Divyavadana [sanskrit]

107,417 words

The Sanskrit edition of the Divyavadana (“divine narratives”) represents a collection of 38 ancient Buddhist stories belonging to the Mulasarvastivada Vinaya texts, possibly dating to 2nd century CE. These stories (avadanas) typically revolve around individual persons and how their actions in past lives affect their Karma in the present. Original title: Divyāvadāna (दिव्यावदान).

Chapter 34 - Dānādhikaraṇamahāyāna-sūtra

[426.001]. dānādhikaraṇamahāyānasūtram/

[426.001]. evaṃ mayā śrutam/
[426.002]. ekasmin samaye bhagavāñchrāvastyāṃ viahrati jetavane'nāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdham/
[426.003]. tatra {bhagavān} bhikṣūnāmantrayate sma--saptagtriṃśatā bhikṣava ākāraiḥ paṇḍito dānaṃ dadāti/
[426.004]. kāle dānaṃ dadāti tathāgatānujñātam/
[426.005]. kalpitaṃ dānaṃ dadāti trivastupariśuddham/
[426.005]. satkutya dānaṃ dadāti sarvadoṣavikṣepavigamārtham/
[426.006]. svahastena dānaṃ dadātyasārātkāyātsārasaṃgrahārtham/
[426.006]. skandhaṃ dānaṃ dadāti mahātyāgabhogavipākapratilābhasaṃvartanīyam/
[426.007]. varṇasampannaṃ dānaṃ dadāti prāsādikavipākapratisaṃvartanīyam/
[426.007]. gandhasampannaṃ dānaṃ dadāti gandhavipākapratilābhasaṃvartanīyam/
[426.008]. rasasampannaṃ dānaṃ dadāti rasarasāgravyañjanavipākapratilābhasaṃvartanīyam/
[426.009]. praṇītaṃ dānaṃ dadāti praṇītabhogavipākapratilābhasaṃvartanīyam/
[426.010]. vipulaṃ dānaṃ dadāti vipulabhogavipākapratilābhasaṃvartanīyam/
[426.010]. annadānaṃ dadāti kṣuttarṣavicchedavipākapratilābhasaṃvartanīyam/
[426.011]. pānadānaṃ dadāti sarvatra jātiṣu tṛḍvicchedavipākapratilābhasaṃvartanīyam/
[426.012]. vastradānaṃ dadāti praṇītavastrabhogavipākapratilābhasaṃvartanīyam/
[426.012]. pratiśrayaṃ dānaṃ dadāti harmyakūṭāgāraprāsādabhavanavimānodyānārāmaviśeṣavipākapratilābhasaṃvartanīyam/
[426.014]. śayyādānaṃ dadātyuccakulabhogavipākapratilābhasaṃvartanīyam/
[426.014]. yānaṃ dānaṃ dadāti ṛddhipādavipākapratilābhasaṃvartanīyam/
[426.015]. bhaiṣajyadānaṃ dadāti ajarāmaraṇaviśokasaṃkliṣṭanirodhanivāṇavipākapratilābhasaṃvartanīyam/
[426.016]. dharmadānaṃ dadāti jātismarapratilābhasaṃvartanīyam/
[426.016]. puṣpadānaṃ dadāti bodhyaṅgapuṣpavipākapratilābhasaṃvartanīyam/
[426.017]. mālyadānaṃ dadāti rāgadveṣamohaviśuddhavipākapratilābhasaṃvartanīyam/
[426.018]. gandhadānaṃ dadāti divyagandhasukhopapattivipākapratilābhasaṃvartanīyam/
[426.019]. dhūpadānaṃ dadāti saṃkleśadaurgandhaprahāṇavipākapratilābhasaṃvartanīyam/
[426.019]. chatradānaṃ dadāti dharmaiśvaryādhipatyavipākapratilābhasaṃvartanīyam/
[426.020]. ghaṇṭādānaṃ dadāti manojñasvaravipākapratilābhasaṃvartanīyam/
[426.021]. vādyadānaṃ dadāti brahmasvaranirghoṣavipākapratilābhasaṃvartanīyam/
[426.021]. paṭṭadānaṃ dadāti devamanuṣyābhiṣekapaṭṭabandhavipākapratilābhasaṃvartanīyam/
[426.022]. tathāagatacaityeṣu tathāgatabimbeṣu ca sugandhodakasnānaṃ dānaṃ dadāti dvātriṃśanmahāpuruṣalakṣaṇāśītyanuvyañjanavipākapratilābhasaṃvartanīyam/
[426.023]. sūtradānaṃ dadāti sarvatra jātiṣūtpasyatā grāhyakuleṣūpapadya samantaprāsādikavipākapratilābhasaṃvartanīyam/
[426.025]. pañcasāradānaṃ dadāti sarvatra jātiṣu mahābalavipākapratilābhasaṃvartanīyam/
[426.025]. maitryātmakadānaṃ dadāti vyāpādaprahāṇavipākapratilābhasaṃvartanīyam/
[426.026]. karuṇāśritadānaṃ dadāti mahāsukhavipākapratilābhasaṃvartanīyam/
[426.027]. muditāśritadānaṃ dadāti sarvathā muditānandavipākapratilābhasaṃvartanīyam/
[426.028]. upekṣāśritaṃ dānaṃ dadāti aratiprahāṇavipākapratilābhasaṃvartanīyam/
[426.028]. vicitropacitraṃ dānaṃ dadāti nānābahuvidhavicitropabhogavipākapratilābhasaṃvartanīyam/
[426.029]. sarvārthaparityāgaṃ dānaṃ dadāti anuttarasamyaksambodhivipākapratilābhasaṃvartanīyam/
[426.030]. ebhirbhikṣavaḥ saptatriṃśatprakāraiḥ paṇḍito dānaṃ dadāti//
[426.031]. idamavocadbhagavān/
[426.031]. āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan//

[426.032]. iti śrīdivyāvadāne dānādhikaraṇamahāyānasūtraṃ samāptam//

Like what you read? Consider supporting this website: