti yato viśeṣastasmānna vai varṇacatuṣka eṣaḥ//67//
[327.021]. tadyathā nāma brāhmaṇa kasyacitpuruṣasya catvāraḥ putrā bhaveyuḥ/
[327.021]. sa teṣāṃ nāmāni kuryāt--nandaka iti jīvaka iti aśoka iti śatāyuriti /
[327.022]. iṣṭāśca punarbho etasya puruṣasya putrā bhaveyuḥ/
[327.023]. tatra yo nandakaḥ sa nandet/
[327.023]. yo jīvakaḥ sa jīvet/
[327.024]. yo'śokaḥ sa na śocet/
[327.024]. yaḥ śatāyuḥ sa varṣaśataṃ jīvet//
[327.025]. nāmataḥ punarbrāhmaṇa teṣāṃ nānākaraṇaṃ prajñāyate na jātitaḥ/
[327.025]. tatkasya hetoh? iha khalu punarbrahmaṇa pitṛtaḥ putro jāyate/
[327.026]. tasmācca tatredaṃ vyākaraṇaṃ bhavati--
[327.027]. mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ/
[327.028]. yadyevaṃ bho vijānāsi na te (putrā) parabhūtāḥ kvacit//68//
[327.029]. parīkṣasva brāhmaṇa samyageva--ko'tra brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdra iti/
[327.030]. sarve kāṇāśca kubjāśca sarve'pasmāriṇo'pi /
[327.031]. kilāsinaḥ kuṣṭhinaśca gaurāḥ kṛṣṇāḥ pṛthak pṛthak//69//

[328.001]. [328] pratiṣṭhitāḥ//
[328.002]. samamajjānakhatvacapārścodaravaktrāḥ prajā hi tāḥ svakarmaṇā/
[328.003]. evaṃ gate brāhmaṇa naiva bhavati viśeṣaḥ ko jātikṛto viśeṣaḥ/
[328.004]. yasmānna jāterviśeṣaṇo'sti tasmānna vai varṇacatuṣka eva//69//(a)
[328.005]. tasmātte brāhmaṇa bravīmi--saṃjñāmātramidaṃ lokasya yadidaṃ brāṃhaṇa iti kṣatriya iti vaiśya iti śūdra iti caṇḍāka iti /
[328.006]. ekamidaṃ sarvamidamekam/
[328.006]. putrāya me śārdūlakarṇāya prakṛtiṃ duhitaramutsṛja bhāryārthāya/
[328.007]. yāvantaṃ kulaśulkaṃ manyase tāvantamanupradāsyāmi//
[328.008]. idaṃ punarvacanaṃ śrutvā triśaṅkormātaṅgarājāsya brāhmaṇaḥ puṣkarasārī idamavocat--kiṃ punarbhavatā ṛgvedo'dhītaḥ, yajurvedo'dhītaḥ, sāmavedo'dhītaḥ, arthavavedo'dhītaḥ, āyurvedo'dhītaḥ, kalpādhyāyo'pi, adhyātmamapi, mṛgacakraṃ , nakṣatragaṇo , tithikramagaṇo tvayādhītah? karmacakraṃ tvayādhigatam? athavā aṅgavidyā vastravidyā śivāvidyā śakunividyā tvayādhītā? athavā rāhucaritaṃ śukracaritaṃ grahacaritaṃ tvayādhītam? athavā lokāyataṃ bhavatā bhāṣyapravacanaṃ pakṣādhyāyo nyāyo tvayādhītah?
[328.014]. evamukte triśaṅkurmātaṅgarājaḥ puṣkarasāriṇaṃ brāhmaṇametadavocat--etacca mayā brāhmaṇā adhītaṃ bhūyaścottaram/
[328.015]. bhūyaścottaram/
[328.015]. yadapi te brāhmaṇa evaṃ syāt--ahamasmi mantreṣu pāraṃ prāpta iti, tatra te brāhmaṇa saha dharmeṇānumānaṃ pravakṣyāmi/
[328.016]. na khalvevaṃ brāhmaṇa prāthamakalpikānāṃ sattvānāmetadabhavat--yaduta brāhmaṇa iti kṣatriya iti vaiśya iti śūdra iti /
[328.017]. ekamidaṃ sarvamidamekam//
[328.019]. atha brāhmaṇa sattvānāmasadṛśānāṃ cobhayathā sadṛśānāṃ tato'nye sattvāḥ śālikṣetrāṇi kelāyanti gopāyanti vāpayanti , te'mī kṣatriyā iti saṃjñā udapādi/
[328.020]. athātra brāhmaṇa tadanyatamānāṃ sattvānāmetadabhavat--parigraho rogaḥ parigraho gaṇḍaḥ parigrahaḥ śalyaḥ/
[328.021]. yannu vayaṃ svaparigrahamapahāya araṇyāyatanaṃ gatvā tṛṇakāṣṭhaśākhāparṇapalāśakānupasaṃhṛtya tṛṇakuṭikāṃ parṇakuṭikāṃ kṛtvā praviśya dhyāyema iti/
[328.023]. atha te sattvāstaṃ parigrahamapahāyā araṇyāyatanaṃ gatvā tṛṇakāṣṭhaśākhāpatraparṇapālāśakaistṛṇakuṭiṃ parṇakuṭikāṃ kṛtvā tatraiva praviśya dhyāyanti sma/
[328.025]. te tatra sāyamāsanahetoḥ prāntavāṭikāṃ prātaraśanahetośca grāmaṃ piṇḍāya praviśanti sma//
[328.027]. atha teṣāṃ grāmavāsināṃ satvānāmetadabhavat--duṣkarakārakā bata bhoḥ sattvā ye svakaṃ parigrahamutsṛjya grāmanigamajanapadebhyo bahir nirgatāḥ/
[328.028]. teṣāṃ bahirmanaskā brāhmaṇā iti saṃjñā udapādi/
[328.029]. te ca punargrāmavāsinaḥ sattvāstānatīva satkurvanti sma/
[328.029]. teṣāṃ ca dātavyaṃ manyante sma//

[329.001]. [329] atha etṣāmeva sattvānāmanyatame sattvāstāni dhyānānyasambhāvayanto grāmeṣvavatīrya mantrapadān svādhyāyanti sma/
[329.002]. tāṃste grāmanivāsina āhuh--na kevalamime sattvāḥ, ime'dhyāpakāḥ, teṣāmadhyāpakā iti loke saṃjñā udapādi/
[329.003]. ayaṃ heturayaṃ pratyayo brāhmaṇānāṃ loke prādurbhāvāya//
[329.005]. athānyatame sattvā vivekakālapratisamyuktān kārmāntān vividhānarthapratisamyuktān kurvanti sma/
[329.006]. teṣāṃ vaiśyā iti saṃjñā udapādi//
[329.007]. athānyatame sattvāḥ kṣudreṇa karmaṇā jīvikāṃ kalpayanti sma/
[329.007]. teṣāṃ śūdrā iti saṃjñā udapādi//
[329.009]. bhūtapūrvaṃ brāhmaṇa anyatamaḥ sattvo vadhūmādāya rathamāruhya anyatamasminnaraṇyapradeśe gataḥ/
[329.010]. tatra ca ratho bhagnaḥ/
[329.010]. tasmānmātaṅgam { tvaṃ gāmah} iti saṃjñā udapādi//
[329.011]. kṣetraṃ karṣanti ye teṣāṃ karṣakā iti saṃjñā pravṛttā//
[329.012]. bhāṣyeṇa ca parṣadaṃ rañjayati dharmeṇa śīlavratasamācāreṇa samyak, tasya rājā iti saṃjñābhūt//
[329.014]. tato'nye sattvā vāṇijyayā jīvikāṃ kalpayanti, teṣāṃ vaṇija iti saṃjñā udapādi//
[329.015]. tataścānye sattvāḥ pravrajanti sma/
[329.015]. pravrajitvā parāñ jayanti kleśāñ jayantīti teṣāṃ pravrajitā iti loke saṃjñā udapādi//
[329.017]. api tu brāhmaṇa ekaiva saṃjñā loka udapādi/
[329.017]. tāṃ te pravakṣyāmi--
[329.018]. brahmā loke'sminn imān vedān vācayati/
[329.018]. brahmā devānāṃ paramatāpasaḥ/
[329.018]. indrasya kauśikasya vedān vācayati sma/
[329.019]. indraḥ kauśiko'raṇemi--gautamaṃ vedān vācayati/
[329.019]. araṇemi--gautamaḥ śvetaketuṃ vedān vācayati/
[329.020]. śvetaketuḥ śukaṃ paṇḍitaṃ vācayati/
[329.020]. śukaḥ paṇḍitaśca vedān vibhajati sma/
[329.021]. tadyathā puṣyo bahvṛcānāṃ paṅktiśchandogānāmekaviṃśatiradhvaryavaḥ/
[329.022]. kraturatharvāṇikānām/
[329.022]. ba ??? cānāmete brāhmaṇa/
[329.022]. sarve te vyākhyāyante/
[329.022]. puṣya eko bhūtvā pañcaviṃśatidhā bhinnaḥ/
[329.023]. tadyathā śuklā valkalā māṇḍavyā iti/
[329.023]. tatra daśa śuklāḥ/
[329.023]. aṣṭau valkalāḥ/
[329.024]. sapta māṇḍavyāḥ/
[329.024]. itīyaṃ brāhmaṇa bahvṛcānāṃ śākhā/
[329.024]. puṣya eko bhūtvā pañcaviṃśatidhā bhinnaḥ//
[329.026]. anumānamapi brāhmaṇa pramāṇaṃ chandogānām/
[329.026]. brāhmaṇāḥ sarva ete chandogāḥ/
[329.026]. paṅktirityekā bhūtvā sāśītisahasradhā bhinnā/
[329.027]. tadyathā śīlavalkā araṇemikā laukākṣāḥ kauthumā brahmasamā mahāsamā mahāyāgikāḥ sātyamugrāḥ samantavedāḥ//
[329.029]. tatra śīlavalkā viṃśatiḥ/
[329.029]. araṇemikā viṃśatiḥ/
[329.029]. laukākṣāścatvāriṃśat/
[329.029]. kauthumānāṃ śatam/
[329.030]. brahmasamānāṃ śatam/
[329.030]. sātyamugrāṇāṃ śatam/
[329.031]. samantavedānāṃ śatam/
[329.031]. itīyaṃ brāhmaṇa cchandoganāṃ śākhā/
[329.031]. paṅktirityekā bhūtvā sāśītisahasradhā bhinnā//

[330.001]. [330] anumānamapi pramāṇamadhvaryūṇām/
[330.001]. ete brāhmaṇā ekaviṃśatyadhvaryavo bhūtvā ekottaraśatadhā bhinnāḥ/
[330.002]. tadyathā kaṭhāḥ kaṇimā vājasaneyino jātukarṇāḥ praṣṭhapadā ṛṣayaḥ/
[330.002]. tatra daśa kaṭhāḥ/
[330.003]. daśa kaṇimāḥ/
[330.003]. ekādaśa vājasaneyinaḥ/
[330.003]. trayodaśa jātukarṇāḥ/
[330.003]. ṣoḍaśa ṣoṣṭhapadāḥ/
[330.004]. ekacatvāriṃśadṛṣayaḥ/
[330.004]. itīyaṃ brāhmaṇa adhvaryūṇāṃ śākhā/
[330.004]. ekaviṃśatyadhvaryavo bhūtvā ekottaraśatadhā bhinnāḥ//
[330.006]. anumānamapi brāhmaṇa pramāṇamatharvaṇikānām/
[330.006]. ete mantrāḥ sarve te'tharvaṇikāḥ/
[330.007]. kratureko bhūtvā dvidhā bhinnaḥ/
[330.007]. caturdhā bhūtvā aṣṭadhā bhinnaḥ/
[330.008]. aṣṭadhā bhūtvā {nava}daśadhā bhinnaḥ/
[330.008]. itīyaṃ brahmaṇa arharvaṇikānāṃ śākhā/
[330.008]. kraturekaḥ ṣoḍaśottaradvādaśaśatadhā bhinnaḥ//
[330.010]. anumānamapi brāhmaṇa pramāṇaṃ pratītya etāni dvādaśabhedaśatāni ṣoḍaśabhedāśca ye brāhmaṇaiḥ pauraṇaiḥ samyag dṛṣṭāḥ/
[330.011]. chandasi vyākaraṇe lokayate padamīmāṃsāyāṃ /
[330.012]. na caiṣāmūhāpohaḥ prajñāyate/
[330.012]. yaduta ekajātyo nāmeti viditvā bandhurbhavitumarhati/
[330.012]. tatte brāhmaṇa bravīmi--saṃjñāmātrakametallokasya yaduta brāhmaṇa iti kṣatriya iti vaśya iti śūdra iti /
[330.014]. ekamidaṃ sarvamidamekam/
[330.014]. putrāya me śārdūlakarṇāya prakṛtiṃ duhitamutsṛja bhāryārthāya/
[330.015]. yāvantaṃ kulaśulkaṃ manyase tāvantamanupradāsyāmi//
[330.016]. idaṃ punarvacanaṃ śrutvā triśaṅkormātaṅgarājasya brāhmaṇaḥ puṣkarasārī tūṣṇīmbhūto madgubhūtaḥ srastaskandho'dhomukho niṣpratibhaḥ pradhyānaparo'sthāt//
[330.018]. dadarśa triśaṅkurmātaṅgarājo brāhmaṇaṃ puṣkarasāriṇaṃ tūṣṇīmbhūtaṃ madgubhūtaṃ srastaskandhamadhomukhaṃ niṣpratibhaṃ pradhyānaparaṃ sthitam/
[330.019]. dṛṣṭvā ca punaridamabravīt--yadapi te brāhmaṇa evaṃ syādasadṛśena saha saṃbandho bhaviṣyatīti/
[330.020]. na punastvayā brāhmaṇa evaṃ draṣṭavyam/
[330.020]. tatkasya hetoh? ye pramāṇaśrutiśīlaprajñādayo guṇā agryā lokasya te mama putrasya śārdūlakarṇasya saṃvidyante/
[330.022]. yadapi te brāhmaṇa evaṃ syāt--ye vājapeyam yajñam yajanti, aśvamedhaṃ puruṣamedhaṃ śāmyaprāśaṃ nirargaḍam yajñam yajanti, sarve te kāyasya bhedātsugatau svargaloke deveṣūpapadyanta iti/
[330.024]. na punarbrāhmaṇa tvayaivaṃ draṣṭavyam/
[330.024]. tatkasya hetoh? vājapeyaṃ brāhmaṇa yajñam yajamānā aśvamedhaṃ puruṣamedhaṃ śāmyaprāśaṃ nirargaḍam yajña ca yajamānā bahudhā mantrān pravartayantaḥ prāṇihiṃsāṃ ca pravartayanti/
[330.026]. tasmātte brāhmaṇa bravīmi--na hyeṣa mārgaḥ svargāya/
[330.026]. ahaṃ te brāhmaṇa mārgaṃ svargāya vyākhyāmi/
[330.027]. tacchṛṇu--
[330.028]. śīlaṃ rakṣeta medhāvī prārthayānaḥ sukhatrayam/
[330.029]. praśaṃsāṃ vittalābhaṃ ca pratya svarge ca modanam//70//
[330.030]. yairbrāhmaṇa itaḥ pūrvaṃ vājapeyo yajña iṣṭaḥ, yairaśvamedho yaiḥ puruṣamedho yaiḥ śāmyaprāśo yair nirargaḍo yajña iṣṭaḥ, parigṛhītastair nirargalaṃ ca kāmaiḥ kāmaḥ/
[330.031]. ito nākaḥ paryeṣyate/
[330.031]. ye [331] brāhmaṇa itaḥ paścādvājapeyam yajñam yakṣyanti, ye'śvamedham ye śāmyaprāśaṃ nirargaḍam yajñam yakṣyanti, te nirarthakaṃ mahāvighātaṃ samyokṣyanti/

[331.002]. tasmātte brāhmaṇa bravīmi--ehi tvaṃ mayā sārdhaṃ saṃbandham yojanayasva/
[331.003]. tatkasya hetoh? dharmeṇa hi caṇḍālā ajugupsanīyā bhavanti/
[331.004]. api ca/
[331.005]. śraddhā śīlaṃ tapastyāgaḥ śrutirjñānaṃ dayaiva ca//
[331.006]. darśanaṃ sarvavedānāṃ svargavratapadāni vai//71//
[331.007]. pramāṇamaṣṭaprakāraṃ svargāya/
[331.008]. tadebhiraṣṭābhiḥ prakārair dvargagamanamiṣyate/
[331.008]. ye prāyeṇa jānanti viśeṣeṇa khalvapyanekairvividhairyajñaiḥ/
[331.008]. aṣṭau cemā brāhmaṇa nirdiṣṭā mātṛtulyā bhaginyo loke pravartante/
[331.009]. tadyathā--aditirdevānāṃ mātā/
[331.009]. duturdānavānām/
[331.009]. manurmānavānām/
[331.010]. surabhiḥ saurabheyānām/
[331.010]. vinatā suparṇānām/
[331.010]. kadrunāgānām/
[331.010]. pṛthivī bhūtānāṃ mātā sarvabījānām/
[331.011]. marutāṃ mahāmaha/
[331.011]. mahākāśyapaṃ manasā vidanti ṛṣayaḥ//
[331.012]. atha khalu bhoḥ puṣkarasārin brāhmaṇānāṃ sapta gautrāṇi svākhyāsyāmi, tāni śrūyantām--tadyathā gautamā vātsyāḥ kautsāḥ kāśyapā vāsiṣṭhā māṇḍavyā ityetāni brāhmaṇa sapta gotrāṇi/
[331.014]. eṣāmekaikaṃ gotraṃ saptadhā bhinnam/
[331.014]. atra ye gautamāste kauthumāste gagarste bhāradvājāsta ārṣṭiṣeṇāste vaikhānasāste vajrapādāḥ/
[331.015]. tatra ye vātsyāsta ātreyāste maitreyāste bhārgavāste sāvarṇyāste bahujātāḥ/
[331.016]. tatra ye vātsyāsta ātreyāsta maitreyāste bhārgavāste sāvarṇyāste salīlāste bahujātāḥ/
[331.016]. tatra ye kautsāste maudgalyāyanāste gauṇāyanāste lāṅgalāste lagnāste daṇḍalagnāste somabhuvāh{vah}/
[331.017]. tatra ye kauśikāste kātyāyanāste darbhakātyāyanāste valkalinaste pakṣiṇaste laukākṣāste lohitāyanāh (lohityāyanāḥ/)/
[331.018]. tatra ye kāśyapāste maṇḍanāsta iṣṭāste śauṇḍāyanāste rocaneyāste'napekṣāste'gniveśyāḥ/
[331.019]. tatra ye kāśyapāste jātukarṇyāste dhānyāyanāste pārāśarāste vyāghranakhāste āṇḍāyanāsta aupamanyavāḥ/
[331.021]. tatra ye māṇḍavyāste bhāṇḍāyanāste dhomrāyaṇāste kātyāyanāste khalvavāahanāste sugandhārāyaṇāste kāpiṣṭhalāyanāḥ/
[331.022]. ityetāni brāhmaṇa evamekonapañcāśadgotrāṇi brāhmaṇaiḥ paurāṇaiḥ samyag dṛṣṭāni cchandasi vyākaraṇe padamīmāṃsāyām/
[331.023]. anyāni ca gotrāṇi vistarato mayā vācitāni/
[331.024]. tāni anyair na jñāyante//
[331.025]. yadutaikatvamiti viditvā bhavān bandhurbhavitumarhati/
[331.025]. tasmātte brāhmaṇa bravīmi sāmānyaṃ saṃjñāmātrakamidaṃ lokasya yaduta brāhmaṇa iti kṣatriya iti vaiśya iti śūdra iti /
[331.027]. ekamidaṃ sarvamidamekam/
[331.027]. putrāya me śārdūlakarṇāya prakṛtiṃ duhitaramutsṛja bhāryārthāya/
[331.028]. yāvantaṃ kulaśulkaṃ manyase tāvantamanupradāsyāmi//
[331.029]. idaṃ punarvacanaṃ śrutvā triśaṅkormātaṅgarājasya brāhmaṇaḥ puṣkarasārī tūṣṇīmbhūto madgubhūtaḥ srastaskandho'dhomukho niṣpratibhaḥ pradhyānaparaḥ sthito'bhūt/
[331.030]. adrākṣīt triśaṅkurmātaṅgarājah [332] puskarasāriṇaṃ brāhmaṇaṃ tūṣṇīmbhūtaṃ madgubhūtaṃ srastaskandhamadhomukhaṃ niṣpratibhaṃ pradhyānaparaṃ sthitam/ dṛṣṭvā ca punaridamavocat--

[332.003]. yādṛśaṃ vāpyate bījaṃ tādṛśaṃ labhyate phalam/
[332.004]. prajāpaterhi caikatve nirviśeṣo bhavatyataḥ//72//
[332.005]. na cendriyāṇāṃ nānātvaṃ kriyābhedaśca dṛśyate/
[332.006]. brāhmaṇe vānyajātau naiṣāṃ kiṃcidviśiṣyate//73//
[332.007]. na hyātmanaḥ samutlarṣaḥ śreṣṭhatvamiha yujyate/
[332.008]. śukraśoṇitasambhūtam yonito hyubhayaṃ samam//74//
[332.009]. cāturvarṇyaṃ pravakṣyāmi paśudharmakathāṃ tava/
[332.010]. bhavette bhavinī bhāryā naitad brāhmaṇa yujyate//75//
[332.011]. yadi tāvadayaṃ loko brahmaṇā janitaḥ svayam/
[332.012]. brāhmaṇī brāhmaṇasvasā kṣatriyā kṣatriyasvasāa//76//
[332.013]. atha vaiśyasya vaiśyā vai śūdrā punaḥ/
[332.014]. na bhāryā bhaginī yuktā brahmaṇā janitā yadi//77//
[332.015]. na sattvā brahmaṇo jātāḥ kleśajāḥ karmajāstvamī/
[332.016]. nīcaiścoccaiśca dṛśyante sattvā nānāśrayāḥ pṛthak//78//
[332.017]. teṣāṃ ca jātisāmānyād brāhmaṇe kṣatriye tathā/
[332.018]. atha vaiśye ca śūdre ca samaṃ jñānaṃ pravartate//79//
[332.019]. ṛgvedo'tha yajurvedaḥ sāmavedo'pyatharvaṇam/
[332.020]. itihāso nighaṇṭaśca kutaśchando nirarthakam//80//
[332.021]. asmākamapyadhyayane maitrī vidyā tathā śikhī/
[332.022]. saṃkrāmaṇī prakrāmaṇī stambhanī kāmarūpiṇī//81//
[332.023]. manojavā ca gāndhārī ghorī vidyā vaśaṃkarī/
[332.024]. kākavāṇī ca mantraṃ ca indrajālaṃ ca bhañjanī//82//
[332.025]. asmākamāsītpuruṣā vidyāsvākhyātapaṇḍitāḥ/
[332.026]. maṇipuṣpāśca ṛṣayo bhāsvarāśca maharṣayaḥ//83//
[332.027]. saṃlprāptā devatāṛddhiṃ kiṃ cikitsasi vidyayā/
[332.028]. aśikṣitāśca caṇḍālā brāhmaṇā vedapāragāḥ//84//
[332.029]. kipiṃjalādyo janito mantrāṇāṃ pāramiṃ gataḥ/
[332.030]. na hyasau brāhmaṇīputraḥ kiṃ brāhmaṇa manyase//85//

[333.001]. [333] niṣadyajanayatkālī putraṃ dvaipāyanaṃ munim/
[333.002]. ugraṃ tejasvinaṃ bhīṣmaṃ pañcābhijñaṃ mahātapam/
[333.003]. na hyasau brāhmaṇīputraḥ kiṃ brāhmaṇa vakṣyasi//86//
[333.004]. kṣatriyā reṇukā nāma jajñe rāmaṃ mahāmunim/
[333.005]. paṇḍitaṃ ca vinītaṃ ca sarvaśāstraviśāradam/
[333.006]. na hyasau brāhmaṇīputraḥ kiṃ brāhmaṇa vakṣyasi//87//
[333.007]. ye ca te manujā āsaṃs tejasā tapasā yutāḥ/
[333.008]. paṇḍitāśca vinītāśca loke ca ṛṣisaṃmatāḥ/
[333.009]. na hi te brāhmaṇīputrāḥ kiṃ brāhmaṇa vakṣyasi//88//
[333.010]. saṃjñā kṛteyaṃ lokasya brāhmaṇāḥ kṣatriyāstathā/
[333.011]. vaiśyāścaiva tathā śūdrāḥ saṃjñeyaṃ saṃprakīrtitā//89//
[333.012]. tasmātte brāhmaṇa bravīmi saṃjñāmātrakamidaṃ lokasya yaduta brāhmaṇa iti kṣatriya iti vaiśya iti śūdra iti /
[333.013]. ekamidaṃ sarvamidamekam/
[333.013]. putrāya me śārdūlakarṇāya prakṛtiṃ duhitaramanuprayaccha bhāryārthāya/
[333.014]. yāvantaṃ kulaśulkaṃ manyase tāvantamanupradāsyāmi//
[333.015]. idaṃ ca punarvacanaṃ śrutvā triśaṅkormātaṅgarājasya brāhmaṇaḥ puṣkarasārī triśaṅkuṃ mātaṅgarājamidamavocat--kiṃgotro bhavān? āha--ātreyagotro'smi/
[333.016]. kimpūrvah? āha--ātreyaḥ/
[333.017]. kiṃcaraṇam? āha--kāleya--maitrāyaṇīyaḥ/
[333.017]. kati pravarāh? āha--trayaḥ pravarāḥ/
[333.017]. tadyathā vātsyāḥ kautsyā bharadvājāśca/
[333.018]. ke bhavantaḥ sabrahmacāriṇah? chandogāḥ/
[333.018]. kati cchandogānāṃ bhedāh? ṣaṭ/
[333.019]. te katame? āha--tadyathā/
[333.019]. kauthumāḥ/
[333.019]. cārāyaṇīyāḥ/
[333.019]. lāṅgalāḥ/
[333.019]. sauvarcasāḥ/
[333.020]. kāpiṃjaleyāḥ/
[333.020]. ārṣṭiṣeṇā iti//
[333.021]. kiṃ bhavato mātṛjaṃ gotram? āha--pārāśarīyam/
[333.021]. paṭhatu bhavān sāvitrīm/
[333.021]. kathaṃ bhavati? katyakṣarā sāvitrī? katigaṇḍā? katipadā?
[333.023]. caturviṃśatyakṣarā sāvitrī/
[333.023]. trigaṇḍā/
[333.023]. aṣṭākṣarapadā/
[333.023]. uccārayatu bhavān sāvitrīm/
[333.024]. atha khalu bhoḥ puṣkarasārin, sotpattikāṃ sāvitrīṃ pravakṣyāmi/
[333.024]. tacchrūyatām/
[333.024]. kathayatu bhavān/
[333.025]. bhūtapūrvaṃ brāhmaṇa atīte'dhvani vasur nāma ṛṣirbabhūva/
[333.026]. pañcābhijña ugratejā mahānubhāvo dhyānānāṃ lābhī/
[333.026]. tena tatra takṣakaduhitā kapilā nāma āsaditā bhāryārtham/
[333.026]. sa tatra saṃraktacittastayā kanyayā sārdhaṃ maithunamagacchat/
[333.027]. sa ṛṣirṛddhyā bhraṣṭo dhyānebhyo vañcitaḥ/
[333.028]. ṛddhiparihīnaḥ sa vipratisārī ātmano duścaritaṃ vigarhāṇastasyāṃ velāyāṃ sāvitrīṃ bhāṣate sma/
[333.029]. tadyathā--
[333.030]. bhūrbhuvaḥ svaḥ/
[333.030]. tatsaviturvireṇyaṃ bhargo devasya dhīmahi/
[333.030]. dhiyo yo naḥ pracodayāt/
[333.031]. iti hi brāhmaṇa ajñānaśodhanārthamimameva mantraṃ sa brāhmaṇo divārātraṃ japati sma/
[333.032]. iyaṃ brāhmaṇānāṃ sāvitrī/
[333.032]. pūrvajaḥ prajāpatih--

[334.001]. [334] jaṭilastāpaso bhūtvā gahanaṃ vanamāśritaḥ/
[334.002]. gambhīrāvabhāse tatra hyātmastaporataḥ//90//
[334.003]. devasya śreṣṭakaṃ bhojanamupanāmyopaviṣṭa imaṃ mantramajapat/
[334.003]. iyaṃ kṣatriyāṇāṃ sāvitrī/
[334.004]. citraṃ hi vaiśyakanyakā/
[334.004]. atha kanyā arthataḥ pravīṇā/
[334.004]. iyaṃ vaiśyānāṃ sāvitrī/
[334.005]. atapaḥ sutapaḥ/
[334.005]. jīvema śaradāṃ śatam/
[334.005]. paśyema śaradāṃ śatam/
[334.005]. iyaṃ śūdrāṇāṃ sāvitrī/
[334.006]. bhūrbhuvaḥ svaḥ/
[334.007]. kāmā hi loke paramāḥ prajānāṃ kleśaprahāṇe bhūtā antarāyāḥ/
[334.009]. tasmādbhavantaḥ prajahantu kāmāṃs tato'tulaṃ prāpsyatha brahmalokam//91//
[334.011]. itīyaṃ brāhmaṇa brahmaṇā sahāpatinā sāvitrī bhāṣitā, pūrvakaiśca samyaksambuddhairabhyanumoditā//
[334.013]. paṭha bhostriśaṅko nakṣatravaṃśam/
[334.013]. atha kim? bhoḥ kathayatu bhavān/
[334.013]. śrūyatām/
[334.014]. bhoḥ puṣkarasārin, nakṣatravaṃśaṃ kathayiṣyāmi/
[334.014]. tadyathā--
[334.015]. kṛttikā rohiṇī mṛgaśirā ārdrā punarvasuḥ puṣyah āśleṣā maghā pūrvaphalgunī uttaraphalgunī hastā citrā svātī viśākhā anurādhā anurādhā jyeṣṭā mūlā pūrvāṣāḍhā uttarāṣāḍhā abhijit śravaṇā dhaniṣṭhā śatabhiṣā pūrvabhādrapadā uttarabhādrapadā revatī aśvinī bharaṇī/
[334.017]. ityetāni bhoḥ puṣkarasārinn aṣṭāviṃśatinakṣatrāṇi//
[334.019]. katitārakāṇi katisaṃsthānāni katimuhūrtayogāni kimāhārāṇi kiṃdaivatāni kiṃgotrāṇi?
[334.021]. kṛttikā bhoḥ puṣkarasārin nakṣatraṃ ṣaṭtāraṃ kṣurasaṃsthānaṃ triṃśanmuhūrtayogaṃ dadhyāhāramagnidaivataṃ vaiśyāyanīyaṃ gotreṇa/
[334.022]. rohiṇīnakṣatraṃ pañcatārakaṃ śakaṭākṛtisaṃsthānaṃ pañcacatvāriṃśanmuhūrtayogaṃ mṛgamāṃsāhāraṃ prajāpatidaivataṃ bhāradvājaṃ gotreṇa/
[334.023]. mṛgāśirānakṣatraṃ tritāraṃ mṛgaśīrṣasaṃsthānaṃ triṃśanmuhūrtayogaṃ phalamūlāhāraṃ somadaivataṃ mṛgāyaṇīyaṃ gotreṇa/
[334.024]. ārdrānakṣatramekatāraṃ tilakasaṃsthānaṃ pañcadaśamuhūrtayogaṃ sarpirmaṇḍāhāraṃ sūryadaivataṃ hārītāyanīyaṃ gotreṇa/
[334.026]. punarvasunakṣatraṃ dvitāraṃ padasaṃsthānaṃ pañcacatvāriṃśanmuhūrtayogaṃ madhyāhāram aditidaivataṃ vāsiṣṭhaṃ gotreṇa/
[334.027]. puṣyanakṣatraṃ tritāraṃ vardhamānasaṃsthānaṃ triṃśanmuhūrtayogaṃ madhumaṇḍāhāraṃ bṛhaspatidaivatam aupamanyavīyaṃ gotreṇa/
[334.028]. āśleṣānakṣatramekatāraṃ tilakasaṃsthānaṃ pañcadaśamuhūrtayogaṃ pāyasabhojanaṃ sarpadaivataṃ maitrāyaṇīyaṃ gotreṇa/
[334.029]. itīmāni bhoḥ puṣkarasārin sapta nakṣatrāṇi pūrvadvārakāṇi//
[334.031]. maghānakṣatraṃ pañcatāraṃ nadīkubjasaṃsthānaṃ triṃśanmuhūrtayogaṃ tilakṛsarāhāraṃ titṛdaivatam [335] piṅgalāyanīyaṃ gotreṇa/

[335.001]. pūrvaphalgunīnakṣatraṃ dvitāraṃ padakasaṃsthānaṃ triṃśanmuhūrtayogaṃ bilvabhojanaṃ bhavadaivataṃ gautamīyaṃ gotreṇa/
[335.002]. uttaraphalgunīnakṣatraṃ dvitāraṃ padakasaṃsthānaṃ pañcacatvāriṃśanmuhūrtayogaṃ godhūmamatsyāhāramaryamādaivataṃ kauśikaṃ gotreṇa/
[335.003]. hastanakṣatraṃ pañcatāraṃ hastasaṃsthānaṃ triṃśanmuhūrtayogaṃ śyāmākabhojanaṃ sūryadaivataṃ kāśyapaṃ gotreṇa/
[335.004]. citrānakṣatramekatāraṃ tilakasaṃsthānaṃ triṃśanmuhūrtayogaṃ mudgakṛsaraghṛtapūpāhāraṃ tvaṣṭṛdaivataṃ kātyāyanīyaṃ gotreṇa/
[335.005]. svātīnakṣatramekatāraṃ tilakasaṃsthānaṃ pañcadaśamuhūrtayogaṃ mudgakṛsaraphalāhāraṃ vāyudaivataṃ kātyāyanīyaṃ gotreṇa/
[335.007]. viśākhānakṣatraṃ dvitāraṃ viṣāṇasaṃsthānaṃ pañcacatvāriṃśanmuhūrtayogaṃ tilapuṣpāhāramindrāgnidaivataṃ śākhāyanīyaṃ gotreṇa/
[335.008]. ityetāni bhoḥ puṣkarasārin saptanakṣatrāṇi dakṣiṇadvārakāṇi//
[335.009]. anurādhānakṣatraṃ catustāraṃ ratnāvalīsaṃsthānaṃ triṃśanmuhūrtayogaṃ surāmāṃsāhāraṃ mitradaivatamālambāyanīyaṃ gotreṇa/
[335.010]. jyeṣṭhānakṣatraṃ tritāram yavamadhyasaṃsthānaṃ pañcadaśamuhūrtayogaṃ śāliyavāgūbhojanamindradaivataṃ dīrghakātyāyanīyaṃ gotreṇa/
[335.011]. mūlanakṣatraṃ saptatāraṃ vṛścikasaṃsthānaṃ triṃśanmuhūrtayogaṃ mūlaphalāhāraṃ nairṛtidaivataṃ kātyāyanīyaṃ gotreṇa/
[335.012]. pūrvāṣāḍhānakṣatraṃ catustāraṃ govikramasaṃsthānaṃ triṃśanmuhūrtayogaṃ nyagrodhakaṣāyāhāraṃ toyadaivataṃ darbhakātyāyanīyaṃ gotreṇa/
[335.013]. uttarāṣāḍhānakṣatraṃ catustāraṃ gajavikramasaṃsthānaṃ pañcacatvāriṃśanmuhūrtayogaṃ madhulājāhāraṃ viśvadaivataṃ maudgalāyanīyaṃ gotreṇa/
[335.015]. abhijinnakṣatraṃ tritāraṃ gośīrṣasaṃsthānaṃ ṣaṇmuhūrtayogaṃ vāyvāhāraṃ brahmadaivataṃ brahmāvatīyaṃ gotreṇa/
[335.016]. śravaṇānakṣatraṃ tritāram yavamadhyasaṃsthānaṃ triṃśanmuhūrtayogaṃ pakṣimāṃsāhāraṃ viṣṇudaivataṃ kātyāyanīyaṃ gotreṇa/
[335.017]. ityetāni bhoḥ puṣkarasārin sapta nakṣatrāṇi paścimadvārakāṇi//
[335.019]. dhaniṣṭhānakṣatraṃ catustāraṃ śakunasaṃsthānaṃ triṃśanmuhūrtayogaṃ kulatthapūpāhāraṃ vasudaivataṃ kauṇḍinyāyanīyaṃ gotreṇa/
[335.020]. śatabhiṣānakṣatramekatāraṃ tilakasaṃsthānaṃ pañcadaśamuhūrtayogam yavāgubhojanaṃ varuṇadaivataṃ tāṇḍyāyanīyaṃ gotreṇa/
[335.021]. pūrvabhādrapadānakṣatraṃ dvitāraṃ padakasaṃsthānaṃ triṃśanmuhūrtayogaṃ māṃsarudhirāhāramahirbudhnyadaivataṃ jātūkarṇyaṃ gotreṇa/
[335.022]. uttarabhādrapadānakṣatraṃ dvitāraṃ padakasaṃsthānaṃ pañcacatvāriṃśanmuhūrtayogaṃ māṃsāhāram aryamādaivataṃ dhyānadrāhyāyaṇīyaṃ gotreṇa/
[335.024]. revatīnakṣatramekatāraṃ tilakasaṃsthānaṃ triṃśanmuhūrtayogaṃ madhupāyasabhojanaṃ gandharvadaivataṃ maitrāyaṇīyaṃ gotreṇa/
[335.026]. bharaṇīnakṣatraṃ tritāraṃ bhagasaṃsthānaṃ triṃśanmuhūrtayogaṃ tilataṇḍulāhāram yamadaivataṃ bhārgavīyaṃ gotreṇa/
[335.027]. ityetāni bhoḥ puṣkarasārin sapta nakṣatrāṇi uttaradvārakāṇi//
[335.028]. amīṣāṃ bhoḥ puṣkarasārinn aṣṭaviṃśatīnāṃ nakṣatrāṇāṃ ṣaṇnakṣatrāṇi pañcacatvāriṃśanmuhūrtayogāni/
[335.029]. tadyathā--rohiṇī punarvasu uttaraphalgunī viśākhā uttarāṣāḍhā uttarabhādrapadā ceti/
[335.030]. pañcanakṣatrāṇi pañcadaśamuhūrtayogāni/
[335.030]. tadyathā--ārdrā āśleṣā svātī jyeṣṭhā śatabhiṣā ceti/
[335.031]. eko'bhijit ṣaṇmuhūrtayogam/
[335.031]. avaśiṣṭāni triṃśanmuhūrtayogāni//

[336.001]. [336] amīṣāṃ bhoḥ puṣkarasārin saptānāṃ nakṣatrāṇāṃ pūrvadvārikāṇāṃ kṛttikā prathamā nāmā, āśleṣā paścimā nāma/
[336.002]. amīṣāṃ saptānāṃ nakṣatrāṇāṃ dakṣiṇadvārīkāṇāṃ maghā prathamā nāma, viśākhā paścimāa nāma/
[336.003]. amīṣāṃ paścimadvārikāṇāṃ saptānāṃ nakṣatrāṇāmanurādhā prathamā nāma, śravaṇā paścimā nāma/
[336.004]. amīṣāṃ saptānāṃ nakṣatrāṇāmuttaradvārikāṇāṃ dhaniṣṭhā prathamā nāma, bharaṇī paścimā nāma//
[336.006]. amīṣāṃ bhoḥ puṣkarasārinn aṣṭāviṃśatīnāṃ nakṣatrāṇāṃ sapta balāni/
[336.006]. katamāni sapta? yaduta trīṇi pūrvāṇi viśākhānurādhā punarvasuḥ punarvasuḥ svātiśca/
[336.007]. triṇi dāruṇāni/
[336.007]. ārdrā āśleṣā bharaṇī ceti/
[336.008]. catvāri saṃmānanīyāni/
[336.008]. yaduta trīṇi uttarāṇi rohiṇī ceti/
[336.008]. pañca mṛdukāni/
[336.009]. śravaṇā dhaniṣṭhā śatabhiṣā jyeṣṭhā mūlā iti/
[336.009]. pañca dhāraṇīyāni/
[336.009]. hastā citrā āśleṣā maghā abhijicceti/
[336.010]. catvāri kṣiprakaraṇīyāni/
[336.010]. yaduta kṛttikā mṛgaśirā puṣyā aśvinī ceti//
[336.011]. amīṣāṃ bhoḥ puṣkarasārinn aṣṭhāviṃśatīnāṃ nakṣatrāṇāṃ trayo yogā bhavanti--ṛṣabhānusārī yogaḥ/
[336.012]. vatsānusārī yogaḥ/
[336.012]. yuganaddho yogaḥ/
[336.012]. tatra nakṣatram yadi purastādgacchati candraśca pṛṣṭhataḥ, ayamucyate ṛṣabhānusārī yoga iti/
[336.013]. yaduta candraḥ purastād gacchati nakṣatraṃ ca pṛṣṭhataḥ, tadā bhavati vatsānusārī yogaḥ/
[336.014]. yadi punaścandro nakṣatraṃ cobhau samau yugapad gacchataḥ, tadāyamucyate yoga iti//
[336.016]. atha khalu bhoḥ puṣkarasārin grahān pravakṣyāmi/
[336.016]. tacchrūyatām/
[336.016]. tadyathā śukro bṛhaspatiḥ śanaiścaro budho'ṅgārakaḥ sūryastārādhipatiśceti//
[336.018]. evaṃ viparivartamāne loke nakṣatreṣu pravibhakteṣu kathaṃ rātridivasānāṃ hrāso vṛddhiśca bhavati? taducyate/
[336.019]. hemantānāṃ dvitīye māsi rohiṇyāmaṣṭabhyāṃ dvādaśamuhūrto divaso bhavati/
[336.020]. aṣṭādaśamuhūrtā rātriḥ/
[336.020]. grīṣmāṇāṃ paścime māse rohiṇyāmaṣṭabhyāmaṣṭādaśamuhūrto divaso bhavati/
[336.021]. dvādaśamuhūrto rātriḥ/
[336.021]. varṣāṇāṃ paścime māse rohiṇyāmaṣṭabhyāṃ caturdaśamuhūrto divase bhavati/
[336.022]. ṣoḍaśamuhūrtā rātriḥ//
[336.023]. kiṃ bhostriśaṅko rātridivasānāṃ prasthānam? divasānudivasam/
[336.023]. kiṃ pakṣasya prasthānam? pratipad/
[336.024]. kiṃ saṃvatsarasya prasthānam? pauṣaḥ/
[336.024]. kimṛtūnāṃ prasthānam? prāvṛṭ//
[336.025]. kiṃ bhostriśaṅko kṣaṇasya parimāṇam? kiṃ lavāsya? kiṃ muhūrtasya? tadyathā bhoḥ puṣkarasārin striyā nātidīrghahrasvaḥ kartinyāḥ sūtrodyāmaḥ/
[336.026]. evaṃ dīrghastatkṣaṇam/
[336.026]. viṃśatyadhikaṃ tatkṣaṇaśatamekaḥ kṣaṇaḥ/
[336.027]. triṃśallavā eko muhūrtaḥ/
[336.027]. etena kramasambandhena triṃśanmuhūrtamekaṃ rātridivasamanumīyate/
[336.028]. teṣāṃ muhūrtānāmimāni nāmāni bhavanti--
[336.029]. āditya udayati ṣaṇṇavatipauruṣāyāṃ chāyāyāṃ caturojā nāma muhūrto bhavati/
[336.029]. ṣaṣṭipauruṣāyāṃ chāyāyāṃ śveto nāma muhūrto bhavati/
[336.030]. dvādaśapauruṣāyāṃ chāyāyāṃ samṛddho nāma muhūrto bhavati/
[336.031]. ṣaṭpauruṣāyāṃ chāyāyāṃ śarapathe nāma muhūrto bhavati/
[336.031]. pañcapauruṣāyāṃ chāyāyāmatisamṛddho[337] nāma muhūrto bhavati/

[337.001]. catuḥpauruṣāyāṃ chāyāyāmudgato nāma muhūrto bhavati/
[337.002]. tripauruṣāyāṃ chāyāyāṃ sumukho nāma muhūrto bhavati/
[337.002]. sthite madhyāhne vajrako nāma muhūrto bhavati/
[337.003]. parivṛto madhyāhne tripuruṣāyāṃ chāyāyāṃ rohito nāma muhūrto bhavati/
[337.003]. catuḥpauruṣāyāṃ chāyāyāṃ balo muhūrtaḥ/
[337.004]. pañcapauruṣāyāṃ chāyāyāṃ vijayo nāma muhūrtaḥ/
[337.004]. ṣaṭpauruṣāyāṃ chāyāyāṃ sarvaraso nāma muhūrtaḥ/
[337.005]. dvādaśapauruṣāyāṃ chāyāyāṃ vasur nāma muhūrtaḥ/
[337.005]. ṣaṣṭipauruṣāyāṃ chāyāyāṃ sundaro nāma muhūrtaḥ/
[337.006]. avataramāṇa āditye ṣaṇṇavatipauruṣāyāṃ chāyāyāṃ parabhayo nāma muhūrto bhavati/
[337.007]. ityetāni divasasya muhūrtāni//
[337.008]. atha khalu bhoḥ puṣkarasārin rātryā muhūrtāni vyākhyāsyāmi/
[337.008]. astaṃgata āditye raudro nāma muhūrtaḥ/
[337.009]. tatastārāvacaro nāma muhūrtaḥ/
[337.009]. samyamo nāma muhūrtaḥ/
[337.009]. sāmpraiyako nāma muhūrtaḥ/
[337.010]. ananto nāma muhūrtaḥ/
[337.010]. gardabho nāma muhūrtaḥ/
[337.010]. rākṣaso nāma muhūrtaḥ/
[337.010]. sthite'rdharātre'vayavo nāma muhūrtaḥ/
[337.011]. atikrānte'rdharātre brahmā nāma muhūrtaḥ/
[337.011]. ditir nāma muhūrtaḥ/
[337.011]. arko nāma muhūrtaḥ/
[337.012]. vidhamano nāma muhūrtaḥ/
[337.012]. āgneyo nāma muhūrtaḥ/
[337.012]. ātapāgnir nāma muhūrtaḥ/
[337.013]. abhijinnāma muhūrtaḥ/
[337.013]. ityetāni rātrermuhūrtanāmāni/
[337.013]. iti bhoḥ puṣkarasārinn imāni triṃśanmuhūrtāni yairahorātraṃ prajñāyate//
[337.015]. tatkṣaṇaḥ kṣaṇo lavo muhūrtaḥ/
[337.015]. tatra triṃśatitamo bhāgo muhūrtasya lavaḥ/
[337.015]. ṣaṣṭitamo bhāgo lavasya kṣaṇaḥ/
[337.016]. viṃśatyuttarabhāgaśataṃ kṣaṇasya tatkṣaṇaḥ/
[337.016]. tadyathā striyā nātidīrghahrasvaḥ kartinyāḥ sūtrodyāmaḥ/
[337.017]. evaṃ dīrghastatkṣaṇaḥ/
[337.017]. viṃśatyuttarakṣaṇaśataṃ tatkṣaṇasyaikaḥ kṣaṇaḥ/
[337.017]. ṣaṣṭiḥ kṣaṇā eko lavaḥ/
[337.018]. triṃśallavā eko muhūrtaḥ/
[337.018]. etena kramayogena triṃśanmuhūrtamekamahorātram/
[337.019]. triṃśadahorātrāṇyeko māsaḥ/
[337.019]. dvādaśa māsāḥ saṃvatsaraḥ/
[337.019]. caturojāḥ śvetaḥ samṛddhaḥ śarapatho'tisamṛddha udgataḥ sumukho vajrako rohito balo vijayaḥ sarvaraso vasuḥ sundaraḥ parabhayaḥ/
[337.020]. raudrastārāvacaraḥ samyamaḥ sāmpraiyako'nanto gardabho rākṣaso'vayavo brahmā ditirarko vidhamano āgneya ātapāgnirabhijit/
[337.022]. itīmāni muhūrtānāṃ nāmāni//
[337.023]. kālotpattimapi te brāhmaṇa vakṣyāmi, śṛṇu--
[337.024]. kālasya kiṃ pramāṇamiti taducyate/
[337.024]. dvāvakṣinimeṣāveko lavaḥ/
[337.024]. aṣṭau lavā ekā kāṣṭhā/
[337.025]. ṣoḍaśa kāṣṭhā ekā kalā/
[337.025]. kalānāṃ triṃśadekā nāḍikā/
[337.025]. tatra dve nāḍike eko muhūrtaḥ//
[337.026]. nāḍikāyāḥ punaḥ kiṃ pramāṇam? taducyate--
[337.027]. droṇaṃ salilasyaikam/
[337.027]. tadvaraṇato dve palaśate bhavataḥ/
[337.027]. nālikāchidrasya kiṃ pramāṇam? suvarṇamātram/
[337.028]. upari caturaṅgalā suvarṇaśalākā kartavyā/
[337.028]. vṛttaparimaṇḍalā samantāccaturasrā āyatā/
[337.029]. yadā caivaṃ śīryeta tat toyaṃ ghaṭasya tadaikā nāḍikā/
[337.029]. etena nāḍikāpramāṇena vibhakte dve nāḍike eko muhūrtaḥ/
[337.030]. etena bho brāhmaṇa triṃśanṃhūrtāḥ, yai rātridivasā anumīyanta iti//

[338.001]. [338] tataḥ ṣoḍaśa nimeṣā ekā kāṣṭhā/
[338.001]. ṣoḍaśa kāṣṭhā ekā kalā/
[338.001]. ṣaṣṭiḥ kalā eko muhūrtaḥ/
[338.002]. triṃśanmuhūrtā ekamahorātram/
[338.002]. triṃśadahorātrāṇyeko māsaḥ/
[338.002]. dvādaśa māsāḥ saṃvatsaraḥ//
[338.003]. etena punarakṣinimeṣeṇa ṣoḍaśakoṭyo'ṣṭapañcāśañca śatasahasrāṇi aṣṭāśītisahasrāṇi sa evaṃ māpitaḥ/
[338.004]. tacca brāhmaṇa kālotpattirvyākhyātā//
[338.005]. śṛṇu brāhmaṇa trośayojanānāmutpattim/
[338.006]. vātāyanarajāṃsi sapta, śaśakrajaḥ/
[338.006]. sapta śaśakarajāṃsi eḍakarajaḥ/
[338.007]. sapta eḍakarajāṃsi ekaṃ gorajaḥ/
[338.007]. sapta gorajāṃsi ekā yūkā/
[338.007]. sapta yūkā ekā likṣā/
[338.008]. sapta likṣā eko yavaḥ/
[338.008]. sapta yavā ekāṅguliḥ/
[338.008]. dvādaśāṅgulayo vitastiḥ/
[338.008]. dve vitastī eko hastaḥ/
[338.009]. catvāro hastā ekaṃ dhanuḥ/
[338.009]. dhanuḥsahasramekaḥ krośaḥ/
[338.009]. catvāraḥ krośā eko māgadhayojanaḥ/
[338.010]. yojanasya pramāṇaṃ piṇḍitam/
[338.010]. paramāṇūnāṃ koṭiśatasahasrāṇi caturviṃśatiścaikonatriṃśatkoṭisahasrāṇi dvādaśa ca śatasahasrāṇi/
[338.011]. evaṃ māpitam yojanamiti//
[338.012]. śṛṇu brāhmaṇa suvarṇasya parimāṇotpattim/
[338.012]. tatkathayatu bhavān--
[338.013]. dvādaśa yavā māṣakaḥ/
[338.013]. ṣoḍaśa māṣakā ekaḥ karṣaḥ/
[338.013]. suvarṇasya parimāṇaṃ piṇḍitamiti/
[338.014]. dve koṭī pañcaviṃśatiśca sahasrāṇi pañcaśatānyaṣṭau ca paramāṇavaḥ/
[338.014]. evaṃ māpitā brāhmaṇa suvarṇasya parimāṇotpattiḥ//
[338.016]. śṛṇu brāhmaṇa palapramāṇam/
[338.016]. catuḥṣaṣṭimāṣakāḥ palaṃ māgadhakam/
[338.016]. māgadhakayā tulayā palasya parimāṇaṃ piṇḍitam/
[338.017]. paramāṇūnāmaṣṭakoṭayaḥ saptacatvāriṃśacca śatasahasrāṇi sapta ca sahasrāṇi dve śate aśītiśca paramāṇavaḥ/
[338.018]. evaṃ māpitaṃ brāhmaṇa palasya parimāṇamiti/
[338.019]. śṛṇu brāhmaṇa rasaparimāṇasyotpattim/
[338.019]. caturviṃśatipalāni māgadhakaḥ prasthaḥ/
[338.019]. tat rasaparimāṇam/
[338.020]. māgadhakayā tulayā prasthasya parimāṇaṃ piṇḍitam/
[338.020]. dve koṭiśate tisraśca koṭaya ekonatriṃśacca śatasahasrāṇi catuḥsaptatisahasrāṇi sapta ca śatāni viṃśatiśca paramāṇavaḥ/
[338.022]. evaṃ māpitā brāhmaṇa rasamānasyotpattiriti//
[338.023]. śṛṇu brāhmaṇa dhānyaparimāṇasyotpattim/
[338.023]. ekonatriṃśatipalānyekakarṣeṇonāni māgadhaḥ prasthaḥ/
[338.024]. māpitaṃ dhānyaparimāṇam/
[338.024]. māgadhakayā tulayā prasthasya parimāṇaṃ piṇḍitam/
[338.024]. koṭiśatamaṣṭapañcāśacca koṭayo dviraśītiśca śatāshasrāṇi ekaṣaṣṭiśca sahasrāṇi pañcaśatāni triṃśacca paramāṇavaḥ/
[338.026]. evaṃ māpitaṃ brāhmaṇa dhānyasya parimāṇamiti//
[338.027]. paṭha bhostriśaṅko nakṣatravyākaraṇaṃ nāmādhyāyam/
[338.027]. atha khalu bho brāhmaṇa nakṣatravyākaraṇaṃ nāmādhyāyaṃ vyākhyāsyāmi tacchrūyatām/
[338.028]. kathayatu bhavān--
[338.029]. kṛttikāsu jāto mānavo yaśasvī bhavati/
[338.029]. rohiṇyāṃ jātaḥ subhago bhavati bhogavāṃśca/
[338.030]. mṛgaśirasi jāto yuddhārthī bhavati/
[338.030]. ārdrāyāṃ jāta utso'nnapānānāṃ bhavati/
[338.031]. punarvasau jāto bhavati gorakṣaśca/
[338.031]. puṣye jātaḥ śīlavān bhavati/
[338.031]. āśleṣāyām [339] jātaḥ kāmuko bhavati/

[339.001]. maghāyāṃ jāto matimān bhavati, mahātmā ca/
[339.001]. pūrvaphalgunyāṃ jāto'lpāyuṣko bhavati/
[339.002]. uttaraphalgunyāṃ jāta upavāsaśīlo bhavati, svargaparāyaṇaśca/
[339.003]. haste jātaścauro bhavati/
[339.003]. citrāyāṃ jāto nṛtyagītakuśalo bhavati, ābharaṇavidhijñaśca/
[339.004]. svātyāṃ jāto gaṇako bhavati, gaṇakamahāmātro /
[339.004]. viśākhāyāṃ jāto rājabhaṭo bhavati/
[339.005]. anurādhāyāṃ jāto vāṇijako bhavati sārthikaḥ/
[339.005]. jyeṣṭhāyāṃ jāto'lpāyuṣko bhavati, alpabhogaśca/
[339.006]. mūle jātaḥ putravān bhavati, yaśasvī ca/
[339.006]. pūrvāṣāḍhāyāṃ jāto yogācāro bhavati/
[339.007]. uttarāṣāḍhāyāṃ jāto bhakteśvaraḥ kulīnaśca bhavati/
[339.007]. abhijiti jātaḥ kīrtimān puruṣo bhavati/
[339.008]. śravaṇe jāto rājapūrjito bhavati/
[339.008]. dhaniṣṭhāyāṃ jāto dhanāḍhyo bhavati/
[339.008]. śatabhiṣāyāṃ jāto mūliko bhavati/
[339.009]. pūrvabhādrapadāyāṃ jātaścaurasenāpatirbhavati/
[339.009]. uttarabhādrapadāyāṃ jāto gandhiko bhavati, gandharvaśca/
[339.010]. revatyāṃ jāto nāviko bhavati/
[339.010]. aśvinyāṃ jāto'śvavāṇijako bhavati/
[339.011]. bharaṇyāṃ jāto vadhyaghātako bhavati/
[339.011]. ayaṃ bhoḥ puṣkarasārin nakṣatravyākaraṇo nāma//
[339.012]. paṭha bhostriśaṅko nakṣatranirdeśaṃ nāmādhyāyam/
[339.012]. atha bhoḥ puṣkarasārin nakṣatranirdeśaṃ nāmādhyāyaṃ vyākhyāsyāmi/
[339.013]. tacchrūyatām/
[339.013]. kathayatu bhavān--
[339.014]. kṛttikāsu niviṣṭaṃ vai nagaraṃ jvalati śriyā/
[339.015]. prabhūtaratnojjvalaṃ caivaṃ tannagaraṃ vinirdiśet//92//
[339.016]. rohiṇyāṃ tu niviṣṭaṃ vai nagaraṃ tad vinirdiśet/
[339.017]. dhārmiko'tra jano bhūyātprabhūtadhanasaṃcayaḥ/
[339.018]. vidyāprakṛtisampannaḥ svadārābhirato'pi ca//93//
[339.019]. mṛgaśīrṣe niviṣṭaṃ tu strībhirgobhirdhanaistathā/
[339.020]. mālyabhogaiśca saṃkīrṇamadbhutaiśca puraskṛtam//94//
[339.021]. ārdrāyāṃ matsyamāṃsāni bhakṣyabhojyadhanāni ca/
[339.022]. bhavanti krūrapuruṣā mūrkhaprakṛtayaḥ pure//95//
[339.023]. punarvasau niviṣḍe tu nagaraṃ dīpyate śriyā/
[339.024]. prabhūtadhanadhānyaṃ ca bhūtvā cāpi viniśyati//96//
[339.025]. śrīmatpuṣye niviṣṭe tu prajā duṣṭā prasīdati/
[339.026]. yuktāḥ śriyā ca dharmiṣḍhāstathaiva cirajīvinaḥ//97//
[339.027]. tejasvinaśca dīrghāyurdhanadhānyarasānvitāḥ/
[339.028]. vanaspatistathā kṣipraṃ puṣyettatra punaḥ punaḥ//98//
[339.029]. āśleṣāyāṃ niviṣṭe tu durbhagāḥ kalahapriyāḥ/
[339.030]. duḥśīlā duḥkhabhājaśca nivasanti narādhamāḥ//99//
[339.031]. maghāyāṃ ca niviṣṭe tu vidyāvanto mahādhanāḥ/
[339.032]. svadārābhiratā martyā jāyante suparākramāḥ//100//

[340.001]. [340] phālgunyāṃ tu striyo mālyaṃ bhojanācchādanaṃ śubham/
[340.002]. gandhopetāni dhānyāni niviṣṭe nagare bhavet//101//
[340.003]. uttarāyāṃ tu phalgunyāṃ dhānyāni ca dhanāni ca/
[340.004]. mūrkhā janā strībhir niviṣṭe nagare bhavet//102//
[340.005]. haste ca viniviṣṭe tu vidyāvanto mahādhanāḥ/
[340.006]. parasparaṃ ca rucitaṃ śayanaṃ nagare bhavet//103//
[340.007]. citrāyāṃ ca niviṣṭe tu strījitāḥ sarvamānavāḥ/
[340.008]. śrīmatkāntaṃ ca nagaraṃ jvalantaṃ tadvinirdiśet//104//
[340.009]. svātyāṃ pure niviṣṭe tu prabhūtadhanasaṃcayāḥ/
[340.010]. lubdhāḥ krūrāśca mūrkhāśca prabhūtā nagare bhavet//105//
[340.011]. viśākhāyāṃ niviṣṭaṃ tu nagaraṃ jvalati śriyā/
[340.012]. yāyajūkajanākīrṇaṃ śastrāntaṃ ca vinirdiśet//106//
[340.013]. anurādhāniviṣṭe tu dharmaśīlā jitendriyāḥ/
[340.014]. svadāraniratāḥ puṇyā japahomaparāyaṇāḥ//107//
[340.015]. jyeṣṭhāyāṃ saṃniviṣṭaṃ tu bahuratnadhanānvitaiḥ/
[340.016]. sattvairvedavidaiḥ pūrṇaṃ śaśvatsamabhivardhate//108//
[340.017]. mūlena saṃniviṣṭaṃ tu puraṃ dhānyadhanānvitam/
[340.018]. duḥśīlajanasaṃkīrṇaṃ pāṃsunā ca vinaśyati//109//
[340.019]. pūrvāṣāḍhāniviṣṭaṃ tu puraṃ syāddhanadhānyabhāk/
[340.020]. lubdhāḥ krūrāśca mūrkhāśca nivasanti narādhamāḥ//110//
[340.021]. niviṣṭe tūttarāyāṃ ca dhanadhānyasamuccayaḥ/
[340.022]. vidyāprakṛtisampanno janaśca kalahapriyaḥ//111//
[340.023]. abhijiti niviṣṭe tu nagare tatra moditāḥ/
[340.024]. narāḥ sarve sadā hṛṣṭāḥ parasparānurāgiṇaḥ//112//
[340.025]. śravaṇāyāṃ niviṣṭaṃ tu paraṃ dhānyadhanānvitam/
[340.026]. arogijanabhūyiṣṭhasahitaṃ tadvinirdiśet//113//
[340.027]. dhaniṣṭhāyāṃ niviṣṭaṃ tu strījitaṃ puramādiśet/
[340.028]. prabhūtavastramālyaṃ ca kāmabhogavivarjitam//114//
[340.029]. pure śatabhiṣāyukte mūrkhaśāṭhyapriyā janāḥ/
[340.030]. strīṣu pāneṣu saṃsaktāḥ salilena vinaśyati//115//

[341.001]. [341] pure proṣṭhapadādhyakṣe narāstatra sukhapriyāḥ/
[341.002]. paropatāpino mūrkhā mānakāmavivarjitāḥ//116//
[341.003]. uttarāyāṃ niviṣṭe tu śaśvadvṛddhiranuttarā/
[341.004]. pūrṇaṃ ca dhanadhānyābhyāṃ ratnāḍhyaṃ ca vinirdiśet//117//
[341.005]. pure niviṣṭe revatyāṃ sundarī janatā bhavet/
[341.006]. kharoṣṭraṃ caiva gāvaśca prabhūtadhanadhānyatā//118//
[341.007]. aśvinyāṃ viniviṣṭaṃ tu nagaraṃ śivamādiśet/
[341.008]. arogijanasampūrṇaṃ darśanīyajanākulam//119//
[341.009]. bharaṇyāṃ saṃniviṣṭe tu durbhagāḥ kalahapriyāḥ/
[341.010]. duḥśīlā duḥkhabhājaśca vasanti puruṣādhamāḥ//120//
[341.011]. purāṇi rāṣṭrāṇi tathā gṛhāṇi nakṣatrayogaṃ prasamīkṣya vidvān/
[341.013]. iṣṭe praśaste ca niveśayettu pūrve ca janme'dhigataṃ mayedam//121//
[341.015]. ayaṃ bhoḥ puṣkarasārinnakṣatranirdeśo nāmādhyāyaḥ//
[341.016]. atha khalu bhoḥ puṣkarasārinn aṣṭāviṃśatīnāṃ nakṣatrāṇāṃ sthānanirdeśaṃ nāmādhyāyaṃ pravakṣyāmi/
[341.017]. tacchrūyatām/
[341.017]. kathayatu bhagavān--
[341.018]. kṛttikā bhoḥ puṣkarasārin nakṣatraṃ kaliṅgamagadhānām/
[341.018]. rohiṇī sarvaprajāyāḥ/
[341.019]. mṛgaśirā videhānāṃ rājopasevakānāṃ ca/
[341.019]. evamārdrā kṣatriyāṇāṃ brāhmaṇānāṃ ca/
[341.019]. punarvasuḥ sauparṇānām/
[341.020]. puṣyanakṣatraṃ sarveṣāmavadātavasanānāṃ rājapadasevakānāṃ ca/
[341.020]. āśleṣā nāgānāṃ haimavatānāṃ ca/
[341.021]. maghānakṣatraṃ gauḍikānām/
[341.021]. pūrvaphalgunī caurāṇām/
[341.021]. uttaraphalgunī avantīnām/
[341.022]. hastā saurāṣṭrikāṇām/
[341.022]. citrā pakṣiṇāṃ dvipadānām/
[341.022]. svātī sarveṣāṃ pravarajyāsamāpannānām/
[341.023]. viśākhā audakānām/
[341.023]. anurādhā vāṇijakānāṃ śākaṭikānāṃ ca/
[341.023]. jyeṣṭhā dauvālikānām/
[341.024]. mūlā pathikānām/
[341.024]. pūrvāṣāḍhā bāhlīkānāṃ ca/
[341.024]. uttarāṣāḍhā kāmbojānām/
[341.025]. abhijitsarveṣāṃ dakṣiṇāpathikānāṃ tāmraparṇikānāṃ ca/
[341.025]. śravaṇā ghātakānāṃ caurāṇāṃ ca/
[341.025]. dhaniṣṭhā kurupāñcālānām/
[341.026]. śatabhiṣā maulikānāmātharvaṇikānāṃ ca/
[341.026]. pūrvabhādrapadā gandhikānām yavanakāmbojānāṃ ca/
[341.027]. uttarabhādrapadā gandharvāṇām/
[341.027]. revatī nāvikānāṃ ca/
[341.027]. aśvinī aśvavāṇijānāṃ ca/
[341.028]. bharaṇī bhadrapadakarmaṇāṃ bhadrakāyakānāṃ ca//
[341.028]. ayaṃ bhoḥ puṣkarasārin nakṣatrāṇāṃ sthānanirdeśavyākaraṇo nāmādhyāyaḥ//
[341.030]. paṭha bhostriśaṅko ṛtuvaṣa nāmādhyāyam/
[341.030]. tadahaṃ vakṣye śrūyatām/
[341.030]. kathayatu bhagavān--

[342.001]. [342] kṛttikāsu grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭyāḍhakāni pravarṣati/
[342.002]. varṣo daśarātrikaḥ/
[342.002]. śravaṇāyuktaproṣṭhapadāyām agrodako varṣārātro bhavati/
[342.003]. agnibhayaṃ śastrabhayaṃ codakabhayaṃ ca bhavati/
[342.004]. uktaṃ kṛttikāsu//
[342.005]. rohiṇyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, ekaviṃśatyāḍhakāni pravarṣati/
[342.006]. tatra niṃnāni kṛṣikartavyāni/
[342.006]. sthalāni parivarjayitavyāni/
[342.006]. eṣa ca varṣārātraḥ sāroparodhaḥ sasyaṃ ca saṃpādayati/
[342.007]. dvau cātra rogau prabalau bhavataḥ/
[342.007]. kukṣirogaścakṣūrogaśca/
[342.007]. caurabahulāścātra diśo bhavanti/
[342.008]. uktaṃ ca rohiṇyām//
[342.009]. mṛgaśīrṣe grīṣmāṇāṃ paścime māse devaḥ pravarṣati, catuḥṣaṣṭyāḍhakāni pravarṣati/
[342.010]. sāroparodho varṣārātraḥ/
[342.010]. paścādvarṣaṃ saṃjanayati/
[342.010]. nikṣiptaśastrāścātra rājāno bhavanti/
[342.010]. kṣemiṇaḥ sunītikāśca diśo bhavanti/
[342.011]. muditāścātra janapadā bhavanti/
[342.011]. uktaṃ mṛgaśirasi//
[342.012]. ārdrāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, aṣṭādaśāḍhakāni pravarṣati/
[342.013]. tatra niṃnāni kṛṣikartavyāni/
[342.013]. sthalāni parivarjayitavyāni/
[342.013]. nidhayaśca rakṣayitavyāḥ/
[342.014]. caurabahulāścātra diśo bhavanti/
[342.014]. nikṣiptaśastrāśca rajāno bhavanti/
[342.014]. trayaścātra rogāḥ prabalā bhavanti--jvaraḥ śvāso galagrahaśca/
[342.015]. bālānāṃ dārakadārikāṇāṃ ca maraṇaṃ bhavati/
[342.015]. ityuktamārdrāyām//
[342.016]. punarvasau grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, navatyāḍhakāni pravarṣati/
[342.017]. mahāmeghānutpādayati/
[342.017]. āṣāḍhāyāṃ praviṣṭāyāṃ mṛdūni pravarṣati/
[342.017]. anantaraṃ ca nirantareṇa pravarṣati/
[342.018]. nikṣiptaśastrāścātra rājāno bhavanti/
[342.018]. uktaṃ punarvasau//
[342.019]. puṣye grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, dvātriṃśadāḍhakāni pravarṣati/
[342.019]. atra niṃnāni kṛṣikartavyāni/
[342.020]. sthalāni parivarjayitavyāni/
[342.020]. vyaktaṃ pradhānavarṣāṇi bhavanti/
[342.020]. sasyaṃ ca niṣpādayati/
[342.021]. brāhmaṇakṣatriyāṇāṃ ca virodho bhavati/
[342.021]. daṃṣṭriṇaścātra prabalā bhavanti/
[342.021]. tatra trayo rogāśca bhavanti--gāṇḍāḥ piṭakāḥ pāmāni ca/
[342.022]. ityuktaṃ puṣye//
[342.023]. āśleṣāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, ekaviṃśatyāḍhakāni pravarṣati/
[342.024]. tatra niṃnāni kṛṣikartavyāni/
[342.024]. sthalāni parivarjayitavyāni/
[342.024]. viṣamāśca vāyavo vānti/
[342.025]. saṃvignāścātra jñānino rājānaśca bhavanti/
[342.025]. eṣo varṣaḥ sarvasasyāni saṃpādayati/
[342.025]. jāyāpatikānāṃ rājāmātyānāṃ ca virodho bhavati/
[342.026]. uktamāśleṣāyām//
[342.027]. maghāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati catuḥṣaṣṭyāḍhakāni pravarṣati/
[342.028]. eṣo varṣaḥ sarvasasyāni saṃpādayati/
[342.028]. mṛgapakṣipaśumanuṣyāṇāṃ cātra garbhā vinaśyanti/
[342.029]. janamaraṇaṃ cātra bhaviṣyatīti/
[342.029]. uktaṃ maghāyām//
[342.030]. pūrvaphalgunyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭyāḍhakāni pravarṣati/
[342.031]. eṣo varṣaḥ sarvasasyāni saṃpādayati/
[342.031]. tacca sasyaṃ janayitvā paracakrapīḍitā manuṣyā na sukhenopabhuñjate/
[342.032]. paśūnāṃ manuṣyāṇāṃ cātra garbhāḥ sukhino bhavanti/
[342.032]. uktaṃ pūrvaphalgunyām//

[343.001]. [343] uttaraphalgunyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, aśītyāḍakāni pravarṣati/
[343.002]. eko varṣaḥ sarvasyāni ca saṃpādayati/
[343.002]. nikṣiptaśastrāścātra rājāno bhavanti/
[343.003]. brahmakṣatriyayośca virodho bhavati/
[343.003]. kṣipraṃ ca anītikāḥ prajā vinaśyanti/
[343.003]. uktamuttaraphalgunyām//
[343.005]. haste grīṣmāṇāṃ paścime māse devaḥ pravarṣati, ekonapañcāśadāḍakāni pravarṣati/
[343.006]. devaśca tadyathā parikṣipti/
[343.006]. patitāni ca sasyārasāgrāṇi anudagrāṇi alpasāraṇyalpodakāni/
[343.007]. durbhikṣaścātra bhaviṣyati/
[343.007]. uktaṃ haste//
[343.008]. citrāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭyāḍakāni pravarṣati/
[343.009]. sāroparodhāstataḥ paścādvarṣaṃ saṃjanayati/
[343.009]. nikṣiptaśastrāśca rājāno bhavanti/
[343.009]. muditāścātra janapadā bhavanti/
[343.010]. uktaṃ citrāyām//
[343.011]. svātyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, ekaviṃśatyāḍakāni pravarṣati/
[343.012]. nikṣiptaśastrāśca rājāno bhavanti/
[343.012]. caurāścātra balavattarā bhavanti/
[343.012]. uktaṃ svātyām//
[343.013]. viśākhāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, aśītyāḍakāni pravarṣati/
[343.014]. eko varṣaḥ sarvasyāni saṃpādayati/
[343.014]. rājānaścātra cchidrayuktā bhavanti/
[343.014]. agnidāhāścātra prabalā bhavanti/
[343.015]. daṃṣṭriṇaścātra balavanto'pi kṣayaṃ gacchanti/
[343.015]. uktaṃ viśākhāyām//
[343.016]. anurādhāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, ṣaṣṭyāḍakāni pravarṣati/
[343.017]. jyeṣṭhāyāṃ grīṣmāṇāṃ paścime māse cātra dṛḍāni bhavanti/
[343.017]. uktamanurādhāyām//
[343.018]. jyeṣṭhāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, ṣoḍaśāḍhakāni pravarṣati/
[343.019]. tatra kṛṣikarmāntāni pratisaṃhartavyāni/
[343.019]. yugavaratrāṇi varjayitavyāni/
[343.019]. svadhānyāni upasaṃhartavyāni/
[343.020]. agnayaḥ pratisaṃhartavyāḥ/
[343.020]. .ṅgalāni pratisaṃhartavyāni/
[343.020]. avaśyamanena janapadena vinaṣṭavyaṃ bhavati/
[343.021]. paracakrapīḍito bhavati/
[343.021]. uktaṃ jyeṣṭhāyām//
[343.022]. mūle grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭyāḍhakāni pravarṣati/
[343.022]. ekaḥ sasyaṃ saṃpādayati/
[343.022]. caurabahulāścātra diśo bhavanti/
[343.023]. trayaścātra vyādhayo balavanto bhavanti--vātagaṇḍaḥ pārśvaśūlamakṣirogaśca/
[343.024]. puṣpaphalāni cātra samṛddhāni bhavanti/
[343.024]. nikṣiptaśastrāścātra rājāno bhavanti/
[343.025]. uktaṃ mūle//
[343.026]. pūrvasyāmāṣāḍhāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, ṣaṣṭyāḍhakāni pravarṣati/
[343.027]. dvau cātra grāhau bhavataḥ/
[343.027]. proṣṭhapade āśvayujau pakṣe/
[343.027]. eko varṣaḥ sarvasasyāni saṃpādayati/
[343.028]. dvau cātra rogau prabalau bhavatah--kukṣirogo'kṣirogaśca/
[343.028]. uktaṃ pūrvāṣāḍhāyām//
[343.029]. uttarasyāmāṣāḍhāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, pūrṇamāḍhakaśataṃ pravarṣati/
[343.030]. tatra sthalāni kṛṣikartavyāni/
[343.030]. niṃnāni parivarjayitavyāni/
[343.030]. mahāsrotāṃsi cātra pravahanti/
[343.031]. agrodakā cātra bhavanti/
[343.031]. sarvasasyāni niṣpādayati/
[343.031]. trayaścātra rogāḥ prabalā bhavanti--gaṇḍaḥ kacchaḥ kaṇṭharoga iti/
[343.032]. uktamuttarāṣāḍhāyām//

[344.001]. [344] abhijiti grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭyāḍhakani pravarṣati/
[344.002]. maṇḍalavarṣaṃ ca devaḥ pravarṣati/
[344.002]. paścād varṣaḥ sasyaṃ janayati/
[344.002]. audakānāṃ bhūtānāmutsargo bhavati/
[344.003]. uktamabhijiti//
[344.004]. śravaṇe tu grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭyāḍhakāni pravarṣati/
[344.005]. maṇḍalavarṣaṃ ca devo varṣati/
[344.005]. paścād varṣā sasyaṃ saṃpādayati/
[344.005]. audakānāṃ bhūtānāmutsargo bhavati/
[344.006]. vyādhibahulāśca narā bhavanti/
[344.006]. rājānaśca tīvradaṇḍā bhavanti/
[344.006]. uktaṃ śravaṇe//
[344.007]. dhaniṣṭhāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, ekapañcādāḍhakāni pravarṣati/
[344.008]. vibhaktāścātra varṣā bhavanti/
[344.008]. tatra niṃnāni kṛṣikartavyāni/
[344.008]. sthalāni parivarjayitavyāni/
[344.009]. durmukho rātrau varṣo bhavati/
[344.009]. sasyāni saṃpādayati/
[344.009]. ekaścātra rogo bhavati--gaṇḍavikāraḥ/
[344.010]. śastrasamādānāśca rājāno bhavanti/
[344.010]. uktaṃ dhaniṣṭhāyām//
[344.011]. śatabhiṣāyāṃ grīṣmāṇāṃ paścime māse yadyatra pravarṣati, ṣoḍaśāḍhakāni pravarṣati/
[344.012]. tatra niṃnāni kṛṣikartavyāni/
[344.012]. sthalāni parivarjayitavyāni/
[344.012]. eko varṣaḥ sarvasasyāni saṃpādayati/
[344.013]. cakrasamārūḍhā janapadā bhavanti/
[344.013]. manuṣyā dārakadārikāśca skandhe kṛtvā deśāntaraṃ gacchanti/
[344.014]. uktaṃ śatabhiṣāyām//
[344.015]. pūrvasyāṃ bhādrapadāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭyāḍhakāni pravarṣati/
[344.016]. varṣāmukhe cātra ekonaviṃśatirātriko'vagraho bhavati/
[344.016]. puṣpasasyaṃ ca nāśayati/
[344.017]. etāścād varṣā bahucaurā bhavanti/
[344.017]. dvau cātra mahāvyādhī bhavatah--prathamaṃ pittatāpajvaro bhavati, paścād balavān mahāgraho bhavati/
[344.018]. martyānāṃ nārīṇāṃ ca maraṇaṃ bhavati/
[344.019]. uktaṃ pūrvabhādrapadāyām//
[344.020]. uttarasyāṃ bhādrapadāyāṃ grīṣmāṇāṃ paścime yadyatra devaḥ pravarṣati, pūrṇamāḍhakaśataṃ pravarṣati/
[344.021]. mahāsrotāṃsi pravahanti/
[344.021]. grāmanagaranigamāḥ srotasā uhyante/
[344.021]. catvāraścātra vyādhayaḥ prabalā bhavanti/
[344.022]. tadyathā--kukṣirogo'kṣirogaḥ kāso jvaraśceti/
[344.022]. bālānāṃ dārakadārikāṇāṃ maraṇaṃ bhavati/
[344.023]. atra sthalāni kṛṣikartavyāni/
[344.023]. niṃnāni parivarjayitavyāni/
[344.024]. etāśca varṣāḥ puṣpāṇi phalāni ca saṃpādayanti/
[344.024]. uktamuttarabhādrapadāyām//
[344.025]. revatyāṃ grīṣmāṇāṃ paścime māse yadyatra devo pravarṣati, ekaṣaṣṭyāḍhakāni pravarṣati/
[344.026]. tatra niṃnāni kṛṣikartavyāni/
[344.026]. sthalāni parivarjayitavyāni/
[344.026]. ekā ca varṣā sarvasasyāni saṃpādayati/
[344.027]. tacca sasyaṃ mitrabāndhavā manuṣyāśca paribhuñjate/
[344.027]. nikṣiptaśastradaṇḍāśca rājāno bhavanti/
[344.028]. anudvignāśca janapadā bhavanti/
[344.028]. udvignāśca bhavanti/
[344.028]. uktaṃ revatyām//
[344.030]. aśvinyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, aṣṭacatvāriṃśadāḍhakāni pravarṣati/
[344.031]. yacca madhye varṣā bhavati, tatra niṃnāni kṛṣikartavyāni/
[344.031]. sthalāni parivarjayitavyāni/
[344.032]. ekā varṣā sarvasasyāni saṃpādayati/
[344.032]. bhayasamāyuktāśca janapadā bhavanti/
[344.032]. caurāśca prabalā bhavanti/
[344.033]. uktamaśvinyām//

[345.001]. [345] bharaṇyāṃ grīṣmāṇāṃ paścime yadyatra devaḥ pravarṣati, pūrṇamāḍhakaśataṃ pravarṣati/
[345.001]. tatra sthalāni kṛṣikartavyāni/
[345.002]. niṃnāni parivarjayitavyāni/
[345.002]. durbhikṣaścātra bhavati/
[345.002]. jarāmaraṇaṃ janānāṃ bhavati/
[345.003]. rājānaścātra anyonyaghātakā bhavanti/
[345.003]. putrapautrāṇāṃ ca kalaho bhavati/
[345.004]. uktaṃ bharaṇyām//
[345.005]. ayaṃ bhoḥ puṣkarasārinnakṣatrartuvarṣādhyāyaḥ//
[345.006]. amīṣāṃ bhoḥ puṣkarasārinn aṣṭāviṃśatīnāṃ nakṣatrāṇāṃ rāhugrahe phalavipākaṃ vyākhyāsyāmi/
[345.007]. kṛttikāsu bhoḥ puṣkarasārin yadi candragraho bhavati, kaliṅgamagadhānāmupapīḍā bhavati/
[345.008]. yadi rohiṇyāṃ candragraho bhavati, prajānāmupapīḍā bhavati/
[345.008]. yadi mṛgaśirasi candragraho bhavati, videhānāṃ janapadānāmupapīḍā bhavati rājopasevakānāṃ ca/
[345.009]. evamārdrāyāṃ punarvasau puṣye ca vaktavyam/
[345.010]. āśleṣāyām yadi candragraho bhavati, nāgānāṃ haimavatānāṃ ca pīḍā bhavati/
[345.011]. yadi madhāsu candragraho bhavati, gauḍikānāmupapīḍā bhavati/
[345.011]. yadi pūrvaphalgunyāṃ somo gṛhyate, caurāṇāmupapīḍā bhavati/
[345.012]. yadyuttaraphalgunyāṃ somo gṛhyate, avantīnāmupapīḍā bhavati/
[345.013]. yadi hasteṣu somo gṛhyate, saurāṣṭrikāṇāmupapīḍā bhavati/
[345.013]. yadi citrāyāṃ somo gṛhyate, pakṣiṇāṃ dvipadānāṃ ca pīḍā bhavati/
[345.014]. yadi svātyāṃ somo gṛhyate, sarveṣāṃ pravrajyāsamāpannānāmupapīḍā bhavati/
[345.015]. yadi viśākhāyāṃ somo gṛhyate, audakānāṃ sattvānāmupapīḍā bhavati/
[345.016]. yadyanurādhāsu somo gṛhyate, vaṇijānāmupapīḍā bhavati śākaṭikānāṃ ca/
[345.017]. yadi jyeṣṭhāyāṃ somo gṛhyate, dauvālikānāṃ pīḍā bhavati/
[345.017]. yadi mūle somo gṛhyate, adhvagānāṃ pīḍā bhavati/
[345.018]. yadi pūrvāṣāḍhāyāṃ somo gṛhyate, avantīnāṃ pīḍā bhavati/
[345.019]. yadyuttarāṣāḍhāyāṃ somo gṛhyate, kāmbojakānāṃ pīḍā bhavati vāhlīkānāṃ ca/
[345.019]. yadyabhijiti somo gṛhyate, dakṣiṇāpathikānāṃ pīḍā bhavati tāmraparṇikānāṃ ca/
[345.020]. yadi śravaṇeṣu somo gṛhyate, caurāṇāṃ ghātakānāṃ copapīḍā bhavati/
[345.021]. yadi dhaniṣṭhāyāṃ somo gṛhyate, kurupāñcālānāṃ pīḍā bhavati/
[345.022]. yadi śatabhiṣāyāṃ somo gṛhyate, maulikānāmātharvaṇikānāṃ ca pīḍā bhavati/
[345.023]. yadi pūrvabhādrapadāyāṃ somo gṛhyate, gāndhikānām yavanakāmbojakānāṃ ca pīḍā bhavati/
[345.024]. yadyuttarabhādrapadāyāṃ somo gṛhyate, gandharvāṇāṃ pīḍā bhavati/
[345.024]. yadi revatyāṃ somo gṛhyate, nāvikānāṃ pīḍā bhavati/
[345.025]. yadyaśvinyāṃ somo gṛhyate, aśvavaṇijānāṃ pīḍā bhavati/
[345.025]. yadi bharaṇyāṃ somo gṛhyate, bharukacchānāṃ pīḍā bhavati//
[345.027]. evaṃ bhoḥ puṣkarasārin yasminnakṣatre candragraho bhavati tasya tasya deśasya pīḍā bhavati/
[345.028]. ityukto rāhugrahaphalavipākādhyāyaḥ//
[345.029]. pratinakṣatravaṃśaśāstre yathoktaṃ karma tacchṛṇu/
[345.030]. ucyamānamidaṃ vipra ṛṣīṇāṃ vacanam yathā//122//
[345.031]. ṣaṭtārāṃ kṛttikāṃ vidyādāśrayaṃ tāsu kārayet/
[345.032]. agnyādhānaṃ pākayajñaḥ samṛddhiprasavaśca yaḥ//122 a//

[346.001]. [346] sarpirviloḍayettatra gavāṃ veśma ca kārayet/
[346.002]. ajaiḍakāśca kretavyā gavāṃ ca vṛṣamutsṛjet//123//
[346.003]. aśmasāramayaṃ bhāṇḍaṃ sarvamatra tu kārayet/
[346.004]. hiraṇyakārakarmāntamiṣvastraṃ copakārayet//124//
[346.005]. metṛko māpayedatra kuṭikāgniniveśanam/
[346.006]. pītalohitapuṣpāṇāṃ bījānyatra tu vāpayet//125//
[346.007]. gṛhaṃ ca māpayedatra tathāvāsaṃ prakalpayet/
[346.008]. navaṃ ca cchādayedvastraṃ krayaṇaṃ nātra kārayet//126//
[346.009]. krūrakarmāṇi sidhyanti yuddhasamrodhabandhanam/
[346.010]. parapīḍāmathātraiva vidvānnaiva prayojayet//127//
[346.011]. śastrāṇi kṣurakarmāṇi sarvāṇyatra tu kārayet/
[346.012]. taijasāni ca bhāṇḍāni kārayecca krīṇīta ca//128//
[346.013]. āyuṣyaṃ ca śiraḥsnānaṃ strīṇāṃ viṣkambhaṇāni ca/
[346.014]. pravarṣaṇaṃ ced devasya nātra vairaṃ praśāmyati//129//
[346.015]. krodhano harṣaṇaḥ śūrastejasvī sāhasapriyaḥ/
[346.016]. āyuṣmāṃśca yaśasvī ca yajñaśīlo'tra jāyate//130// kṛttikāsu//
[346.017]. sarvaṃ kṛṣipadaṃ karma rohiṇyāṃ saṃprayojayet/
[346.018]. kṣetravastuvihārāṃśca navaṃ veśma ca kārayet//131//
[346.019]. prayojayeccakrān vārān dāsāṃścaiva gṛhe paśūn/
[346.020]. vāpayetsarvabījāni dhruvaṃ vāsāṃsi kārayet//132//
[346.021]. ṛṇaṃ na dadyāttatraiva vairamatra tu vardhate/
[346.022]. saṃgrāmaṃ ca surāyogaṃ dvayameva vivarjayet//133//
[346.023]. pravarṣaṇaṃ ca devasya janma cātra praśasyate/
[346.024]. sānukrośaḥ kṣamāyuktaḥ strīkāmo bhakṣalolupaḥ/
[346.025]. āyuṣmān paśumān dhanyo mahābhogo'tra jāyate//134// rohiṇyām//
[346.026]. saumyaṃ mṛgaśiro vidyād ṛju tisraśca tārakāḥ/
[346.027]. mṛdūni yāni karmāṇi tāni sarvāṇi kārayet/
[346.028]. yāni karmāṇi rohiṇyāṃ tāni sarvāṇi kārayet//135//
[346.029]. sakṣīrān vāpayed vṛkṣān bījāni kṣīravanti ca/
[346.030]. rājaprāsādavalabhīchatrāṇyapi ca kārayet//136//
[346.031]. sarvakarmakathāḥ kuryāt caryāvāsānna kārayet/
[346.032]. aṣṭrāṃśca balīvardāṃśca damayedapi kṛṣṭaye//137//

[347.001]. [347] ācchādayennavaṃ vāsaścālaṃkāraṃ ca kārayet/
[347.002]. dvijātīnāṃ tu karmāṇi sarvāṇyevātra kārayet//138//
[347.003]. pravarṣaṇaṃ ca devasya suvṛṣṭiṃ cātra nirdiśet/
[347.004]. svapnaśīlastathā trāsī medhāvī sa ca jāyate//139// mṛgaśirasi//
[347.005]. ārdrāyāṃ mṛgayedarthān bhadraṃ karma ca kārayet/
[347.006]. krūrakarmāṇi sidhyanti tāni vidvān vivarjayet//140//
[347.007]. udapānaparīkhāṃśca taḍāgānyatra kārayet/
[347.008]. ūheta (uhayet) prathamāṃ vṛṣṭiṃ vikrīṇīyācca nātra gām/
[347.009]. tilapīḍāni karmāṇi śauṇḍikānāṃ tathāpaṇam//141//
[347.010]. pīḍayedikṣudaṇḍāni ikṣubījāni vāpayet/
[347.011]. pravarṣaṇaṃ ca devasya vidyādbahuparisravam/
[347.012]. krodhano mṛgayāśīlo māṃsakāmo'tra jāyate//142// ārdrāyām//
[347.013]. punarvasau tu yukte'tra kuryādvai vratadhāraṇam/
[347.014]. godānaṃ copanāyanaṃ sarvamatra prasidhyati//143//
[347.015]. prajāyamānāṃ pramadāṃ gṛhītvā gṛhamānayet/
[347.016]. punaḥ punaryadīccheta tatra karmāṇi kārayet//144//
[347.017]. cikitsanaṃ na kurvīta yadīcchenna parābhavam/
[347.018]. pravarṣaṇaṃ ca devasya janma cātra praśasyate//145//
[347.019]. alolaścātra jāyeta strīlolaścāpi mānavaḥ/
[347.020]. citraśīlaśca naikatrārpitacittaḥ sa ucyate//146// punarvasau//
[347.021]. dhanyam yaśasyamāyuṣyaṃ puṣye nityaṃ prayojayet/
[347.022]. sarveṣāṃ ca dvijātīnāṃ sarvakarmāṇi kārayet//147//
[347.023]. rājāmātyaṃ prayuñjīta śuśrūṣāṃ vinayaṃ caret/
[347.024]. rājānamabhiṣiñcecca alaṃkuryātsvakāṃ tanum//148//
[347.025]. śmaśrukarmāṇi kuryācca vapanaṃ nakhalomataḥ/
[347.026]. purohitaṃ ca kurvīta dhvajāgraṃ ca prakārayet//149//
[347.027]. pravarṣaṇaṃ ca devasya mandavarṣaṃ samādiśet/
[347.028]. na ca rogo na cauraśca kṣemaṃ cātra sadā bhavet//150//
[347.029]. puṣyeṇa nityayuktaḥ san sarvakarmāṇi sādhayet/
[347.030]. vaireṇātropanāhaiśca ye janāstān vivarjayet/
[347.031]. āyuṣmāṃśca yaśasvī ca mahābhogaḥ prajāyate//151// puṣye//

[348.001]. [348] sidhyate dāruṇaṃ karma āśleṣāyāṃ ca kārayet/
[348.002]. duryādābharaṇānyatra prākāramupakalpayet//152//
[348.003]. dehabandhaṃ nadībandhaṃ saṃdhikarma ca kārayet/
[348.004]. prabhūtadaṃśamaśakaṃ varṣaṃ mandaṃ ca varṣati/
[348.005]. krodhanaḥ svapnaśīlaśca kuhakaścātra jāyate//153// āśleṣāyām//
[348.006]. maghāsu sarvadhānyāni vāpayetsaṃharedapi/
[348.007]. saṃghātakarma kurvīta sumukhaṃ cātra kārayet//154//
[348.008]. koṣṭhāgārāṇi kurvīta phalaṃ cātra niveśayet/
[348.009]. sarvadā pitṛdevebhyaḥ śrāddhaṃ caivātra kārayet//155//
[348.010]. sasyānāṃ bahulībhāvo yadi devo'tra varṣati/
[348.011]. suhṛcca dvārikaścaiva rasakāmaśca jāyate/
[348.012]. āyuṣmān bahuputraśca strīkāmo bhaktalolupaḥ//156//
[348.013]. saṃgrāmaṃ jīyate tatra yadi pūrvaṃ pravartate/
[348.014]. dāruṇāni ca karmāṇi tāni vidvān vivarjayet//157// maghāsu//
[348.015]. phalgunīṣu ca pūrvāsu saubhāgyārthāni kārayet/
[348.016]. viśeṣādāmalakyādiphalānāmupakārayet//158//
[348.017]. kumārīmaṅgalārthāni snāpanāni ca kārayet/
[348.018]. kanyāpravahanārthāya vihāraṃ caiva kārayet//159//
[348.019]. veśmāni kārayettatra vaiśyamatra prayojayet/
[348.020]. bhāgam ye copajīvanti teṣāṃ karma prayojayet//160//
[348.021]. avyaktakeśo'keśaḥ subhagaścātra jāyate/
[348.022]. pravarṣaṇaṃ ca devasya suvṛṣṭimabhinirdiśet/
[348.023]. naṣṭaṃ viddhaṃ kṛtaṃ cāpi na tadastīti nirdiśet//161// pūrvaphalgunyām//
[348.024]. uttarāyāṃ tu phalgunyāṃ sarvakarmāṇi kārayet/
[348.025]. medhāvī darśanīyaśca yaśasvī cātra jāyate//162//
[348.026]. athātra naṣṭaṃ dagdhaṃ sarvamastīti nirdiśet/
[348.027]. pravarṣaṇaṃ ca devasya vidyātsampadanuttamām//163// uttaraphalgunyām//
[348.028]. hastena laghukarmāṇi sarvāṇyeva prayojayet/
[348.029]. sarveṣāṃ ca dvijātīnāṃ sarvakarmāṇi kārayet//164//
[348.030]. hastyārohaṃ mahāmātraṃ puṣkariṇīṃ ca kārayet/
[348.031]. cauryaṃ ca sidhyate tatra tacca vidvān vivarjayet//165//

[349.001]. [349] pravarṣaṇaṃ ca devasya varṣā viśrāvaṇī bhavet/
[349.002]. athātra jātaṃ jānīyācchūraṃ cauraṃ vicakṣaṇam/
[349.003]. kuśalaṃ sarvavidyāsu arogaṃ cirajīvinam//166// haste//
[349.004]. citrāyāmahataṃ vastraṃ bhūṣaṇāni ca kārayet/
[349.005]. rājānaṃ bhūṣitaṃ paśyet senāvyūhaṃ ca darśayet//167//
[349.006]. hiraṇyaṃ rajataṃ dravyaṃ nagarāṇi ca māpayet/
[349.007]. alaṃkuryāttathātmānaṃ gandhamālyavilepanaiḥ//168//
[349.008]. gaṇakānāṃ ca vidyāṃ ca vādyaṃ nartanagāyanam/
[349.009]. pūrvikāṃ rūpakārāṃśca rathakārāṃśca śikṣayet/
[349.010]. citrakārāṃśca lekhakān pustakarma ca kārayet//169//
[349.011]. pravarṣaṇaṃ ca devasya citravarṣaṃ vinirdiśet/
[349.012]. medhāvī darśanīyaśca citrākṣo bhaktalolupaḥ//170//
[349.013]. mṛduśīlaśca bhīruśca calacittaḥ kutūhalī/
[349.014]. āyuṣmān subhagaścaiva strīlolaścātra jāyate//171// citrāyām//
[349.015]. svātyāṃ prayojayedyodhān aśvānaśvatarīṃ kharān/
[349.016]. kṣipraṃ gamanīyaṃ bhakṣyaṃ laṅghakānadhvamānikān//172//
[349.017]. bherīmṛdaṅgapaṇavān murajāṃścopanāhayet/
[349.018]. āvāṃhāśca vivāhāṃśca sauhṛdyaṃ cātra kārayet//173//
[349.019]. nirvāsanamamitrāṇāṃ svayaṃ na pravasedgṛhāt/
[349.020]. pravarṣaṇaṃ ca devasya vātavṛṣṭirabhīkṣṇaśaḥ/
[349.021]. medhāvī rogabahulaścalacittaśca jāyate//174// svātau//
[349.022]. lāṅgalāni viśākhāsu karṣaṇaṃ ca prayojayet/
[349.023]. yavagodhūmakarmāntāñ śamīdhānyaṃ ca varjayet//175//
[349.024]. śālayastilamāṣāśca ye ca vṛkṣāḥ suśākhinaḥ/
[349.025]. ropayettān viśākhāsu gṛhakarma ca kārayet/
[349.026]. śiraḥsnānāni kurvīta medhyaṃ prāyaśca kārayet//176//
[349.027]. pravarṣaṇaṃ ca devasya vidyātkalpaparisravam/
[349.028]. manasvī darśanīyaśca medhāvī cātra jāyate/
[349.029]. krodhano'lpasutaścaiva durbhago bhaktalolupaḥ//177// viśākhāsu//
[349.030]. anurādhāsu kurvīta mitraiḥ sadbhiśca saṃgatim/
[349.031]. sarvāṇi mṛdukarmāṇi mādhuryaṃ cātra kārayet//178//

[350.001]. [350] kṣauraṃ ca kārayedatra śastrakarmāṇi kārayet/
[350.002]. samyuktāntaprayogāṃśca saṃdhiṃ kuryācca nityaśaḥ/
[350.003]. naṣṭaṃ paryupataptaṃ svalpāyāsena nirdiśet//179//
[350.004]. suhṛnmitrakṛtaścātra dharmaśīlaśca jāyate/
[350.005]. pravarṣaṇaṃ ca devasya suvṛṣṭimabhinirdiśet//180// anurādhāyām//
[350.006]. jyeṣṭhāyāṃ pūrvakārī syādrājānaṃ cābhiṣiñcayet/
[350.007]. nagaraṃ nigamaṃ grāmaṃ māpayedārabheta ca/
[350.008]. kṣatriyāṇāṃ ca rājñāṃ ca sarvakarmāṇi kārayet//181//
[350.009]. bhrātṛrṇāṃ bhavati jyeṣṭho jyeṣṭhāyām yo'bhijāyate/
[350.010]. āyuṣmāṃśca yaśasvī ca vidvatsu ca kutūhalī//182//
[350.011]. prāsādamāroheccātra gajamaśvaṃ rathaṃ tathā/
[350.012]. grāmanigamarāṣṭreṣu sthāpayecchreṣṭhinā balam//183//
[350.013]. naṣṭaṃ paryupataptaṃ kleśenaiveti nirdiśet/
[350.014]. dāruṇānyatra sidhyanti tāni vidvān vivarjayet/
[350.015]. pravarṣaṇaṃ ca devasya suvṛṣṭimabhinirdiśet//184// jyeṣṭhāyām//
[350.016]. mūle tu mūlajātāni mūlakandālukānyapi/
[350.017]. mūlādyāni ca sarvāṇi bījānyatra prayojayet//185//
[350.018]. ṛṇaṃ vai yatpurāṇaṃ syādartho vāsyāgrataḥ sthitaḥ/
[350.019]. mūle siddhyarthamārabhyaṃ tathā sarvaṃ barāṅgakam//186//
[350.020]. cikitsitāni yānīha strīṇāṃ dārakakanyayoḥ/
[350.021]. nadīṣu snapanaṃ caiva mūle sarvān prayojayet//187//
[350.022]. dāruṇānyatra sidhyanti maṅgalāni ca kārayet/
[350.023]. kiṇvayogān surāyogānna kuryācchatrubhiḥ saha//188//
[350.024]. dhanavān bahuputraśca mūlavānatra jāyate/
[350.025]. athātra naṣṭaṃ dagdhaṃ naitadastīti nirdiśet/
[350.026]. pravarṣaṇaṃ ca devasya suvṛṣṭimabhinirdiśet//189// mūle//
[350.027]. āṣāḍhāyāṃ ca pūrvasyāṃ saritaśca sarāṃsi ca/
[350.028]. vāpīkūpaprapāścaiva taḍāgāni ca kārayet//190//
[350.029]. utpādyāni ca puṣpāṇi tathā mūlaphalāni ca/
[350.030]. ārāmāṃśca prakurvīta bhaikṣakāṃśca prayojayet/
[350.031]. yāni cogrāṇi karmāṇi sidhyantyatra tu tāni ca//191//

[351.001]. [351] naṣṭaṃ paryupatāptaṃ naitadastīti nirdiśet/
[351.002]. āyuṣmān puṇyaśīlaśca darśanīyo'tra jāyate//192// pūrvāṣāḍhāyām//
[351.003]. uttarasyāmāṣāḍhāyāṃ vairāṇi na samācaret/
[351.004]. vāyayetsarvavāsāṃsi navaṃ nācchādayediti//193//
[351.005]. na saṃharedbhedayedvā vāstukarma na sidhyati/
[351.006]. śālākarma gavādīnāṃ grāme grāmaṇinastathā/
[351.007]. śreṇībandhaṃ ca rājā tu samayaṃ cātra kārayet//194//
[351.008]. pragalbhaśca sabhāśīlaḥ kṛtī cātra prajāyate/
[351.009]. suhṛdāmabhiyogī ca mantrabhāṣye vicakṣaṇaḥ//195//
[351.010]. naṣṭaṃ vāpyupataptaṃ astītyevaṃ vinirdiśet/
[351.011]. pravarṣaṇaṃ ca devasya suvṛṣṭimabhinirdiśet//196// uttarāṣāḍhāyām//
[351.012]. abhijiti na kurvīta brahmadevasya hyarcanam//197// abhijiti//
[351.013]. śravaṇe na ca kurvīta sarvāḥ saṃgrāmikāḥ kriyāḥ/
[351.014]. gītaśikṣādhyayanaṃ ca na cireṇa hi sidhyati//198//
[351.015]. karṇayorvedhanaṃ kuryādrājānaṃ cābhiṣiñcayet/
[351.016]. dvijātīnāṃ tu karmāṇi sarvāṇyeva prayojayet//199//
[351.017]. balikṛtyāni kurvīta darśayecca balānyapi/
[351.018]. medhāvyarogī balavān yajñaśīlo'tra jāyate//200//
[351.019]. pravarṣaṇaṃ ca devasya suvṛṣṭimabhinirdiśet/
[351.020]. naṣṭaṃ ca labhyate tatra śravaṇasthe niśākare//201// śravaṇe//
[351.021]. dhaniṣṭhā laghunakṣatraṃ sarvakarmasu pūjitam/
[351.022]. adhītya brāhmaṇaḥ snāyādrājānmabhiṣiñcayet//202//
[351.023]. sarveṣāṃ ca dvijātīnāṃ sarvakarmāṇi kārayet/
[351.024]. śreṣṭhinaṃ sthāpayed deśe gaṇādhyakṣaṃ gaṇeṣvapi//203//
[351.025]. medhāvī ca yaśasvī ca mahābhogī mahādhanaḥ/
[351.026]. bahvapatyo mṛdurdānto mahātmā cātra jāyate//204//
[351.027]. naṣṭaṃ dagdhaṃ praviddhaṃ kleśenaivātra labhyate/
[351.028]. pravarṣaṇaṃ ca devasya vidyāccātra suvṛṣṭitām//205// dhaniṣṭhāyām//
[351.029]. nityaṃ śatabhiṣāyoge bhaiṣajyāni prayojayet/
[351.030]. kīrtikarma ca kurvīta sidhyantyātharvaṇāni ca//206//

[352.001]. [352] prasārayecca paṇyāni śauṇḍikaṃ ca prayojayet/
[352.002]. udadhiṃ khānayettatra tilamāṣāṃśca vāpayet//207//
[352.003]. sāmudrikāṇi paṇyāni nāvinaśca prayojayet/
[352.004]. ādeyaṃ ca tadādadyād vyayaṃ cātra na kārayet//208//
[352.005]. sāṃdhipālān dvārapālāmllekhakāṃśca prayojayet/
[352.006]. bhiṣakkarma ca kurvīt bhaiṣajyāni ca saṃharet//209//
[352.007]. nidhiṃ khānayettatra nidadhyādapi nidhim/
[352.008]. dhanaṃ cātra prayuñjīt bhiṣakkarma ca śikṣayet//210//
[352.009]. athātra mṛgayennaṣṭaṃ labhyate taccirādapi/
[352.010]. arogī krodhanaścātra svapnaśīlaśca jāyate/
[352.011]. pravarṣaṇaṃ ca devasya suvṛṣṭimabhinirdiśet//211// śatabhiṣāyām//
[352.012]. pūrvabhādrapadāyoge krūrāṇāṃ siddhirucyate/
[352.013]. naṣṭaviddhopataptaṃ naitadastīti nirdiśet//212//
[352.014]. dīrghaśrotro mahābhogo jñātīnāṃ ca sadā priyaḥ/
[352.015]. mahādhano'krūrakarmā niḥkrodhaścātra jāyate/
[352.016]. pravarṣaṇaṃ ca devasya caṇḍāṃ vṛṣṭiṃ samādiśet//213// pūrvabhādrapade//
[352.017]. uttarasyāṃ tu kurvīt āyuṣyaṃ puṣṭikarma ca/
[352.018]. na ca dakṣiṇato gacchetpuraṃ cātra pradāpayet//214//
[352.019]. āyuṣmāṃśca yaśasvī ca dhanavāṃścātra jāyate/
[352.020]. atrāpi triguṇaṃ vindedādānam yadi vyayam/
[352.021]. pravarṣaṇaṃ ca devasya suvṛṣṭimabhinirdiśet//215// uttarabhādrapade//
[352.022]. revatyāṃ ratnarajataṃ dhanadhānyaṃ prayojayet/
[352.023]. koṣṭhāgārāṇi kurvīt kiṇvaṃ cātra na kārayet//216//
[352.024]. surākarma ca kurvīd dhiraṇyaṃ govrajāni ca/
[352.025]. gosaṃghaṃ sthāpayeccātra gośālāṃ cātra kārayet/
[352.026]. ācchādayennavaṃ vastraṃ hiraṇyamapi dhārayet//217//
[352.027]. bhikṣuko dānaśīlaśca daridraścānasūyakaḥ/
[352.028]. jñātīnāṃ sevako nityaṃ dharmajñaścātra jāyate/
[352.029]. suvṛṣṭiṃ naṣṭalābhaṃ ca revatyāmabhinirdiśet//218// revatyām//
[352.030]. strīpuṃsamaśvinā yuñjādaśvaśālāṃ ca kārayet/
[352.031]. aśvān prayojayedatra rathaṃ cātra prayojayet//219//

[353.001]. [353] ṛṇaprayogaḥ kartavyo bījānyatra pravāpayet/
[353.002]. yānāni ca hayān damyān dantinaśca prayojayet//220//
[353.003]. bhaiṣajyaṃ bhojayodatra bhiṣakkarma ca kārayet/
[353.004]. madhāvī darśanīyaśca rājayogyaśca saṃpadā//221//
[353.005]. ārogī balavāṃcchūraḥ subhago hyatra jāyate/
[353.006]. suvṛṣṭiṃ naṣṭalābhaṃ ca aśvinyāmabhinirdiśet//222// aśvinyām//
[353.007]. tritārāṃ bharaṇīṃ vidyātkrūrakarmāṇi sādhayet/
[353.008]. bhṛtyāṃśca bhṛtakāṃścāpi vṛṇuyāddarśayettathā//223//
[353.009]. bhṛtiṃ copanayedatra bhāryāṃ ca na vivāhayet/
[353.010]. utkuṭuko vañcanakaḥ kūṭasākṣī ca tandrijaḥ//224//
[353.011]. vidhijñaḥ pāpacāritraḥ kadaryaścātra jāyate/
[353.012]. jāyate cātra duḥśīlo gurūṇāmabhyasūyakaḥ/
[353.013]. paropatāpī lubdhaśca paravyāhāragocaraḥ//225// bharaṇyām//
[353.014]. saptavīṃśatinakṣatre kṛttikādi yadā bhavet/
[353.015]. bharaṇyantāni ṛkṣāṇīmāṃ pratipādayetkriyām//226//
[353.016]. teṣāṃ madhye yadā sarve śasyānyoṣadhayo'pi ca/
[353.017]. vanaspatayaśca pīḍyante yatrāsau tiṣṭhate grahaḥ/
[353.018]. sarvaṃ pratipādayitavyamuktanakṣatrakarmasu//227//
[353.019]. ukto nakṣatrakarmanirdeśo nāmādhyāyaḥ//
[353.020]. catvāri bhoḥ puṣkarasārin nakṣatrāṇi dhruvāni bhavanti/
[353.020]. tāni vyākhyāsyāmi/
[353.020]. tacchṛṇu/
[353.021]. tadyathā--trīṇi uttarāṇi rohiṇī ca/
[353.021]. kṣeme'dhyāvaset/
[353.021]. bījāni cātra ropayet/
[353.021]. niveśanaṃ cātra kalpayet/
[353.022]. rājānaṃ cābhiṣiñcayet/
[353.022]. yāni cānyāni uktāni karmāṇi tāni kārayet/
[353.023]. atha naṣṭaṃ dagdhaṃ viddhaṃ cāpi hṛtaṃ ca /
[353.024]. evamabhinirdiṣṭaṃ svasti kṣipraṃ bhaviṣyati//228//
[353.025]. athātra jāto dhanyo'sau vidyātmā ca yaśasvī ca/
[353.026]. maṅgalīyo mahābhogī mahāyogī bhaviṣyati//229//
[353.027]. catvāri bhoḥ puṣkarasārin nakṣatrāṇi kṣiprāṇi bhavanti/
[353.027]. tadyathā--puṣyo hastābhijidaśvinī ceti/
[353.028]. eṣu kṣiprāṇi karmāṇi kārayecca vicakṣaṇaḥ/
[353.028]. svādhyāyaṃ mantrasamārambhaṃ pravāsaprasthānaṃ gāśca turaṅgānapyatra yojayet/
[353.029]. dhūryāṇi yuktakarmāṇi coṣadhīkarmāṇi ca/
[353.030]. bhaiṣajyāni sarvāṇyatra prayojayet//
[353.031]. tatra yajñasamārambhaṃ cāturmāsyaṃ ca kārayet/
[353.031]. athātra naṣṭaṃ dagdhaṃ viddhaṃ , svasti bhaviṣyatīti vaktavyam//

[354.001]. [354] athātra jātakaṃ vidyānmaṅgalīyam yaśasvinam/
[354.002]. mahābhogaṃ ca rājānaṃ mahāyoginamīśvaram//230//
[354.003]. mahādhanaṃ mahābhogaṃ tathā ca mahaduttamam/
[354.004]. kṣatriyaṃ dānaśīlaṃ ca brāhmaṇaṃ ca purohitam//231// iti//
[354.005]. pañca khalu bhoḥ puṣkarasārin nakṣatrāṇi dāruṇāni bhavanti/
[354.005]. tadyathā--
[354.006]. maghā trīṇi ca pūrvāṇi bharaṇī ceti pañcamī/
[354.007]. athātra dagdhaṃ naṣṭaṃ viddhaṃ na bhaviṣyati//232//
[354.008]. iti vaktavyam/
[354.008]. ardharātrikāṇi ṣaṭ/
[354.008]. tadyathā--ārdrā āśleṣā svātī jyeṣṭhā śatabhiṣā bharaṇī ceti/
[354.009]. navāṃśāḥ ṣaḍgrāsā dvikṣetrāṇi/
[354.009]. rohiṇī punarvasurviśākhā ca/
[354.010]. trīṇi uttarāṇi ceti ubhayatovibhāgāni/
[354.010]. pañcadaśa kṣetrāṇi/
[354.010]. kṛttikā ca maghā mūlā trīṇi pūrvāṇi/
[354.011]. imāni ṣaṭ pūrvabhāgikāni/
[354.011]. mṛgaśirā puṣyā hastā citrā anurādhā śravaṇā dhaniṣṭhā revatī aśvinī ceti imāni nava nakṣatrāṇi pañcādbhāgīyāni triṃśanmuhūrtayogāni kṣetrāṇi ca//
[354.014]. api ca brāhmaṇa śubhāśca muhūrtā bhavanti, aśubhāśca muhūrtā bhavanti, śubhāśubhāśca muhūrtā bhavanti/
[354.015]. saṃprayuktanakṣatreṣu sarveṣu yadā śubhamuhūrtasamāpattayo bhavanti, tadā śobhanā bhavanti/
[354.016]. yadā aśubhamuhūrtasamāpattayo bhavanti, tadā na śobhanā bhavanti/
[354.016]. yadā tu punaḥ śubhāścāśubhāśca samāpattayo, tadā sādhāraṇā bhavanti//
[354.018]. athātra kathaṃ rātridivasānāṃ hrāso vṛddhirvā bhavatīti taducyate/
[354.018]. varṣāṇāṃ prathame māse puṣyanakṣatramamāvāsyāṃ bhavati, śravaṇā pūrṇamāsyām/
[354.019]. aṣṭādaśamuhūrto divaso bhavati/
[354.020]. dvādaśamuhūrtā rātriḥ/
[354.020]. ṣoḍaśāṅgulakāṣṭhasya madhyāhne'rdhāṅgulāyāṃ chāyāyāmādityaḥ parivartate/
[354.021]. āṣāḍhā rātriṃ nayati/
[354.021]. mṛgaśirasi ādityo gato bhavati/
[354.021]. varṣāṇāṃ dvitīye māse maghā amāvāsyāyāṃ bhavati, bhādrapadā pūrṇamāsyām/
[354.022]. saptadaśamuhūrto divaso bhavati/
[354.022]. trayodaśamuhūrtā rātriḥ/
[354.023]. dvyaṅgulāyāṃ chāyāyāmādityaḥ parivartate/
[354.023]. śravaṇā rātriṃ nayati/
[354.023]. puṣya ādityo gato bhavati/
[354.024]. varṣāṇāṃ tṛtīye māse phalgunyamāvāsyāyāṃ bhavati, aśvinī pūrṇamāsyām/
[354.025]. ṣoḍaśamuhūrto divaso bhavati/
[354.025]. caturdaśamuhūrtā rātriḥ/
[354.025]. cauraṅgulāyāṃ chāyāyāmādityaḥ parivartate/
[354.026]. pūrvabhādrapadā rātriṃ nayati/
[354.027]. maghāyāmādityo gato bhavati/
[354.027]. varṣāṇāṃ caturthe māse citrā amāvāsyāyāṃ bhavati, kṛttikā pūrṇamāsyām/
[354.027]. pañcadaśamuhūrto bhavati divasaḥ/
[354.027]. pañcadaśamuhūrtā rātriḥ/
[354.028]. ṣaḍaṅgulāyāṃ chāyāyāmādityaḥ parivartate/
[354.028]. aśvinī rātriṃ nayati/
[354.028]. phalgunyāmādityo gato bhavati//
[354.030]. hemantānāṃ prathame māse'nurādhā amāvāsyāyāṃ bhavati, mṛgaśirā pūrṇamāsyām/
[354.030]. caturdaśamuhūrto divaso bhavati/
[354.031]. ṣoḍaśamuhūrtā rātriḥ/
[354.031]. aṣṭāṅgulāyāṃ chāyāyāmādityaḥ parivartate/

[355.001]. [355] kṛttikā rātriṃ nayati/
[355.001]. citrāyāmādityo gato bhavati/
[355.001]. hemantānāṃ dvitīye māse amāvāsyāyāṃ jyeṣṭhā bhavati, puṣyaḥ pūrṇamāsyām/
[355.002]. trayodaśamuhūrto divaso bhavati/
[355.002]. saptadaśamuhūrtā rātriḥ/
[355.003]. daśāṅgulāyāṃ chāyāyāmādityaḥ parivartate/
[355.003]. mṛgaśirā rātriṃ nayati/
[355.003]. viśākhāyāmādityo gato bhavati/
[355.004]. hemantānāṃ tṛtīye māse pūrvāṣāḍhā amāvāsyāyāṃ bhavati, maghā pūrṇamāsyām/
[355.004]. dvādaśamuhūrto divase bhavati/
[355.005]. aṣṭādaśamuhūrtā rātriḥ/
[355.005]. dvādaśāṅgulāyāṃ chāyāyāmādityaḥ parivartate/
[355.006]. puṣyo rātriṃ nayati/
[355.006]. jyeṣṭhāyāmādityo gato bhavati/
[355.006]. hemantānāṃ caturthe māse śravaṇā amāvāsyāyāṃ bhavati/
[355.007]. phalgunī pūrṇamāsyām/
[355.007]. trayodaśamuhūrto divase bhavati/
[355.007]. saptadaśamuhūrtā rātriḥ/
[355.008]. daśāṅgulāyāṃ chāyāyāmādityaḥ parivartate/
[355.008]. maghā rātriṃ nayati/
[355.008]. āṣāḍhāyāmādityo gato bhavati//
[355.010]. grīṣmāṇāṃ prathame māse uttarabhādrapadā amāvāsyāyāṃ bhavati, citrā pūrṇamāsyām/
[355.011]. caturdaśamuhūrto divaso bhavati/
[355.011]. ṣoḍaśamuhūrtā rātriḥ/
[355.011]. aṣṭāṅgulāyāṃ chāyāyāmādityaḥ parivartate/
[355.012]. phalgunī rātriṃ nayati/
[355.012]. śravaṇāyāmādityo gato bhavati/
[355.012]. grīṣmāṇāṃ divitīye māse'śvinī amāvāsyāyāṃ bhavati/
[355.013]. viśākhā pūrṇamāsyām/
[355.013]. pañcadaśamuhūrto divaso bhavati/
[355.014]. pañcadaśamuhūrtā rātriḥ/
[355.014]. ṣaḍaṅgulāyāṃ chāyāyāmādityaḥ parivartate/
[355.014]. citrā rātriṃ nayati/
[355.015]. uttarāyāṃ bhādrapadāyāmādityo gato bhavati/
[355.015]. grīṣmāṇāṃ tṛtīye māse kṛttikā amāvāsyāyāṃ bhavati, jyeṣṭhā pūrṇamāsyām/
[355.016]. ṣoḍaśamuhūrto divaso bhavati/
[355.016]. caturdaśamuhūtā rātriḥ/
[355.017]. caturaṅgulāyāṃ chāyāyāmādityaḥ parivartate/
[355.017]. viśākhā rātriṃ nayati/
[355.017]. kṛttikāyāmādityo gato bhavati/
[355.018]. grīṣmāṇāṃ caturthe māse mṛgaśirā amāvāsyāyāṃ bhavati, uttarāṣāḍhā pūrṇamāsyām/
[355.018]. saptadaśamuhūrto divase bhavati/
[355.019]. trayodaśamuhūrtā rātriḥ/
[355.019]. madhyāhne dvyaṅgulāyāṃ chāyāyāmādityaḥ parivartate/
[355.020]. jyeṣṭhā rātriṃ nayati/
[355.020]. puṣya ādityo gato bhavati//
[355.021]. saṃvatsaramanveṣaṇato muhūrtaviśeṣaṇaiḥ sarvāṇi caitāni (nakṣatrāṇi) bhāgānubhāgena amāvāsyāyāṃ pūrṇamāsyāṃ ca jujyante/
[355.022]. ūnarātrasya pūrṇarātrasya ca grahītavyam/
[355.022]. tatra tṛtīye varṣe'dhiko māso yujyate/
[355.023]. ṣaṇṇāṃ māsānāmahorātrāṇi samāni bhavanti/
[355.023]. ataḥ ṣaṇmāsād divaso vardhate/
[355.024]. ṣaṇmāsādrātrirvardhate/
[355.024]. ṣaṇmāsāddivaso māse māse samameva hīyate/
[355.024]. ṣaṇmāsādrātrirmāse māse parihīyate//
[355.026]. ṣaṇmāsādādityaḥ parivartate/
[355.026]. uttarāṃ diśaṃ saṃcarati/
[355.026]. ṣaṇmāsāddakṣiṇāṃ diśam/
[355.027]. ṣaṇmāsātsamudre udakaparimāṇasya hrāso vṛddhiśca bhavati/
[355.027]. sūryagatyā candragatyā ca samudrodakavelābhivṛddhirbhavati/
[355.028]. atra gaṇanāpratijāgaraṇāsmaramityevam/
[355.028]. eṣa saṃvatsaro vyākhyāto bhavati/
[355.029]. candra ādityaḥ śukro bṛhaspatiḥ śanaiścaro'ṅgārako budhaśca ime grahāḥ/
[355.029]. eṣāṃ grahaṇāṃ bṛhaspatiḥ saṃvatsarasthāyī/
[355.030]. evaṃ śanaiścaro budho'ṅgārakaḥ śukraśceme maṇḍalacāriṇaḥ//
[355.031]. bharaṇī kṛttikā rohiṇī mṛgaśirā etatsādhāraṇaṃ prathamaṃ maṇḍalam/
[355.031]. ārdrā punarvasuḥ puṣyo'śleṣā etatsādhāraṇaṃ dvitīyaṃ maṇḍalam/
[355.032]. maghā atha phalgunadvayaṃ hastā citrā etatsādhāraṇam [356] tṛtīyaṃ maṇḍalam/

[356.001]. svātī viśākhā anurādhā etatsādhāraṇaṃ caturthaṃ maṇḍalam/
[356.001]. jyeṣṭhā mūlāṣāḍhā dvayamatra sarvāṇi mahābhayāni bhavanti/
[356.002]. idaṃ pañcamaṃ maṇḍalam/
[356.002]. abhijicchravaṇā dhaniṣṭhā śatabhiṣā ubhe bhādrapade caitatsādhāraṇaṃ ṣaṣṭhaṃ maṇḍalam/
[356.003]. revatī aśvinī caitatsādhāraṇaṃ saptamaṃ maṇḍalam/
[356.004]. saṃvatsarameteṣu yadyannakṣatramaṇḍalaṃ pīḍayati, tasya tasya janapadasya sattvasya pīḍā nirdeṣṭavyā//
[356.006]. dvādaśa muhūrtāni divase dhruvāṇi, dvādaśa rātrau/
[356.006]. ṣaṇmuhūrtāḥ saṃcāriṇaḥ/
[356.006]. katame ṣaṭ? nairṛto varuṇo vāyavo bhargodevo raudro vicārī ca/
[356.007]. itīme saṃcāriṇaḥ ṣaṭ//
[356.008]. athātra śrāvaṇe māse pūrṇe'ṣṭādaśamuhūrte divase sūryodaye ca caturojā nāma muhūrto bhavati/
[356.009]. rohitasya ca muhūrtasya balasya cāntare madhyāhno bhavati/
[356.009]. sūryāvatāre tu vicārī nāma muhūrto bhavati/
[356.010]. dvādaśamuhūrtāyāṃ rātrāvavatīrṇe sūrye ṣaṣṭhe muhūrte nayamano nāma muhūrto bhavati/
[356.011]. ātapāgnirevaṃ nāma muhūrto rātryavasāne bhavati/
[356.011]. bhādrapade māse pūrṇe saptadaśamuhūrte divase sūryodaye ca caturojā evaṃ nāma muhūrto bhavati/
[356.012]. madhyāhne'bhijito nāma muhūrto bhavati/
[356.013]. sūryāvatāre raudro nāma muhūrto bhavati/
[356.013]. trayodaśamuhūrtāyāṃ rātrāvavatīrṇe sūrye vicārī nāma muhūrto bhavati/
[356.014]. ardharātre mahābhayo vāyavo nāma muhūrto bhavati//
[356.015]. rātryavasāne ātapāgnirevaṃ nāma muhūrto bhavati/
[356.015]. āśvayuje māse pūrṇe ṣoḍaśamuhūrto divaso bhavati/
[356.016]. sūryodaye caturojā nāma muhūrto bhavati/
[356.016]. samudgatasya ca muhūrtasya abhijitasya tvantare madhyāhno bhavati/
[356.017]. sūryāvatāre bhargodevo nāma muhūrto bhavati//
[356.018]. caturdaśamuhūrtāyāṃ rātrāvavatīrṇe sūrye raudro nāma muhūrto bhavati/
[356.018]. abhijitasya ca muhūrtasya bhīṣamāṇasya ca muhūrtasya antareṇārdharātraṃ bhavati/
[356.019]. rātryavasāne ātapāgnirevaṃ nāma muhūrto bhavati//
[356.021]. kārtike māse pūrṇe divasaḥ samarātrirbhavati/
[356.021]. pañcadaśamuhūrto divaso bhavati, pañcadaśamuhūrtā rātriḥ/
[356.022]. samāne'horātre sūryodaye caturojā evaṃ nāma muhūrto bhavati/
[356.022]. saṃmukho nāma muhūrto bhavati madhyāhne/
[356.023]. saṃtato nāma muhūrtaḥ sūryāvatāre/
[356.023]. rātrāvavatīrṇamātre sūrye bhargodevo nāma muhūrto bhavati/
[356.024]. ārdharātre'bhijinmuhūrto bhavati/
[356.024]. rātryavasāne ātapāgnirevaṃ nāma muhūrto bhavati//
[356.026]. mārgaśīrṣe māse ca pūrṇe caturdaśamuhūrte divase sūryodaye caturojā evaṃ nāṃ muhūrto bhavati/
[356.027]. viratasya saṃmukhasya ca muhūrtasyāntare madhyāhno bhavati/
[356.027]. sūryāvatāre varuṇo nāma muhūrto bhavati/
[356.028]. ṣoḍaśamuhūrtāyāṃ rātrāvavatīrṇamātre sūrye saṃtāpanaḥ samyamo nāma muhūrto bhavati/
[356.029]. rākṣasasyābhijitasya ca muhūrtasyāntare'rdharātraṃ bhavati/
[356.029]. rātryavasāne ātapāgnirevaṃ nāma muhūrto bhavati//

[357.001]. [357] pauṣamāse pūrṇe trayodaśamuhūrte divase sūryodaye caturojā evaṃ nāma muhūrto bhavati/
[357.002]. madhyāhne virato nāma muhūrto bhavati/
[357.002]. sūryāvatāre nairṛto nāma muhūrto bhavati/
[357.002]. saptadaśamuhūrtāyāṃ rātrāvavatīrṇamātre sūrye varuṇo nāma muhūrto bhavati/
[357.003]. ardharātre rākṣaso nāma muhūrto bhavati/
[357.004]. rātryavasāne ātapāgnirevaṃ nāma muhūrto bhavati//
[357.005]. māghamāse pūrṇe dvādaśamuhūrte divase sūryodaye caturojā nāma muhūrto bhavati/
[357.005]. sāvitrasya ca viratasya ca muhūrtasyāntareṇa madhyāhno bhavati/
[357.006]. sūryāvatāre vijayo nāma muhūrto bhavati/
[357.007]. aṣṭādaśamuhūrtāyāṃ rātrāvavatīrṇamātre sūrye nairṛto nāma muhūrto bhavati/
[357.007]. gardabhasya muhūrtasya ca rākṣasasya cāntaramardharātraṃ bhavati/
[357.008]. rātryavasāne ātapāgnirevaṃ nāma muhūrto bhavati//
[357.008]. yathā śrāvaṇe tathā māghe/
[357.009]. yathā bhādrapade tathā phālgune/
[357.009]. yathā āśvayuje tathā caitre/
[357.010]. yathā kārtike tathā vaiśākhe/
[357.010]. yathā mārgaśīrṣe tathā jyeṣṭhe/
[357.010]. yathā pauṣe tathā āṣāḍhe/
[357.010]. evameteṣāṃ nakṣatrāṇāṃ muhūrtānāṃ caritaṃ vicaritaṃ ca jñātavyam//
[357.011]. nakṣatravicaraṇaṃ nāma prathamo'dhyāyaḥ//
[357.012]. yathāmadhyaṃ nakṣatrāṇāṃ rātrivaśena divasavaśena cotkarṣāpakarṣau kartavyau/
[357.012]. hīyamāne vardhamāne divase māse pūrṇe'rdhamāse /
[357.013]. dvitīyā ṣaṣṭhī navamī dvādaśī caturdaśī atrāntare divase kalā vardhate, rātrau kalā hīyate//
[357.015]. catvāro mahārājāno dhriyate yairvasuṃdharā/
[357.016]. ativṛddhirviśuddhaśca vardhamānaḥ pṛthakśravāḥ//233//
[357.017]. mahābhūtāni catvāri kampayanti vasuṃdharām/
[357.018]. āpa indraśca vāyuśca tathāgnirbhagavānapi//234//
[357.019]. trayastu te yatra bhavanti pakṣe ṣaḍekamāse tu bhavanti vegāḥ/
[357.021]. parasya cakrasya nidarśanaṃ syātprakampate yatra mahī tvabhīkṣṇam//235//
[357.023]. viśākhā daśarātrī syājjeṣṭhā dvādaśarātrikā/
[357.024]. pañcaviṃśatirāṣāḍhā śravaṇā pañcasaptatiḥ//236//
[357.025]. rātriśataṃ bhādrapade kraturaśvayuje smṛtaḥ/
[357.026]. adhyardhaṃ kārtike māse kraturmārgaśire smṛtaḥ//237//
[357.027]. pauṣe tu pañcapañcāśanmāghe rātriśataṃ smṛtam/
[357.028]. adhyardhaṃ phalgune māse caitre triṃśattu rātrayaḥ/
[357.029]. vipāko bhūmivegānāmataḥ kampaḥ pravartate//238//
[357.030]. yadā sarveṣu māseṣu satataṃ kampate mahī/
[357.031]. vṛkṣāstathā calanti sma jalam yadi kampate/
[357.032]. parvataḥ parṇavatkamped bhayamatra vinirdiśet//239//

[358.001]. [358] nagarāṇyatha grāmā ghoṣā ye cātra saṃśritāḥ/
[358.002]. śīghraṃ bhavanti vijanāraṇyabhūtā mṛgāśrayāḥ//240//
[358.003]. aṭavyaḥ saṃpravartante daśa varṣāṇi pañca ca/
[358.004]. anāvāsā diśo vidyād bhūmicālavicālitāḥ//241//
[358.005]. kṛttikāsu caled bhūmirgrāmeṣu nagareṣu /
[358.006]. abhīṣkṇaṃ mucyate hyagnirdahate sa tṛṇālayān//242//
[358.007]. kṛṣṇāgniraśaneḥ pātaḥ karmārā āhitāśrayāḥ/
[358.008]. agārāśca nivartante saṃvarteneva dhātavaḥ//243//
[358.009]. ye jātā ye ca saṃvṛddhā ye ca taṃ grāmamāśritāḥ/
[358.010]. ete vyasanamarcchanti bhūmicālavicālitāḥ//244//
[358.011]. rohiṇyāṃ calitā bhūmiḥ sarvabījavināśanam/
[358.012]. proptaṃ śasyaṃ na roheta bhavet phalasya kṛcchratā//245//
[358.013]. gurviṇīnāṃ ca nārīṇāṃ garbho nipīḍyate bhṛśam/
[358.014]. durbhikṣavyasanākrāntā tribhāge tiṣṭhati prajā//246//
[358.015]. mahātmānaśca rājānaḥ śrīmantaśca narottamāḥ/
[358.016]. ete vyasanamarcchanti bhūmicālavicālitāḥ//247//
[358.017]. mṛgaśīrṣe caledbhūmiroṣadhīnāṃ vināśanam/
[358.018]. cikitsakāḥ śrotriyāśca ghaṭakāḥ somayājakāḥ//248//
[358.019]. somapītāśca ye viprā vānaprasthāśca tāpasāḥ/
[358.020]. ete vyasanamarcchanti bhūmicālavicālitāḥ//249//
[358.021]. ārdrāyāṃ calitā bhūmirvṛkṣā naśyanti kṣīriṇaḥ/
[358.022]. annapānāni naśyanti pathikā daṃṣṭripālikāḥ//250//
[358.023]. kūpakhāḥ parikhākhāśca pāpakā ye ca taskarāḥ/
[358.024]. ete vyasanamarcchanti bhūmicālavicālitāḥ//251//
[358.025]. punarvasau caledbhūmirmaṇḍalaṃ kuṇḍikāpi ca/
[358.026]. vāgurikāḥ kāraṇḍavāścakriṇaḥ śukasārikāḥ//252//
[358.027]. arbhakā bhramakārāśca māṃsikāḥ śaṅkhavāṇijāḥ/
[358.028]. ete vyasanamarcchanti bhūmicālavicālitāḥ//253//
[358.029]. puṣyeṇa ca caled bhūmirbrāhmaṇā nāyakāstathā/
[358.030]. dūraṃgamā vāṇijakāḥ sārthavāhāśca ye narāḥ//254//

[359.001]. [359] pārthivāḥ pārvatīyāśca ye ca tadbhaktigocarāḥ/
[359.002]. ete vyasanamarcchanti bhūmicālavicālitāḥ/
[359.003]. śilāvarṣaṃ pravarṣanti śasyānāmanayo mahān//255//
[359.004]. āśleṣāyāṃ caledbhūmir nāgāḥ sarve sarīsṛpāḥ/
[359.005]. kīṭāḥ pipīlikāḥ śvānā ekakhurāśca ye mṛgāḥ//256//
[359.006]. vaidyā viṣakarāścāpi ye ca sattvā darīśrayāḥ/
[359.007]. ete vyasanamarcchanti bhūmicālavicālitāḥ//257//
[359.008]. maghāsu calitā bhūmirmahārājo'tra tapyate/
[359.009]. ye ca śrāddhā nivartante samājā utsavāstathā/
[359.010]. yajñāśca devakṛtyaṃ ca sarvamatra nivartate//258//
[359.011]. ye jātā ye ca saṃvṛddhā ye cānye'pyagrapaṇḍitāḥ/
[359.012]. gandharvāśca vinaśyanti narā ye ca mahākulāḥ/
[359.013]. ete vyasanamarcchanti bhūmicālavicālitāḥ//259//
[359.014]. phalgunyāṃ calitā bhūmirṛturvyāvartate tadā/
[359.015]. tiryagvātaścaiva vāti kṛtaṃ naśyati śāśvatam/
[359.016]. pathikāścopatapyanti māṣayācyopajīvikāḥ//260//
[359.017]. dharme ratā āsanikā ye ca śulkopajīvinaḥ/
[359.018]. ete vyasanamarcchanti bhūmicālavicālitāḥ//261//
[359.019]. calatyuttaraphalgunyāṃ vaṇijā dvīpayātrikāḥ/
[359.020]. sārthavāhā āsanikā ye ca śilpopajīvinaḥ//262//
[359.021]. aṅgā videhamagadhā nairṛtāḥ strīparigrahāḥ/
[359.022]. ete vyasanamarcchanti bhūmicālavicālitāḥ//263//
[359.023]. hastena calitā bhūmiḥ kumbhakāracikitsakāḥ/
[359.024]. gaṇamukhyā mahāmātrāḥ senādhyakṣāśca ye narāḥ//264//
[359.025]. tāramakā(?) nārapaṭā(?) vipsarah(?) kauṭikā api/
[359.026]. ete vyasanamarcchanti bhūmicālavicālitāḥ//265//
[359.027]. citrāyāṃ calitā bhūmiḥ kārukā upakalpakāḥ/
[359.028]. kumāryaḥ sarvaratnaṃ ca sasyānāṃ bījakaiḥ saha//266//
[359.029]. vaṅgā daśārṇakuravaścedimāhiṣakāstathā/
[359.030]. ete vyasanamarcchanti bhūmicālavicālitāḥ//267//

[360.001]. [360] svātau pracalitā bhūmiścaurā ye ca kuśīlakāḥ/
[360.002]. hiṃsakā ye ca tatkarmaratā^bhyarthitamūṣakāḥ//268//
[360.003]. himavata uttareṇa vāyubhakṣāstapasvinaḥ/
[360.004]. ete vyasanamarcchanti bhūmicālavicālitāḥ//269//
[360.005]. viśākhāyāṃ caled bhūmirmahāśailakṣayo bhavet/
[360.006]. ugrā vātāḥ pravāntyatra aśmakairakuśalinaḥ//270//
[360.007]. anurādhe caled bhūmirdasyūnāmanayo mahān/
[360.008]. viṭā dyūtakarāścaiva granthibhedāśca ye narāḥ//271//
[360.009]. andhrāḥ puṇḍrāḥ pulindāśca bhaye tiṣṭhantyanāśritāḥ/
[360.010]. mitrabhedaśca balavāṃs tadā jagati jāyate//272//
[360.011]. jyeṣṭhāyāṃ calitā bhūmirmahārāja pratapyate/
[360.012]. vāyasā vṛṣabhā vyāḍāstathā caṇḍamṛgāśca ye//273//
[360.013]. kuravaḥ śūrasenāśca mallā bāhlīkanigrahāḥ/
[360.014]. pratyarthikena śīghreṇa ye ca tadbhaktibhājanāḥ/
[360.015]. ete vyasanamarcchanti bhūmicālavicālitāḥ//274//
[360.016]. mūlena calitā bhūmiścatuṣpaddvipadāstathā/
[360.017]. grahāśrayāḥ piśācāśca ye ca sattvā darīśrayāḥ/
[360.018]. ete vyasanamarcchanti bhūmicālavicālitāḥ//275//
[360.019]. durbhikṣaṃ ca karotyāśu dhānyamalpodakaṃ bhavet/
[360.020]. darīparvatamūlāni gacchanti ca tadā bhuvi//276//
[360.021]. pūrvāṣāḍhe caled bhūmirjalajā matsyaśuktikāḥ/
[360.022]. śiśumārā udrakāśca nakrā makarakacchapāḥ//277//
[360.023]. jātigotrapradhānāśca dhanino'tha vicakṣaṇāḥ/
[360.024]. dvitīyābhijātāśca mahāvidyākarāśca ye/
[360.025]. ete vyasanamarcchanti bhūmicālavicālitāḥ//278//
[360.026]. uttarasyāṃ caled bhūmiḥ śilpināmanayo mahān/
[360.027]. ayaskārāḥ sthapatayastrapukārāśca takṣakāḥ//279//
[360.028]. daridrā dhaninaścāpi śilpino vividhā api/
[360.029]. ete vyasanamarcchanti bhūmicālavicālitāḥ/
[360.030]. grāmakūṭāni ca ghnanti sacalasthāvarāṇi ca//280//

[361.001]. [361] vaiṣṇave calitā bhūmistadeti yadanīpsitam/
[361.002]. adhyāpakāḥ śāstravidaḥ kavayo mantrapāragāḥ/
[361.003]. yugaṃdharāḥ śūrasenā abhirājāḥ paṭaccarāḥ//281//
[361.004]. kuśaṇḍāḥ śaradaṇḍāśca ye narā rājapūjitāḥ/
[361.005]. ete vyasanamarcchanti bhūmicālavicālitāḥ//282//
[361.006]. dhaniṣṭhāyāṃ caled bhūmirdhanināmanayo mahān/
[361.007]. maheśvarāstathā mahānāgarāḥ śreṣṭhinastathā//283//
[361.008]. pracaṇḍāḥ svastimantaśca bhadrakārā yugaṃdharāḥ/
[361.009]. pārikūlāśca bhojyāśca hyanye sannāgarā api/
[361.010]. ete vyasanamarcchanti bhūmicālavicālitāḥ//284//
[361.011]. vāruṇye calitā bhūmiraudakeṣvanayo mahān/
[361.012]. hastino'śvakharoṣṭrāśca sparśamarcchanti dāruṇam//285//
[361.013]. tadāsau vīrakān madrān bāhlīkān kekayānapi/
[361.014]. anāśrayāṃścakravākāñ janasthānapi pīḍayet//286//
[361.015]. sājena calitā bhūmī rākṣasān ghātakāṃstathā/
[361.016]. aurabhrikān saukarikān sauvīrāṃśca nipātayet//287//
[361.017]. vaṇijyajīvino vaiśyāñ śūdrāṃśca karītīnapi/
[361.018]. yavanān mālavādyāṃśca ganthibhedāṃśca nāśayet//288//
[361.019]. ahirbudhnye caled bhūmirvaṇijāmanayo mahān/
[361.020]. dharme ratāśca ye siddhā ye ca śauktikakarmiṇaḥ//289//
[361.021]. śibīn vatsāaṃs tathā vātsyān kṣatriyānārjunāyanān/
[361.022]. sindhurājadhanuṣpāṇīn sarvānardayate'cirāt//290//
[361.023]. revatyāṃ calitā bhūmiḥ saṃgrāmaḥ syātsudāruṇaḥ/
[361.024]. grāmaghātāśca vartante grāmo grāmaṃ ca hiṃsati//291//
[361.025]. naucarānudakājīvān ramaṭhān bharukacchakān/
[361.026]. sudhanvānabhisārāṃśca sarvasenāṃśca nirdahet//292//
[361.027]. aśvinyāṃ calitā bhūmiraśvānāmanayo mahān/
[361.028]. grāmaghātaśca vartante bhrātā bhrātṛñ jighāṃsati//293//
[361.029]. cātra garbhamādhatte ye ca jātāśca tāniha/
[361.030]. trīṇi varṣāṇyato duḥkhamupaiti ca nirantaram//294//

[362.001]. [362] sahitāścitragarbhāśca ye hyanye cāṅganājanāḥ/
[362.002]. ārjunāyanā rājanyāḥ suṣṭhu trīṃścāpi hiṃsati//295//
[362.003]. bharaṇyāṃ calitā bhūmiścaurāṇāmanayo mahān/
[362.004]. viṭā dyūtakarāścaiva granthibhedāśca ye narāḥ//296//
[362.005]. ādarśacakrāṭā dhūrtāstathā bandhanarakṣakāḥ/
[362.006]. antāvaśāyinaḥ pāpāścaranti ye tu durjanāḥ/
[362.007]. te'pi tatra vipadyante bhūmicālavicālitāḥ//297//
[362.008]. vepitāyāṃ tu medinyāṃ bhavedrūpamanantaram/
[362.009]. saptāhābhyantarāttatra megho bhavati prārthitaḥ//298//
[362.010]. snigdho hyañjanasaṃkāśo mahāparvatasannibhaḥ/
[362.011]. indraśca vaṣate tatra maharṣervacanam yathā/
[362.012]. {eva nigaditaṃ nāthairindraścātra pravarṣati//299//}
[362.013]. svastikākārasaṃkāśā indravajradhvajopamāḥ/
[362.014]. dṛśyante'bhrā hi saṃdhyāyāṃ grastvā candradivākarau//300//
[362.015]. tadā nabhasi jāyante meghā dāḍimasaṃnibhāḥ/
[362.016]. lakṣaṇaṃ tādṛśaṃ dṛṣṭvā vidyāttānindrakampitān/
[362.017]. sa nirdeśo bhavettatra maharṣervacanam yathā//301//
[362.018]. atīva tatra viśvastaḥ sarvabījāni vāpayet/
[362.019]. vyavahārāṃśca kurvīrannirbhayāstatra vāṇijāḥ/
[362.020]. sarveṣāṃ bhūmikampānāṃ praśastā indrakampitāḥ//302//
[362.021]. vepitāyāṃ tu medinyāṃ bhavedrūpamanantaram/
[362.022]. saptāhābhyantare tatra meghāḥ saṃchādayennabhaḥ//303//
[362.023]. tato'nubaddhā jāyante abhrāḥ kauśeyasaṃnibhāḥ/
[362.024]. anulomaṃ ca samyānti carantaḥ paścimāṃ diśam//304//
[362.025]. śiśumāra-udrakāṇāṃ matsyamakarasannibhāḥ/
[362.026]. dṛśyante'bhrāśca saṃdhyāyāṃ grastvā candradivākarau//305//
[362.027]. lakṣaṇaṃ tādṛśaṃ dṛṣṭvā vidyāttāñjalakampitān/
[362.028]. sa nirdeśo bhavettatra maharṣervacanam yathā//306//
[362.029]. sthaleṣu girikūṭeṣu kṣetreṣūpavaneṣu ca/
[362.030]. sthāpyante tatra bījāni niṃne naśyanti vai tadā//307//

[363.001]. [363] paṅkenāpi jalenāpi naśyeyū rajasāpi /
[363.002]. eteṣāṃ bhūmikampānāṃ praśastā jalakampitāḥ//308//
[363.003]. vepitāyāṃ tu medinyāṃ bhavedrūpamanantaram/
[363.004]. saptāhābhyantare tatra vātā vānti sudāruṇāḥ//309//
[363.005]. dṛśyate kapilā saṃdhyā candrasūryau tu lohitau/
[363.006]. lakṣaṇaṃ tādṛśaṃ dṛṣṭvā jānīyādvāyukampitān//310//
[363.007]. tato bhavati nirdeśo maharṣervacanam yathā/
[363.008]. na tatra pravasetprājña ātmānaṃ cātra gopayet//311//
[363.009]. guhyamāvaraṇaṃ kuryātprākāraparikhāṃ khanet/
[363.010]. prātisīmā virudhyante narāṇāṃ jāyate bhayam//312//
[363.011]. eteṣāṃ bhūmikampānāṃ sarveṣāṃ kīrtitā guṇāḥ/
[363.012]. viśeṣeṇa manuṣyāṇāṃ nirmitā vāyukampitāḥ//313//
[363.013]. kampitāyāṃ tu medinyāṃ bhavedrūpamanantaram/
[363.014]. saptāhābhyantarāttatra ulkāpātāḥ sudāruṇāḥ//314//
[363.015]. saṃdhyā ca lohitā bhāti candrasūryau tu lohitau/
[363.016]. lakṣaṇaṃ tādṛśaṃ dṛṣṭvā vijñeyā agnikampitāḥ//315//
[363.017]. agnirdahati kāṣṭhāni rakṣitāni dhanāni ca/
[363.018]. dṛśyante dhūmaśikharāḥ śastraṃ ca svidyate bhṛśam//316//
[363.019]. vīṇāśca divi dṛśyante nava māsānna varṣati/
[363.020]. eteṣāṃ bhūmikampānāṃ jaghanyā agnikampitāḥ//317//
[363.021]. jayati ahani pūrve kṣatriyān pārthivāṃśca hayagajarathamukhyān mantriṇo madhyamāhne/
[363.023]. vyathayati aparāhṇe gopaśūn vaiśyaśūdrān pradahati niśisaṃdhyā taskarānantavāsān//318//
[363.025]. rajanimiha pradoṣe hiṃsate mlecchasaṃghān striyamapi ca napuṃsaścārdharātreṣvanantān/
[363.027]. kṛṣivaṇigupajīvyān hanti yāme tṛtīye vyathayati surapakṣaṃ raudrakarmāntakṛṣṇe//319//
[363.029]. pradahati śaśipakṣe yājñikaṃ brahmakṣatra śrapayati śucivṛttāneva dharme pradhānān/
[363.031]. viduṣi ca mṛdubhāvaṃ vindate yo hyadhīte sa bhavati nṛpapūjyo brāhmaṇo vedadarśī//320//

[364.001]. [364] bṛhaspateśca catvāri samāni śubhakarmaṇā/
[364.002]. catvāri sūryakarmāṇi tulyāni śukrakarmaṇā/
[364.003]. somakarmāṇi catvāri brahmakarma ca tatsamam//321//
[364.004]. ayaṃ bhoḥ puṣkarasārin bhūmikampanirdeśo nāmādhyāyaḥ//
[364.005]. atha bhoḥ puṣkarasārinn abhiṣāmaṣṭāviṃśatīnāṃ nakṣatrāṇāṃ rogotpattiṃ nāmādhyāyaṃ vyākhyāmi/
[364.006]. tacchrūyatām/
[364.006]. kathayatu bhagavān--
[364.007]. kṛttikāsūtthito vyādhiḥ striyā puruṣasya /
[364.008]. catūrātraṃ bhaved vyādhistataścordhvaṃ vimucyate//322//
[364.009]. agnirhi devatā tatra dadhnā hyasya baliṃ haret/
[364.010]. anena balikarmeṇa tasmādrogādvimucyate//323//
[364.011]. rohiṇyāmutthito vyādhiḥ striyā puruṣasya /
[364.012]. pañcarātraṃ bhavedvyādhistataścordhvaṃ vimucyate//324//
[364.013]. devaḥ prajāpatistatra śuddhamālyairbaliṃ haret/
[364.014]. anena balikarmeṇa tasmādrogādvimucyate//325//
[364.015]. vyādhirmṛgaśirobhūtaḥ striyā puruṣasya /
[364.016]. aṣṭarātraṃ bhaved vyādhistataścordhvaṃ vimucyate//326//
[364.017]. somo hi devatā tatra maṇḍena tu baliṃ haret/
[364.018]. anena balidānena tasmādrogādvimucyate//327//
[364.019]. ārdrāyāmutthito vyādhiḥ striyā puruṣasya /
[364.020]. daśarātraṃ bhaved vyādhistataścordhvaṃ vimucyate//328//
[364.021]. rudro hi devatā tatra pāyasena baliṃ haret/
[364.022]. anena balikarmeṇa tasmādrogādvimucyate//329//
[364.023]. punarvasau bhaved vyādhiḥ striyā puruṣasya /
[364.024]. aṣṭarātraṃ bhaved vyādhistataścordhvaṃ vimucyate//330//
[364.025]. ādityo devatā tatra gandhamālyairbaliṃ haret/
[364.026]. anena balikarmeṇa tasmādrogādvimucyate//331//
[364.027]. puṣye samutthito vyādhiḥ striyā puruṣasya /
[364.028]. stokakālaṃ bhavettasya pañcarātrādvimucyate//332//
[364.029]. devo bṛhaspatistatra gandhamālyairbaliṃ haret/
[364.030]. anena balikarmeṇa tasmādrogādvimucyate//333//

[365.001]. [365] āśleṣāyāṃ bhaved vyādhiḥ striyā puruṣasya /
[365.002]. na taṃ vaidyāścikitsantu sarpastatra tu daivataḥ//334//
[365.003]. maghāsamutthito vyādhiḥ striyā puruṣasya /
[365.004]. aṣṭarātraṃ bhaved vyādhistataścordhvaṃ vimucyate//335//
[365.005]. pitaro devatāstatra kṛsareṇa baliṃ haret/
[365.006]. anena balikarmeṇa tasmādrogādvimucyate//336//
[365.007]. pūrvaphālgunijo vyādhiḥ striyā puruṣasya /
[365.008]. saptarātraṃ bhaved vyādhistataścordhvaṃ vimucyate//337//
[365.009]. aryamā devatā tatra gandhamālyairbaliṃ haret/
[365.010]. anena balikarmeṇa tasmādrogādvimucayte//338//
[365.011]. uttarāyāṃ bhaved vyādhiḥ striyā puruṣasya /
[365.012]. na taṃ vaidyāścikitsantu bhago'pyatra tu devatā//339//
[365.013]. hastenāpyutthito vyādhiḥ striyā puruṣasya va/
[365.014]. pañcarātraṃ bhaved vyādhistataścordhvaṃ vimucyate//340//
[365.015]. ravirhi devatā tatra gandhapuṣpairbaliṃ haret/
[365.016]. anena balikarmeṇa tasmādrogādvimucyate//341//
[365.017]. citrāyāmutthito vyādhiḥ striyā puruṣasya /
[365.018]. aṣṭarātraṃ bhaved vyādhistataścordhvaṃ vimucyate//342//
[365.019]. tvaṣṭā hi devatā tatra ghṛtamudgairbaliṃ haret/
[365.020]. anena balikarmeṇa tasmādrogādvimucyate//343//
[365.021]. svātyāṃ samutthito vyādhiḥ striyā puruṣasya/
[365.022]. kleśito hi bhaved vyādhiḥ pañcaviṃśatirātrikaḥ//344//
[365.023]. devatātra bhaved vāyuścitramālyairbaliṃ haret/
[365.024]. anena balikarmeṇa tasmādrogādvimucyate//345//
[365.025]. viśākhāyāṃ bhaved vyādhiḥ striyā puruṣasya /
[365.026]. guruko'sau bhaved vyādhirahānyekonaviṃśatiḥ//346//
[365.027]. indrāgnī devatā tatra gandhamālyairbaliṃ haret/
[365.028]. anena balikarmeṇa tasmādrogādvimucayte//347//
[365.029]. anurādhotthito vyādhiḥ striyā puruṣasya /
[365.030]. ardhamāsaṃ bhaved vyādhistataścordhvaṃ vimucyate//348//

[366.001]. [366] mitro hi devatā tatra ghṛtapātraṃ baliṃ haret/
[366.002]. anena balikarmeṇa tasmādrogādvimucyate//349//
[366.003]. jyeṣṭhāyāmutthito vyādhiḥ striyā puruṣasya /
[366.004]. kleśiko hi bhaved vyādhirahorātratrayodaśa//350//
[366.005]. indro hi devatā tatra gandhamālyairbaliṃ haret/
[366.006]. anena balikarmeṇa tasmādrogādvimucyate//351//
[366.007]. mūle samutthito vyādhiḥ striyā puruṣasya /
[366.008]. māsiko hi bhaved vyādhistataścordhvaṃ vimucyate//352//
[366.009]. naiṛtirdevatā tatra madyamāṃsairbaliṃ haret/
[366.010]. anena balikarmeṇa tasmādrogādvimucyate//353//
[366.011]. pūrvāṣāḍhe bhaved vyādhiḥ striyā puruṣasya /
[366.012]. sāṃkleśiko bhaved vyādhiraṣṭau māsānna saṃśayaḥ//354//
[366.013]. āpo hi devatāstatra kṛsareṇa baliṃ haret/
[366.014]. anena balikarmeṇa tasmādrogādvimucyate//355//
[366.015]. uttarāyāṃ bhaved vyādhiḥ striyā puruṣasya /
[366.016]. saptarātraṃ bhavet vyādhistataścordhvaṃ vimucyate//356//
[366.017]. viśvo hi devatā tatra pāyasena baliṃ haret/
[366.018]. anena balikarmeṇa tasmādrogādvimucyate//357//
[366.019]. abhijidutthito vyādhiḥ striyā puruṣasya /
[366.020]. ṣaṇmāsān saṃbhaved vyādhistataścordhvaṃ vimucyate//358//
[366.021]. viṣṇuśca devatā tatra dadhimaṇḍaṃ baliṃ haret/
[366.022]. anena balikarmeṇa tasmādrogādvimucyate//359//
[366.023]. śravaṇenotthito vyādhiḥ striyā puruṣasya /
[366.024]. guruko hi bhaved vyādhiḥ pūrṇaṃ dvādaśamāsikam//360//
[366.025]. viṣṇurhi devatā tatra gandhamālyairbaliṃ haret/
[366.026]. anena balikarmeṇa tasmādrogādvimucyate//361//
[366.027]. dhaniṣṭhāyāṃ bhaved vyādhiḥ striyā puruṣasya /
[366.028]. trayodaśadivastatra tataścordhvaṃ vimucyate//362//
[366.029]. varuṇo devatā tatra pāyasena baliṃ haret/
[366.030]. anena balikarmeṇa tasmādrogādvimucyate//363//

[367.001]. [367] pūrvabhadrotthito vyādhiḥ striyā puruṣasya /
[367.002]. na taṃ vaidyāścikitsantu ahirbudhnyo'tra daivataḥ//364//
[367.003]. uttarābhādrajo vyādhiḥ striyā puruṣasya /
[367.004]. saptarātraṃ bhaved vyādhistataścordhvaṃ vimucyate//365//
[367.005]. aryamā devatā tatra gandhamālyairbaliṃ haret/
[367.006]. anena balikarmeṇa tasmādrogādvimucyate//366//
[367.007]. revatyāmutthito vyādhiḥ striyā puruṣasya /
[367.008]. mṛduko hi bhaved vyādhiraṣṭāviṃśatirātrikaḥ//367//
[367.009]. pūṣā hi devatā tatra gandhamālyairbaliṃ haret/
[367.010]. anena balikarmeṇa tasmādrogādvimucyate//368//
[367.011]. aśvinyāmutthito vyādhiḥ striyā puruṣasya /
[367.012]. sāṃkleśiko bhaved vyādhiḥ pañcaviṃśatirātrikaḥ//369//
[367.013]. gandharvo devatā tatra yāvakena baliṃ haret/
[367.014]. anena balikarmeṇa tasmādrogādvimucyate//370//
[367.015]. bharaṇyāmutthito vyādhiḥ striyā puruṣasya /
[367.016]. na taṃ vaidyāścikitsantu yamastatra tu daivataḥ/
[367.017]. śīlaṃ rakṣatu medhāvī tataḥ svargaṃ gamiṣyati//370//
[367.018]. ayaṃ bhoḥ puṣkarasārin vyādhisamutthāno nāmādhyāyaḥ//
[367.019]. ayaṃ khalu bhoḥ puṣkarasārin bandhananirmokṣaṃ nāmādhyāyaṃ vyākhyāsyāmi/
[367.019]. tacchrūyatām/
[367.020]. kathayatu bhagavān--
[367.021]. kṛttikāsu bhoḥ puṣkarasārin baddho ruddho trirātreṇa mokṣyatīti vaktavyaḥ/
[367.021]. rohiṇyāṃ baddho ruddho trirātreṇa mokṣyatīti/
[367.022]. mṛgaśirasi baddho ruddho ekaviṃśatirātreṇa mokṣyatīti/
[367.023]. ārdrāyāṃ baddho ruddho ardhamāsena mokṣyatīti/
[367.023]. punarvassau ruddho baddho saptarātreṇa/
[367.024]. puṣye trirātreṇa/
[367.024]. āśleṣāyāṃ triṃśadrātreṇa/
[367.024]. maghāsu ṣoḍaśarātreṇa/
[367.024]. pūrvaphālgunīṣu daśarātreṇa/
[367.025]. viśākhāyāṃ ṣaḍviṃśadrātreṇa/
[367.026]. anurādhāyāmekatriṃśadrātreṇa/
[367.026]. jyeṣṭhāyāmaṣṭādaśarātreṇa/
[367.027]. abhijiti ṣaḍrātreṇa/
[367.027]. pūrvāṣāḍhāyāṃ caturdaśarātreṇa/
[367.027]. uttarāṣāḍhāyāṃ caturdaśarātreṇa/
[367.028]. abhijiti ṣaḍrātreṇa/
[367.028]. śravaṇe dhaniṣṭhāyāṃ śatabhiṣāyāṃ pūrvabhādrapade uttarabhādrapade revatyāṃ caturdaśarātreṇa/
[367.029]. aśvinyāṃ trirātreṇa/
[367.029]. bharaṇyāṃ baddho ruddho parikleśamāvāpsyatīti vaktavyaḥ//
[367.031]. ayaṃ bhoḥ puṣkarasārin bandhananirmokṣo nāmādhyāyaḥ//
[367.032]. atha bhoḥ puṣkarasāriṃs tilakādhyāyaṃ vyākhyāsyāmi/
[367.032]. tacchrūyatām/
[367.032]. kathayatu bhagavān--

[368.001]. [368] mūrdhni tu yasyāstilako'sti sūkṣmaḥ knigdho bhavet padmasamānavarṇaḥ/
[368.003]. rājā tu tasyā bhavatīha bhartā stanopariṣṭātpratibimbamāhuḥ//372//
[368.005]. śīrṣe tu yasyāstilakālakaḥ syāt sūkṣmo bhavedañjanacūrṇavarṇaḥ/
[368.007]. senāpatistasyā bhaveddhi bhartā stanāntare'syāḥ pratibimbakaṃ syāt//373//
[368.009]. bhruvontare'syāstilakālakaḥ syād duścāriṇīṃ tāṃ pramadāṃ vadanti/
[368.011]. pañcaiva tasyāḥ patayo bhavanti bahvannapānaṃ labhate nārī//374//
[368.013]. gaṇḍasya nāsādikamadhyadeśe bhavecca bimbaṃ tilakasya yasyāḥ/
[368.015]. tāṃ śokabhājaṃ pramadāṃ vadanti romapradeśe pratibimbamāhuḥ//375//
[368.017]. karṇe tu yasyāstilakālakaḥ syād bahuśrutāṃ tāṃ pramadāṃ vadanti/
[368.019]. bahuśrutāṃ tāṃ śrutidhāriṇīṃ ca trike tu yasyāḥ pratibimbakaṃ syāt//376//
[368.021]. yasyottaroṣṭhe tilakālakaḥ syāttāṃ bhinnasatyāṃ pramadāṃ vadanti/
[368.023]. kṛcchreṇa vai labhate hi vṛttimūrau tu tasyāstilabimbamāhuḥ//377//
[368.025]. yasyādharoṣṭhe tilakālakaḥ syād duścāriṇīṃ tāṃ pramadāṃ vadanti/
[368.027]. miṣṭānnapānaṃ bahu ṛcchate tathā hi guhye pratibimbakaṃ syāt//378//
[368.029]. cibuke tu yasyāstilakālakaḥ syād duścāriṇīṃ tāṃ pramadāṃ vadanti/
[368.031]. miṣṭānnapānaṃ bahu labheta guhye dvitīyaṃ pratibimbakaṃ syāt//379//
[368.033]. ayaṃ bho puṣkarasāriṃstilakādhyāyo nāmādhyāyaḥ//

[369.001]. [369] atha khalu bhoḥ puṣkarasārin nakṣatrajanmaguṇaṃ nāmādhyāyaṃ vyākhyāsyāmi/
[369.001]. tacchrūyatām/
[369.002]. kathayatu bhavāṃs triśaṅko--
[369.003]. kṛttikāsu naro jātastejasvī priyasāhasaḥ/
[369.004]. bhavecchūrastathā caṇḍaḥ priyavādī ca mānavaḥ//380//
[369.005]. rohiṇyāṃ puruṣo jāto dhanavān dhārmikastathā/
[369.006]. vyavasāyī sthiraḥ śūro dhruvaṃ cāsya sadā sukham//381//
[369.007]. jāto mṛgaśire yastu mṛduḥ saumyastu mānavaḥ/
[369.008]. darśanīyo bhaveccāsau strīkāntastu viśeṣataḥ//382//
[369.009]. ārdrājātastu hiṃsātmā caṇḍaḥ paramajalpakaḥ/
[369.010]. raudrakarmā bhaveccāsāvīśvaraśca śatairmahān//383//
[369.011]. jātaḥ punarvasau yastu hyalolo buddhimānnaraḥ/
[369.012]. dharmaśīlo bhaveccāsau jātakrodhaśca mānavaḥ//384//
[369.013]. puṣyeṇa puruṣo jātastejasvī brāhmaṇo bhavet/
[369.014]. kṣatriyaśca bhavedrājā vaiśyaśūdrau ca pūjitau//385//
[369.015]. śvasanaḥ krodhanaḥ krūto hyāśleṣāsambhavo naraḥ/
[369.016]. durmanuṣyaśca caṇḍaśca iti sarvamihādiśet//386//
[369.017]. bahuprajñaḥ śrāddhakaro bahubhāgyastathaiva ca/
[369.018]. dhanavān dhānyavān bhogī maghāsu puruṣo bhavet//387//
[369.019]. pūrvaphālgunījātastu yaḥ kaścitpuruṣo bhavet/
[369.020]. adharmabuddhiśīlaśca gurudārābhimardakaḥ//388//
[369.021]. uttarāyāṃ tu phālgunyāṃ jāto bhavati bhogavān/
[369.022]. divyajñānaśca vijñāne puruṣaḥ subhago bhavet//389//
[369.023]. haste jātaśca śuddhātmā vikrānto mṛdubhojanaḥ/
[369.024]. senāpatyaṃ ca kurute'steyakarmā bhavedasau//390//
[369.025]. catrāsu jātaścitrākṣastathā citrakathākaraḥ/
[369.026]. darśanīyo bahustrīkaścitraśīlo bhavennaraḥ//391//
[369.027]. svātyāṃ ca puruṣo jāto bandhuślāghī vicakṣaṇaḥ/
[369.028]. mṛdukaḥ pānaśauṇḍaśca mitrakārī vicāravān//392//
[369.029]. viśākhāsu naro jātastejasvī dravyavān mahān/
[369.030]. śūro vikramavān dakṣaḥ subhagaśca bhavedasau//393//
[369.031]. anurādhodbhavo martyo mitravān saṃgrahī naraḥ/
[369.032]. śuciścaiva kṛtajñaśca dharmātmā ca bhavecca saḥ//394//

[370.001]. [370] jyeṣṭhāsu puruṣo jāto mitravānabhijāyate/
[370.002]. dhanurvedābhirāmaśca nārīṣu kurute manaḥ//395//
[370.003]. mūleṣu puruṣo jāto'kṛtajñaḥ syādadhārmikaḥ/
[370.004]. dṛḍho vīro bhaveccāsau kilbiṣī ca sa mānavaḥ//396//
[370.005]. āṣāḍhāsu ca pūrvāsu matsarī calitendriyaḥ/
[370.006]. matsyamāṃsapriyaścāpi ghātakaḥ syātsa mānavaḥ//397//
[370.007]. sānukrośaśca dātā ca vidyāniṣṭhaḥ suhṛjjanaḥ/
[370.008]. viśvadaive naro jāto bhavedapi ca niścitaḥ//398//
[370.009]. ācāryaḥ śāstrakartā ca viścvāsī ca kriyāparaḥ/
[370.010]. śravaṇe jāta āyuṣmāñ śrīmāṃśca puruṣo bhavet//399//
[370.011]. anavasthitacittaśca citradravyaśca mānavaḥ/
[370.012]. dhaniṣṭhāsu bhavejjātaḥ puruṣaḥ sarvaśaṅkitaḥ//400//
[370.013]. vāruṇe yadi nakṣatre jāto bhavati mānavaḥ/
[370.014]. puruṣo dveṣaśīlaśca parivādī ca sarvaśaḥ//401//
[370.015]. jāto bhādrapadāyāṃ tu pūrvasyāmiha mānavaḥ/
[370.016]. cāritraguṇayuktaśca kṛtajño mukharastathā//402//
[370.017]. uttarasyāṃ naro jāto bhaviṣyati vicakṣaṇaḥ/
[370.018]. medhāvī bahvapatyaśca dharmaśīlo mahādhanaḥ//403//
[370.019]. revatyāṃ puruṣo jāto dharmātmā jñātisevakaḥ/
[370.020]. daridro'lpadhano nityaṃ dāyako nānasūyakaḥ//404//
[370.021]. aśvinyāṃ puruṣo jāto bhavatyativicakṣaṇaḥ/
[370.022]. mahājanapriyaścāpi śūraśca subhagaśca saḥ//405//
[370.023]. bharaṇyāṃ puruṣo jātaḥ pāpācāro'vicakṣaṇaḥ/
[370.024]. kandarpe dātukāmaśca parataścopajīvakaḥ//406//
[370.025]. ayaṃ bhoḥ puṣkarasārin nakṣatrajanmaguṇo nāmādhyāyaḥ//

[371.001]. [371] paṭha bhostriśaṅko utpātacakraṃ nāmādhyāyam/
[371.001]. kathayati ca--utpātacakranirdeśaḥ/
[371.002]. aṣṭāviṃśatiparyantakṛtsne nakṣatramaṇḍale/
[371.003]. divyā vikārā dṛśyante sūryacandragrahādiṣu//407//
[371.004]. māghasya prathame pakṣe śailo pārthivo yadi/
[371.005]. dhūmavṛṣṭirhi āditye udayati pradṛśyate/
[371.006]. vidyuto vātha dṛśyante tadā vidyājjanakṣayam//408//
[371.007]. aśvinyāamarkato dhūmo nirgacchannapi cchādayet/
[371.008]. anāvṛṣṭiṃ tadā vidyātpūrṇavarṣāṇi dvādaśa//409//
[371.009]. bharaṇyāṃ māghamāse tu pītasūryo'tha dṛśyate/
[371.010]. samantādvadhyate rāṣṭraṃ madhye durbhikṣamādiśet//410//
[371.011]. phālgune kṛttikāyāṃ tu āditye parikho yadi/
[371.012]. naśyanti karvaṭāstatra yadi devo na varṣati//411//
[371.013]. caitramāse yadā puṣye sūrye kṛṣṇaṃ pradṛśyate/
[371.014]. acirodayakāle tu kṣitipālo'varudhyate//412//
[371.015]. vaiśākhamāse cārdrāyāmādityaḥ pratisūryakaḥ/
[371.016]. saṃgrāmaṃ tatra jānīyādubhau ghātyete pārthivau//413//
[371.017]. gṛhyetāṃ candrasūryau jyaiṣṭe bharaṇijyeṣṭhayoḥ/
[371.018]. sāmātyo vadhyate rājā rāṣṭre durbhikṣamādiśet//414//
[371.019]. āṣāḍhe ca yadāditye pūrvabhādrapade sthite/
[371.020]. sāyāhne dṛśyate'tyarthaṃ lohito maṇḍale vraṇaḥ//415//
[371.021]. paracakreṇa tadrāṣṭraṃ ṣaṇmāsān pīḍyate tadā/
[371.022]. kṣitipālaśca sāmātyaḥ putradāreṇa vadhyate//416//
[371.023]. pūrvāyāṃ cottarāṣāḍhāyāmāṣāḍhe gṛhyate śaśī/
[371.024]. vidyād durbhikṣakalaharogāṃścātra vinirdiśet//417//
[371.025]. māse'tha śrāvaṇe mūle candrasūryau na bhāsataḥ/
[371.026]. sphuliṅgāścātra dṛśyante vidyādrogabhayaṃ mahat//418//
[371.027]. māse'śvayuji gṛhyetāmekapakṣendubhāskarau/
[371.028]. rājaputrasahasrāṇāṃ tadā jāyet saṃkṣayaḥ//419//
[371.029]. alakṣaṇo niḥprakāśaḥ pūrṇamāsyāṃ tu kārtike/
[371.030]. candrasūryāvagnivarṇau raktavarṇe nabhastale//420//

[372.001]. [372] ravivadbhāti tadrāṣṭraṃ vinaśyeta punaḥ punaḥ/
[372.002]. rājñāṃ vidyāddhatānāṃ vai bhūmiḥ pāsyati śoṇitam//421//
[372.003]. bharaṇyaṃ māghamāse tu kṛṣṇo vāyuḥ samutthitaḥ/
[372.004]. chādayeccandrasūryau tu śīghraṃ rāṣṭraṃ vinaśyati//422//
[372.005]. māse tu phālgune vāyuḥ pāṃśuvarṣaṃ savidyutam/
[372.006]. vadhyante pūrvarājānaḥ pratiṣṭhante tathāpare//423//
[372.007]. sahādityena candre'tha yadā kaścid grahaścaret/
[372.008]. vāyurvā viṣamo vāti vidyādrājavadhaṃ tadā//424//
[372.009]. aśanyulke tu vaiśākhe ādityena sahotthite/
[372.010]. ṣaṇmāsābhyantareṇātha rāṣṭre vyasanamādiśet//425//
[372.011]. jyeṣṭhamāse yadādityo grahato nirgato bhavet/
[372.012]. ādityasyopaghātena grahāḥ sarve'tha pīḍitāḥ//426//
[372.013]. jyeṣṭhe ca pāṃśuvarṣeta ādityaḥ pariviṣyate/
[372.014]. kṣitipālasahasrāṇāmeka ekastu vadhyate//427//
[372.015]. āṣāḍhe vāyavo vānti gacchanto bharaṇīsthitāḥ/
[372.016]. udapānāti śuṣyante sarvaśasyaṃ ca puṣyati//428//
[372.017]. śrāvaṇe vāyavaḥ pītāḥ sadā kṛṣṇaṃ nabhastalam/
[372.018]. bhayaṃ tatra vijānīyātsamantāt samupasthitam//429//
[372.019]. śrāvaṇe varṣate hyagniḥ pūrvabhādrapade divā/
[372.020]. meghāḥ śabdamutkurvanti rogadurbhikṣamādiśet//430//
[372.021]. yadā bhādrapade māse nabhaḥ syācchannagarjitam/
[372.022]. paracakraṃ tadā rāṣṭre harate dhanasaṃcayam//431//
[372.023]. aśvayuji vātavṛṣṭiḥ syādāgatyottarāṃ diśam/
[372.024]. pātayeccaivamāghātaṃ kṛtsnaṃ rāṣṭraṃ vinaśyati//432//
[372.025]. kārtike śuklatrayodaśyām yadā candre dhanurbhavet/
[372.026]. samantānnaśyate rāṣṭraṃ madhye durbhikṣamādiśet//433//
[372.027]. ulkāpātā hyaśanayo māghamāse bhavanti /
[372.028]. aśvinyāṃ viṣaye tatra prajā śvāsena vadhyate//434//
[372.029]. māse tu phālgune yatra agnivarṣaṃ nabhastalāt/
[372.030]. bhavecchabdastadākāśe tadrāṣṭraṃ naśyate laghu//435//
[372.031]. svātyāṃ caitre yadā varṣaṃ niruddhaṃ vātavarṣitam/
[372.032]. dṛśyatendradhanuḥ kṣipraṃ nagaraṃ tadvinaśyati//436//

[373.001]. [373] bharaṇyāṃ jyeṣṭhamāse tu śabda uttarato bhavet/
[373.002]. pītavarṇaṃ tadākāśaṃ paracakrabhayaṃ bhavet//437//
[373.003]. āṣāḍhe māsi puṇye'tha dṛśyante vyoṃni vidyutaḥ/
[373.004]. satṛṇodakavṛṣṭibhistribhāgaṃ mucyate prajā//438//
[373.005]. śrāvaṇe tu yadā mūle bahu devaḥ pravarṣati/
[373.006]. dṛśyatendradhanustatra kṣatriyāṇāṃ mahadbhayam//439//
[373.007]. māse bhādrapade yatra nirghātaḥ patati kṣitau/
[373.008]. sukṛcchrā vāyavo vānti mahadrogabhayaṃ tadā//440//
[373.009]. māse bhādrapade puṣye vidigbhyo niścared dhvaniḥ/
[373.010]. kṣatriyaḥ kupyate kṣipraṃ vipakṣā tu tadā prajā//441//
[373.011]. bharaṇyāmaśvayuje śabda upariṣṭādbhavedyadi/
[373.012]. satṛṇaṃ cotsṛjetpāṃśu tāpasānāṃ mahadbhayam//442//
[373.013]. kārtike tu yadārdrāyāṃ śabdaḥ śrūyeta bhairavaḥ/
[373.014]. catuṣpadaḥ kārṣakāṇāṃ mṛtyuṃ tatra vinirdiśet//443//
[373.015]. mārgaśīrṣe dhaniṣṭhāyāṃ tūryaśabdo'mbare bhavet/
[373.016]. vātāturastadā rāṣṭre vyādhirbhavati dāruṇaḥ//444//
[373.017]. pauṣamāse yadā svātyāṃ śabdo bhavati bhairavaḥ/
[373.018]. abhīkṣṇaṃ viṃdyudākāśe paṇḍitānāṃ mahadbhayam//445//
[373.019]. māghe śukle tu nirghāto nityaṃ śāmyedvasuṃdharām/
[373.020]. jānīyāttṛtīye varṣe sakalaṃ rāṣṭravibhramam//446//
[373.021]. jyeṣṭhāyāṃ phālgune māse kṛṣṇavāyuḥ samākulaḥ/
[373.022]. abhīkṣṇaṃ kampate bhūmirbrahmacāribhayaṃ tadā//447//
[373.023]. pūrvabhādrapadāyāṃ tu caitre kampetkṣitirdivā/
[373.024]. tasmin varṣe ca tadrāṣṭre parasainyānmahadbhayam//448//
[373.025]. pūrvāyāṃ cedāṣāḍhāyāṃ rātrau caitre ca niścalet/
[373.026]. asibhirhanyate rājā hanyate ca mahājanaḥ//449//
[373.027]. vaiśākhe kampitā bhūmiḥ kṛṣṇapakṣe hyabhīkṣṇaśaḥ/
[373.028]. anāvṛṣṭyā tu durbhikṣaṃ māsān ṣaṭ tatra nirdiśet//450//
[373.029]. jyeṣṭhe māse bharaṇyāṃ tu divā kampedvasuṃdharā/
[373.030]. vidyādyodhasahasrāṇāṃ mahī pāsyati śoṇitam//451//
[373.031]. jyeṣṭhe māse yadā mūle rātrau bhūmiḥ prakampate/
[373.032]. pratyanto vadhyate rājā rāṣṭre baliṃ samādiśet//452//

[374.001]. [374] āṣāḍhe kampate bhūmiḥ puṣyanakṣatrasaṃsthite/
[374.002]. śasyaṃ vinaśyate tatra kalikarma ca jāyate//453//
[374.003]. prakampante yadā caityā ārdrāyāṃ maghāsu /
[374.004]. jvaleyuḥ prapateyurvā naśyedrāṣṭraṃ tadā laghu//454//
[374.005]. caityā yatra prakampante hasanti ca namanti ca/
[374.006]. sarāṣṭraḥ kṣitipastatra nacirānnāśamarcchati//455//
[374.007]. śrāvaṇe kampate bhūmiḥ pūrvabhādrapadāsthite/
[374.008]. sadā parājito rājā caurai rāṣṭre ca vadhyate//456//
[374.009]. kārtike kṣitikampena yadā caityaṃ viśīryate/
[374.010]. dvāraṃ nagarasyātha bhūyiṣṭhaṃ naśyate prajā//457//
[374.011]. vāme dakṣiṇe cendoḥ śṛṅge tiṣṭhed bṛhaspatiḥ/
[374.012]. mahābhogā vinaśyeyuḥ prakāśāḥ pṛthivīśvarāḥ//458//
[374.013]. sūryācandramasoḥ śṛṅge lohitāṅgo yadāruhet/
[374.014]. śrūrākṣamantrikātpīḍāṃ pratyantānāṃ vinirdiśet//459//
[374.015]. śanaiścaro yadā śṛṅge somasyābhiruhettadā/
[374.016]. jñeyaṃ rogabhayaṃ ghoraṃ durbhikṣaṃ cātra nirdiśet//460//
[374.017]. rāhuṇā nigṛhītastu colkayā hanyate śaśī/
[374.018]. ṣaṇmāsābhyantarāttatra rājño vyasanamādiśet//461//
[374.019]. yasya caivātha nakṣare śaśī sūryo vigṛhyate/
[374.020]. rāhuṇā kṣitipo rājyaiḥ saha pīḍāmavāpnuyāt//462//
[374.021]. rājño vai cātha nakṣatre candraṃ keturyadā viśet/
[374.022]. pratyantarājabhiḥ sārdhaṃ śastramūrcchāṃ vinirdiśet//463//
[374.023]. candramadhyagataḥ śukraḥ phālgunyātha maghā yadā/
[374.024]. sarvadhānyāni śuṣyeyustadā rogaṃ vinirdiśet//464//
[374.025]. bṛhaspatiśca śukraśca lohitāṅgaḥ śanaiścaraḥ/
[374.026]. likhyanti somaśṛṅgasya tadā vidyānmahadbhayam//465//
[374.027]. dhūmaketurmahābhāgaḥ puṣyamāruhya tiṣṭhati/
[374.028]. caturdiśaṃ tadā vidyātparacakraiḥ prābhavam//466//
[374.029]. maghāyāṃ lohitāṅgo śravaṇe bṛhaspatiḥ/
[374.030]. tiṣṭhetsaṃvatsarastrīṇi bhayaṃ vidyātsamāgatam//467//
[374.031]. tiṣṭhecchukro'tha rohiṇyāṃ jyeṣṭhe māse kathaṃcana/
[374.032]. vyākuryānniyatamatra kṣatriyāṇāṃ mahadbhayam//468//

[375.001]. [375] viśākhāyāṃ samīpasthau bṛhaspatiśanaiścarau/
[375.002]. somo raviṇā sārdhaṃ paracakrabhayaṃ tadā//469//
[375.003]. kākāḥ śyenāśca gṛdhrāśca vaseyuḥ sahitā mudā/
[375.004]. maithunaṃ vāritaṃ veyuḥ paraiḥ saha raṇastadā//470//
[375.005]. śyeno hastinivāse abhirohetpunaḥ punaḥ/
[375.006]. paracakreṇa yuddhaṃ tu bhaveccāpi punaḥ punaḥ//471//
[375.007]. kanyā prasūyate yatra caturhastā catuḥstanī/
[375.008]. strīṇāmeva bhavettatra maraṇaṃ hyatidāruṇam//472//
[375.009]. garbhasthā dārakā yatra hasanti ca vadanti ca/
[375.010]. tasya deśasya jānīyādvināśaṃ samupasthitam//473//
[375.011]. ekapādāṃstripādāṃśca caturaṅgāṃstathaiva ca/
[375.012]. nāryo yatra prasūyante rājño vyasanamādiśet//474//
[375.013]. sūyante vikṛtān garbhān saṃtānān bhayavyañjanān/
[375.014]. pramadā yatra deśe tu rājā tatra vinaśyati//475//
[375.015]. laghuhastaśīrṣamukhān mānuṣaṃ kāyamāśritān/
[375.016]. pramadā yatra sūyante rāṣṭraṃ tatra vinaśyati//476//
[375.017]. kharāśca mahiṣāścāpi paśavo'tha tathāvidhāḥ/
[375.018]. dvitriśīrṣāḥ prasūyante deśe yatra sa naśyati//477//
[375.019]. śṛgālaśvānamakarahayarūpāśca mānavāḥ/
[375.020]. jāyante yatra deśe tu sa deśo laghu naśyati//478//
[375.021]. pādāvubhau yadā vaiśyā gurviṇī saṃprasūyate/
[375.022]. deśasya vilayaṃ brūyātparacakreṇa dāruṇam//479//
[375.023]. pūrvārdhaḥ pakṣinarayorgarbho yatra prasūyate/
[375.024]. rājā rājāmātyo saha deśena naśyati//480//
[375.025]. kumbhāṇḍo jāyate yatra dvimukho'tha caturmukhaḥ/
[375.026]. trinetrastrimukho vāpi vidyāttatra mahadbhayam//481//
[375.027]. saukareṇa tu vaktreṇa śarīraṃ mānuṣam yadi/
[375.028]. sūtaṃ caturdiśaṃ rāṣṭraṃ hanyāttatra na saṃśayaḥ//482//
[375.029]. ādityasya tu rūpeṇa mānuṣo yatra jāyate/
[375.030]. vibhramātsakalaṃ rāṣṭraṃ vināśamupagacchati//483//

[376.001]. [376] uttānaśāyī bālastu deśe yatra dvijottamaḥ/
[376.002]. dṛṣṭaḥ pravyāharan vedān kṣipraṃ deśo vinaśyati//484//
[376.003]. kukṣiṃ bhittvā yadā bālo garbhānniṣkramate svayam/
[376.004]. atrāṇāṃ mātaraṃ kṛtvā sa deśo naśyate laghu//485//
[376.005]. garbhasthāḥ sūkarā uṣṭrāḥ sarpāśca śakunistathā/
[376.006]. strīṇāṃ garbhātprasūyante deśe tu bhayamādiśet//486//
[376.007]. pauruṣaṃ gārdabhaṃ cātha saukaraṃ cārthavigraham/
[376.008]. gāvo yatra prasūyante nirdiśedbhayamāgatam//487//
[376.009]. nārī gṛhṇāti garbhaṃ adṛṣṭastanarūpiṇī/
[376.010]. vināśaṃ tasya deśasya sanṛpasya vinirdiśet//488//
[376.011]. jaṭī dīrghanakho yatra sukṛṣṇaḥ paruṣacchaviḥ/
[376.012]. sa jano jāyate yatra rāṣṭraṃ sādhipatiṃ dahet//489//
[376.013]. agrīvā dantasahitā jāyante yatra bālakāḥ/
[376.014]. śuṣyeta sakalaṃ śasyaṃ janaśca vilayaṃ vrajet//490//
[376.015]. ekabāhuraśīrṣo'tha garbho yatra prasūyate/
[376.016]. svayaṃ kṣubhyeta tadrāṣṭraṃ vinaśyeta na saṃśayaḥ//491//
[376.017]. phale phalam yadā paśyetpuṣpe puṣpamāśritam/
[376.018]. garbhāḥ sraveyur nārīṇām yuvarājaśca vadhyate//492//
[376.019]. akāle pādapā yatra puṣpyanti ca phalanti ca/
[376.020]. latā gulmo'tha vallī deśe tatra bhayaṃ bhavet//493//
[376.021]. vṛkṣopariṣṭātpaśyedvā sravantamātmaśoṇitam/
[376.022]. kūjamānaṃ pataṅgaṃ tadā vidyānmahadbhayam//494//
[376.023]. vṛkṣāṇāṃ maṇḍapānāṃ chāyā na parivartate/
[376.024]. caturvarṇabhayaṃ tatra kalikarma ca jāyate//495//
[376.025]. puṣpyeyuḥ pādapā yatra vividhāḥ puṣpajātayaḥ/
[376.026]. kalpavṛkṣaprakṛtayastato vidyānmahadbhayam//496//
[376.027]. anāvartam yadā puṣpaṃ phalaṃ cāpi pradṛśyate/
[376.028]. vināśaṃ tasya deśasya durbhikṣaṃ kalahaṃ vadet//497//
[376.029]. sthānāsthānaṃ gatā vṛkṣā dṛśyeyuryatra kutracit/
[376.030]. pūrvapratiṣṭhito rājā nacireṇa vicālyate//498//

[377.001]. [377] daivāsuraṃ ca saṃgrāmaṃ paśyedadbhutadarśanam/
[377.002]. śastraṃ mūrcchayate tatra taskaraiścāpi pūrvavat//499//
[377.003]. kampate rudate śāstā gacchan yatra dṛśyate/
[377.004]. paracakrāttadā vidyādatyarthaṃ tatparājayam//500//
[377.005]. devatā yatra deśe tu nṛtyanti ca hasanti ca/
[377.006]. aśrūṇi pātayeyurvā tadā vidyānmahadbhayam//501//
[377.007]. devatā yatra krīḍanti jvalanti nimiṣanti /
[377.008]. caleyurathavā yatra kṣitipo'nyo bhavettadā//502//
[377.009]. śivaliṅgam yadā kampedgagane vātha dṛśyate/
[377.010]. nimajjate dharaṇyāṃ dhruvaṃ rājavadho bhavet//503//
[377.011]. pratimāḥ parivartante dhūmāyante rudanti ca/
[377.012]. prasvidyeyuḥ pradhāveyuranyo rājā bhaviṣyati//504//
[377.013]. acalo caletsthānāccalaṃ vāpyacalaṃ bhavet/
[377.014]. amātyo hanti rājānaṃ kalahaṃ cātra nirdiśet//505//
[377.015]. vamanti rudhiraṃ kanyā namante diśo daśa/
[377.016]. ayuktā pravartante kṣatriyāṇāṃ mahadbhayam//506//
[377.017]. varṣate kusumam yatra raktabindumathāpi /
[377.018]. prāṇino vividhān vāpi vidyāccaurabhayaṃ tadā//507//
[377.019]. yūpāḥ purāṇā nigamā devāgārāṇi cetiyāḥ/
[377.020]. nagarāṇyatha dhūmyante kṣipraṃ rājā vinaśyati//508//
[377.021]. indurvā dīpavṛkṣo dīpo yatra na dīpyate/
[377.022]. rājyakāmaḥ kumāro kṣubhyedviṭapako'pi //509//
[377.023]. antaḥpure yadā nīḍaṃ kurvate madhumakṣikāḥ/
[377.024]. astraṃ vāpi gṛhaṃ dahyād rājño vyasanamādiśet//510//
[377.025]. patedantaḥpure vidyud vṛkṣo vāpyāśrame tathā/
[377.026]. puri caityacchāyāyāṃ rājārthe patitā hi //511//
[377.027]. prākāre vāyudhāgāre gopurāsthānakeṣu /
[377.028]. vāyasaḥ kurute nīḍaṃ sāmātyo dhvaṃsate nṛpaḥ//512//
[377.029]. anāhatebhyastūryebhyaḥ svayaṃ śabdo viniścaret/
[377.030]. svacakrakṣobhadoṣeṇa sarvaṃ rāṣṭraṃ vilupyate//513//

[378.001]. [378] māsaśoṇitavarṣaṃ patrapuṣpaphalāni /
[378.002]. yadābhivarṣettadvarṣaṃ cakrai rāṣṭraṃ vilupyate//514//
[378.003]. madhuphāṇitapuṣpāṇi gandhavarṣāṇyathāpi /
[378.004]. diśo dāhāśca dṛśyeyurmāradurbhikṣalakṣaṇam//515//
[378.005]. meghaḥ samantato garjedupavarṣetsacātakam/
[378.006]. śoṇitaṃ sakarakaṃ syāttadā vidyātparādbhayam//516//
[378.007]. vidyucca patate ghorā karakāṇāṃ ca varṣaṇam/
[378.008]. gandharvanagaraṃ cātha dṛṣṭvā vidyānmahadbhayam//517//
[378.009]. śaśī śoṇitasaṃkāśo madhye kṛṣṇo vivarṇavān/
[378.010]. sāmantakena pīḍyate vidyādrāṣṭre mahadbhayam//518//
[378.011]. pradīpitāgnisaṃkāśo yadā dṛśyeta candramāḥ/
[378.012]. gaganaṃ dahyate tatra lokapīḍā jvareṇa ca//519//
[378.013]. yadā gairikasaṃkāśaḥ kṣipramevopaśāmyati/
[378.014]. varṣaṇasyāgamo vidyādyadi vāyuḥ pravāyate//520//
[378.015]. saṃdhyāyāṃ dhūmravārṇāyāṃ dṛśyetenduśca bhāskaraḥ/
[378.016]. vicchinno brahmarūpeṇa varṣaṃ tatra vinirdiśet//521//
[378.017]. nāpsu majjati nāpyagnau pūrvavacca na dṛśyate/
[378.018]. agnirutpatsyate tatra koṣṭhāgāraṃ daheta saḥ//522//
[378.019]. dhvajāgre vāyaso yatra lambapakṣo vidhāvate/
[378.020]. udakaṃ saṃharetkṣipramagnitaḥ sumahadbhayam//523//
[378.021]. jalaṃ jājvalyamānaṃ tu matsyo nirdahati svayam/
[378.022]. anāvṛṣṭiṃ tadā brūyād durbhikṣaṃ ca mahadbhayam//524//
[378.023]. puradvāre yadāgacchetsvayamāraṇyako mṛgaḥ/
[378.024]. cakradvaye'pi durbhikṣaṃ rāṣṭre rogaṃ ca nirdiśet//525//
[378.025]. triśīrṣaḥ pañcaśīrṣo yadā sarpo'tha dṛśyate/
[378.026]. anāvṛṣṭyā tadā vidyātsarvaśasyaṃ vinaśyati//526//
[378.027]. kuśūlo yatra dṛśyeta kampayastu vasuṃdharām/
[378.028]. koṣṭhāgārāṇi naśyeyurye cānye dhanasaṃcayāḥ//527//
[378.029]. sarpa udyataśīrṣastu yudhyate puruṣaiḥ saha/
[378.030]. cakradvayādrogataśca vidyāttatra mahadbhayam//528//

[379.001]. [379] bila ekatra bahavaḥ sarpāḥ supariveṣṭitāḥ/
[379.002]. śastramṛtyuṃ tadā vidyāt kṣatriyāṇāṃ mahadbhayam//529//
[379.003]. niścarantyavadhānena khaḍgāḥ prajvalitā yadā/
[379.004]. tatastaṃ nacirātpaśyetsaṃgrāmaṃ pratyupasthitam//530//
[379.005]. kākaḥ śyenaśca gṛdhro yasya nīyeta mūrdhani/
[379.006]. ṣaṇmāsābhyantare rājā mriyate sapurohitaḥ//531//
[379.007]. prāsādāśca prakampante śaraṇāni gṛhāṇi ca/
[379.008]. mahābalaṃ ca vadhyeta rāṣṭrasya rājapālakaḥ//532//
[379.009]. vajroddhṛtā diśaḥ sarvāḥ kṛṣṇapakṣe caturdiśam/
[379.010]. varṣeyuḥ śoṇitam yatra kṣitipālo'tra vadhyate//533//
[379.011]. sūryasyodayakāle tu maholkā nipatedyadā/
[379.012]. rājaputrāshasrāṇāṃ bhūmiḥ pāsyati śoṇitam//534//
[379.013]. vṛkṣāḥ sarpāḥ prakampeyurmucyeyustvaco tathā/
[379.014]. sarvasminneva rāṣṭre tu vidyācchatrubhayaṃ mahat//535//
[379.015]. dine hyulkāprayuktirvā jvalantī yadi dṛśyate/
[379.016]. raktotpādaṃ tadā vidyātsaṃgrāmaṃ bhīmadarśanam//536//
[379.017]. asiṃ prajvalitaṃ praśyettomaraṃ cakrameva ca/
[379.018]. vidyātpaśyanti śastrāṇi saṃgrāmaṃ bhīmadarśanam//537//
[379.019]. dīrghamucchvasate vāśvah aśrūṇi ca nipātayet/
[379.020]. pādena karṣate śīghram yuddhe rājavadho dhruvam//538//
[379.021]. kākaśced gṛhamāruhya putra iti vāśati/
[379.022]. sarvaḥ praṇaśyate deśo nagaragrāmakarvaṭaḥ//539//
[379.023]. anagnau jāyate dhūmaḥ sthale padmāni yadā/
[379.024]. vināśaṃ tasya deśasya niyamācchīghramādiśet//540//
[379.025]. āravanti yadā ghoraṃ meghā vṛkamṛgāstathā/
[379.026]. vināśaṃ tasya deśasya vidyācchīghramupasthitam//541//
[379.027]. chinnasrotā bhavennadyaścirakālavahā api/
[379.028]. gṛhāḥ śūnyodakenāpi śuṣkāstatra bhayaṃ bhavet//542//
[379.029]. pratisrotā yadā nadyo vahantyaprativāritāḥ/
[379.030]. nityodvignā janapadā nirdiśecca janakṣayam//543//

[380.001]. [380] dhanūṃṣyākṛṣyamāṇāni dhūmāyanti jvalanti ca/
[380.002]. anyadvāpi praharaṇaṃ parebhyo jāyate bhayam//544//
[380.003]. mayūragrīvasaṃkāśaḥ pariveśo niśākare/
[380.004]. vidyādrājasahasrāṇāṃ mahī pāsyati śoṇitam//545//
[380.005]. narāṇāṃ pramadānāṃ ca ratiharṣo na jāyate/
[380.006]. sarvatra śokacintā mahattatra bhayaṃ bhavet//546//
[380.007]. nirgranthā ṛṣayaḥ santo deśātprakrameyuryataḥ/
[380.008]. nadīṃ bhittvā nikuñjān sa deśo naśyate'cirāt//547//
[380.009]. yatrauṣadhyaśca virasā jalaṃ ca parihīyate/
[380.010]. vidyāddeśaṃ tamutsṛṣṭaṃ devatā-ṛṣisādhubhiḥ//548//
[380.011]. matsyāḥ kūrmāśca sarpāśca mriyante yatra jāṅgalāḥ/
[380.012]. dhanaskandhaḥ striyāstatra sapatnairvipralopsyate//549//
[380.013]. apūrvāḥ pakṣiṇo yatra sthale vāriṇi eva /
[380.014]. dṛśyeyuḥ paracakreṇa dhanaskandho vilopsyate//550//
[380.015]. mahāpatho yadā kakṣaiḥ prasṛtairapatho bhavet/
[380.016]. sagrāmakarvaṭaṃ rāṣṭraṃ putreṇa saha naśyati//551//
[380.017]. nānotpātacakranirdeśo nāmādhyāyaḥ/
[380.018]. paṭha bhostriśaṅko puruṣapinyādhyāyam/
[380.018]. atha kim/
[380.018]. kathayatu bhagavān--atha khalu bhoḥ puṣkarasārin puruṣapinyādhyāyaṃ vyākhyāmi/
[380.019]. tacchrūyatām/
[380.019]. kathayatu bhagavān--
[380.020]. aṣṭāviṃśatiḥ puṣkarasārin nakṣatrāṇi prakīrtitāni, yāni candrasūryaniḥsṛtānyanuvahanti/
[380.021]. tatra sukugṛṣṭyā aṣṭāṅgalapramāṇayā dvādaśākṣagṛṣṭayaḥ svaśarīraṃ dairdhyeṇa jñātavyam//
[380.022]. ekākṣagṛṣṭiḥ śīrṣamūrdhni ekapādatalaṃ bhavet/
[380.022]. caturdaśagṛṣṭayo nakṣatrāṇāṃ padam yatra saṃdṛśyante, tadanyathā na bhavati/
[380.023]. nakṣatre yatra yo jātastatra tatra saṃdṛśyate//
[380.024]. puruṣapinyaḥ/
[380.025]. kṛttikāyāṃ hi jātasya mukhe vai caturaṅgalaḥ/
[380.026]. pinyo dakṣiṇato yasya lomaśaḥ kṛṣṇalohitaḥ//552//
[380.027]. bhogavān yaśasā yuktaḥ piṇḍato jvalati śriyā/
[380.028]. kṛttikāsvatha jātasya bhavatyetaddhi lakṣaṇam//553//
[380.029]. dṛśyate vraṇa evāyam yasya vai caturaṅgalaḥ/
[380.030]. rohiṇyāṃ jātakaḥ so'pi vidvān dharmarataḥ sadā//554//
[380.031]. maṇḍito bhogasampanno hrīyuktaścāpi sarvataḥ/
[380.032]. śūro vijayasampanno nityaṃ śatrupramardakaḥ//555//

[381.001]. [381] grīvāyāmardhagṛṣṭyā tu dāho yasya pradṛśyate/
[381.002]. mṛgaśīrṣe hyasau jātaḥ śūro bhogasamarpitaḥ//556//
[381.003]. ardhadvitīyagṛṣṭyā tu pinyo vāme hi yasya tu/
[381.004]. ārdrāyāṃ krodhano jāto mūrkho gopatikaśca saḥ//557//
[381.005]. vāme kakṣe vraṇo yasya kṛṣṇaścaiva punarvasau/
[381.006]. dhanadhānyasamṛddho hi jāyate svalpamedhasaḥ//558//
[381.007]. tathaiva puṣye jāto'sau dṛśyate varalakaṇaḥ/
[381.008]. cakramadhye ca haste ca sūryaścandro virājate//559//
[381.009]. ardhapradakṣiṇāvartāḥ keśāḥ sarve hi saṃsthitāḥ/
[381.010]. parimaṇḍalaśca kāyena jitakleśo'pi nāyakaḥ//560//
[381.011]. hṛdaye yasya dāhaḥ syādāśleṣāyāṃ kalipriyaḥ/
[381.012]. duḥśīlo duḥkhasaṃvāso maithunābhirataśca saḥ//561//
[381.013]. adha urasi pṛṣṭhe yasya vraṇaḥ pradṛśyate/
[381.014]. maghāyāṃ dhanavāñ jāto mahātmā dhārimiko naraḥ//562//
[381.015]. nābhyāṃ dakṣiṇavāmābhyāṃ vraṇo yasya pradṛśyate/
[381.016]. pūrvaphālgunījāte'sau matsarī cālpajīvitaḥ//563//
[381.017]. caturaṅgulato nābhyā yasya pinyaḥ pradṛśyate/
[381.018]. uttaraphālgunījāto bhogaśīlaḥ śrutodyataḥ//564//
[381.019]. śroṇyāmalohitaḥ pinyo haste jātasya dṛśyate/
[381.020]. cauraḥ śaṭhaśca māyāvī mandapuṇyo'lpamedhasaḥ//565//
[381.021]. vyañjane yasya pinyastu dṛśyate niyamena hi/
[381.022]. citrājātaḥ sa cedrogī nṛtyagītaratastathā//566//
[381.023]. vyañjane'pi ca ūrdhve pītaḥ pinyaḥ pradṛśyate/
[381.024]. jātaḥ svātyāmasau lubdho guṇadviṣṭo hyapaṇḍitaḥ//567//
[381.025]. kugṛṣṭyā yasya ūrubhyāṃ pinyo lohita eva hi/
[381.026]. ākīrṇo naranārībhirviśākhāyāṃ bhaṭo'graṇīḥ//568//
[381.027]. vidvāñ śūro jitāmitro nityaṃ saukhyaparāyaṇaḥ/
[381.028]. śriyā dhṛtyā ca saṃpanno'cyutaḥ svarupapadyate//569//
[381.029]. dvitīyagṛṣṭyāmūrubhyāmaṅge yasya pradṛśyate/
[381.030]. śīlavānanurādhāyāṃ dharmabhogasamanvitaḥ//570//

[382.001]. [382] adho yasyeha corubhyāṃ pinyo jyeṣṭhe sa jāyate/
[382.002]. alpāyurapriyo duḥkhī duḥśīlaḥ kṛpaṇastathā//571//
[382.003]. jānubhyāmūrdhvataḥ sūkṣmo vraṇo yasyeha dṛśyate/
[382.004]. mūlena bhāgyavāñ jātaḥ svagṛhaṃ nāśayellaghu//572//
[382.005]. pūrvāṣāḍhāsu jātasya pinyaḥ syājjānumaṇḍale/
[382.006]. dāyako dharma āsaṅgyacyutaḥ svargaparāyaṇaḥ//573//
[382.007]. uttarāyāmāṣāḍhāyāṃ jātasya tilakastrike/
[382.008]. yadi dṛśyetsa medhāvī bhogavānsyājjanapriyaḥ//574//
[382.009]. dvitīyaḥ pinyo dṛśyeta dhanavān bhogavān sadā/
[382.010]. satyapriyastathārogo'cyutaḥ svargaṃ ca gacchati//575//
[382.011]. dhaniṣṭhāyāṃ ca jaṅghāyām yasya pinyaḥ pradṛśyate/
[382.012]. krodhano mandarāgaśca prājño bhogavivarjitaḥ//576//
[382.013]. dvikugṛṣṭyā ca jaṅghāyāṃ kṛṣṇaḥ pinyaḥ pradṛśyate/
[382.014]. mūrkhaḥ śatabhiṣāyāṃ tu mriyate hyudakena saḥ//577//
[382.015]. adho jaṅghāṃ kugṛṣṭyā tu pūrvabhādrapade vraṇaḥ/
[382.016]. paropatāpako mūrkho daridraścaura ityapi//578//
[382.017]. kugṛṣṭyā yasya pinyaḥ syājjāto bhādrapadottare/
[382.018]. dānaśīlaḥ smṛtiprāpto dayāpanno viśāradaḥ//579//
[382.019]. ubhayoḥ pādayoḥ sūkṣmaḥ pinyo yasya pradṛśyate/
[382.020]. revatyāṃ jāyate nīco nāpitaḥ sa bhavatyapi//580//
[382.021]. aṅguṣṭhavivare pinyo nīlo yasya pradṛśyate/
[382.022]. arogo balavānnityamaśvinyāṃ jāta eva saḥ//581//
[382.023]. atha pāṇitale pinyo bharaṇyāmakṣayaḥ smṛtaḥ/
[382.024]. vadhyaghātaśca duḥśīlaḥ syānnarakaparāyaṇaḥ//582//
[382.025]. nakṣatrāṇāṃ padaṃ hyetadyena caryā prajāyate/
[382.026]. etaddhi lokaprajñānaṃ loko yatra samāśritaḥ//583//
[382.027]. iti pinyādhyāyaḥ//
[382.028]. atha khalu bhoḥ puṣkarasārin piṭakādhyāyaṃ nāmādhyāyaṃ vyākhyāsyāmi/
[382.028]. tacchrūyatām/
[382.029]. kathayatu bhagavāṃs triśaṅkuh--
[382.030]. piṭakādhyāyaḥ/
[382.031]. ata ūrdhvaṃ pravakṣyāmi sarvasthānagataṃ punaḥ/
[382.032]. strīṇāṃ ca puruṣāṇāṃ ca piṭakaṃ sarvakarmakam//584//

[383.001]. [383] lābhālābhaṃ sukhaṃ duḥkhaṃ jīvitaṃ maraṇaṃ tathā/
[383.002]. prājñā yenābhijānanti taṃ ca sarvaṃ nibodhatām//585//
[383.003]. tatrābhighātadagdhā tilāstadrūpakā api/
[383.004]. visphoṭavarṇabhedāśca piṭakābhihitāḥ smṛtāḥ//586//
[383.005]. śvetavarṇena piṭako viprāṇāṃ pūjito bhavet/
[383.006]. kṣatopamaḥ kṣatriyāṇāṃ vaiśyānāṃ pītakaḥ smṛtaḥ//587//
[383.007]. śūdrāṇāmasitaḥ śreṣṭho vivarṇo mlecchajātiṣu/
[383.008]. yadā savarṇapiṭako mūrdhni rājā mahān smṛtaḥ//588//
[383.009]. śīrṣe tu dhanadhānyābhyāṃ kāntaye subhagāya ca/
[383.010]. upaghātaṃ bhruvorvidyātstrīlābho bhruvasaṃgame//589//
[383.011]. akṣisthāne tu piṭakaḥ karoti priyadarśanam/
[383.012]. akṣibhrūbhāge śokāya gaṇḍe putravadho dhruvam//590//
[383.013]. aśrupāto dhruvaṃ śokaḥ śravaṇe goṣu nāśakaḥ/
[383.014]. karṇapīṭhe vibhūṣāya nāsāvaṃśe tu jātaye//591//
[383.015]. nāsāgaṇḍe putralābhaṃ vastralābhaṃ dhruvaṃ vadet/
[383.016]. nāsāgre jāte nāpnoti gandhabhogānabhīpsitān//592//
[383.017]. uttaroṣṭhe tathādhare cānnapānaṃ śubhāśubham/
[383.018]. cibuke hanudeśe ca dhanaṃ gāvaḥ satāṃ śriyaḥ//593//
[383.019]. gale tu dānamāpnoti pānamābharaṇāni ca/
[383.020]. śiraḥsaṃdhau ca grīvāyāṃ śiraśchedanamādiśet//594//
[383.021]. jāto'yaṃ śiraso mūle hanuni ca dhanakṣayaḥ/
[383.022]. bhaikṣacaryā bhavetsaṃdhau hṛdaye priyasaṃgamaḥ//595//
[383.023]. pṛṣṭhe tu duḥkhaśayyāyai annapānakṣayāya ca/
[383.024]. pārśve tu sukhaśayyāyai stane tu sutajanyatā//596//
[383.025]. jātena śivamāpnoti na cāpriyasamāgamaḥ/
[383.026]. bāhvoḥ śatruvināśāya yuktaṃ strīlābha eva ca//597//
[383.027]. dadātyābharaṇaṃ jātaḥ prabāhvoḥ kūrpare kṣudhā/
[383.028]. maṇibandhe niyamanamaṃsābhyāṃ harṣa eva ca//598//
[383.029]. saubhagaṃ dhanalābhaṃ ca jātaḥ pāṇau dadāti ca/
[383.030]. puṣpito hyekadeśe tu daśaneṣu nakheṣu ca//599//

[384.001]. [384] jātena hṛdi jānīyād bhrātṛputrasamāgamam/
[384.002]. jaṭhare somadānāya nābhyāṃ strīlābhamādiśet//600//
[384.003]. jaghane vyasanaṃ vidyānnāryā dauḥśīlyameva ca/
[384.004]. putrotpattistu vṛṣaṇe liṅge bhāryā tu śobhanā//601//
[384.005]. pṛṣṭhānte sukhabhāgitvaṃ sphici cāpi dhanakṣayaḥ/
[384.006]. ūrujātāśca piṭakā dhanasaubhāgyadāyakāḥ//602//
[384.007]. jānau śatrubhayaṃ vidyāttathaiva ca dhanakṣayam/
[384.008]. jānusaṃdhau vijānīyānmeḍhrake hyatha jātakaiḥ/
[384.009]. vijayaṃ jñānalābhaṃ ca putrajanma vinirdiśet//603//
[384.010]. strīlābhaṃ vakṣasi caiva bhavedanyo nirarthakaḥ/
[384.011]. jaṅghāyāṃ parasevā tu paradeśāttu bhujyate//604//
[384.012]. maṇibandhe tu piṭako bandhanaṃ nirdiśed dhruvam/
[384.013]. paribādhaṃ sa labhate bandhanaṃ ca na saṃśayaḥ//605//
[384.014]. pārśve gulphe ca jānīyācchastreṇa maraṇaṃ dhruvam/
[384.015]. aṅgulīṣu dhruvaṃ śoko vyādhiścāṅguliparvasu/
[384.016]. pravāsaṃ pravasennityaṃ tathaivottarapādake//606//
[384.017]. yasya pādatale jātastathā hastale'pi ca/
[384.018]. dhanaṃ dhānyaṃ sutā gāvaḥ striyo yānāni cāpnuyāt//607//
[384.019]. snigdhaṃ snigdheṣu vijñeyaṃ caleṣu ca calaṃ phalam/
[384.020]. sthānasthe vipulaṃ dadyāt phalaṃ nṛṇāṃ śubhodayam//608//
[384.021]. vivarṇo viparītaśca phalaṃ sarvaṃ prayacchati/
[384.022]. puṃsāṃ madhye ye snigdhāśca deśe dakṣiṇataśca ye/
[384.023]. tathā cābhyantare caiva sthāne tu pratipūjitāḥ//609//
[384.024]. strīṇāṃ mṛduṣu deśeṣu vaktrānteṣu ca parvataḥ/
[384.025]. tattvaṃ vijñāya pinyānāṃ sthānaṃ varṇaṃ ca janma ca//610//
[384.026]. sthānāsthānaṃ ca matimān vikāraṃ gatimeva ca/
[384.027]. ādiśettu naraḥ paścādyathaivaṃ samudāhṛtam//611//
[384.028]. vāmabhāge tu nārīṇāṃ vijñeyāḥ piṭakāḥ śubhāḥ/
[384.029]. dakṣiṇe tu manuṣyāṇāṃ bhavanti hyarthasādhakāḥ//612//
[384.030]. viparītāstu piṭakā moghāstu bahavaḥ smṛtāḥ/
[384.031]. yathoktānāṃ ca saṃdhisthāḥ sarve viphaladāḥ smṛtāḥ//613//

[385.001]. [385] siddhā dhruvā vraṇā bhidyāstathā sadyaḥkṛtāśca ye/
[385.002]. dharmakīlasamāścaiva sarve te piṭakāḥ smṛtāḥ//614//
[385.003]. guṇadoṣāśca sarveṣāṃ tathāpyanye prakīrtitāḥ/
[385.004]. ityāha bhagavāṃstriśaṅkuḥ śiṣyebhyo nityadarśanam//615//
[385.005]. na nakhena na śastreṇa nāyasena kathaṃcana/
[385.006]. kāñcanena suvarṇena dahedviprāṃśca bhojayet//616//
[385.007]. ayaṃ bhoḥ puṣkarasārin piṭakādhyāyanāmādhyāyaḥ//
[385.008]. atha khalu bhoḥ puṣkarasārin svapnādhyāyaṃ vyākhyāsyāmi/
[385.008]. tacchrūyatām/
[385.008]. atha kim/
[385.009]. kathayatu bhagavān--
[385.010]. svapnādhyāyaḥ/
[385.011]. śubhāśubhaṃ ca svapnānām yatphalaṃ samudāhṛtam/
[385.012]. devatābrāhmaṇau gāvau vahniṃ prajvalitaṃ tathā/
[385.013]. yastu paśyati svapnānte kuṭumbaṃ tasya vardhate//617//
[385.014]. yastu paśyati svapnānte rājānaṃ kuñjaraṃ hayam/
[385.015]. suvarṇaṃ vṛṣabhaṃ caiva kuṭumbaṃ tasya vardhate//618//
[385.016]. sārasāṃśca śukān haṃsān krauñjāñ śvetāṃśca pakṣiṇaḥ/
[385.017]. yastu paśyati svapne vai kuṭumbaṃ tasya vardhate//619//
[385.018]. samṛddhāni ca śasyāni navāni surabhīṇi ca/
[385.019]. padminīṃ puṣpitāṃ cāpi pūrṇakumbhāṃstathaiva ca//620//
[385.020]. prasannamudakaṃ caiva puṣpāṇi vividhāni ca/
[385.021]. yastu paśyati svapnānte kuṭumbaṃ tasya vardhate//621//
[385.022]. pāṇau pāde'tha jānau śastreṇa dhanuṣāpi /
[385.023]. prahārā yasya dīyante tasyāmbaro'bhivardhate//622//
[385.024]. tārācandramasau sūryaṃ nakṣatrāṇi grahāṃstathā/
[385.025]. yastu paśyati svapnānte kuṭumbaṃ tasya vardhate//623//
[385.026]. aśvapṛṣṭhaṃ gajaskandham yānāni śayanāni ca/
[385.027]. yo'bhirohati svapnānte mahadaiśvaryamāpnuyāt//624//
[385.028]. patitaścāruhed bhūyastatrasthaśca vibudhyate/
[385.029]. eśvaryadhanalābhāya naṣṭalābhāya nirdiśet//625//
[385.030]. goyutaṃ ca rathaṃ svapne hayaṃ yo'bhirohati/
[385.031]. tatrasthaśca vibudhyeta eśvaryamadhigacchati//626//

[386.001]. [386] prapātaṃ parvataṃ caiva yo'bhirohati mānavaḥ/
[386.002]. tatrasthaśca vibudhyeta eśvaryamadhigacchati//627//
[386.003]. āsane śayane yāne teṣāmārohaṇātkṣayaḥ/
[386.004]. yeṣāmārohaṇaṃ śastaṃ teṣāmārohaṇātkṣayaḥ//628//
[386.005]. yeṣāmārohaṇāddoṣāsteṣāmārohaṇād guṇāḥ/
[386.006]. trisāhasraṃ bhavetkaṇṭhe daśa śīrṣasya cchedane/
[386.007]. rājyaṃ śatasahasraṃ labhate śīrṣabhakṣaṇe//629//
[386.008]. śuṣkāṃ nadīṃ hradaṃ vāpi śūnyāgārapraveśanam/
[386.009]. śuṣkodapānaṃ tu labhate svapne dṛṣṭvā dhruvaṃ bhayam//630//
[386.010]. śṛgālaṃ mānuṣaṃ nagnaṃ godhāvṛścikasūkaram/
[386.011]. ajāṃ paśyataḥ svapne vyādhikleśaṃ vinirdiśet//631//
[386.012]. kākaṃ śyenamulūkaṃ gṛdhraṃ vāpyatha vartakam/
[386.013]. mayūraṃ paśyataḥ svapne tasya vyasanamādiśet//632//
[386.014]. nagnaṃ paśyati hyātmānaṃ pāṃśunā dhvastameva /
[386.015]. kardamenopaliptaṃ vyādhikleśamavāpnuyāt//633//
[386.016]. kuṣṭhāḥ striyo'tha saṃlokya caurān dyūtakarāṃstathā/
[386.017]. kuśīlāṃścāraṇān dhūrtān svapne dṛṣṭvā dhruvaṃ bhayam//634//
[386.018]. vamimūtrapurīṣāṇi virekaṃ vasāno janaḥ/
[386.019]. udvartanaṃ kurvāṇaḥ svapnānte rogamarcchati//635//
[386.020]. dhvajaṃ chatraṃ vitānaṃ svapnānte yasya dhāryate/
[386.021]. tatrastho'pi vibudhyeta mahadaiśvaryamādiśet//636//
[386.022]. antraistu yasya nagaraṃ samantātparivāryate/
[386.023]. grasate candrasūryau tu mahadaiśvaryamādiśet//637//
[386.024]. manuṣyaṃ bhūmibhāgaṃ svapnānte grasate yadi/
[386.025]. hradaśca samudro'yaṃ mahadaiśvaryamāpnuyāt//638//
[386.026]. dhanuḥ praharaṇaṃ śastraṃ raktamābharaṇaṃ dhvajam/
[386.027]. kavacaṃ labhetsvapne dhanalābhaṃ vinirdiśet//639//
[386.028]. prapātaṃ parvataṃ tālaṃ vṛṣabhaṃ kuñjaraṃ hayam/
[386.029]. toraṇaṃ nagaraṃ dvāraṃ candrādityau satārakau/
[386.030]. svapne prapatitau dṛṣṭvā rājñāṃ vyasanamādiśet//640//
[386.031]. udayaṃ candrasūryāṇāṃ svapne dṛṣṭaṃ praśasyate/
[386.032]. tayorastaṃ gataṃ dṛṣṭvā rājño vyasanamādiśet//641//

[387.001]. [387] śmaśānavṛkṣayūpaṃ naro yadyabhirohati/
[387.002]. valmīkaṃ bhasmarāśiṃ svapne vyasanamādiśet//642//
[387.003]. kṛṣṇavastrā tu nārī kālī kāmayate naram/
[387.004]. karavīrasrajā svapne tadantaṃ tasya jīvitam//643//
[387.005]. tamasi praviśet svapne śambhorvā cāmaraṃ tathā/
[387.006]. vṛkṣādvā prapatet svapne maraṇaṃ tasya nirdiśet//644//
[387.007]. vṛkṣaṃ kāṣṭhaṃ tṛṇaṃ vāpi virucam yastu paśyati/
[387.008]. svapne śīrṣaṃ śarīraṃ maraṇaṃ tasya nirdiśet//645//
[387.009]. devo varṣate yatra yatra caivāśaniḥ patet/
[387.010]. bhūmirvā kampate yatra svapne vyasanamādiśet//646//
[387.011]. candradityau yadi svapne khaṇḍau bhinnau ca paśyati/
[387.012]. patitau patamānau cakṣustasya vinaśyati//647//
[387.013]. kāṣāyaprāvṛtāṃ muṇḍāṃ nārīṃ malinavāsasam/
[387.014]. nīlaraktāmbarāṃ dṛṣṭvā āyāsamadhigacchati//648//
[387.015]. trapusīse ayastāmraloharajatamañjanam/
[387.016]. labdhvā tu puruṣaḥ svapne dhananāśaṃ samarcchati//649//
[387.017]. gāyantī hasantī nṛtyantī vibudhyate/
[387.018]. vāditravādyamānairvā āyāsaṃ tatra nirdiśet//650//
[387.019]. kardame yadi paṅke sikatāsvavasīdati/
[387.020]. tatrastho vibudhyeta vyādhiṃ samadhigacchati//651//
[387.021]. aṣṭāpadairathānyairvā krīḍejjayaparājaye/
[387.022]. krīḍedakuśalāṅkairvā svapne dṛṣṭvā dhruvaṃ kaliḥ//652//
[387.023]. āsane śayane yāne vastre sābharaṇe gṛhe/
[387.024]. naṣṭe bhraṣṭe viśīrṇe āyāsamadhigacchati//653//
[387.025]. surāmaireyapānāni śārkaramāsavaṃ madhu/
[387.026]. pibate puruṣaḥ svapne āyāsamadhigacchati//654//
[387.027]. prasanne'mbhasi cādarśe chāyāṃ paśyati nātmanaḥ/
[387.028]. utpadyate dhruvaṃ tasya skandhanyāso na saṃśayaḥ//655//
[387.029]. abhīkṣṇaṃ varṣate devo jalaṃ pāṃśumathāpi /
[387.030]. aṅgāraṃ vāpi varṣeta maraṇaṃ tatra nirdiśet//656//
[387.031]. janaghātaṃ vijānīyāttatra deśe mahābhayam/
[387.032]. rajjujālena svapne paracakrād vinirdiśet//657//

[388.001]. [388] udakena samantādvai nagaraṃ parivāryate/
[388.002]. jālenānyena svapne paracakrodgamo bhavet//658//
[388.003]. tailakardamaliptāṅgo raktakaṇṭhaguṇo naraḥ/
[388.004]. gāyate hasate caiva prahāraṃ tasya nirdiśet//659//
[388.005]. yaṃ kṛṣṇavasanā nārī ārdrā malinātha /
[388.006]. pariṣvajennaraṃ svapne bandhanaṃ tasya nirdiśet//660//
[388.007]. kṛṣṇasārpo yadi svapne hyabhirohati yaṃ naram/
[388.008]. gātrāṇi veṣṭayedvāpi bandhanaṃ tasya nirdiśet//661//
[388.009]. latābhiḥ sthāṇuvṛndairvā yantrairvā parivāryate/
[388.010]. svapnānte puruṣo yastu bandhanaṃ tasya nirdiśet//662//
[388.011]. yantrāṇi yadi sarvāṇi vāgurābandhanāni /
[388.012]. yasya cchidyeran svapnānte bandhanātsa vimucyate//663//
[388.013]. viṣamāṇi ca niṃnāni parvatānnagarāṇi ca/
[388.014]. yastu paśyati svapnānte kṣipraṃ kleśādvimucyate//664//
[388.015]. pūtanā piśācā duścalā malinātha /
[388.016]. evamrūpāṇi rūpāṇi dṛṣṭvā svapne dhruvaṃ kaliḥ//665//
[388.017]. susnātaṃ ca suveśaṃ ca sugandhaṃ śuklavāsasam/
[388.018]. puruṣaṃ vātha nārīṃ dṛṣṭvā svapne mahatsukham/
[388.019]. tṛṇaṃ vṛkṣamatho kāṣṭhaṃ virūḍham yatra dṛśyate/
[388.020]. gṛhe yadi kṣetre kṣipraṃ dravyakṣayo bhavet//667//
[388.021]. bhadrāsane vābhyāsīno śayane susaṃskṛte/
[388.022]. naro labhate nārīṃ nārī labhate naram//668//
[388.023]. naraḥ śuklamatho vastraṃ śuklagandhānulepitam/
[388.024]. svapnānte yastu paśyeta strīlābhaṃ tasya nirdiśet//669//
[388.025]. yastu hyannāni paśyeta bhūṣaṇaṃ nigaḍaistathā/
[388.026]. narastu labhate bhāryāṃ nārī labhate patim//670//
[388.027]. mekhalāṃ karṇikāṃ mālāṃ strīṇāmābharaṇāni ca/
[388.028]. labdhvā naro labhed bhāryāṃ nārī ca labhate patim//671//
[388.029]. kuñjaraṃ vṛṣabhaṃ nāgaṃ candrādityau satārakau/
[388.030]. abhivandeta nārī patiṃ labhate'cirāt//672//
[388.031]. eṣāmanyatamaḥ kukṣau praviśecca yadi striyāḥ/
[388.032]. kāle sarvapūrṇāṅgaṃ śrīmatputraṃ prasūyate//673//

[389.001]. [389] phalāni ca samagrāṇi vanāni haritāni ca/
[389.002]. svapnānte labhate nārī śrīmatputraṃ prasūyate//674//
[389.003]. utpalaṃ kumudaṃ padmaṃ puṇḍarīkaṃ sakuḍmalam/
[389.004]. labdhvā nārī tu svapnānte śrīmatputraṃ prasūyate//675//
[389.005]. upāyanasūtrayorantaḥ sajjaṃ tatra tu piṇḍakam/
[389.006]. svapne labhate nārī sāpi putraṃ prasūyate/
[389.007]. yamaṃ tu bhājanaṃ cāpi yamaṃ tu prasūyate///676//
[389.008]. mlāyantīmatha grīṣmānte taruṇīmātmikāmapi/
[389.009]. śuṣkāṃ dṛṣṭvā tathā svapne svapakṣamaraṇaṃ bhavet//677//
[389.010]. bāhavo yasya vardhante cakṣuraṅgulayopi /
[389.011]. jñātayastasya vardhante śatrūṇāṃ maraṇaṃ bhavet//678//
[389.012]. badhyante bāhavo yasya cakṣuśca vyākulaṃ bhavet/
[389.013]. bāhurvā prapatedyasya svapakṣamaraṇaṃ bhavet//679//
[389.014]. devo yadi preto nāryā vastraṃ phalāni /
[389.015]. svapne prayacchate yasyāḥ putrastasyāḥ prajāyate//680//
[389.016]. apakṛṣṭo rudan yo nagno'tha malinaḥ kṛśaḥ/
[389.017]. krodhaṃ .................. vinirdiśet//681//
[389.018]. carma yantraṃ gaṇitaṃ kīlaṃ vātha kilāṭakam/
[389.019]. svapne labdhvā ca prāpnu{jānī}yād dhruvaṃ vastrāgamo bhavet//682//
[389.020]. amānuṣo'tha rājā devaḥ preto'tha brāhmaṇaḥ/
[389.021]. svapne yathā te jalpante sa tathārtho bhaviṣyati//683//
[389.022]. .................. pūrvavicintitam/
[389.023]. yaccānusmarate dṛṣṭvā yaccāpi bahu paśyati//684//
[389.024]. abhyutthito yathā mārge svapnānte pratibudhyate/
[389.025]. viṣamaṃ tathādhvānaṃ chidraṃ pratipadyate//685//
[389.026]. agniṃ prajvalitaṃ taptaṃ śamitvā tu praśasyate/
[389.027]. gṛhāṇāṃ karaṇaṃ śastaṃ bhedanaṃ na praśasyate//686//
[389.028]. nirmalaṃ gaganaṃ śastaṃ samedhaṃ na praśasyate/
[389.029]. prasannamudakaṃ śastaṃ kaluṣaṃ na praśasyate//687//
[389.030]. adhvānaṃ gamanaṃ śastaṃ na kvacitsaṃnivartanam/
[389.031]. suvarṇadarśanaṃ śastaṃ dhāraṇaṃ na praśasyate//688//

[390.001]. [390] māṃsasya darśanaṃ sādhu bhakṣaṇaṃ na praśasyate/
[390.002]. madyasya darśanaṃ śastaṃ pānaṃ tu na praśasyate//689//
[390.003]. pṛthivī haritā śastā vivarṇā na praśasyate/
[390.004]. yānasyārohaṇaṃ śāstaṃ patanaṃ na praśasyate//690//
[390.005]. svapneṣu ruditaṃ śastaṃ hasitaṃ na praśasyate/
[390.006]. pracchannadarśanaṃ śastaṃ nagnaṃ naiva praśasyate//691//
[390.007]. mālyasya darśanaṃ śastaṃ dhāraṇaṃ na praśasyate/
[390.008]. gātraṃ vikartitaṃ sādhu prokṣitaṃ na praśasyate//692//
[390.009]. mṛduḥ praśasyate vāto nātivātaḥ praśasyate/
[390.010]. vyādhito malinaḥ śasto bhūṣito na praśasyate/
[390.011]. parvatārohaṇaṃ śastaṃ na tu tatrāvatāraṇam//693//
[390.012]. dhūmrā ghanā dundubhiśaṅkhaśabdo vāto'bhravṛṣṭiśca tathā samantāt/
[390.014]. sarvasthirāṇāṃ ca calaśca yaḥ syādye cāntare doṣakṛtā vikārāḥ//694//
[390.016]. pūrveṣu rūpeṣu yathāvadiṣṭā rājarṣayo devagaṇāśca sarve/
[390.018]. yad brāhmaṇa gātravikartanaṃ ca etāni sarvāṇyapi śobhanāni//695//
[390.020]. yatpūrvarūpeṣu bhavetpraśastaṃ duḥsvapnametāni śamaṃ nayanti/
[390.022]. gāvaḥ pradānaṃ dvijapūjanaṃ ca duḥsvapnametena parājitaṃ syāt//696//
[390.024]. devaṃ ca yaṃ bhaktigato manuṣyastaṃ tu parāṃścārcayitum yatena/
[390.026]. svapnaṃ tu dṛṣṭvā prathame pradoṣe saṃvatsarānte'sya vipākamāhuḥ//697//
[390.028]. ṣaṇmāsikam yacca bhaved dvitīye ṣaṭpākṣikam yattu bhavet tṛtīye/
[390.030]. adhyardhamāsetarameva yatsyāt phaleccaturthe rajanīprabhāte//698//

[391.001]. [391] dvijottame tilapātradānaṃ śāntikriyāḥ svastyayanaprayogāḥ/
[391.003]. pūjā gurūṇāṃ parimiṣṭamannaṃ duḥsvapnametāni vināśayanti//699//
[391.005]. ayaṃ bhoḥ puṣkarasārin svapnādhyāyanāmādhyāyaḥ/
[391.006]. atha khalu bho puṣkarasārinn aparamapi svapnādhyāyaṃ vyākhyāsyāmi/
[391.006]. tacchrūyatām/
[391.007]. atha kim/
[391.007]. kathayatu bhagavāṃstriśaṅkuh--
[391.008]. aparaḥ svapnādhyāyaḥ/
[391.009]. śubhāśubhānāṃ svapnānām yatphalaṃ samudāhṛtam/
[391.010]. nimittam yādṛśam yasya śṛṇu vakṣyāmi tattvataḥ//700//
[391.011]. jāgrato yadi trasto divā svapnāni paśyati/
[391.012]. na tu bhayaṃ bhavettasya jānīyādeva buddhimān//701//
[391.013]. yasya tu yo bhavecchatruryasya vidheyamicchati/
[391.014]. svapne tu kalahaṃ dṛṣṭvā kṣipraṃ prītirbhaviṣyati//702//
[391.015]. rajanyāṃ purime yāme yo'drākṣītsukhaduḥkhadam/
[391.016]. adhvānaṃ cirakālena tathā hyeṣa nivartate//703//
[391.017]. madhyame bhavate naiva kṣipraṃ bhavati paścime/
[391.018]. vaimārgaṃ tvaritaṃ dṛṣṭvā strīlābhamabhinirdiśet//704//
[391.019]. dṛṣṭvā jalacarān matsyānevaṃ jānīta buddhimān/
[391.020]. yatkiṃcidārabhiṣyāmi kṣiprameva bhaviṣyati//705//
[391.021]. campāyāṃ vṛṣaṇaṃ haste ghṛṣetsvapnāntareṣu /
[391.022]. pratibuddho vijānīyād varṇamevaṃ bhaviṣyati//706//
[391.023]. sarvāṇi khalu pānāni madhurāṇi sukhāni ca/
[391.024]. yastu pibati svapnānte sa ca lābhaiḥ prayujyate//707//
[391.025]. śvaśṛgālairbhakṣyate'tra svapne saṃparivāryate/
[391.026]. pratibuddhastu jānīyāt śatrureva pramūrcchati//708//
[391.027]. upari kākā gṛdhrāśca dhāvantyupari yānti ca/
[391.028]. pratibuddho vijānīyācchatrurmā vadhayiṣyati//709//
[391.029]. yasya paragṛhaśvāno dvāre mūtraṃ prakurvate/
[391.030]. pratibuddho vijānīyādbhāryā me jāramicchati//710//
[391.031]. ekaśca dharaṇau pādo dvitīyaḥ śirasi sthitaḥ/
[391.032]. pratibuddho vijānīyādrājyalābho bhaviṣyati//711//

[392.001]. [392] samudram yadi paśyedvā pātumicchati tajjalam/
[392.002]. pratibuddho vijānīyādrājyalābho bhaviṣyati//712//
[392.003]. vṛkṣaṃ parvatamāruhya nāgaṃ ca turagaṃ tathā/
[392.004]. pratibuddho vijānīyādrājyalābho bhaviṣyati//713//
[392.005]. yastu svapnāntare paśyet pitṛrn yāniha cānyathā/
[392.006]. tathā mātā pitā caiva tasya jīvanti te ciram//714//
[392.007]. yastu svapnāntare paśyetkeśaśmaśru vikartitam/
[392.008]. pratibuddho vijānīyādarthasiddhirbhaviṣyati//715//
[392.009]. anānaṃ codake dṛṣṭvā madhye'gnau ca vidhāvitam/
[392.010]. pratibuddho vijānīyāt kulavṛddhirbhaviṣyati//716//
[392.011]. dhāvanaṃ laṅghanaṃ caiva grāmāṇāṃ parivartanam/
[392.012]. pratibuddho vijānīyādātmānaṃ śātitamiti//717//
[392.013]. caurāṇāmapi sāmagrīṃ svapnānte yastu paśyati/
[392.014]. pratibuddho vijānīyādātmānaṃ śātitamiti//718//
[392.015]. kṛṣṇasarpagṛhītaṃ tu svapnānte yastu paśyati/
[392.016]. pratibuddho vijānīyācchatrupīḍā bhaviṣyati//719//
[392.017]. kaṭakān karṇikāścaiva haṃsakeyūrakuṇḍalam/
[392.018]. yastu cābharaṇaṃ paśyed bandhuvargo bhaviṣyati//720//
[392.019]. kuḍye ca gṛhaprākāre dhāvatīha parasparam/
[392.020]. nāvike dhanasamyoge aṅgate kṣaṇayam(?) khajaḥ//721//
[392.021]. yastu svapnāntare paśyeccātmānamagnitāpitam/
[392.022]. pratibuddho vijānīyājjvaraṃ kṣipraṃ bhaviṣyati//722//
[392.023]. rājānaṃ kupitaṃ dṛṣṭvā ātmānaṃ malinīkṛtam/
[392.024]. pratibuddho vijānīyātkuṭumbaṃ tasya naśyati//723//
[392.025]. kāṣṭhabhāraṃ tṛṇaṃ caiva bahubhāramabhīkṣṇaśaḥ/
[392.026]. ātmanaḥ śiraso dṛṣṭvā guruvyādhirbhaviṣyati//724//
[392.027]. yastu vānarayuktena gacchate purimāṃ diśam/
[392.028]. pratibuddho vijānīyādrātrireṣā hyapaścimā//725//
[392.029]. candrasūryau ca saṃgṛhya pāṇinā parimārjati/
[392.030]. pratibuddho vijānīyādāyadharmāgamo hi saḥ//726//
[392.031]. sumanāṃ vārṣikam {kīm} caiva kumudānyutpalāni ca/
[392.032]. yastu paśyati svapnānte dakṣiṇīyasamāgamaḥ//727//

[393.001]. [393] brāhmaṇaṃ śramaṇaṃ dṛṣṭvā kṣapaṇaṃ suranāyakam/
[393.002]. pratibuddho vijānīyādyakṣā me hyanukampakāḥ//728//
[393.003]. rudhireṇa viluptasya snātvā caivātmalohitaiḥ/
[393.004]. pratibuddho vijānīyādaiśvaryādhisamāgamaḥ//729//
[393.005]. mudgamāṣayavāṃścaiva dhānyaṃ jvalanadarśanam/
[393.006]. yastu svapnānatare paśyetsubhikṣaṃ tatra nirdiśet//730//
[393.007]. suvarṇaṃ ca tathā rūpyaṃ muktāhāraṃ tathaiva ca/
[393.008]. yastu svapnāntare paśyennidhiṃ tatra vinirdiśet//731//
[393.009]. bandhanaṃ bahu dṛṣṭvā tu cchedanaṃ kuṭṭanaṃ tathā/
[393.010]. pratibuddho vijānīyādarthasiddhirbhaviṣyati//732//
[393.011]. ayaṃ bhoḥ puṣkarasārinnaparaḥ svapnādhyāyaḥ//
[393.012]. atha khalu puṣkarasārin māsaparīkṣānāmādhyāyaṃ vyākhyāsyāmi/
[393.012]. tacchrūyatām/
[393.013]. kathayatu bhagavāṃstriśaṅkuh--
[393.014]. māsaparīkṣā/
[393.015]. yadi phālgune māse nirghoṣa upari bhavet, manuṣyāṇāṃ maraṇaṃ codayati/
[393.015]. navacandro lohitābhāso dṛśyate, sarvasasyānutpattiṃ codayati/
[393.016]. yadi devo garjati, prathamaṃ mahāsasyāni bhavanti/
[393.017]. paścimasasyaṃ na bhavet/
[393.017]. kalahaṃ codayati//
[393.018]. yadi caitre māse devo garjati, tadā sarvasasyamutpattiṃ codayati/
[393.018]. yadi candragraho bhavati, mahān saṃnipāto bhavati/
[393.019]. śūnyāni grāmakṣetrāṇi bhaviṣyanti/
[393.019]. yadi nīhāraṃ bhūmiṃ chādayati, subhikṣaṃ codayati//
[393.021]. yadi vaiśākhe māase devo garjati, subhikṣaṃ codayati/
[393.021]. yadi pūrve paścime śaṅkhe candragraho bhavati, kṣemaṃ codayati/
[393.022]. yadi colkāpāto bhavati, yasmiṃśca janapade nipatati, tatra deśe pradhānapuruṣasya vināśo bhavati/
[393.023]. yadi bhūmicālo bhavati, subhikṣaṃ codayati//
[393.024]. yadi jyeṣṭhe māse devo garjati, rogaṃ codayati/
[393.024]. yadi sūryagraho bhavati, manuṣyāṇāṃ vināśaṃ codayati/
[393.025]. pūrve paścime śaṅkhe yadi candrasya sūryasya kiṃcinnimittaṃ lakṣyate, tadā kṣemaṃ codayati/
[393.026]. yadi madhyarātrau candragraho bhavati, manuṣyāṇāmanyonyaghātaṃ codayati/
[393.026]. yadi copari nirghoṣo bhavati, adhyakṣapuruṣasya pīḍāṃ codayati, paracakrāgamaṃ ceti//
[393.028]. āṣāḍhe māse yadi sūryagraho rucirābhāso bhavati, subhikṣaṃ codayati//
[393.028]. yadi candragraho bhavati, rogaṃ codayati/
[393.029]. yadi vidyunniścarati, kalyāṇaṃ codayati/
[393.029]. yadi nīhāraṃ bhūmiṃ chādayati, subhikṣaṃ codayati//
[393.031]. śrāvaṇamāse yadi sūryagraho bhavati, rājyaṃ parivartate/
[393.031]. yadi candragraho bhavati, prathame māse durbhikṣaṃ codayati/
[393.032]. śarabhaiḥ śobhanaśasyanāśo bhaviṣyati/
[393.032]. yadi tārakā yatra deśe patanti, [394] tatra yuddhaṃ codayati/

[394.001]. yadi cātiśayaṃ bhūmicālo bhavati, rogaṃ codayati/
[394.001]. yadi nirghoṣo bhavati, tatra gṛhe yo gṛhasvāmī bhavati tasya vināśaṃ codayati/
[394.002]. atra ca māse'bhinavaṃ prāvaraṇaṃ na prāvaritavyam/
[394.003]. āvāho vivāho na kartavyaḥ/
[394.003]. paribhūto bhavati//
[394.004]. yadyāśvayuje māse devo garjati, manuṣyāṇāṃ vināśaṃ codayati/
[394.004]. yadi sūryoparāgo bhavati, mahāpuruṣavināśaṃ codayati/
[394.005]. yadi pūrve yāme candrasya nimittaṃ dṛśyate, subhikṣaṃ codayati/
[394.006]. yadi bhūmicālo bhavati, ākulaṃ codayati/
[394.006]. pararājā deśaṃ haniṣyati/
[394.006]. tatra ca manuṣyā anyonyaṃ vadhayiṣyantīti codayati//
[394.008]. yadi kārtike māse devo varṣati, mahadākulaṃ codayati/
[394.008]. prāṇakāśca dhānyaṃ khādiṣyanti/
[394.009]. yadyekāntarūpaṃ vāto vāti, tatra ca manuṣyā jalena vibhramiṣyanti/
[394.009]. mahātmanaḥ puruṣasya vināśaṃ codayati/
[394.010]. yadi pūrve yāme utpāto bhavati, mahāvarṣaṃ bhavati/
[394.010]. mahāpuruṣasya ca maraṇaṃ bhavati/
[394.011]. yadi nirghoṣo bhavati rogaṃ codayati//
[394.012]. yadi mārgaśīrṣe māsi devo garjati, śasyavināśo bhavati/
[394.012]. anyaśca tatra svāmī bhavati/
[394.013]. yadi cākāśe nirghoṣo bhavati, yatpūrvabhāgīyā manuṣyāsteṣāmāmayaṃ codayati/
[394.013]. yadi bhūmicālo bhavati, yastatra janapade pradhānapuruṣaḥ sa vadhānmokṣyati//
[394.015]. yadi pauṣe māse devo garjati, prathame janapadanāśo bhavati/
[394.015]. dvitīye mahātmanaḥ puruṣasya bandhanaṃ codayati/
[394.016]. prathame yāme ca yadi candroparāgo bhavati lohitavarṇaśca dṛśyate, udakāgamaṃ codayati/
[394.017]. mahātmamanuṣyaṃ codayti/
[394.017]. yadi sūryagraho bhavati, śuddhapuruṣāṇāṃ raṇam/
[394.018]. yadi tārakāḥ patantyo vidṛśyante, tatra janapade ākulaṃ codayati/
[394.018]. yadyākāśe nirghoṣo bhavati, manuṣyāṇāṃ maraṇaṃ codayati/
[394.019]. yadi dvitīye nirghoṣo bhavati, manuṣyāścaurairhanyante/
[394.020]. yadyatraiva māse tārakā utsṛṣṭā na candro dṛśyate, sasyaṃ saṃcodayati/
[394.020]. yadi bhūmicālo bhavati, mahāmanuṣyasya maraṇaṃ bhavati/
[394.021]. atraiva māse devasthānaṃ kartavyam/
[394.021]. vṛkṣā ropayitavyāḥ/
[394.022]. mūlavāstu pratiṣṭhāpayitavyam/
[394.023]. ayaṃ bhoḥ puṣkarasārin māsaparīkṣānāmādhyāyaḥ//
[394.024]. atha khalu bhoḥ puṣkarasārin khañjarīṭakajñānaṃ nāmādhyāyaṃ vyākhyāsyāmi/
[394.024]. tacchrūyatām/
[394.025]. atha kim/
[394.025]. kathayatu bhagavāṃs triśaṅkuh--
[394.026]. khañjarīṭakajñānam/
[394.027]. khañjarīṭakaśāstraṃ vai parvate gandhamādane/
[394.028]. kucarairdṛśyate saumya kucarasya mahābhayam//733//
[394.029]. yāni tāni nimittāni darśayetkhañjarīṭakaḥ/
[394.030]. pracarato bhaved dṛṣṭvā pañcottarapado dvijaḥ//734//

[395.001]. [395] tatra sarve pravarteyuryatra yeṣu bhavedbhavet/
[395.002]. śādvale bahucelatvaṃ gomayeṣu prabandhatā//735//
[395.003]. kañcāre bahucelatvaṃ kardame bahubhakṣatā/
[395.004]. kṛkare svalpacelatvaṃ purīṣe tu kṛśaṃ śravaḥ//736//
[395.005]. bhasme vivādamaphalaṃ vālukāyāṃ tu saṃbhramaḥ/
[395.006]. devadvāre tu saṃmānaṃ padmeṣu bahuvittatā/
[395.007]. phale'rthānuguṇaṃ proktaṃ puṣpeṣu priyasaṃgamaḥ//737//
[395.008]. bhayaṃ prākāraśṛṅgeṣu kaṭakeṣvaridarśanam/
[395.009]. pakṣayā carate vyādhiḥ patito mṛtyumādiśet//738//
[395.010]. sugandhatailabhūtāni maithune nidhidarśanam/
[395.011]. vṛkṣāgre vidyate pānaṃ gṛheṣvatha ........ lasaḥ//739//
[395.012]. deśabhaṅgapravāde ca bandhanaṃ vigrahīkṛte/
[395.013]. amṛtaṃ ca sthitaṃ dṛṣṭvā odanaṃ nātra saṃśayaḥ//740//
[395.014]. gavāṃ pṛṣṭhe dhruvaṃ siddhiraśvapṛṣṭhe dhruvaṃ jayaḥ/
[395.015]. avikānāmajānāṃ ca pṛṣṭhe sarvatra śasyate//741//
[395.016]. uṣṭrapṛṣṭhe dhruvaṃ kleśaḥ śvānapṛṣṭhe ca vidravaḥ/
[395.017]. pṛṣṭhe ca gardabhasyeha maraṇaṃ nātra saṃśayaḥ//742//
[395.018]. kīle tu maraṇaṃ vidyād yūpāgre ca na saṃśayaḥ/
[395.019]. kumbhasthāne śmaśāne mṛto yatra dṛśyate//743//
[395.020]. antarīkṣe praḍīnaṃ tu aphalaṃ tu vinirdiśet/
[395.021]. dṛṣṭvā samāgataṃ vāsaṃ prahṛṣṭaṃ khañjarīṭakam//744//
[395.022]. yathāsthānam yathāvarṇaṃ manuṣyāṇāṃ vinirdiśet/
[395.023]. viṣame svalpakakṣeṣu prasaktaḥ kalaho bhavet/
[395.024]. sameṣu samake kṣetre samān varṇān vinirdiśet/
[395.025]. nadyāṃ tu śailavāhinyāṃ pravāsamabhinirdiśet//745//
[395.026]. kāṣṭheṣu nātikā cintā tathāsthiṣu dhanakṣayaḥ/
[395.027]. yāṃ diśaṃ samudāgacchat pañcottarapadaḥ khagaḥ/
[395.028]. tāṃ diśaṃ gamanaṃ vidyādyathā tasya tathā punaḥ//746//
[395.029]. kīṭā vātha pataṅgā bhayam yadiha dṛśyate/
[395.030]. pracurāpi yadājñeyā narasyāsthīni nirdiśet//747//

[396.001]. [396] apāṃ samīpe gajamastake sūryodaye brāhmaṇasaṃnidhau /
[396.003]. mukhyaprakāśe'pyahimastake yaḥ paśyate khañjanakaṃ sa dhanyaḥ//748//
[396.005]. mātaṅgarājo matimāṃstriśaṅkaḥ provāca tattvaṃ khañjanaṃ ca śāstram/
[396.007]. snigdhe sarūkṣe viṣame same ca odeśayed doṣaguṇairyathoktaiḥ/
[396.009]. tamādiśettatra samīkṣya vidvāñ śubhāśubhaṃ tatphalamādiśecca//749//
[396.011]. ayaṃ bhoḥ puṣkarasārin khañjarīṭakajñānaṃ nāmādhyāyaḥ//
[396.011]. atha khalu bhoḥ puṣkarasāriñ śivārutaṃ nāmādhyāyaṃ vyākhyāsyāmi/
[396.012]. tacchrūyatā/
[396.012]. atha kim/
[396.013]. kathayatu bhagavāṃs triśaṅkuh--
[396.014]. śivārutam/
[396.015]. namaḥ sarveṣāmāryāṇām/
[396.015]. namaḥ sarveṣāṃ satyavādinām/
[396.015]. teṣāṃ sarveṣāṃ tapasā vīryeṇa ca imaṃ śivārutaṃ nāmādhyāyaṃ vyākhyāsyāmi/
[396.016]. ityāha bhagavāṃstriśaṅkuḥ/
[396.016]. śāṇḍilyamidamabravīt/
[396.017]. yādṛśaṃ ca yathā vāśetteṣāṃ sarveṣāṃ vāśāñ śṛṇotha me/
[396.017]. pūrvasyāṃ diśi yadi vāśet, śivā pūrvamukhaṃ sthitvā trīn vārān vāśet, vṛddhiṃ nivedayati/
[396.018]. caturo vārān yadi vāśet, atra maṅgalaṃ nivedayati/
[396.019]. pañca vārān vāśet, varṣāṃ nivedayati/
[396.019]. ṣaḍvārān vāśet, paracakrabhayaṃ nivedayati/
[396.020]. saptavārān vāśet, bandhanaṃ nivedayati/
[396.020]. aṣṭa vārān vāśet, priyasamāgamaṃ nivedayati/
[396.021]. abhīkṣṇaṃ vāśet, paracakrabhayaṃ nivedayati/
[396.021]. ityāha bhagavāṃstriśaṅkuḥ//
[396.022]. dakṣiṇāyāṃ dakṣiṇamukhaṃ sthitvā trivārān vāśet,'atṛ atṛ' kurute maraṇaṃ tatra nivedayati/
[396.023]. caturo vārān vāśati, dakṣiṇamukhaṃ sthitvā dakṣiṇāyā eva diśāyāḥ priyasamāgamaṃ nivedayati/
[396.024]. arthalābhaṃ ca nivedayati/
[396.024]. pañcavārān vāśet, arthaṃ nivedayati/
[396.024]. ṣaḍvārān vāśet, siddhiṃ nivedayati/
[396.025]. saptavārān vāśet vivādakalahaṃ nivedayati/
[396.025]. aṣṭavārān vāśet, bhayaṃ nivedayati/
[396.026]. abhīkṣṇaṃ vāśet, ākulaṃ nivedayati/
[396.026]. ityāha bhagavāṃstriśaṅkuḥ//
[396.027]. paścimāyāṃ paścimābhimukhaṃ sthitvā śivā trivārān vāśati, maraṇaṃ nivadayati/
[396.028]. caturvārān vāśati, bandhanaṃ nivedayati/
[396.028]. pañcavārān vāśati, varṣaṃ nivedayati/
[396.028]. ṣaḍvārān vāśati, annapānaṃ nivedayati/
[396.029]. saptavārān vāśati, maithunaṃ nivedayati/
[396.029]. aṣṭavārān vāśati, arthasiddhiṃ nivedayati/
[396.030]. abhīkṣṇaṃ vāśati, mahāmeghaṃ nivedayati/
[396.030]. ityāha bhagavāṃstriśaṅkuḥ//

[397.001]. [397] uttarasyāṃ diśi uttarābhimukhaṃ sthitvā trivārān vāśati, puruṣasya prasthitasya nirarthakaṃ gamanaṃ bhavati/
[397.002]. caturvārān vāśati, rājapratibhayaṃ nivedayati/
[397.002]. pañcavārān vāśati, vivādaṃ nivedayati/
[397.003]. ṣaḍvārān vāśati, kuśalaṃ nivedayati/
[397.003]. saptavārān vāśati, varṣāṃ nivedayati/
[397.004]. aṣṭavārān vāśati, rājakuladaṇḍaṃ nivedayati/
[397.004]. abhīkṣṇaṃ vāśati, yakṣarākṣasapiśācakumbhāṇḍabhayaṃ nivedayati/
[397.005]. ityāha bhagavāṃstriśaṅkuḥ//
[397.006]. diśi vidiśi caiva giriprāgbhāreṣu śikhareṣu nirdeśaṃ taṃ ca śṛṇotha me/
[397.006]. "amūṃ tuṣyet pipāsārtāṃ vidyāsiddhyai tathaiva ca"/
[397.008]. vidyālambhaṃ dhanalambhaṃ nirdiśecca vicakṣaṇaḥ/
[397.009]. tīrthākāravṛkṣamūle vāśatī yadi dṛśyate//750//
[397.010]. sarvatra siddhiṃ nirdiśet/
[397.010]. na ca śṛgālabhaye śivā ()me sameti apramattena smṛtimatā pūjayitavyā śivā nityam/
[397.011]. gandhapuṣpopahāreṇa śuśrūṣā kartavyā/
[397.011]. evamarcyamānā sarvasiddhiṃ nivedayiṣyati/
[397.012]. evam "sarve'rthāstasya sidhyanti triśaṅkorvacanam yathā"/
[397.012]. krauṣṭriko yadi vāśati, arthalambhaṃ nivedayati/
[397.013]. adhomukho yadi vāśati, nidhānaṃ tatra nivedayati/
[397.013]. ūrdhvamukho yadi vāśati, varṣāṃ tatra nivedayati/
[397.014]. dvipathe yadi vāśati, pūrvamukhaṃ sthitvā arthalābhaṃ nivedayati/
[397.015]. dakṣiṇābhimukho yadi vāśati, yathāpriyasamāgamanaṃ nivedayati/
[397.015]. dvipathe pañcimābhimukho yadi vāśati, kalahaṃ vivādaṃ vigrahaṃ maraṇaṃ ca nviedayati/
[397.016]. kūpakaṇaṭhake yadi vāśati, arthaṃ tatra nivedayati/
[397.017]. śādvale yadi vāśati, arthasiddhiṃ nivedayati/
[397.017]. atimṛdukam yadi vāśati, vyādhikaṃ tatra nivedayati/
[397.018]. gītahāreṇa yadi vāśati, arthamanarthaṃ ca nivedayati/
[397.019]. tribhirvārairarthaṃ caturbhiranarthaṃ pañcabhiḥ priyasamāgamaṃ ṣaḍbhirbhojanaṃ saptabhirbhayamaṣṭabhirvigrahaṃ vivādaṃ ca/
[397.020]. ityāha bhagavāṃstriśaṅkuḥ//
[397.021]. "atha bhūyaḥ pravakṣyāmi anupūrvaṃ śṛṇotha me"/
[397.021]. nānāhāre yadi vāśati, mārge saṃsthitasyāpi sarvaṃ vakṣyāmi taṃ śṛṇotha me/
[397.022]. saṃprasthitasya puruṣasya śivā vāśati , pūrvamukhaṃ sthitvā kṣipragamanamarthasiddhiṃ nivedayati/
[397.023]. atha dakṣiṇamukhaṃ vāśati, arthasiddhiṃ nivedayati/
[397.024]. paścānmukhaṃ vāśati, bhayaṃ nivedayati/
[397.024]. athottaramukhaṃ vāśati, arthalābhaṃ nivedayati/
[397.025]. atha saṃprasthitasya vāśati, purataḥ sthitvā upakleśaṃ nivedayati/
[397.025]. atha dakṣiṇe vāśati, yadi dakṣiṇāmukhā eva diśaḥ karmasiddhiṃ ca nivedayati/
[397.026]. paścimato yadi vāśati, caurato'hitamasya duḥkhadaurmanasyaṃ nivedayati/
[397.027]. atha mārge vrajato dakṣiṇato vāśati, mahāvyādhimanarthaṃ caurā muṣanti tannivedayati/
[397.028]. glānasya yadi vāśati, dakṣiṇamukham, "na sa cikitsituṃ śakyo mṛtyudūtena coditah"/
[397.029]. glānasya yadi vāśati, uttaramukhaṃ sthitvā ārogyadhanalābhaṃ ca nivedayati/
[397.030]. atha mūrdhnā vāśati, upakleśaṃ nivedayati/
[397.030]. atha paścimamukhaṃ sthitvā anyonyaṃ vyāharate, yamaśāsanam {nivedayati}/
[397.031]. nānāhāre yadi vāśati, saṃkṣobhaṃ nivedayati/
[397.032]. ityāha bhagavāṃstriśaṅkuḥ//

[398.001]. [398] śivā purataḥ puruṣasya mārgaprayātasya yadi vāśati, agrataḥ kṣemamārgaṃ vijñāpayati/
[398.002]. arthasiddhiṃ nivedayati/
[398.002]. mārgaṃ vrajato'sya śivā vāmenāgatya gacchate, dakṣiṇamukhaṃ kṣemamārgaṃ vijānīyādarthasiddhiṃ ca nivedayati/
[398.003]. mārge vrajataḥ puruṣasya śivā vāmenāgatya purato vāśati, tathā sabhayaṃ mārgaṃ vijñāpayati/
[398.004]. nivarteta vicakṣaṇaḥ/
[398.004]. dakṣiṇāṃ diśaṃ vāmaṃ gatvā vāmataḥ parivarteta "na tanmārgeṇa gantavyaṃ triśaṅkuvacanam yathā"/
[398.005]. purataḥ śivā gatvā agrataśca niṣīdati, sabhayaṃ mārgaṃ vijānīyāt/
[398.006]. nivarteta vicakṣaṇaḥ/
[398.006]. śivā purata āgatya vāmena parivartate,'bhayametīha' tenāpi bhayaṃ jānīyādvicakṣaṇaḥ/
[398.007]. senāyāmāvāhitāyāṃ śivā vāśati, paścimaṃ nivartanaṃ nivedayati/
[398.008]. yadi gacchetparājayaḥ/
[398.008]. senā na gacchet/
[398.008]. senāyāṃ vrajamānāyāṃ śivā āgacchedagrataḥ senājayaṃ nivedayati/
[398.009]. paracakraparājayaṃ ca nivedayati/
[398.009]. sārthasya vrajamānasya śivā gacchatyagrataḥ kṣemamārgaṃ nivedayati/
[398.010]. arthasiddhiṃ tathaiva ca/
[398.011]. puruṣasya pathi vrajato vāmato vāśati, mārgaṃ nivedayati/
[398.011]. "tanmāgeṇa {hi} gantavyaṃ triśaṅkuvacanam yathā"//
[398.012]. "grāmasya nagarasyāpi caityasthāne tathaiva ca"/
[398.012]. pūrveṇottareṇāpi śivā vāśati, kṣemaṃ tatra nivedayati/
[398.013]. dakṣiṇe paścime yadi vāśati, bhayaṃ tatra nivedayati/
[398.014]. vāmato na praśaṃsanti tathaiva vidiśāsu ca/
[398.015]. atidīrghātirūkṣā kāle māsāntike tathā/
[398.016]. adharāṃ tu bhayaṃ vakṣye triśaṅkuvacanam yathā//751//
[398.017]. madhusvarāṃ śivāṃ jñātvā kāle vele upasthite/
[398.018]. kṣemaṃ caivārthasiddhiśca cintitavyaṃ vicakṣaṇaiḥ//752//
[398.019]. vyādhirupadravāśca, "sarvaṃ tu praśamam yānti triśaṅkuvacanam yathā"/
[398.020]. śivārutasyopacāro digvidiśāsu nimittā grahītavyāḥ/
[398.020]. yaḥ śivāyā divaso bhavati, sa divaso jñātavyaḥ/
[398.021]. puṣpagandhamālyopahārastaddivase upapādayitavyaḥ/
[398.021]. nityaṃ devatāgurukeṇa bhavitavyam/
[398.021]. devyā gurukeṇa bhavitavyam/
[398.022]. devyai śuśrūṣā kartavyā/
[398.022]. sarvārthān saṃpādayiṣyati/
[398.022]. sarvakāryāṇi nivedayati//
[398.024]. yatkiṃcitkāryamārabhiṣyati, tatsarvaṃ nivedayati/
[398.024]. devyai sarjaraso guggulu ca dhūpayitavyam/
[398.025]. puṣpabaliśca yathākāle dāpayitavyaḥ/
[398.025]. ityāha bhagavāṃstriśaṅkuḥ//
[398.026]. śivārutakathane'tra vidyāṃ vakṣyāmi yathāsatyaṃ bhaviṣyati/
[398.027]. nama āraṇyāyai/
[398.027]. cīriṇyai svāhā sarjarasadhūpam/
[398.028]. ayaṃ bhoḥ puṣkarasāriñ śivārutanāmādhyāyaḥ//

[399.001]. [399] athātaḥ puṣkarasārin pāṇilekhānāmādhyāyaṃ vyākhyāsyāmi/
[399.001]. tacchrūyatām/
[399.001]. atha kim/
[399.002]. kathayatu bhagavāṃstriśaṅkuh--
[399.003]. pāṇilekhā/
[399.004]. athātaḥ saṃpravakṣyāmi narāṇāṃ karasāṃsthitam/
[399.005]. lakṣaṇaṃ sukhaduḥkhānāṃ jīvitaṃ maraṇaṃ tathā//753//
[399.006]. aṅguṣṭhamūlamāśritya ūrdhvarekhā pravartate/
[399.007]. tatra jātaṃ sukhataraṃ dvitīyā jñānamantare//754//
[399.008]. tṛtīya lekhā yatra pradeśinyā pravartate/
[399.009]. tatroktā hetavaḥ śāstre samāsena caturvidhāḥ//755//
[399.010]. aparvasu ca parvāṇi nakṣatrāṇāmupadravaḥ/
[399.011]. dviniḥsṛto viśuddhātmā jīvedvarṣaśataṃ hi saḥ//756//
[399.012]. triṃśat gtribhāgena jānīyādardhe pañcāśadāyuṣaḥ/
[399.013]. saptatistryaṃśabhāgeṣu atyantānugate śatam//757//
[399.014]. āyurlekhā pradṛśyaiva vyantarāyaḥ prakāśyate/
[399.015]. nakṣatrasaṃjñayā jñeyā manujairarthaśastathā//758//
[399.016]. aṅguṣṭhodaramārge tu yāvatyo yasya rājayaḥ/
[399.017]. tasyāpatyāni jānīyāt tāvanti nātra saṃśayaḥ//759//
[399.018]. dīrghāyuṣaṃ vijānīyād dīrghalekhā tu bhavet/
[399.019]. hrasvāyuṣaṃ vijānīyāddhrasvalekhā tu bhavet//760//
[399.020]. aṅguṣṭhamūle yavako rātrau janmābhinirdiśet/
[399.021]. divā tu janma nirdiṣṭamaṅguṣṭhayavake dhruvam//761//
[399.022]. avyakto yavako yatra tatra lagnaṃ vinirdiśet/
[399.023]. lagnaṃ puṃsaṃjñako jñeyo'horātraṃ vinirdiśet//762//
[399.024]. divasaṃ janma nirdiśed rātrau strīsaṃjñako bhavet/
[399.025]. rātriḥ saṃdhyā samākhyātā bhāgairanyair na saṃśayaḥ/
[399.026]. puṃsaṃjñādudayaṃ teṣāmahorātrāntikaṃ vadet//763//
[399.027]. aṅguṣḍhamūle yavake śale saukhyaṃ vidhīyate/
[399.028]. aśvād bhadraṃ vijānīyādaṅguṣṭhayavakeṣviha//764//
[399.029]. yavamālā ca matsyaḥ syādaṅguṣṭhayavako ratau/
[399.030]. bālayauvanamadhyānte sukhaṃ tasyābhinirdiśet//765//
[399.031]. yasya syād yavakaścāpi cāpo svastikastathā/
[399.032]. taleṣu yeṣu dṛśyante dhanyante dhanyāste puruṣā hyamī//766//

[400.001]. [400] matsyo dhānyaṃ bhaved bhogāyāmiṣādau yave dhanam/
[400.002]. bhogasaubhāgyaṃ jānīyānmīnādau nātra saṃśayaḥ//767//
[400.003]. patākābhirdhvajairvāpi śaktibhistomaraistathā/
[400.004]. talasthairaṅkuśaiścāpi vijñeyaḥ pṛthivīpatiḥ/
[400.005]. rājavaṃśaprasūtaṃ ca rājamātraṃ vinirdiśet//768//
[400.006]. preṣkyante śākhayā pañca haste catvāra eva ca/
[400.007]. kṣatriyo bhaved bhogī rājabhiścāpi satkṛtaḥ//769//
[400.008]. vaiśyo'tha kṣatriyo vāgmī dhanadhānyaṃ na saṃśayaḥ/
[400.009]. śūdro vipulabhāgī syāt parvaśīlo'tha naiṣṭhikaḥ//770//
[400.010]. satatamabhipūjyaḥ syāt sarveṣāṃ ca priyaṃvadaḥ/
[400.011]. viśīlaḥ śīlakuñco bahubhir na bahustathā//771//
[400.012]. śyāmavarṇātha bhinnā lekhā duḥkhabhāginī/
[400.013]. trilekhā yasya dṛśyante yasya pūrṇāḥ karasthitāḥ/
[400.014]. mahābhogo mahāvidvāñ jīvedvarṣaśataṃ ca saḥ//772//
[400.015]. ajapadaṃ rājacchatraṃ śaṅkhacakrapuraskṛtam/
[400.016]. taleṣu yasya dṛśyante taṃ vidyāt pṛthivīpatim//773//
[400.017]. bhagastu bhāgyāya dhvajaiḥ patākairhastyaśvamālāṅkuśataśca rājā/
[400.019]. matsyo nu pānāya yavo dhanāya vedistu yajñāya gavāṃ ca goṣṭhaḥ//774//
[400.021]. anāmikāparva atikramed yadi kaniṣṭhikā varṣaśataṃ sa jīvati/
[400.023]. same tvaśītirvarṣāṇi saptabhiryathā nadīnāṃ bharitāya nirdiśed//775//
[400.025]. śarīravarṇaprabhavāṃ tu lekhāṃ savaiśikhāṃ varṇavihīnakāṃ ca/
[400.027]. samīkṣya nīcottamamadhyamānāṃ dāridryamadhye caratāṃ vijānatām//776//
[400.029]. abhyañjanodvartanasatkarī{ṣai}radhyakṣacurṇaiśca vimṛjya pāṇim/
[400.031]. prakṣālya caikāntaraghṛṣṭalekhāmekāgracittastu karaṃ parīkṣet//777//

[401.001]. [401] valayasamanarādhipaṃ bhajantyaḥ samanugatā maṇibandhane tu tisraḥ/
[401.003]. dvirapi ca {sa} bhavāntare mahātmā vipuladhanaśriya āha vastralābhaḥ//778//
[401.005]. dadati satatamunnatastu pāṇirbhavati cirāya tu dīrghapīnapāṇiḥ/
[401.007]. paripatati śirāviruddhapāṇirdhanamadhigacchati māṃsagūḍhapāṇiḥ//779//
[401.009]. sudṛśa {karatalaiśca} sādhavaste kuṭilakṛtairvinimīlitaiśca dhūrtāḥ/
[401.011]. bhavati rudhirasaṃnibhaḥ suraktaściramiha piṇḍitapāṇirīśvaraḥ syāt//780//
[401.013]. dhṛtaruciramanāḥ śilāravindairjvalanakaṣāyasuvarṇapāṇirā{jih}/
[401.015]. bhavati bahudhano nigūḍhapāṇiściramiha jīvati pānabhogabhogī//781//
[401.017]. subhaga iha tathoṣṇadīrghapāṇirdhruvamiha śītalapāṇikastu ṣaṇḍhaḥ/
[401.019]. iha hi bahudhano balena yuktaḥ sutanususaṃcitapāṇirekhako yaḥ//782//
[401.021]. dhanamupanayatīha pāṇilekhā kṛtajanitā jalavacca sudīrghā/
[401.023]. jalavadanugatā suvarṇavarṇā dhanamadhigacchati niṃnaśonnatā //783//
[401.025]. dhanamupalabhate suraktapāṇirvipulamatho ca nirantarāṅguliḥ syāt/
[401.027]. balipuruṣamapi tyajeddhi vittaṃ ditavivaśā (?) ca viśīrṇavarṇalekhā//784//
[401.029]. apagataghṛtavarṇapāṇilekho bhavati naro dhanavān balena yuktaḥ/
[401.031]. asubhṛtisadṛśā bhavettathā bhūṣaṇavṛta {rūpavatī subhā} ekabhāryā//785//

[402.001]. [402] bhavati bahudhano dhanairvihīnaḥ śrutamadhigamya viśālapāṇilekhaḥ/
[402.003]. {su}ṛjubhirahinīlanirmalā{bhih} karatalarāji {bhirīśvaraḥ sa dhanyah}//786//
[402.005]. ayaṃ bhoḥ puṣkarasārin karatalalekhānāmādhyāyaḥ//
[402.006]. atha khalu bhoḥ puṣkarasārin vāyasarutaṃ nāmādhyāyaṃ vyākhyāsyāmi/
[402.006]. tacchrūyatām/
[402.007]. atha kim/
[402.007]. kathayatu bhagavāṃstriśaṅkuḥ/
[402.007]. namo'rhatām/
[402.007]. teṣāṃ namaskṛtvā--
[402.008]. vāyasarutam/
[402.009]. idaṃ śāstraṃ pravakṣyāmi vāyasānāṃ śubhāśubham/
[402.010]. jayaṃ parājayaṃ caiva lābhālābhaṃ tathaiva ca//787//
[402.011]. sukhaduḥkhaṃ priyāpriyaṃ jīvitaṃ maraṇaṃ tathā/
[402.012]. vāyasānāṃ vacaḥsiddhiṃ pravakṣyāmi yathāvidhi//788//
[402.013]. devāḥ pravadanti śreṣṭhā vāyasānāṃ namo namaḥ/
[402.014]. āgatā mānuṣaṃ lokaṃ vāyasā balibhojanāḥ//789//
[402.015]. prasthitasya yadādhvānamagrato vāyaso bhavet/
[402.016]. vyāharan kṣīrivṛkṣastho nirdiśedarthasiddhitām//790//
[402.017]. svareṇa parituṣṭena phalavṛkṣasamāśritaḥ/
[402.018]. punarāgamanaṃ caiva siddhamarthaniveditam//781//
[402.019]. vivṛddhavṛkṣapatrāṇi madhuraṃ cānuvāsati/
[402.020]. asūpaṃ nirdiśed bhojyaṃ guḍamiśraṃ tu gorasam//782//
[402.021]. dṛṣṭastu tuṇḍapādena ātmanaḥ parimārjati/
[402.022]. pāyasaṃ sarpiṣā miśraṃ tatra vidyānna saṃśayaḥ//783//
[402.023]. rūkṣaṃ nirgharṣate tuṇḍaṃ śiraśca parimārjati/
[402.024]. saphalaṃ vṛkṣamāsthāya dhruvaṃ māṃsena bhojanam//784//
[402.025]. locayati vyāharati phalavṛkṣasamāśritaḥ/
[402.026]. vyādhena ca hataṃ māṃsaṃ nivedayati bhojanam//785//
[402.027]. ghoraṃ vyāharate kāryaṃ vāyaso vṛkṣamāśritaḥ/
[402.028]. kalahaṃ saṃgrāmabhayaṃ tatra vidyānna saṃśayaḥ//786//
[402.029]. śuṣkavṛkṣe niṣīditvā kṣāmaṃ dīnaṃ ca vyāharet/
[402.030]. kalahaṃ sumahat kṛtvā na cārthaṃ tatra sidhyati//787//
[402.031]. kṣīrivṛkṣe niṣīditvā kṣāmaṃ dīnaṃ ca vyāharet/
[402.032]. krameṇa yugamātreṇa na cārthaṃ tatra sidhyate//788//

[403.001]. [403] śuṣkavṛkṣe niṣīditvā'kāmukākam' pravāśati/
[403.002]. tatkṣaṇaṃ saṃnivedeti tatra caurabhayaṃ bhavet//799//
[403.003]. śuṣkavṛkṣe niṣīditvā'kāmukākam' pravāśati/
[403.004]. pṛṣṭhena darśayedbhāraṃ kṣudhāpīḍāṃ ca nirdiśet//800//
[403.005]. pakṣaṃ vidhūyamāno yaḥ paśyan pathasya vāśati/
[403.006]. na tatra gamanaṃ kuryāccauraiḥ pathamupadrutam//801//
[403.007]. rajjuṃ phalakaṃ vāpi yadi karṣati vāyasaḥ/
[403.008]. na tatra gamanaṃ śreyaścauraiḥ pathamupadrutam//802//
[403.009]. gomaye śuṣkakāṣṭhe yadi vāśati vāyasaḥ/
[403.010]. kalahaḥ kuvaco vyādhir na cārthaṃ tatra sidhyati//803//
[403.011]. tṛṇaṃ yadi kāṣṭhaṃ darśayecca sadā khagaḥ/
[403.012]. purataḥ śuṣkapāṇistu tatra caurabhayaṃ bhavet//804//
[403.013]. sārthopari niṣīditvā kṣāmaṃ dīnaṃ ca vyāharet/
[403.014]. nipatet sārthamadhye'smiṃś caurasainyaṃ na saṃśayaḥ//805//
[403.015]. yadā pradakṣiṇaṃ trastaṃ vāśanti vividhaṃ khagāḥ/
[403.016]. śuṣkavṛkṣe niṣīditvā tatra vidyānmahābhayam//806//
[403.017]. bhītastrastaḥ parītaśca yastu vyāharate khagaḥ/
[403.018]. paribādhan diśaḥ sarvāstatra bhayamupasthitam//807//
[403.019]. gacchantaṃ samanugacchetpuraḥ sthitvā tu vyāharet/
[403.020]. na tatra gamanaṃ kuryānmārgamatra praśātanam//808//
[403.021]. vāstumadhye pratisthāne kṣāmaṃ dīnaṃ ca vyāharet/
[403.022]. vyādhiṃ tatra vijānīyād vāse gṛhasvāminām//809//
[403.023]. śakaṭasya yathā śabdaṃ viśrabdhaṃ vāśati vāyasaḥ/
[403.024]. dūrādabhyāgataṃ jñātvā prasiddhiṃ cābhinirdiśet//810//
[403.025]. gargare ghaṭake caiva sthālikapiṭhareṣu /
[403.026]. niṣaṇṇo vāśati kākaḥ prasiddhaṃ gamanaṃ dhruvam//811//
[403.027]. āsane śayane vāpi sthito vāśati vāyasaḥ/
[403.028]. prasiddhaṃ gamanaṃ brūyātproṣitena samāgamaḥ//812//
[403.029]. brahmasthāne niṣīditvā dhruvaṃ vāśati vāyasaḥ/
[403.030]. arthalābhaṃ vijānīyāddhanalābhaṃ ca ākaret//813//
[403.031]. brahmasthāne niṣīditvā kṣāmaṃ dīnaṃ vāśati/
[403.032]. saṃdhisthāne hareccaurastatra vai nāsti saṃśayaḥ//814//

[404.001]. [404] devatādevatānāṃ ca devasyopavanāni ca/
[404.002]. yasya vācaṃ vadettasya arthalābhaṃ vinirdiśet//815//
[404.003]. lākṣāharidrāmañjiṣṭhāharitālamanaḥśilāḥ/
[404.004]. yasyāharetpurastasya svarṇalābhaṃ vinirdiśet//816//
[404.005]. pātraṃ ca pātrakaṃ caiva mṛttikāvarabhājanam/
[404.006]. yasya yasya harettasya dravyalābhaṃ vinirdiśet//817//
[404.007]. saṃghībhūtvā yugamātraṃ śubhaṃ tiṣṭhati vāyasaḥ/
[404.008]. kāṣṭhaṃ vāyasā yatra gṛhamāropayanti ca/
[404.009]. nigadantyatra vijānīyād yācakāttu mahābhayam//818//
[404.010]. nīlaṃ pītaṃ lohitaṃ ca pratisaṃharaṇāni ca/
[404.011]. nigṛhṇanti yatra kākā vyādhiṃ tatra vinirdiśet//819//
[404.012]. grāmānte bhayamākhyāti kāko vāśati dhruvam/
[404.013]. pratyekato vāśati vidyāttatra mahābhayam//820//
[404.014]. vāyaso'stha gṛhītvā vai pragacchedanudakṣiṇam/
[404.015]. niṣīdan saphale vṛkṣe sa vadenmāṃsabhojanam//821//
[404.016]. yasya śīrṣe niṣīditvā karṇaṃ karṣati vāyasaḥ/
[404.017]. abhyantare saptarātrānmaraṇaṃ tasya nirdiśet//822//
[404.018]. karake codake caiva snigdhadeśeṣu vāśati/
[404.019]. ūrdhvamukhaṃ nirīkṣaṃstu jagad vṛṣṭiṃ vinirdiśet//823//
[404.020]. svareṇa parituṣṭena tīrthavṛkṣeṣu vāśati/
[404.021]. ūrdhvamukhaṃ tathā vakti vātavṛṣṭiṃ vinirdiśet//824//
[404.022]. kāyaṃ kilakilāyaṃstu snigdhadeśeṣu vāśati/
[404.023]. vakṣo vidhunvan vāyasaḥ sadyo vṛṣṭiṃ vinirdiśet//825//
[404.024]. svareṇa parituṣṭena snigdhaṃ madhuraṃ vāśati/
[404.025]. sakṣarasadravaṃ bhāgaṃ vāśati bhojanaṃ bhavet//826//
[404.026]. prakāre toraṇāgre yadi vāśati vāyasaḥ/
[404.027]. abhīkṣṇaṃ gharṣate tuṇḍaṃ saṃgrāmaṃ tatra nirdiśet//827//
[404.028]. maṇḍalāni vāvartāni bahirvā nagarasya ca/
[404.029]. vairaṃ ca vigrahaṃ ghoraṃ tatra caiva vinirdiśet//828//
[404.030]. grāme nagare vāpi kurvate yatra maṇḍalam/
[404.031]. ūrdhvamukhaṃ vāśanto vai viṣaṇṇatvaṃ samutthitam//829//

[405.001]. [405] pūrveṇa caiva grāmasya yadā sūyati vāyasī/
[405.002]. alpodakenotplavanti vanāni nagarāṇi ca//830//
[405.003]. purastāddakṣiṇe pārśve yadi sūyati vāyasī/
[405.004]. varṣati prathame māse paścāddevo na varṣati/
[405.005]. kṛṣṭadhānyāni vardhante māṣadhānyaṃ vinaśyati//831//
[405.006]. dakṣiṇe vṛkṣaśikhare yadā sūyati vāyasī/
[405.007]. maṇḍūkakīṭakamakṣā cauraśca bahulībhavet//832//
[405.008]. paścimottarapāśva tu yadā sūyati vāyasī/
[405.009]. aśanir nipatettatra bhayaṃ ca mṛgapakṣiṇām//833//
[405.010]. uttare vṛkṣaśikhare yadā sūyati vāyasī/
[405.011]. pūrvamuptaṃ vijānīyācchasyaṃ samupajāyate//834//
[405.012]. upari vṛkṣaśikhare yadā sūyati vāyasī/
[405.013]. alpodakaṃ vijānīyātsthale bījāni ropayet//835//
[405.014]. yadā tu madhye vṛkṣasya nilayaṃ karoti vāyasī/
[405.015]. madhyaṃ varṣate varṣaṃ madhyaśasyaṃ prajāyate//836//
[405.016]. skandhamūle tu vṛkṣasya yadā sūyati vāyasī/
[405.017]. anāvṛṣṭirbhaved ghorā durbhikṣaṃ tatra nirdiśet//837//
[405.018]. caturaḥ pañca potān yadā sūyati vāyasī/
[405.019]. subhikṣaṃ ca bhavettatra phalānāmuditaṃ bhavet//838//
[405.020]. ayaṃ bhoḥ puṣkarasārin vāyasarutaṃ nāmādhyāyaḥ//
[405.021]. atha khalu bhoḥ puṣkarasārin dvāralakṣaṇaṃ nāmādhyāyaṃ vyākhyāsyāmi/
[405.021]. tacchrūyatām/
[405.022]. atha kim/
[405.022]. kathayatu bhagavāṃs triśaṅkuh--
[405.023]. dvāralakṣaṇam/
[405.024]. mohendramatha divyaṃ ca māṅgalyaṃ pūrvataḥ smṛtam/
[405.025]. dakṣiṇe tu diśo bhāge pūṣā ca pitryameva ca//839//
[405.026]. sugrīvaṃ puṣpadantaṃ ca paścimenātra nirdiśet/
[405.027]. bhallātakaṃ rājayakṣmaṃ vidyāduttarataḥ śubham//840//
[405.028]. janmasampadvipatkṣetrakṣemapratyarisādhanam/
[405.029]. atha vai dhanamitraṃ ca paramaṃ mairameva ca//841//
[405.030]. uvāca vidhivatprājño viśvakarmā mahāmatiḥ/
[405.031]. vāstūnāṃ guṇadoṣau ca pravakṣyāmyanupūrvaśaḥ//842//

[406.001]. [406] samaṃ syāccaturasraṃ ca vistīrṇā caiva mṛttikā/
[406.002]. kṣīrivṛkṣākulaṃ dhanyaṃ brāhmaṇasya praśasyate//843//
[406.003]. pūrvāyatanatayā vāstu rathacakrākṛti ca yat/
[406.004]. raktapāṃśurbhavedyatra rājñāṃ tattu praśasyate//844//
[406.005]. trikoṇaṃ kuśasaṃstrīrṇamuttānaṃ madhuraṃ ca yat/
[406.006]. vyāyamato jalaṃ caiva vāstu tasya dhanauṣadhī//845//
[406.007]. aṅgārākārasaṃsthānaṃ gomukhaṃ śakaṭākṛti/
[406.008]. anāvāsyaṃ ca tat proktam yacca putrakṣayāvaham//846//
[406.009]. yattu kañjarakakṣaistat tyaktaṃ varṣodakena ca/
[406.010]. apasavyodakaṃ caiva dūrataḥ parivarjayet//847//
[406.011]. viprasya caturasraṃ tu kṣātriyaṃ parimaṇḍalam/
[406.012]. daśadvādaśakaṃ vaiśye śūdrasya tatra lekhanam//848//
[406.013]. vāstupūrvottare deśe gokulaṃ tatra kārayet/
[406.014]. tathaiva cāgniśālāṃ tu pūrvadakṣiṇato diśi//849//
[406.015]. varṣavṛṣyāyudhāgārān dakṣiṇena niveśayet/
[406.016]. paścimottarataścātra vaṇigbhāṇḍaṃ niveśayet//850//
[406.017]. uttarāyāṃ tu kartavyaṃ varcaḥsthānamanuttaram/
[406.018]. eśānyāmeva sarvāṇi prāsādaśca puromukhaḥ//851//
[406.019]. avidhiparivarteta tatra vairaṃ vadho bhavet/
[406.020]. racitasarvadvārāṇāmāyāmo dviguṇo mataḥ//852//
[406.021]. kuryātsurabhavanānām yatheṣṭaṃ dvārakāṇyapi/
[406.022]. taddvārabāhuparyante striyo dṛṣṭā doṣāvahāḥ//853//
[406.023]. vidviṣasya salokasya dvāre syānnu karagraha/
[406.024]. mahendre pure rājyaṃ sūrye sūraprabhāvatā//854//
[406.025]. satye mṛdurmṛgo śūro'ntarīkṣe dhanakṣayaḥ/
[406.026]. vāyavye tu bahuvyādhirbhage bhāgyaviparyayaḥ//855//
[406.027]. puṣpe tu subhago nityaṃ vitathe'pyaśubho bhavet/
[406.028]. śoke bhūtavikāraḥ syāt śoṣe tasya viṣaṇṇatā//856//
[406.029]. bhallātake gṛhe vāso rājayakṣme samāvṛtiḥ/
[406.030]. hrade reṇupariśrāva āditye tu kalirdhruvam//857//
[406.031]. nāgarāje nāgabhayaṃ mahaśced dīrghamāyuṣam/
[406.032]. bhavedasya ca yad dvāraṃ tatrāgnibhayamādiśet//858//

[407.001]. [407] kṣayaṃ vidyāttasya tasya dhanasya kulasya ca/
[407.002]. yame mṛtyuṃ vijānīyātkule śreṣṭhottamasya ca/
[407.003]. bhṛṅgirāje tu matimān gandharve gandhamālyatā//859//
[407.004]. bhṛṅge krodhaḥ kaliścaiva pitari bhogasampadaḥ/
[407.005]. dauvārike svalpadhanaṃ sugrīve rājapūjitaḥ//860//
[407.006]. puṣpadante dhanāvāptirvaruṇe jalacitratā/
[407.007]. asure maraṇaṃ ghoraṃ roge tu bahudoṣatā//861//
[407.008]. baliṃśca upahārāṃśca pravakṣyāmi yathāgṛham/
[407.009]. vicitrairvidiśairgandhaiḥ paripūjya baliṃ haret//862//
[407.010]. kalatre hetubījāni madhyame'rjitameva tu/
[407.011]. mahendre muktapuṣpāṇi pāvake ca payo dadhi//863//
[407.012]. āditye parideyaṃ tu bhaktaṃ caiva priyaṅgavaḥ/
[407.013]. antarīkṣe jalaṃ divyaṃ puṣpāṇi jalajāni ca//864//
[407.014]. nandā pratipadā jñeyā ṣaṣṭhī trayodaśī jayā/
[407.015]. tāsu tāsu dhruvaṃ kuryātprājño hyevaṃ vicakṣaṇaḥ//865//
[407.016]. ayaṃ bhoḥ puṣkarasārin dvāralakṣaṇaṃ nāmādhyāyaḥ//
[407.017]. atha khalu bhoḥ puṣkarasārin dvādaśarāśikaṃ nāmādhyāyaṃ vyākhyāsyāmi/
[407.017]. tacchrūyatām/
[407.018]. atha kim/
[407.018]. kathayatu bhagavāṃs triśaṅkuh--
[407.019]. dvādaśarāśikaḥ/
[407.020]. ataḥ paraṃ pravakṣyāmi cittavijñānakāṇḍakam/
[407.021]. yathādṛṣṭāntenaivenaṃ narāṇāṃ samudāhṛtam//866//
[407.022]. tadahaṃ saṃpravakṣyāmi cittavijñānamuttamam/
[407.023]. dvādaśaiva tu cittāste ye loke pracaranti vai//867//
[407.024]. tānahaṃ saṃpravakṣyāmi śṛṇu tattvena me tataḥ/
[407.025]. dvādaśaiva tu kuryācca maṇḍalāni vicakṣaṇaḥ//868//
[407.026]. prathamaṃ meṣo nāma syād dvitīyaṃ tu vṛṣaḥ smṛtaḥ/
[407.027]. tṛtīyaṃ mithunaṃ nāma caturthaṃ cāpi karkaṭaḥ//869//
[407.028]. pañcamaṃ cāpi siṃhastu ṣaṣṭhaṃ kanyā iti smṛtam/
[407.029]. tulā tu saptamaṃ jñeyā vṛścikastu tathāṣṭamam//870//
[407.030]. dhanvī tu navamaṃ jñeyā daśamaṃ makaraḥ smṛtaḥ/
[407.031]. kumbhaścaikādaśaṃ jñeyo dvādaśaṃ mīna ucyate//871//

[408.001]. [408] horā śarīraṃ jātasya dvitīye cintitaṃ dhanam/
[408.002]. tṛtīye bhrātaraścaiva caturthe svajanastathā//872//
[408.003]. cintyate pañcame putraḥ ṣaṣṭhe maṇḍale śatrutā/
[408.004]. saptame dārasamyogo hyaṣṭame naidhanaṃ smṛtam//873//
[408.005]. navame cintyate dharmo daśame karmajaṃ phalam/
[408.006]. ekādaśe cārthalābho dvādaśe vyarthasambhavaḥ//874//
[408.007]. ete dvādaśa cittāstu yathā dṛṣṭā maharṣibhiḥ/
[408.008]. sarvabhūtātmabhūtāśca yathājñeyāsta dehinām//875//
[408.009]. āgatya pṛcchate kaścit prathamaṃ maṇḍalaṃ spṛśet/
[408.010]. śirastu spṛśate yaśca śabdaśca upalakṣyate//876//
[408.011]. vyādhitaṃ caiva hyātmānamāgneyāśca vinaṣṭayaḥ/
[408.012]. yadi brūyāttadā tasya ātmārthaṃ cintitaṃ bhavet//877//
[408.013]. kāñcanaṃ rajataṃ tāmraṃ lohaṃ caiva bhṛśaṃ bhavet/
[408.014]. sa ca sarvagataścaiva agniraśnāti niścitam//878//
[408.015]. etādṛśaṃ dṛṣṭvotpātamāgneyaṃ tasya nirdiśet/
[408.016]. yādṛśaśca bhavecchabdastādṛśaṃ tena cintitam//879//
[408.017]. puruṣaḥ kaścidāgatya dvitīyaṃ maṇḍalaṃ spṛśet/
[408.018]. grīvāṃ parimārjayed galaṃ ca cibukaṃ punaḥ//880//
[408.019]. yadi śabdaśca śrūyeta dṛṣṭā gāvastathaiva ca/
[408.020]. īdṛśaṃ ca dṛṣṭvotpātaṃ gośabdaṃ tatra nirdiśet/
[408.021]. atha yādṛśaḥ śabdastādṛśaṃ tena cintitam//881//
[408.022]. puruṣaḥ kaścidāgatya tṛtīyaṃ maṇḍalaṃ spṛśet/
[408.023]. mārjayenmukhadeśaṃ tu strīcittaṃ tasya nirdiśet//882//
[408.024]. atha śabdo bhavettatra śrūyantāṃ tādṛśāstu te/
[408.025]. jātaṃ prajātamupajātaṃ tathā jāto bhaviṣyati//883//
[408.026]. etādṛśaṃ dṛṣṭvotpātaṃ garbhaṃ tasya vinirdiśet/
[408.027]. atha yādṛśaḥ śabdastādṛśaṃ tena cintitam//884//
[408.028]. puruṣaḥ kaścidāgatya caturthaṃ maṇḍalaṃ spṛśet/
[408.029]. kacchapaṃ spṛśate yastu kalahaṃ tatra nirdiśet/
[408.030]. svajanavyavahārastu sati kalaha na saṃśayaḥ//885//
[408.031]. ākaṭṭā kaṭṭeti śabdā bhavanti ca nirantaram/
[408.032]. etādṛśaṃ dṛṣṭvotpātaṃ kalahaṃ tatra nirdiśet//886//

[409.001]. [409] puruṣaḥ kaścidāgatya pañcamaṃ maṇḍalaṃ spṛśet/
[409.002]. hṛdayaṃ spṛśate yastu apatyaṃ tatra cintitam//887//
[409.003]. pravāsakaśca vijñeyaḥ paragrāmagato mṛtaḥ/
[409.004]. śastradravyaṃ ca yattasya brāhmaṇānāṃ kule sthitam//888//
[409.005]. atha śabdo bhavettatra yaṃ dṛṣṭvā tu maharṣibhiḥ/
[409.006]. putraputreti yacchabdo yadgataṃ gatameva ca/
[409.007]. etādṛśaṃ dṛṣṭvotpātaṃ maraṇaṃ tatra nirdiśet//889//
[409.008]. puruṣaḥ kaścidāgatya ṣaṣṭhaṃ tu maṇḍalaṃ spṛśet/
[409.009]. spṛśate cāpi pārśvāni gātracintā tu cintitā//890//
[409.010]. vigrahastu mahāghoraḥ śatruścāpi pravadhyate/
[409.011]. atha tatra ye śabdāḥ śrotavyāste na saṃśayaḥ//891//
[409.012]. ayaṃ tu prakṣaraścaivaṃ hataśca vihatastathā/
[409.013]. etādṛśaṃ dṛṣṭvotpātamarivigrahamādiśet/
[409.014]. atha yādṛśaḥ śabdastādṛśaṃ tena cintitam//892//
[409.015]. puruṣaḥ kaścidāgatya saptamaṃ maṇḍalaṃ spṛśet/
[409.016]. hastena mardayed hastaṃ tathā nāḍīṃ ca mardayet//893//
[409.017]. niveśacintā vijñeyā anyagrāmagatā bhavet/
[409.018]. tatreme bhavanti śabdāḥ śrotavyā bhūmimicchatā//894//
[409.019]. sthitaṃ niviṣṭaṃ vartaṃ ca kṛtaṃ hastagataṃ tathā/
[409.020]. etādṛśaṃ dṛṣṭvotpātaṃ niveśaṃ tasya nirdiśet/
[409.021]. yādṛśo śrutaḥ śabdastādṛśaṃ tena cintitam//895//
[409.022]. puruṣaḥ kaścidāgatya aṣṭamaṃ maṇḍalaṃ spṛśet/
[409.023]. udaraṃ caiva phicakaṃ dve ime parimārjayet//896//
[409.024]. nidhanaṃ dṛśyate tasya maraṇaṃ cāpi dṛśyate/
[409.025]. yadi bhaved bhavenmṛtyuryaścānyapriyasaṃgamaḥ//897//
[409.026]. tatreme śabdāḥ śrotavyā mṛta eva bhaviṣyati/
[409.027]. etādṛśaṃ dṛṣṭvotpātaṃ vyāpattiṃ tasya nirdiśet//898//
[409.028]. puruṣaḥ kaścidāgatya navamaṃ maṇḍalaṃ spṛśet/
[409.029]. ūruṃ ca spṛśate bhūyo dharmacintā ca cintitā//899//
[409.030]. tatra śabdāśca śrotavyā bhavanti hi na saṃśayaḥ/
[409.031]. yajan hi yājakaścaiva yajamānastathaiva ca/
[409.032]. śabdānevaṃvidhāñ śrutvā yajñacintāṃ tu nirdiśet//900//

[410.001]. [410] puruṣaḥ kaścidāgatya daśamaṃ maṇḍalaṃ spṛśet/
[410.002]. karmacintā vicintyeti gṛhakarma na saṃśayaḥ//901//
[410.003]. spṛśate jānunī caiva karmacintāṃ tu nirdiśet/
[410.004]. tatra śabdā bhavantīme śrotavyāśca na saṃśayaḥ//902//
[410.005]. bhūmikarma ca kṣetraṃ ca kṣetrakarma tathaiva ca/
[410.006]. etādṛśaṃ dṛṣṭvotpātaṃ karmacintāṃ vinirdiśet//903//
[410.007]. puruṣaḥ kaścidāgatya ekādaśaṃ tu saṃspṛśet/
[410.008]. jaṅghe tu spṛśate bhūyo hyarthalābhaṃ vinirdiśet//904//
[410.009]. tatreme śabdāḥ śrotavyā bhavantīha na saṃśayaḥ/
[410.010]. paṇasuvarṇacelāni dhānyaṃ samaṇikuṇḍalam//905//
[410.011]. etādṛśaṃ ravaṃ śrutvā hiraṇyaṃ tasya nirdiśet/
[410.012]. atha yādṛśaḥ śabdastādṛśaṃ phalamādiśet//906//
[410.013]. puruṣaḥ kaścidāgatya dvādaśaṃ maṇḍalaṃ spṛśet/
[410.014]. pādau ca spṛśate pṛcchaṃś cittaṃ cāpyanarthikam//907//
[410.015]. yastu taccintito hyartha āśā āgantukā ca /
[410.016]. atha śabdāḥ śrotavyā nimittajñānapāragaiḥ//908//
[410.017]. nirāśaścaiva ghoṣaśca nirāśaṃ tasya nirdiśet/
[410.018]. atha yādṛśaḥ śabdastādṛśaṃ tena cintitam//909//
[410.019]. aya bhoḥ puṣkarasārin dvādaśarāśiko nāmādhyāyaḥ//
[410.020]. atha khalu bhoḥ puṣkarasārin kanyālakṣaṇaṃ nāmādhyāyaṃ vyākhyāsyāmi/
[410.020]. tacchrūyatām/
[410.021]. atha kim/
[410.021]. kathayatu bhagavāṃstriśaṅkuh--
[410.022]. kanyālakṣaṇam/
[410.023]. tattvaṃ vijñāyate yena yena śubhamupasthitam/
[410.024]. ninditaṃ ca praśastaṃ ca strīṇāṃ vakṣyāmi lakṣaṇam//910//
[410.025]. pitaraṃ mātaraṃ caiva mātulaṃ bhrātaraṃ tathā/
[410.026]. vimbādvimbaṃ parīkṣyeta triśaṅkuvacanam yathā//911//
[410.027]. muhūrte tithisampanne nakṣatre cāpi pūjite/
[410.028]. tadvijñaiḥ saha saṃgamya kanyāṃ paśyeta śāstravit//912//
[410.029]. hastau pādau nirīkṣata nakhāni hyaṅgulīstathā/
[410.030]. pāṇilekhāśca jaṅghe ca kaṭi nābhyūrumeva ca//913//

[411.001]. [411] oṣṭhau jihvāṃ ca dantāṃśca kapolau nāsikāṃ tathā/
[411.002]. akṣibhruvau lalāṭaṃ ca karṇau keśāṃstathaiva ca//914//
[411.003]. romarājīṃ svaraṃ varṇaṃ mantritaṃ gītameva ca/
[411.004]. matiṃ sattvaṃ samīkṣeta kanyānāṃ śāstrakovidaḥ/
[411.005]. tatra pūrvaṃ parīkṣeta svayameva vicakṣaṇaḥ//915//
[411.006]. haṃsasvarā meghavarṇā nārī madhuralocanā/
[411.007]. aṣṭau putrān prasūyeta dāsīdāsaiḥ samāvṛtā//916//
[411.008]. vyāvartāścatvāro yasyāḥ sarve caiva pradakṣiṇāḥ/
[411.009]. samagātravibhaktāṅgī putrānaṣṭau prasūyate//917//
[411.010]. maṇḍūkakukṣiryā nārī saiśvaryamadhigacchati/
[411.011]. dhanyān janayetputrāṃsteṣāṃ prītiṃ ca bhuñjate//918//
[411.012]. yasyāḥ pāṇitale vyaktaḥ kacchapaḥ svastiko dhvajaḥ/
[411.013]. aṅkuśaṃ kuṇḍalaṃ mālā dṛśyante supratiṣṭhitāḥ/
[411.014]. ekaṃ janayetputraṃ taṃ ca rājānamādiśet//919//
[411.015]. yasyāḥ pāṇau pradṛśyeta koṣṭhāgāraṃ satoraṇam/
[411.016]. api dāsakule jātā rājapatnī bhaviṣyati//920//
[411.017]. dvātriṃśaddaśanā yasyāḥ sarve gokṣīrapāṇḍarāḥ/
[411.018]. samaśikharisnigdhābhā rājānaṃ prasūyate//921//
[411.019]. snigdhā kāraṇḍavaprekṣā hariṇākṣī tanutvacā/
[411.020]. raktoṣṭhajihvā sumukhī rājānamupatiṣṭhati//922//
[411.021]. sūkṣmā ca tuṅganāsā ca muktamāraktimodarī/
[411.022]. subhrūḥ suvarakeśāntā tu kanyā bahuprajā//923//
[411.023]. aṅgulyaḥ saṃhitāḥ kāntā nakhāḥ kamalasaṃnibhāḥ/
[411.024]. suṛjuraktacaraṇā kanyā sukhamedhate//924//
[411.025]. yasyāvartau samau snigdhau ubhau pārśvau susaṃsthitau/
[411.026]. ...............ṛājapatnī tu bhavet//925//
[411.027]. pradakṣiṇaṃ prakrameta prekṣate ca pradakṣiṇam/
[411.028]. pradakṣiṇasamācārāṃ kanyāṃ bhāryarthamāvahet//926//
[411.029]. ūrū jaṅghe ca pārśve ca tathā vikramaḥ saṃsthitaḥ/
[411.030]. raktānte vipule netre kanyā sukhamedhate//927//
[411.031]. mṛgākṣī mṛgajaṅghā ca mṛgagrīvā mṛgodarī/
[411.032]. yuktanāmā tu nārī rājānamupatiṣṭhate//928//

[412.001]. [412] yasyāgralalitāḥ keśā mukhaṃ ca parimaṇḍalam/
[412.002]. nābhiḥ pradakṣiṇāvartā kanyā kulavardhinī//929//
[412.003]. nātidīrghā nātihrasvā supratiṣṭhatanutvacā/
[412.004]. sukhasaṃsparśakeśāgrā saubhāgyaṃ nātivartate//930//
[412.005]. kāntajihvā tu nārī raktoṣṭhī priyabhāṣiṇī/
[412.006]. tādṛśīṃ varayetprājño gṛhārthaṃ sukhamedhinīm//931//
[412.007]. nīlotpalasuvarṇābhā dīrghāṅgulitalā tu /
[412.008]. sahasrāṇāṃ bahūnāṃ tu svāminī bhaviṣyati//932//
[412.009]. dhanadhānyaiḥ samāyuktāmāyuṣā yaśasā śriyā/
[412.010]. kanyāṃ lakṣaṇasampannāṃ prāpya vardhati mānavaḥ//933//
[412.011]. kīrtitāstu mayā dhanyā maṅgalyakṣaṇāḥ striyaḥ/
[412.012]. apraśastaṃ pravakṣyāmi yathoddeśena lakṣaṇam//934//
[412.013]. ūrdhvaprekṣī adhaḥprekṣī ca tiryak ca prekṣiṇī/
[412.014]. udbhrāntā vipulākṣī ca varjanīyā vicakṣaṇaiḥ//935//
[412.015]. bhinnāgraśatikā rūkṣāḥ keśā yasyāḥ pralambikāḥ/
[412.016]. citrāvalī citragātrā bhavati kāmacāriṇī//936//
[412.017]. kāmukā piṅgalā caiva gaurī caivātikālikā/
[412.018]. atidīrghā atihrasvā varjanīyā vicakṣaṇaiḥ//937//
[412.019]. yasyāstrīṇi pralambanti lalāṭamudaraṃ sphicau/
[412.020]. trīṃśca puruṣān hanti devaraṃ śvaśuraṃ patim//938//
[412.021]. pārśvato romarājī tu vinatā ca kaṭirbhavet/
[412.022]. dīrghamāyuravāpnoti dīrghakālaṃ ca duḥkhitā//939//
[412.023]. kākajaṅghā ca nārī raktākṣī ghargharasvarā/
[412.024]. niḥsukhā ca nirāśā ca varjitā naṣṭabāndhavā//940//
[412.025]. atisthūlodaram yasyāḥ pralambo niṃnasaṃnibhaḥ/
[412.026]. atyantamavaśā nārī bahuputrā suduḥkhitā//941//
[412.027]. tu sarvasamācārā mṛdvaṅgī samatāṃ gatā/
[412.028]. sarvaiḥ samairguṇairyuktā vijñeyā kāmacāriṇī//942//
[412.029]. yasyā romacite jaṅghemukhaṃ ca parimaṇḍalam/
[412.030]. putraṃ bhrātaraṃ vāpi jāramicchati tādṛśī//943//
[412.031]. yasyā bāhuprakoṣṭhau dvau romarājīsamāvṛtau/
[412.032]. uttaroṣṭhe ca romāṇi tu bhakṣayate patim//944//

[413.001]. [413] yasyā hastau ca pādau ca cchidrau dantāntarāṇi ca/
[413.002]. patinopārjitaṃ dravyaṃ na tasyā ramate gṛhe//945//
[413.003]. yasyāstu vrajamānāyāḥ sphuṭante parvasaṃdhayaḥ/
[413.004]. jñeyā duḥkhabahulā sukhaṃ naivādhigacchati//946//
[413.005]. yasyā kaniṣṭhikā pāde bhūmiṃ na spṛśate'ṅguliḥ/
[413.006]. kaumāraṃ patiṃ tyaktvā ātmanaḥ kurute priyam//947//
[413.007]. anāmāṅguliḥ pādasya mahīṃ na spṛśate'ṅguliḥ/
[413.008]. na ramati kaumāraṃ bandhakītvena jīvati//948//
[413.009]. yasyāḥ pradeśinī pāde'ṅguṣṭhaṃ samatikramet/
[413.010]. kumārī kurute jāram yauvanasthā viśeṣataḥ//949//
[413.011]. āvartaḥ pṛṣṭhato yasyā nābhī cānubandhati/
[413.012]. na ramati kaumāraṃ dvitīyaṃ labhate patim//950//
[413.013]. vikṛtā sthirajālā ca rūkṣagaṇḍaśiroruhā/
[413.014]. api rājakule jātā dāsītvamadhigacchati//951//
[413.015]. yasyāstu hasamānāyā gaṇḍe jāyati kūpakam/
[413.016]. agnikārye'pi gatvā kṣipraṃ doṣaṃ kariṣyati//952//
[413.017]. samāsamagatā subhrūrgaṇḍāvartā ca bhavet/
[413.018]. pralamboṣṭhī tu nārī naikatra ramate ciram//953//
[413.019]. lambodarī sthūlaśirā raktakṣī piṅgalānanā/
[413.020]. aṣṭau bhakṣayate vīrānnavame tiṣṭhate ciram//954//
[413.021]. na devikā na nadikā na ca daivatanāmikā/
[413.022]. vṛkṣagulmasanāmā ca varjanīyā vicakṣaṇaiḥ//955//
[413.023]. nakṣatranāmā nārī ca gotrasanāmikā/
[413.024]. suguptā rakṣitā vāpi manasā pāpamācaret//956//
[413.025]. dārān vivarjayedetān mayā parikīrtitāḥ/
[413.026]. praśastā yāstu pūrvoktāstādṛśīyānnarah(?) sadā//957//
[413.027]. padmāṅkuśasvastikavardhamānaiścakradhvajābhyāṃ kalaśena pāṇau/
[413.029]. śaṅkhātapatrottamalakṣaṇaiśca saṃpattaye sādhu bhavanti kanyāḥ//958//
[413.031]. ayaṃ bhoḥ puṣkarasārin kanyālakṣaṇaṃ nāmādhyāyaḥ//

[414.001]. [414] atha khalu bhoḥ puṣkarasārin vastrādhyāyaṃ vyākhyāsyāmi/
[414.001]. tacchrūyatām/
[414.001]. atha kim/
[414.002]. kathayatu bhagavāṃs triśaṅkuh--
[414.003]. vastrādhyāyaḥ/
[414.004]. kṛttikāsu dahatyagnirarthalābhāya rohiṇī/
[414.005]. mṛgaśirā mūṣīdaṃśā ārdrā prāṇavināśinī//959//
[414.006]. punarvasuśca dhanyā syātpuṣye vai vastravān bhavet/
[414.007]. āśleṣāsu bhavenmoṣaḥ śmaśānaṃ maghayā vrajet//960//
[414.008]. phālgunīṣu bhaved vidyā uttarāsu ca vastravān/
[414.009]. hastāsu hastakarmāṇi citrāyāṃ gamanaṃ dhruvam//961//
[414.010]. svātyāṃ ca śobhanaṃ vastraṃ viśākhā priyadarśanam/
[414.011]. bahuvastrā cānurādhā jyeṣṭhā vastravināśinī//962//
[414.012]. mūlena kledayedvāsa āṣāḍhā rogasambhavā/
[414.013]. uttarā mṛṣṭabhojī syācchravaṇe cakṣuṣo rujam//963//
[414.014]. dhaniṣṭhā dhānyabahulā vidyācchatabhiṣe bhayam/
[414.015]. pūrvabhādrapade toyaṃ putralābhāya cottarā//964//
[414.016]. revatī dhanalābhāya aśvinī vastralābhadā/
[414.017]. bharaṇī ca bhayākīrṇā cauragamyā ca bhavet//965//
[414.018]. ayaṃ bhoḥ puṣkarasārin vastrādhyāyaḥ//
[414.019]. atha khalu bhoḥ puṣkarasāriṃl luṅgādhyāyaṃ pravakṣyāmi/
[414.019]. tacchrūyatām/
[414.019]. atha kim/
[414.020]. kathayatu bhagavāṃs triśaṅkuh--
[414.021]. luṅgādhyāyaḥ/
[414.022]. kutrotpannā ime bījāh(?) śasyānāṃ ca yavādayaḥ/
[414.023]. yairidaṃ dhriyate viśvaṃ kṛtsnaṃ sthāvarajaṅgamam//966//
[414.024]. vāpayet tu kathaṃ bījaṃ lāṅgalam yojayetkatham/
[414.025]. keṣu nakṣatrayogeṣu tithiyogeṣu keṣu ca//967//
[414.026]. śāradaṃ vātha graiṣmaṃ tu kasmin māse tu vāpayet/
[414.027]. nimittaṃ kati śasyante kāni parivarjayet/
[414.028]. kasya dāpayed dhūpaṃ kena mantreṇa dāpayet//968//
[414.029]. pradakṣiṇasamāvṛttā yadi luṅgā prajāyate/
[414.030]. tadā nāgamukhī luṅgā dahati citramukhyapi//969//

[415.001]. [415] darbhasūcīmukhī vāpi kāraṇaṃ tatra ko bhavet/
[415.002]. kati saubhikṣiko luṅgāḥ kati daurbhikṣikāḥ smṛtāḥ/
[415.003]. kativarṇāḥ samākhyātāḥ kativarṇā nidarśitāḥ//970//
[415.004]. naṣṭāpanaṣṭabījasya varṣati yadi vāsavaḥ/
[415.005]. nirghāto bhavettīvro'thavāpi medinī calet//971//
[415.006]. śasyaṃ phalasya kiṃ tatra nimittamupalakṣayet/
[415.007]. sarvametatsamāsena śrotumicchāmi tattvataḥ//972//
[415.008]. puṣkarasāriṇo brāhmaṇasya vacanaṃ śrutvā triśaṅkurmātaṅgādhipatiridaṃ vacanamabravīt--
[415.009]. purā devāsurair nāgairyakṣarākṣasakinnaraiḥ/
[415.010]. sāgarādamṛtaṃ dṛṣṭaṃ manthite tu samudbhavam//973//
[415.011]. amṛte bhakṣyamāṇe tu bhāgaṃ prārthitavān dvijaḥ/
[415.012]. tato dattāḥ surairbhāgā amṛtāddaśabindavah //974//
[415.013]. tata utpannā ime bījā bhuvi lokasukhāvahāḥ/
[415.014]. yavavrīhitilāścaiva godhūmā mudgamāṣakāḥ//975//
[415.015]. śyāmakaṃ saptamaṃ vidyādikṣuścāṣṭamakaḥ smṛtaḥ/
[415.016]. śeṣāstu saṃgatā jātā bahavaḥ śasyajātayaḥ//976//
[415.017]. haritakeṣu sarveṣu ye cānye sattvajātayaḥ/
[415.018]. parito navamo binduḥ sarvadehe'mṛto'bhavat/
[415.019]. mūleṣu caiva sarveṣu bindurekaḥ prapātitaḥ//977//
[415.020]. āṣāḍhe śuklapakṣe'sya vrīhidhānyāni vāpayet/
[415.021]. śāradādīni sarvāṇi māse bhādrapade tathā//978//
[415.022]. kārtike mārgaśīrṣe grīṣmadhānyāni vāpayet/
[415.023]. pañcamyāṃ śuklasaptamyāṃ ṣaṣṭhyāmekādaśīṣu ca//979//
[415.024]. trayodaśyāṃ dvitīyāyāṃ tathā hi navamīṣu ca/
[415.025]. viśeṣatastu niṃneṣu sarvabījāni hyutsṛjet//980//
[415.026]. bharaṇīpuṣyamūleṣu hastāśvinīmaghāsu ca/
[415.027]. kṛttikāsu viśākhāsu viśeṣeṇa tu śāradam//981//
[415.028]. saumye maitre'nurādhe ca dhaniṣṭhāśravaṇāsu ca/
[415.029]. utsargaḥ sarvabījānāmuttareṣu praśasyate/
[415.030]. varjayejjanmanakṣatraṃ saṃgrahaṃ ca vivarjayet//982//
[415.031]. grāmakṣetre ca yad bījaṃ gṛhe ca gṛhadevatā/
[415.032]. nimittamupalakṣeta maṅgalāni śubhāni ca//983//

[416.001]. [416] brāhmaṇaṃ kṣatriyaṃ kanyāmarciṣmantaṃ ca pāvakam/
[416.002]. vāraṇendraṃ vṛṣaṃ caiva hayaṃ svabhyalaṃkṛtam//984//
[416.003]. pūrṇakumbhaṃ dhvajaṃ chatramāmamāṃsaṃ surāṃ tathā/
[416.004]. uddhṛtāṃ dhāraṇīṃ caiva baddhamekapaśuṃ dadhi//985//
[416.005]. cakrārūḍhaṃ ca śakaṭaṃ kākārūḍhāṃ ca sūkarīm/
[416.006]. parasyāropaṇaṃ dṛṣṭvā sasyasampattimādiśet//986//
[416.007]. sarve dakṣiṇato dhanyāḥ puraśca mṛgapakṣiṇaḥ/
[416.008]. darśanaṃ śuklapuṣpāṇāṃ phalānāṃ caiva śasyate//987//
[416.009]. ajo vāmataḥ śasyo jambukaśca praśasyate/
[416.010]. vikṛtaṃ kubjakuṣṭhiṃ ca mukhaṃ śmaśrudharaṃ tathā//988//
[416.011]. naraṃ nirbhartsitaṃ dīnaṃ śokārtaṃ vyādhipīḍitam/
[416.012]. varāhavṛndaṃ sarpaṃ ca gardabhaṃ bhārahīnakam/
[416.013]. dṛṣṭvā nivartayed bījaṃ punargrāmaṃ praveśayet//989//
[416.014]. tilasya bahupūrṇasya bhāṇ:e syādvapanaṃ tathā/
[416.015]. śrutvā hyetāni vrajatāṃ sasyasampattimādiśet//990//
[416.016]. rāśisthaṃ grathitaṃ dhautaṃ svasthamaṅkuritaṃ tathā/
[416.017]. śrutvā saṃmārjitaṃ caiva ityāśukṛtinaṃ viduḥ//991//
[416.018]. śrutvā mlānaṃ ca śuṣkaṃ ca mandavṛṣṭiṃ ca nirdiśet/
[416.019]. śrutvā nivartayed bījaṃ punargrāmaṃ praveśayet//992//
[416.020]. nīyamānaṃ ca yad bījaṃ varṣate yadi vāsavaḥ/
[416.021]. svayameva tu tacchasyaṃ kāmaṃ kālena bhujyate//993//
[416.022]. nīyamānaṃ ca yad bījaṃ kampate yadi medinī/
[416.023]. bhramyate karṣakaḥ sthānānna tacchakyaṃ tu vāpitum//994//
[416.024]. nīyamānasya bījasya nirghāto dāruṇo bhavet/
[416.025]. svāmino maraṇaṃ kṣipraṃ śasyapālasya nirdiśet//995//
[416.026]. atha vyākulaṃ karyādrājadaṇḍaṃ nikṛntati/
[416.027]. dṛṣṭvā nivartayed bījaṃ punargrāmaṃ niveśayet//996//
[416.028]. brāhmaṇebhyo yathāśakti datvā tu saṃprayojayet/
[416.029]. kṛtvā suvipulāṃ vedīṃ darbhānāstīrya sarvataḥ//997//
[416.030]. samidbhiragniṃ prajvālya juhuyād ghṛtasarṣapam/
[416.031]. vedaśāntiṃ japetpūrvaṃ śasyaśāntimataḥ param//998//

[417.001]. [417] japetpārāśaraṃ pūrvaṃ priyatāṃ vācayed dvijaiḥ/
[417.002]. prathamaṃ prānmukhaṃ bījaṃ prakṣipeduttare'tha //999//
[417.003]. pipīlikā yadā kṣetre bījaṃ kurvanti saṃcayam/
[417.004]. suvṛṣṭiṃ ca subhikṣaṃ ca sarvasasyeṣu saṃpadā//1000//
[417.005]. haranti cet tṛṇād bījaṃ tṛṇe śasyāpahā api/
[417.005]. parasparaṃ ca hiṃsanti dhānyaṃ ca nidhanaṃ vrajet//1001//
[417.006]. sthaleṣu saṃcayaṃ dṛṣṭvā mahāvṛṣṭiṃ vinirdiśet/
[417.007]. dṛṣṭvā tu saṃcayaṃ niṃne'nāvṛṣṭiṃ ca nirdiśet//1002//
[417.008]. yadā tu preṣitaṃ bījaṃ saptarātreṇa jāyate/
[417.009]. suvṛṣṭiṃ ca subhikṣaṃ ca sarvaśasyeṣu saṃpadā//1003//
[417.010]. yadā tu proṣitaṃ bījamardhamāsena jāyate/
[417.011]. alpaṃ niṣpadyate śasyaṃ durbhikṣaṃ cātra jāyate//1004//
[417.012]. trirātrāccatūrātrādvā yadi luṅgaḥ prajāyate/
[417.013]. ativṛṣṭirbhavettatra paracakrabhayaṃ viduḥ//1005//
[417.014]. luṅgasya tu ye pādāḥ pañca sapta nava tathā/
[417.015]. suvṛṣṭiṃ ca subhikṣaṃ ca sarvasasyeṣu saṃpadā//1006//
[417.016]. syālluṅgasya tu ye pādāścatvāro'ṣṭapadātha /
[417.017]. alpaṃ niṣpadyate śasyaṃ durbhikṣaṃ cātra nirdiśet//1007//
[417.018]. luṅgasya yadi pādāstu dṛśyante dvādaśa kvacit/
[417.019]. kvacinniṣpadyate śasyaṃ dubhikṣaṃ kvacidādiśet/
[417.020]. vāmāvartāḥ pradṛśyante durbhikṣaṃ tatra nirdiśet//1008//
[417.021]. yadā pūrvamukhī luṅgā kṣemaṃ vṛṣṭiṃ ca nirdiśet/
[417.022]. yadā paścānmukhī luṅgā ativṛṣṭiṃ ca nirdiśet//1009//
[417.023]. kṣemaṃ subhikṣaṃ caivātra yadā luṅgottarāmukhī/
[417.024]. haritālasuvarṇābhā bhadraśocirivotthitā//1010//
[417.025]. darbhasūcīmukhī cāpi dṛśyate yatra kutracit/
[417.026]. kvacinniṣpadyate śasyaṃ durbhikṣaṃ tatra nirdiśet//1011//
[417.027]. yadā nāgamukhī luṅgā dṛśyate yatra kvacit/
[417.028]. kvacinniṣpadyate śasyaṃ durbhikṣaṃ cātra nirdiśet/
[417.029]. tatrāśanibhayaṃ cāpi bhayaṃ meghānna saṃśayaḥ//1012//
[417.030]. kṛṣimūlamidaṃ sarvaṃ trailokyaṃ sacarācaram/
[417.031]. nāsti kṛṣisamāvṛttiḥ svayamuktaṃ svayambhuvā//1013//

[418.001]. [418] nākṛṣerdharmamāpnoti nākṛṣeḥ sukhamāpnuyāt/
[418.002]. dharmamarthaṃ tathā kāmaṃ sarvaṃ prāpnoti karṣakaḥ//1014//
[418.003]. iti luṅgādhyāyaḥ//
[418.004]. punarapi puṣkarasārī brāhmaṇastriśaṅkur mātaṅgādhipatimetadavocat--
[418.005]. kathaṃ pṛthivyāṃ nāgāśca kena vinivāritāḥ/
[418.006]. kuto mūlasamutthānaṃ nirghātaḥ kutra jāyate//1015//
[418.007]. kutaścābhrāṇi jāyante nānāvarṇā diśo daśa/
[418.008]. kasyaiṣa mahataḥ śabdaḥ śrūyate dundubhisvaraḥ//1016//
[418.009]. ko hi sṛjati durbhikṣaṃ subhikṣaṃ caiva prāṇinām/
[418.010]. kastatra sa muniśreṣṭho nāma gotraṃ bravīhi me//1017//
[418.011]. daivatāni ca me brūhi vidhānāni svayambhuvaḥ/
[418.012]. yajñaṃ ca yajñabhāgaṃ ca hotavyaśca yathā baliḥ//1018//
[418.013]. pṛthivyāṃ daivataṃ brūhi āśrame daivataṃ brūhi/
[418.014]. deve tu daivataṃ brūhi kena devī kalpitā//1019//
[418.015]. pātrasya daivataṃ brūhi pūrṇakumbhasya daivatam/
[418.016]. karake daivataṃ brūhi tathā sthālyāṃ ca daivatam//1020//
[418.017]. śasyasya daivataṃ brūhi śasyapālasya daivatam/
[418.018]. vāyuskandhaiśca katibhiḥ śukro vegaṃ pramuñcati//1021//
[418.019]. atha triśaṅkurmātaṅgādhipatirbrāhmaṇaṃ puṣkarasāriṇametadavocat--
[418.020]. pṛthvī vāyurākāśamāpo jyotiśca pañcamam/
[418.021]. tatra saṃvartate piṇḍaṃ tato meghaḥ pravartate//1022//
[418.022]. eṣa vyāpnoti cākāśaṃ vāyunā janyate ghanaḥ/
[418.023]. ādityaraśmayo vāri samudrasya nabhastale//1023//
[418.024]. tajjalaṃ nāgasaṃkṣiptaṃ tato varuṇasaṃkṣayaḥ/
[418.025]. vāyur nabho garjayate agnirvidyotate diśaḥ//1024//
[418.026]. marutā kṣipyate piṇḍaṃ saṃnipātaśca garjate/
[418.027]. virodhanaṃ tu vāyośca agneśca anilasya ca//1025//
[418.028]. ākāśe vartate piṇḍaṃ paścātpatati medinīm/
[418.029]. yad grahāṇāmadhipatir nakṣatrajyotiṣāmapi/
[418.030]. tato mārutasaṃsargātparjanyamapi varṣṣati//1026//
[418.031]. varṣate śailaśikhare yatra saṃprasthito janaḥ/
[418.032]. yatra satyaṃ ca dharmaśca havirmeghaśca vartate//1027//
[419.001]. [419] tatra bījāni rohanti annapānaṃ samṛdhyati/
[419.002]. evaṃ piṇḍāśanirādyā tato vātāśanī smṛtā/
[419.003]. dantāśanī tṛtīyā tu aśanistu caturthikā//1028//
[419.004]. pañcamī krimayaḥ proktāḥ ṣaṣṭhī tu śalabhāstathā/
[419.005]. saptamī syādanāvṛṣṭirativṛṣṭistastathāṣṭamī//1029//
[419.006]. navamī saṃbaraḥ proktā ityāha bhagavāṃstriśaṅkuḥ/
[419.007]. etāstvaśanyo vyākhyātāstāsāṃ vai devatāḥ śṛṇu/
[419.008]. piṇḍāśanī brahmasṛṣṭā eṣā jyeṣṭhādyadevatā//1030//
[419.009]. dantāśanī tu sainyānāṃ grahā vātāśanī smṛtā/
[419.010]. adeśa.......................ḍevatāḥ//1031//
[419.011]. śalabhāḥ ketudaivatyā ādityā ditidevatāḥ/
[419.012]. śaṃsakāmativarṣasya anāvṛṣṭestu jyoti{ṣah}//1032//
[419.013]. {samba}rasya tu parjanyamākhyātā nava devatāḥ/
[419.013]. aśanyā devatāḥ proktā ākāśagamanārthaṃ bodhata/
[419.015]. pūrvamadhīndradaivatyaṃ dakṣiṇe yamadaivatam/
[419.016]. varuṇaṃ paścime vidyāduttare dhanadaḥ smṛtaḥ/
[419.017]. ..ṭyā daivataṃ viṣṇurāśramaṃ viśvadaivatam//1033//
[419.018]. samidhādaivatā devāstebhyo devī prakalpitā/
[419.019]. samidhādaivatā...........ṭognihutāśanam//1034//
[419.020]. vedyāṃ tu daivatam ............kārādityadaivatam/
[419.021]. pātrasya devatā dharmaḥ pūrṇakumbhe janārdanaḥ//1035//
[419.022]. caruṃ ceti.....ḍhūpasthānasya jyotiṣaḥ/
[419.023]. śasya......śasyapālo mahāmatiḥ/
[419.024]. vāyuskandhaiścaturbhistu śukro vegaṃ pramuñcati//1036//
[419.025]. atra madhye pṛthivyāpa āśramo viśvadaivataḥ/
[419.026]. tasmin deśe......yasmin prīto vṛṣadhvajaḥ//1037//
[419.027]. ityāha bhagavāṃstriśaṅkuḥ/
[419.027]. punarapi puṣkarasārī brāhmaṇastriśaṅkumevamāha--
[419.028]. kimarthamāśrame nityaṃ hūyate havyavāhanaḥ/
[419.029]. tṛṇakāṣṭhāni saṃhṛtya meghaṃ dṛṣṭvā samutthitam//1038//
[419.030]. ati.....ṇyate agniṃ sudāruṇam/
[419.031]. sarvalokahitārthāya dhyātvā divyeta cakṣuṣā/
[419.032]. praśamecca samāsena tadbhavārthaṃ tu ......//1039//

[420.001]. [420] evamukte triśaṅkurmātaṅgādhipatirbrāhmaṇaṃ puṣkarasāriṇametadavocat--
[420.002]. dhūmikādhyāyaḥ/
[420.003]. purā hi khāṇḍavadvīpamarjunena mahātmanā/
[420.004]. .........jvalitaṃ jātavedasā//1040//
[420.005]. .........prasannamānānnidhigatam/
[420.006]. tatra dagdhā anekā hi nāgāḥ koṭisahasraśaḥ//1041//
[420.007]. purā mahoragagaṇā yakṣarākṣasapannagāḥ/
[420.008]. pādahīnāḥ kṛtāḥ kecid bāhuhīnāḥ kṛtāpare//1042//
[420.009]. vaikalyaṃ karṇanāsābhyāṃ kṛtaṃ caivākṣipātanam/
[420.010]. tadāprabhṛti bhūtānāṃ dṛṣṭaṃ vai trāsitaṃ manaḥ//1043//
[420.011]. agninā tāpitāḥ kecidbāṇairanye ca sūditāḥ/
[420.012]. vācāṭakenāpi purā kādraveyāḥ prapātitāḥ//1044//
[420.013]. arciṣā havigandhena muhyamānā nabhontare/
[420.014]. tadvihīnāḥ patantyanye guhyakā dharaṇītale//1045//
[420.015]. sahāmpatistu nāṃnā sa śasyakāle tadāśrame/
[420.016]. śasyapālaistu satataṃ hotavyo havyavāhanaḥ//1046//
[420.017]. gṛhamedhī jvālayedagniṃ nirmale'pi nabhontare/
[420.018]. digbhāgeṣu ca bhūtānāṃ teṣāmarthaṃ dine dine//1047//
[420.019]. jāgrataṃ satataṃ vahnimāśramastho'pi dhārayet/
[420.020]. meghaṃ dṛṣṭvā viśeṣeṇa jvālitavyo hutāśanaḥ//1048//
[420.021]. sadhūmaṃ jvalitaṃ dṛṣṭvā dīpyamānaṃ tu pāvakam/
[420.022]. bhayamāpatate teṣāṃ nāgasainyaṃ vimuhyate//1049//
[420.023]. agniṃ paricarato'sya śasyapālasya cāśrame/
[420.024]. agninā hūyamānena sidhyate sarvakarma ca//1050//
[420.025]. ayaṃ bhoḥ puṣkarasārin dhūmikādhyāyaḥ//
[420.026]. atha khalu bhoḥ puṣkarasāriṃs tithikarmanirdeśaṃ nāmādhyāyaṃ vyākhyāsyāmi/
[420.026]. tacchrūyatām/
[420.027]. atha kim/
[420.027]. kathayatu bhagavāṃstriśaṅkuh--
[420.028]. tithikarmanirdeśaḥ/
[420.029]. nandāṃ pratipadāmāhuḥ praśastāṃ sarvakarmasu/
[420.030]. vijñānasya samārambhe pravāse ca vigarhitā//1051//
[420.031]. dvitīyā kathitā bhadrā śastā bhūṣaṇakarmasu/
[420.032]. jayā tṛtīyā vyākhyātā praśastā jayakarmasu//1052//

[421.001]. [421] caturthī kathitā riktā grāmasainyavadhe hitā/
[421.002]. cauryābhicārakūṭāgnidāhagorasasādhane//1053//
[421.003]. pūrṇā tu pañcamī jñeyā cikitsāgamanādhvasu/
[421.004]. dānādhyayanaśilpeṣu vyāyāme ca praśasyate//1054//
[421.005]. jayeti saṃjñitā ṣaṣṭhī garhitādhvasu śasyate/
[421.006]. gṛhe kṣetre vivāhe āvāhakarmasu mitreti//1055//
[421.007]. bhadrā ca saptamī khyātā śreṣṭhā saukṛte'dhvani/
[421.008]. nṛpāṇāṃ śāsane chatre śayyānāṃ karaṇeṣu ca//1056//
[421.009]. mahābalāṣṭamī ca prayojyā parirakṣaṇe/
[421.010]. bhayamandarabaddheṣu yogeṣu haraṇeṣu ca//1057//
[421.011]. ugrasenā tu navamī tasyāṃ kuryādripukṣayam/
[421.012]. tathā viṣadhnāvaskandavidyābandhavadhakriyāḥ//1058//
[421.013]. sudharmā daśamī śastā śāstrārambhe dhanodyate/
[421.014]. śāntisvastyayanārambhe dānayajñodyateṣu ca//1059//
[421.015]. ekādaśī punarmānyā strīṣu ca māṃsamadyayoḥ/
[421.016]. kārayennagaraṃ guptaṃ vivāhaṃ śāstrakarma ca//1060//
[421.017]. yaśeti dvādaśīmāhurvaire'dhvani ca garhitā/
[421.018]. vivāhe ca girau kṣetre gṛhakarmasu pūjitā//1061//
[421.019]. jayā trayodaśī sādhvī maṇḍaleṣu ca yoṣitām/
[421.020]. kanyāvaraṇavāṇijyavivāhādiṣu ceṣyate//1062//
[421.021]. ugrā caturdaśī tu syātkārayedabhicārikam/
[421.022]. vadhabandhaprayogāṃśca pūrvaṃ ca praharedapi//1063//
[421.023]. siddhā pañcadaśī sādhvī devatāgnividhau hitā/
[421.024]. gosaṃgrahavṛṣotsargabalijapyavrateṣu ca//1064//
[421.025]. nandādīnāṃ kriyā pūrve ṣaṣṭhyādīnāṃ tu madhyame/
[421.026]. sunandāyāśca saṃdhyābhirdinarātryoḥ prasidhyati//1065//
[421.027]. ayaṃ bhoḥ puṣkarasāriṃs tithikarmanirdeśo nāmādhyāyaḥ//
[421.028]. api ca mahābrāhmaṇa idaṃ pūrvanivāsānusmṛtijñānasākṣātkriyāyāṃ vidyāyāṃ cittamabhinirṇayāmi nivartayāmi, anekavidhapūrvanivāsaṃ samanusmarāmi//
[421.030]. syātte brāhmaṇa kāṅkṣā vimatirvā anyaḥ sa tena kālena tena samayena brahmā devānāṃ pravaro'bhūt/
[421.031]. nahyevaṃ draṣṭavyam/
[421.031]. ahameva sa tena kālena tena samayena brahmā devānāṃ pravaro'bhūvam/
[421.032]. so'haṃ tataścyutaḥ samāna indraḥ kauśiko'bhūvam/
[421.032]. tataścyutaḥ samāno'raṇemirgautamo'bhūvam[422] /

[422.001]. tataścyutaḥ samānaḥ śvetaketur nāma maharṣirabhūvam/
[422.001]. tataścyutaḥ samānaḥ śukapaṇḍito'bhūvam/
[422.002]. mayā te tadā brāhmaṇa catvāro vedā vibhaktāḥ/
[422.002]. tadyathā puṣyo bahvṛcānāṃ paṅktiśchandogānām/
[422.003]. ekaviṃśaticaraṇā adhvaryavaḥ/
[422.003]. kraturatharvaṇikānām//
[422.004]. syāttava brāhmaṇa kāṅkṣā vimatirvā anyaḥ sa tena kālena tena samayena vasur nāma maharṣirabhūt/
[422.005]. na hyevaṃ draṣṭavyam/
[422.005]. ahameva sa tena kālena tena samayena vasur nāma maharṣirabhūvam/
[422.006]. mayā takṣakavadhūkāyāḥ kapilā nāma māṇavikā duhitā āsāditā bhāryārthāya/
[422.007]. so'haṃ tatra saṃraktacitta ṛddhyā bhraṣṭo dhyānebhyo vañcitaḥ parihīnaḥ/
[422.007]. so'hamātmānaṃ jugupsamānastasyāṃ velāyāmimāṃ gāthāṃ babhāṣe--oṃ bhūrbhuvaḥ svaḥ/
[422.008]. tatsavituvareṇyaṃ bhargo devasya dhīmahi/
[422.009]. dhiyo yo naḥ pracodayāt//
[422.010]. so'haṃ brāhmaṇa tvāṃ bravīmi--sāmānyasaṃjñāmātrakamidaṃ lokasya brāhmaṇa iti kṣatriya iti vaiśya iti śūdra iti /
[422.011]. ekamevedaṃ sarvaṃ sarvamidamekam/
[422.011]. putrāya me śārdūlakarṇāya prakṛtiṃ duhitaramanuprayaccha bhāryārthāya/
[422.012]. yāvatakaṃ kulaśulkaṃ manyase tāvatakamanupradāsyāmi/
[422.013]. idaṃ ca vacanaṃ punaḥ śrutvā triśaṅkormātaṅgarājasya brāhmaṇaḥ puṣkarasārī idamavocat--
[422.014]. bhagavāñ śrotriyaḥ śreṣṭhastvatto bhūyānna vidyate/
[422.015]. sadevakeṣu lokeṣu mahābrahmasamo bhavān//1066//
[422.016]. putrāya te bhoḥ prakṛtiṃ dadāmi śīlena rūpeṇa guṇairupetaḥ/
[422.018]. śārdūlakarṇaḥ prakṛtistu bhadrā ubhau rametāṃ rucitaṃ mamedam//1067//
[422.020]. tatra tāni pañcamātrāṇi māṇavakaśatāni uccaiḥśabdāni procurmahāśabdāni-- tvaṃ bho upādhyāya vidyamāneṣu brāhmaṇeṣu cāṇḍālena sārdhaṃ saṃbandhaṃ rocaya/
[422.021]. nārhasi bho upādhyāya vidyamāneṣu brāhmaṇeṣu cāṇḍālena sārdhaṃ saṃbandhaṃ kartum//
[422.023]. atha brāhmaṇaḥ puṣkarasārī teṣāṃ nidānaṃ nidāya śabdaṃ saṃsthāpya nipatya ślokenaitānarthānabhāṣata--
[422.025]. evametadyathā hyeṣa triśaṅkurbhāṣate giram/
[422.026]. tattvaṃ hyavitathaṃ bhūtaṃ satyaṃ nityaṃ tathā dhruvam//1068//
[422.027]. atha brāhmaṇaḥ puṣkarasārī teṣāṃ māṇavakānāṃ taṃ mahāntaṃ śabdaṃ saṃsthāpya triśaṅkuṃ mātaṅgarājamidamavocat--ayaṃ bhostriśaṅko brahmaṇā sahāpatinā cātrumahābhaitiko mahāpuruṣaḥ prajñaptaḥ/
[422.029]. yasya
[422.030]. śiraḥ satāraṃ gaganamākāśamudaraṃ tathā/
[422.031]. parvatāścāpyubhāvūrū pādau ca dharaṇītalam//1069//

[423.001]. [423] sūryācandramasau netre roma tṛṇavanaspatī/
[423.002]. sāgarāścāpyamedhyaṃ vai nadyo mūtrasravo'sya tu//1070//
[423.003]. aśrūṇi varṣaṇaṃ cāsya eṣa brahmā sahāpatiḥ/
[423.004]. bhavāṃstu paramajño'si tanme brūhi yathā tathā//1071//
[423.005]. iha bhostriśaṅko kimāha svalakṣaṇaṃ brahmaṇaḥ pratyavekṣasva/
[423.005]. pitrā ca mātrā ca kṛtāni karmāṇi bhavanti/
[423.006]. aśvastanāstena vañcitāḥ/
[423.007]. gacchanti sattvā bahugarbhayoniṃ na caiva kaścinmanujo hyayoniḥ/
[423.009]. samastajātau pracaranti sattvā na mārutājjāyate kaścideva//1072//
[423.010]. svabhāvabhāvyaṃ hyavagaccha loke ke brāhmaṇakṣatriyavaiśyaśūdrāḥ/
[423.013]. sarvatra kāṇāḥ kuṇinaśca khañjāḥ kuṣṭhī kilāsī hyapasmāriṇo'pi//1073//
[423.015]. kṛṣṇāśca gaurāśca tathaiva śyāmāḥ sattvāḥ prajā hyanyatame viśiṣṭāḥ/
[423.017]. sahāsthicarmāḥ sanakhāḥ samāṃsā duḥkhī sukhī mūtrapurīṣayuktāḥ/
[423.019]. na cendriyāṇāṃ praviviktirasti tasmānna varṇāścaturo bhavanti//1074//
[423.021]. mantrairhi yadi labhyeta svargaṃ tu gamanaṃ dvijaḥ/
[423.022]. kṛṣṇaśuklāni karmāṇi bhaveyur niṣphalāni hi//1075//
[423.023]. yasmātkṛṣṇāni śuklāni karmāṇi saphalāni hi/
[423.024]. pacyamānāni dṛśyante gatiṣvetāni pañcasu//1076//
[423.025]. māṇavakaśateṣu sa tatra vinihato mahāyaśasā triśaṅkunā puṣkarasārī brāhmaṇo'bravīt--brāhmaṇo'sau mātaṅgarājo hi triśaṅkur nāma/
[423.026]. bhavān hi brahmā indraśca kauśikaḥ/
[423.026]. tvamaraṇemiśca gautamaḥ/
[423.027]. tvaṃ śvetaketuśca śukapaṇḍitaḥ/
[423.027]. vedaḥ samākhyātastvayā caturdhā/
[423.027]. bhagavānvasū rājarṣirmahāyaśā bhagavān/
[423.029]. jñānena hi tvaṃ parameṇa yuktaḥ sarveṣu śāstreṣu bhavān kṛtārthaḥ/

[424.001]. [424] śreṣṭho viśiṣṭo paramo'si loke bhavān hi vidyācaraṇena yuktaḥ//1077//
[424.003]. dadāmi te'haṃ prakṛtiṃ mamāmalāṃ śīlena rūpeṇa guṇairupetaḥ/
[424.005]. śārdūlakarṇaḥ prakṛtiśca bhadrā ubhau rametāṃ rucitaṃ mamedam//1078//
[424.007]. pragṛhya bhṛṅgāramudakaprapūrṇamāvarjito brāhmaṇo hṛṣṭacittaḥ/
[424.008]. anupradāsīdudakena kanyakāṃ śārdūlakarṇasya iyamastu bhāryā//1079//
[424.011]. udagracitta āsīnmātaṅgarājaḥ/
[424.012]. kṛtvā niveśaṃ sa tadātmajasya gatvāśrame'sau nagaram yaśasvī/
[424.014]. dharmeṇa vai kārayati svarājyaṃ kṣemaṃ subhikṣaṃ ca sadotsavāḍhyam//1080// iti/
[424.016]. syād bhikṣavo yuṣmākaṃ kāṅkṣā vimatirvā vicikitsā --anyaḥ sa tena kālena tena samayena triśaṅkur nāma mātaṅgarājo'bhūt? naivaṃ draṣṭavyam/
[424.017]. ahameva sa tena kālena tena samayena triśaṅkur nāma mātaṅgarājo'bhūvam/
[424.018]. syādevaṃ ca bhikṣavo yuṣmākam--anyaḥ sa tena kālena tena samayena śādūlakarṇo nāma mātaṅgarājakumāro'bhūt/
[424.019]. naivaṃ draṣṭavyam/
[424.019]. eṣa sa ānando bhikṣuḥ sa tena kālena tena samayena śārdūlakarṇo nāma mātaṅgarājakumāro'bhūt/
[424.021]. syādevam yuṣmākam--anyaḥ sa tena kālena tena samayena puṣkarasārī nāma brāhmaṇo'bhūt/
[424.021]. naivaṃ draṣṭavyam/
[424.022]. eṣa śāradvatīputro bhikṣuḥ sa tena kālena tena samayena puṣkarasārī nāma brāhmaṇo'bhūt/
[424.023]. nānyā tena kālena tena samayena puṣkarasāriṇo brāhmaṇasya prakṛtir nāma māṇavikā duhitābhūt/
[424.024]. naivaṃ draṣṭavyam/
[424.024]. eṣā prakṛtirbhikṣuṇī tena kālena tena samayena puṣkarasāriṇo brāhmaṇasya prakṛtir nāma māṇavikā duhitābhūt/
[424.025]. etarhi tenaiva snehena tenaiva premṇā ānandaṃ bhikṣuṃ gacchantamanugacchati tiṣṭhantamanutiṣṭhati/
[424.026]. yadyadeva kulaṃ piṇḍāya praviśati, tatra tatraiva dvāre tūṣṇīmbhūtā asthāt//
[424.028]. atha khalu bhagavānetasminnidāne etasmin prakaraṇe tasyāṃ velāyāmimāṃ gāthāmabhāṣata--
[424.029]. parvakeṇa nivāsena pratyutpannena tena ca/
[424.030]. etena jāyate prema candrasya kumude yathā//1081//

[425.001]. [425] tasmāttarhi bhikṣavo'nabhisamitānāṃ caturṇāmāryasatyānāmabhisamayāya, adhimātraṃ vīryaṃ tīvracchando vīryaṃ śabdāpayāmi/
[425.002]. utsāha unnatiraprativāṇiḥ/
[425.002]. smṛtyā saṃprajanyena apramādato yogaḥ karaṇīyaḥ/
[425.003]. drutameṣāṃ caturṇāṃ duḥkhasyāryasatyasya duḥkhasamudayasya nirodhasya nirodhagāminyāḥ pratipada āryasatyasya amīṣāṃ caturṇāmāryasatyānāmanabhisamitānāmabhisamayāya adhimātraṃ tīvracchando vīryaṃ vyāyāma utsāha unnatiraprativāṇiḥ smṛtyā saṃprajanyenāpramādato yogaḥ karaṇīyaḥ//
[425.007]. asmiṃśca khalu punardharmaparyāye bhāṣyamāṇe bhikṣūṇāṃ ṣaṣṭimātrāṇāmanupādāya āsravebhyaścittāani vimuktāni/
[425.008]. saṃbahulānāṃ śrāvakāṇāṃ brahmaṇāṃ gṛhapatīnāṃ ca virajaskaṃ vigatamalaṃ dharmacakṣurudapādi viśuddham//
[425.010]. idamavocadbhagavān/
[425.010]. āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan//

[425.011]. iti śrīdivyāvadāne śārdūlakarṇāvadānam//

Like what you read? Consider supporting this website: