Satvata-samhita [sanskrit]

78,524 words

The Sanskrit text of the Satvata-samhita, one of the earliest available work from the Pancaratra tradition possibly dating as early as the 5th century A.D. Another text, the Ishvara-samhita, is supposed to be a shorter (simpler) version of this Satvatasamhita. This edition includes the nineteenth-century commentary (bhashya) by Alashinga-bhatta . Alternative titles: Sātvatasaṃhitā (सात्वतसंहिता, Satvatasamhita), Sātvata-saṃhitā (सात्वत-संहिता, Satvata-samhita), Sāttvatasaṃhitā (सात्त्वतसंहिता), Sāttvata-saṃhitā (सात्त्वत-संहिता), Alaśiṅgabhaṭṭaviracitabhāṣyopetā (अलशिङ्गभट्टविरचितभाष्योपेता) or Alaśiṅgabhaṭṭa (अलशिङ्गभट्ट, Alashingabhatta, Alasingabhatta, Alasinga)

 

ṣaṣṭhaḥ paricchedaḥ
nārada uvāca[1]

vakṣye vipravarāḥ samyag ya uktaścakrapāṇinā |
prasaṅgād baladevasya[2] dravyayāgo'pyanantaram || 1 ||
atha ṣaṣṭho vyākhyāsyate| bahiryāgaṃ vakṣya ityāha- vakṣya iti| dravyayāgaḥ dravyairarghyādibhiḥ kriyamāṇo yāgaḥ, bāhyārādhanamityarthaḥ || 1 ||
[1 nārada ityeva u. vihāya sarvatra pāṭhaḥ|]
[2 devāya- mu. aṭī.|]

śrībhagavānuvāca
yatkiñcit patrapuṣpādyaṃ paridṛśyeta pīṭhagam |
pāṇinā tatsamāhṛtya śucisthāne nidhāya[1] vai || 2 ||

gavyairvā cāmarairvālaiḥ śikhi[2]pakṣaiḥ kuśairatha |
saṃmārjya bhadrapīṭhaṃ tu vāsasā susitena || 3 ||

bahunā vastrapūtena vāriṇā tadanantaram |
prakṣālya dvādaśārṇena praṇavādya[3]ntakena tu || 4 ||
ādau bhadrapīṭhaśodhanaprakāramāha- yatkiñciditi tribhiḥ| patrapuṣpādyaṃ pūrvadine bhagavadbhuktatulasīpatrādikamityarthaḥ| praṇavādyantakena praṇavasaṃpuṭitenetyarthaḥ| dvādaśārṇena vāsudevadvādaśākṣareṇetyarthaḥ| evaṃ bhadrapīṭhaśodhanādikasya[4] kālāntarakartavyatvamapyuktamīśvarapārameśvarayoḥ-
yadvā prāgyāgabhavanapraveśānantaraṃ dvijāḥ[5] ||
nyasya bhadrāsanādyantamanyadanyat samācaret |
yadvā tadātane kāle nyasya bhadrāsanaṃ[6] tataḥ ||
ādyaṃ mārgatrayaṃ kṛtvā yathoktavidhinā tataḥ |
yogapīṭhārcanārambhe bimboktaṃ sarvamācaret[7] || iti || 2-4 ||
(ī. saṃ. 3/16-18; . saṃ. 6/32-34)
[1 devāya- mu. aṭī. |]
[2 niveśya- aṭī. |]
[3 pucchaiḥ- mu. aṭī.|]
[4 dhikasya- a.|
[5 dvija- .|]
[6 bhadrāsanādikam- mu.|]
[7 rabhet- .|]

sarvalokamayaṃ tatra sarvadevasamāśrayam |
sarvādhāramayaṃ dhyāyedantarlīnaṃ tu cakrarāṭ || 5 ||

praṇavena svanāmnā'tha namo'ntenārcayecca tam |
arghyālabhanadhūpaistu mālyairnānāsragudbhavaiḥ || 6 ||
bhadrapīṭhāntarlīnacakrarājārcanamāha- sarvalokamayamiti dvābhyām| cakrarāṭ cakrarājamityarthaḥ| vibhaktivinimayaśchāndasaḥ| ālabhanam ālabhyate ālipyate'nenāṅgamityālabhanaṃ gandhaḥ| nānāsragudbhavaiḥ nānāvidhāḥ srajāmudbhavā racanāviśeṣā yeṣāṃ taiḥ, dvisaratrisarādibhedena nānārūpasvaracanāviśiṣṭairiti yāvat| athavā nānāvidhapuṣpa[1]janitairityarthaḥ| srakśabdasya kevalapuṣpamātraparatvaṃ jñeyam| yata evamuttaratrāpyagnikāryaprakaraṇe "srag dhūpaṃ madhuparkaṃ ca" (6/98, 148) ityatra srakśabdasya puṣpamātraparatvamaṅgīkriyate ||
nanu tatrāpi srakśabdasya mālikāparatve kaḥ pratyavāya iti ceducyate, kimāvayorvivādena, lakṣmītantre- "tataḥ puṣpamayīṃ dadyād dhūpadravyamayīṃ tathā" (40/68) iti srakśabdasya puṣpaparatvena mahālakṣmyaiva vyākhyātatvāt, tato mālyamayīṃ dadyādityanukteḥ| kiñca, sātvatopabṛṃhaṇe īśvare pārameśvare ca homadravyavivaraṇaprakaraṇe-
"sugandhaiḥ sthalapadmādyaiḥ puṣpaiścaiva[2] sitādikaiḥ" iti,
(ī. saṃ. 5/206; . saṃ. 7/169)
tarpitaḥ sthalapadmādyaiḥ puṣpaiścānyaiḥ sitādikaiḥ ||
saubhāgyamatulaṃ viprā[3] acirādeva[4] yacchati |
(ī. saṃ. 5/216-217; . saṃ. 7/180)
iti ca kevalapuṣpamātrokteḥ| kiñca, pādme'pi [5]āhutipramāṇanirūpaṇaprakaraṇe-"phalaiḥ puṣpairakhaṇḍitaiḥ" iti puṣpāṇāmakhaṇḍitatvamātralakṣaṇokteḥ, kevalapuṣpaireva homasaṃpradāyācca srakśabdaḥ puṣpamātraparo bodhyaḥ| kiñca, "sragdāmasūtrasaṃbaddhamāka[6]rṇāccaraṇāvadhi"(6/55) ityalaṅkārāsanaprakaraṇe vakṣyamāṇaṃ vākyamapyatrānukūlaṃ jñeyam, eṣāmeva ślokānāṃ pārameśvaro'pi[7] pratipāditatvāt| tadvyākhyāne tu- "nānāsragudbhavairmālyaiḥ nānāvidhasrajāmudbhāvahetubhūtaiḥ puṣpaiḥ, "mālyaṃ puṣpe ca dāmani" (6/3/25) iti vaijayantī" iti likhitam| tadasvarasam, viśeṣaṇasya vaiyarthyāt; mālikādibhiḥ pīṭhārcane pratyavāyā'bhāvācca| asminnavasare nṛsiṃhakalpa[8]vakṣya[9]māṇarītyā'nantādipīṭhadevānāmapyarcanaṃ kāryam || 5-6 ||
[1 puṣpagandhai- a.|]
[2 rdvija- .|]
[3 vipra- .|]
[4 rāt saṃprayacchati- ī. .|]
[5 āvapyata- a.|]
[6 kaṇṭhā- ma.|]
[7 ṣaṣṭhādhyāye.|]
[8 kalpe- ma.|]
[9 saptadaśe paricchede.|]

tataḥ kumbhacatuṣkaṃ tu hemādidravyanirmitam |
gālitenāmbhasā pūrṇaṃ sragādyairapyalaṅkṛtam || 7 ||

gandhasarvauṣadhīratnaphalabījakuśodakam[1] |
bahiḥkoṇacatuṣke tu nyasedādhārapṛṣṭhagam || 8 ||

oṃ arghyaṃ kalpayāmīti[2] hyuktvā vāyupade nyaset |
kalaśaṃ tadvadaiśānyāṃ nyasedācamanārthataḥ || 9 ||

snānārthamagnikoṇe tu pādyārthaṃ nairṛte tathā |
atha maṅgalakumbhānāmupakumbhasamanvitam || 10 ||
atha pātra[3]parikalpanamāha- tata iti sārdhaistribhiḥ| atra gandhasarvauṣadhīratnaphalabījakuśādikamityarghyādīnāṃ caturṇāmapyavibhāgena dravyāṇyuktāni| eṣāṃ vibhāgastvaṣṭadaśaparicchedaṃ (64-68 ślo.) vakṣyamāṇo jñeyaḥ| tathā ceśvarapārameśvarayoḥ-
[4]ādhāropari pātrāṇi svapūrvaniyamena tu |
vāyavyādiṣu vinyasya tattatkalpanamantrataḥ || iti|
(ī. saṃ. 3/26-27; . saṃ. 6/37)
kiñca, atrārghyādīnāṃ caturṇāmevoktatve'pyaṣṭādaśaparicchede (70-76 ślo.) vakṣyamāṇaṃ dvitīyārghyamapi grāhyam, tasya pīṭhārcanādyupayuktatvāt| atra pātraparikalpanāt pūrvameva pīṭhānta[5]rlīnacakrarājārcanoktāvapi pāṭhakramādarthakramasya balīyastvena tat tadanantarameva grāhyam| tathā vakṣyati saptadaśe paricchede-
puṣpairathārghyapātraṃ tu mantraiḥ saṃpūjya niṣkalaiḥ |
pātre parasmiṃstasmādvai stokamuddhṛtya codakam ||
yogapīṭhārcanaṃ kuryādanusaṃdhānapūrvakam| (17/52-53) iti|| 7-10 ||
[1 śādikam- bhā., daram- u.|]
[2 tītyu- a. u.|]
[3 pātravikalpapari- a.|]
[4 pārameśvarīyaḥ pāṭho mūla eva draṣṭavyaḥ|]
[5 ntaralīna- a.|]

catuṣkaṃ vinyased bāhye dikkrameṇa supūjitam |
bhagavadbimbapūrvaṃ tu yāgāṅgaṃ prāgudīritam || 11 ||
atha paritaḥ kalaśāṣṭakasthāpanamāha- atheti| upakumbhasamanvitam, vidikṣu sthāpanīyaiścaturbhiḥ kalaśaiḥ sahitamityarthaḥ| athavā nṛsiṃhakalpaparicchede śāntikādiprakaraṇeṣu vakṣyamāṇarītyopasthāpanīyaiścaturbhirupakumbhaiḥ samanvitamityarthaḥ| maṅgalakumbhānāṃ catuṣkaṃ prāgudīritaṃ (6/7) caturdikṣu sthāpanīyakalaśacatuṣṭayamityarthaḥ || 10-11 ||

ekaṃ sulakṣaṇaṃ tatra tato madhye'vatārya ca |
bhuktamarghyādikaṃ tasmāda[1]panīyābhivandya ca || 12 ||
tatkalaśāṣṭakamadhye bhagavadbimbādyānya[2]tamasthāpanamāha- bhagavaditi| prāgudīritaṃ (ṣaṣṭhā?pañcamā)dhyāyānte uktamityarthaḥ| bhadrapīṭhopari kevalacarabimbādyarcanaprakaraṇe| evaṃ paritaḥ kalaśāṣṭakasthāpanaṃ kāryam| sthirabimbārcanaviṣaye tu tadaprakṛtam| ata eva īśvarapārameśvarayornoktaṃ ca|| 11-12 ||
[1 ddāpa- baka, dāpa- a.|]
[2 danya- a.|]

uśīra[1]vaṃśakūrcena kṣālayedambhasā tataḥ |
purāṅkitaṃ tu cakrādyairyathābaddhaṃ tu śubham || 13 ||
bimbaśodhanamāha- bhuktamiti| bhuktamarghyādikaṃ pūrvadine, yadvā'bhigamanārcanakāle bhagavadbhaktārghyapuṣpādikamityarthaḥ| uśīravaṃśakūrcena lāma(ñcha?jjaka)piñculena[2] || 12-13 ||
[1 raṃ-a. u.|]
[2 piñcīlena- ma.|]

salilenārghyapātraṃ tu sampūryāgre nidhāya vai |
tilān sumanasastasmin dūrvāḥ siddhārthakān kṣipet || 14 ||

caturāvartayenmantraṃ[1] kṛtvā pāṇitale sthitam |
tataḥ sarvagataṃ devaṃ mantramūrtitvamāgatam || 15 ||

samāhūya svamantreṇa [2]tvāgacchāntapadena tu |
yathā sarvagato vāyurvyajanena mahāmate || 16 ||

vyaktimabhyeti bhagavānāhūtastadvadeva hi |
bhāvadarpaṇasaṅkrāntaṃ kṛtvā hṛtkamalāttu vai || 17 ||

[3]sannirudhya bahirvedyāṃ mantroccārāva[4]sānataḥ |
mantramāgacchamānaṃ tu nirgataṃ tu svakāt padāt || 18 ||
athāvāha[4]nakramamāha- purāṅkitamiti pañcabhiḥ| cakrādyairaṅkitamityanena suvarṇādikaṃ dravyamayaṃ pātramucyate| yathābaddhaṃ tu vetyanena palāśādipatramayamucyate| tathā ca jayākhye-
arghyapātraṃ samādāya suvarṇarajatādijam ||
śailaṃ mṛddārujaṃ vā'tha palāśāmbujaparṇajam | (13/63-64) iti|
salilena pradhānārghyasalilenetyarthaḥ| yataḥ-
āvāhane saṃnidhāne saṃnirodhe tathārcane ||
visarjane'rghyadānaṃ tu prākpātrānnityamācaret | (18/70-71)
iti vakṣyati| arghyapāvam āvahanārthaṃ kṛtaṃ pṛthak pātramityarthaḥ| tathā ca pādme-
āvāhitapadaṃ pātraṃ prakṣālitamathāmbubhiḥ |
pūrayenmūlamantreṇa hastābhyāṃ ca samuddharet ||
lalāṭasamametasmin antarāvāhya keśavam | iti |
siddhārthakān śvetasarṣapānityarthaḥ| mantram āgacchapadasaṃyuktaṃ tattanmūrtimantra[5]mityarthaḥ| "samāhūya[6] svamantreṇa tvāgacchāntapadena tu" (6/16) ityuktatvāt| tathā ca pādme'pi- "caturuccārayenmantramāgacchapadasaṃyutam" iti| evamāvāhanakāle mantrasya caturuccāraṇaṃ lakṣmītantre'pyuktam- "tārakaṃ[7] caturuccārya tārikāṃ tu triruccaret (38/4) iti| tataḥ sarvagataṃ devamiti ślokenoktasyārthasyānuvādaḥ kṛtaḥ| mandamatīnāṃ bhagavadāvāhane visrambhajananārthaṃ yathā sarvagato vāyuriti dṛṣṭāntakathanam| evameva vakṣyati pratiṣṭhādhyāye'pi-
sarvatrago'si[8] bhagavān kila yadyapi tvā-
māvāhayāmi hi yathā vyajanena vāyum |
gūḍho yathaiva dahano mathanādupaiti
āvāhito'pi hi tathā tvamupaiṣi cārcām || (25/121) iti|
bhāvadarpaṇasaṃkrāntaṃ kṛtvetyanena-
tamāgatamivākāśāt tārakaṃ karṇikāntare |
bhāvayedatha tanmadhyādārādhyamuditaṃ smaret || (5/102)
ityuktārthaḥ smārito bhavati[9]| vedyāmiti padaṃ bimbādyupalakṣakam| saṃnirudhya pūjāvasānikāṃ sthitiṃ prārthyetyarthaḥ| atra saṃnidhisāmmukhyakaraṇamapyapekṣitamīśvarādiṣu grāhmayam| mantroccārāvasānataḥ tattanmūlamantrāvasāna[10] ityarthaḥ| kiñca-
āvāhayāmi lakṣmīśaṃ paramātmānamavyayam ||
ātiṣṭhatāmimāṃ mūrtiṃ madanugrahakāmyayā |
śriyā sārdhaṃ jagannātho devo nārāyaṇaḥ pumān || (36/94-95)
iti lakṣmītantrokto mantraścātra prakṛtaḥ| nanvetacchlokapañcakasyāpyāvāhanaparatve purāṅkitamityādiślokadvayaṃ sātvatopabṛṃhaṇeśvarapārameśvarayoḥ kuto noktamiti cetsatyam, tatra-
gandhārghyapuṣpaiḥ saṃpūrya mūlamantraṃ samuccaran |
pīṭhopari hareragre mūrdhni puṣpāñjaliṃ kṣipet ||
(ī. saṃ. 4/59; . saṃ. 6/229)
ityanenaiva tacchlokadvayārthaḥ saṃgṛhīto bhavatīti bodhyam, tadāvāhanapātrasthārghyajalasyāñjalidvāreṇaiva bimbopari secanīyatvāt| "tilān sumanasastasmin dūrvāḥ siddhārthakān kṣipet" (6/14) ityuktasya dravyacatuṣṭayaprakṣepasya pradhānārghyajalapūraṇenaiva cāritārthyācca|
nanvevaṃ tenaiva taddravyacatuṣṭayaprakṣepasya cāritārthye sātvate punaḥ kimarthaṃ tadupādānamiti cet, satyam-
pādyedravyāntarālābhe dūrvā[11] cārghye'tha sarṣapaḥ |
śastamācamanīye tu [12]takkolaṃ mārjanāmbhasi ||
iti pādmoktanyāyenārghyādiṣu dravyāntarālābhenaikaikadravyaprakṣepe'pyāvāhanārghye tilādīnāṃ caturṇāmapi prakṣepasiddhyarthaṃ punarupādānamiti jñeyam| evaṃ caivamāvāhanaṃ carabimbakumbhamaṇḍalādyarcanaviṣayam, na tu sthirabimbaviṣayam,
sthitamāyatane vā'tha sākāraṃ [13]parameśvaram |
śaṅkhacakradharaṃ viṣṇuṃ surasiddhāvatāritam[14] ||
ṛṣibhirmanujairvātha bhaktiyuktaiḥ pratiṣṭhitam |
tanmūrtau ca svamantreṇa [15]yajedāvāhanaṃ vinā | (13/58-60)
iti jayākhyokteḥ, "saṃsthite'bhimukhībhāvastadevāvāhanaṃ hareḥ" iti pādmokteḥ, tathaiveśvarapārameśvarayoḥ pratipāditatvācca || 13-18 ||
[1 yan- aṭī.|]
[2 hyāgacchetipadena vai- mu. aṭī. baka.|]
[3 sannirodhyeti sārvatrikaḥ pāṭhaḥ| bhāṣyānurodhī pāṭho'tra sthāpitaḥ|]
[4 nusārataḥ- aṭī.|]
[5 mantraṇamityubhayamātṛkāpāṭhaḥ.|]
[6 samā viṣayaḥ sva- a.|]
[7 etadanurodhena mudrite lakṣmītantre pāṭhasaṃśodhanaṃ vidheyam|]
[8 go hi- ma.|]
[9 bhavatīti vedyamiti- a.|]
[10 sānata- a.|]
[11 pūrva cārthe - a.|]
[12 tatkālaṃ- a.|]
[13 pāra- ma.|]
[14 vadhādi- mu.|]
[15 yacchedā- ma.|]

kālaṃ pādyārghyadānāntamutthitaṃ bhāvayet sadā |
athopacaryamāṇaṃ [1]taṃ bhogaiḥ kālānukūlataḥ[2] || 19 ||

snānā[3]labhanavasrasragdāne'[4]laṅkaraṇe tathā |
anyatra bhogapūjāyāṃ smaret padmāsanādinā || 20 ||

punastamevopaviṣṭaṃ sānukampaṃ ca sammukham |
bimbaṃ vinā'nyatrādhāre bhavatyevaṃ mahāmate || 21 ||
kevalavedikumbhamaṇḍalādiṣvāvāhitasya devasya tattadupracārānurodhenāvasthānabhedabhāvanamāha- mantramiti sārdhaistribhiḥ[5] || 18-21 ||
[1 tu- u.|]
[2 rūpataḥ- aṭī.|]
[3 tapana- baka. bakha., lambhana- aṭī.|]
[4 dānāla- mu. aṭī.|]
[5 ścaturbhiḥ- a.|]

bimbākṛtyātmanā bimbe samāgatyāvatiṣṭhate |
karotyamūrtāmakhilāṃ bhogaśaktiṃ tu cātmasāt || 22 ||
bimbe tādṛśabhāvanāśrama eva nāsti, brahmarūpeṇa sākṣādeva bhogānaṅgīkarotītyāha- bimbākṛtyeti| tathā copabṛṃhitaṃ lakṣmītantre'pi-
klṛpte tu vigrahe pūrvaṃ tathārūpo'vatiṣṭhate |
bhogeṣu dīyamāneṣu śaktiryā manmayī parā ||
tatrāsthāṃ tāṃ smaret sākṣādādadāno hariryathā | (38/16-17) iti |
yadyapi pādme bimbārcanaprakaraṇe'pi-
arghyavastrāmbarākalpapuṣpagandhānulepanaiḥ |
pratyarcitaṃ sthitaṃ dhyāyet pādyācamanayoḥ punaḥ ||
[1](tadānīṃ dhyānaṃ coktaṃ pādme-)
āsīnaṃ snānakāle ca padmāsanasukhāsanam |
naivedyadhūpadīpādāvāsīnaṃ[2] svastikāsane ||
upacāreṣu cānyatra tattatkarmānusārataḥ |
sthitamāsīnamathavā devaṃ dhyāyeta pūjakaḥ ||
ityuktam, tathāpi tatkumbhārcanādiparameva| athavā bimbasyaiva tathā dhyānaparam, nahi kumbhādiṣviva tadantaḥsthitabhagavanmātradhyānaparamiti dhyeyam[3]| atrāpekṣitā mantranyāsalayabhogārcanādayo bahavo viśeṣā [4]nṛsiṃhakalpe vakṣyamāṇā grāhyāḥ || 22 ||
[1 nāstyeṣā paṅktiḥ- ma.|]
[2 vāsanaṃ- a.|]
[3 bodhyam- ma.|]
[4 saptadaśe paricchede|]

vinivedyā''sanavaraṃ samāhūtasya vai prabhoḥ |
pādapīṭhaṃ tu sāmānyaṃ mṛdvāstaraṇabhūṣitam || 23 ||

pādyārghye[1] madhuparkaṃ ca toyamācamanīyakam |
saputradāramātmānamaṣṭāṅgapatanena[2] tu ||
athāsanādyupacārasamarpaṇamāha- vinivedyeti sārdhena| atra pāṭhakramaṃ vihāya prathamamarghyam, tataḥ pādyam, tadanantaramācamanīyam, tato madhuparkaṃ ca samarpaṇīyam| tatrārghyaṃ[3] puṣpadvārā bhagavato mūrdhni deyam, "[4]arghyastṛtīyayā deyo mūrdhnyāpaḥ kusumoddhṛtāḥ" (36/100) iti lakṣmītantrokteḥ| tadānīṃ ghaṇṭānādaśca kāryaḥ, "āvāha[5]nārghye dhūpe ca dīpe naivedyajoṣaṇe" (3/83) iti, "ghaṇṭāśabdasamopetaṃ datvā'rghyaṃ mantramūrdhani" (4/134) iti ceśvarādiṣūkta[6]vāt| pādyaṃ tu dvivāraṃ deyam, "pādyadāne tu viprendra dvirdvadyāttu[7] padāmbuje" (17/46) ityaniruddhasaṃhitokteḥ| idānīṃ pādyapratigrahapādasaṃmārjanavastrapādānulepanānyapi deyāni| ācamanaṃ tu trivāraṃ samarpaṇīyam| tathā coktamaniruddhasaṃhitāyām- "ācāmaṃ[8] ca tridhā dadyād vimṛśya ca sakṛt[9] spṛśet" (17/48) iti| [10] tadānīṃ dhyānaṃ coktaṃ pādme-
dhyāyedācamanīyasya dānakāle jagadgurum |
[11]ācāmantamivāmbhobhiḥ sākṣādambhaḥparigrahe || iti |
atrācamanānantaraṃ gandhapuṣpamālādīpadhūpasamarpaṇaṃ madhuparkānantaraṃ tāmbūlanivedanaṃ [12]ceśvarapārameśvarādiṣūktaṃ grāhyam| tathā coktāḥ pādme mantrāsanopacārāḥ-
āvāhananamaskārau pratyutthānamanantaram |
puṣpāñjaliḥ svāgatoktirāsanaṃ bhadrapīṭhikā ||
arghyaṃ pādyapratigrāhaṃ pādyapro[13] tābhimarśanam |
ālepanaṃ caraṇayoścandanakṣodavāribhiḥ ||
apāmācamanīyaṃ tu pratigrahaṇadarśanam |
upasparśanamālepaścandanādyambucarcayā ||
puṣpamālā dhūpadānaṃ madhuparkanivedanam |
ghanasāro nāgavallī.... .... .... || iti || 23-24 ||
[1 rghyama- u.|]
[2 nādinā- aṭī.|]
[3 tato'rghyaṃ- a.|]
[4 arghyaṃ tṛtīyayā deyaṃ- mu.|]
[5 ne'rghye- a.|]
[6 ṣūktam- ma.|]
[7 cca- mu.|]
[8 ācāmaṃ tu trirdadyāt tu dvirunmṛjya ca saṃspṛśet- mu.|]
[9 sakṛnmṛjet - ma.|]
[10 `tadānīṃ dhyānaṃ coktaṃ' nāsti- a.|]
[11 ācāntamiva cāmbhobhiḥ- a.|]
[12 kramaśaścaturthaṣaṣṭhādhyāyayordraṣṭavyametat|]
[13 plotā-ma.|]

cetasā bhaktiyuktena nivedya tadanantaram |
bhagavānatha[1] vijñāpyaḥ kṛtvā tatpādagau[2] karau || 25 ||
ātmātmīyanivedanamāha- saputreti| aṣṭāṅgapatanena (6/187-188) vakṣyamāṇāṣṭāṅgapraṇāmena| idānīmātmanivedanavijñāpanaṃ coktaṃ pādme-
dāso'haṃ te jagannātha saputrādiparigrahaḥ |
preṣyaḥ praśādhi kartavye māṃ niyuṅkṣve[3] hite sadā || iti || 24-25 ||
[1 napi- mu. aṭī.|]
[2 pādayoḥ- a.|]
[3 niyojaya te- a.|]

sphuṭīkṛtaṃ mayā deva tvidaṃ snānavaraṃ tvayi |
sapādapīṭhaṃ[1] paramaṃ śubhaṃ snānāsanaṃ mahat || 26 ||

āsādayāśu snānārthaṃ madanugrahakāmyayā |
snānāsanaṃ nivedyātha devasya dvitayaṃ[2] tu vai || 27 ||
atha snānārthaṃ vijñāpanamāha- bhagavāniti dvābhyām| kṛtvā tatpādagau karāvityatra vyastakarāvityarthaḥ| tathā coktaṃ pārameśvare-
kṛtvābhyarcyādidevasya[3] pāṇinā dakṣiṇaṃ padam |
dakṣiṇenātha vāmena vāmaṃ saṃgṛhya mantrataḥ || (6/302-303)
 iti || 25-27 ||
[1 ṭhamaparaṃ- baka. bakha. a.|]
[2 dvitīyaṃ- baka.|]
[3 rcyāpi- mu.|]

bhaktinamreṇa śirasā dadyādarghyaṃ tu mūrdhani |
vinivedya tato haimaṃ saratnaṃ ca pratigraham[1] || 28 ||

dadyādvai pādyakalaśāt pādyaṃ pādāmbujadvaye |
suśubhe pāduke cātha tadante snānaśāṭakam[2] || 29 ||

sugandhaśālisampūrṇaṃ mātrārthaṃ pātramuttamam |
darpaṇaṃ pūrṇacandrābhaṃ gandhatoyamanantaram || 30 ||

pāṇibhyāṃ kṣālanārthaṃ tu pādapīṭhaṃ tataḥ śubham |
dantakāṣṭhaṃ ca[3] tadanu mukhasuddhipratigraham || 31 ||

jihvānirlekhanaṃ caiva mukhaprakṣālanaṃ tu vai |
punarācamanaṃ deya[4]mabhyaṅgārthamanantaram || 32 ||

tailaṃ bahu sugandhaṃ ca cūrṇaṃ godhūmaśālijam |
rajanīcūrṇasammiśramīṣat padmakabhāvitam || 33 ||

deyamudvartanārthaṃ tu camaṣī[5] tadanantaram |
snānārthaṃ khalisaṃyuktaṃ[6] toyamuṣṇamanantaram || 34 ||

candanaṃ mukhalepārthaṃ ghṛṣṭaṃ karpūrabhāvitam |
gavyaṃ prabhūtaṃ snānārthaṃ kṣīraṃ dadhi ghṛtaṃ madhu || 35 ||
snānāsanādyupacārānāha[7]- snānāsanamityādibhiḥ| atra pāṇiprakṣālanārthakagandhatoyasamarpaṇānantaraṃ pādapīṭhoktāvapi pāṭhakramādarthakramasya balīyastvena snānāsanasamarpaṇānantarameva pādapīṭho'pi samarpaṇīyaḥ, "sapādapīṭhaṃ[8] paramaṃ śubhaṃ snānāsanaṃ mahat" (6/26) iti vijñāpanaśloka evoktatvāt| ata eva sātvatopabṛṃhaṇeśvara(4/143)- pārameśvara (6ya304)yoḥ snānāsanānantarameva pādapīṭhasamarpaṇamuktam|
nanvīśvara(4/146)- pārameśvara (6/308)yorubhayorapi "[9]pāṇiprakṣālanārthaṃ tu pādapīṭhaṃ tataḥ śubham" iti pāṇiprakṣālanānantaramapi pādapīṭhoktiḥ paridṛśyate, tasyāḥ gatiriti cet, satyam| tatrobhayatrāpi yathāvasthitasātvataślokānāmeva pratipāditatvāt paunaruktyaṃ dṛśyate| lakṣmītantre tu-
anujñāpya tataḥ paścāt snānāsanamanuttamam |
pādapīṭhamathārghyaṃ ca tataḥ pādyapratigraham[10] ||
pādyāmbu pāduke snānaśāṭī mātrā ca śālikā |
darpaṇaṃ gandhatoyaṃ ca pāṇiprakṣālanārthakam ||
dantakāṣṭhaṃ ca vadanaprakṣālācamanāmbunī[11] |
gandhatailaṃ ca cūrṇaṃ ca [12]śāligodhūmasaṃbhavam ||
haridrācūrṇasaṃmiśramīṣat padmakabhāvitam |
udvartanārthaṃ tadanu snānārthaṃ [13]khalisaṃyutam ||
uṣṇāmbu candanaṃ candramiśritaṃ lepanārthakam | (39/5-9)
iti sātvataślokānāmupabṛṃhitatvānna pādapīṭhapunaruktiḥ| atastatpaunaruktyaṃ nānuṣṭhānapratipādakam, kintu ślokapūraṇārthaṃ jñeyam| yathā pārameśvare mānase bhogayāgaprakaraṇe- "mantrarāṭ karṇikāmadhye lakṣmyādyāḥ kesarādiṣu" (ja. 12/81; . 5/130) iti jayākhyavacane pratipādite'pyaviruddhārthaṃ parigṛhya viruddhaṃ lakṣmyāditvaṃ parityajya hṛnmantrāditvamevāṅgīkriyate, tadvadihāpīti saṃtoṣṭavyamāyuṣmatā| ata evāsmattātapādaiḥ sātvatāmṛte pāṇiprakṣālanatoyasamarpaṇānantaraṃ pādapīṭho noktaḥ |
prakṛtamanusarāmaḥ| dantakāṣṭhamityatra pārameśvare- "dantakāṣṭhaṃ ca tadanu karmaṇyakṣīravṛkṣajam" (6/308) ityuktam| kapiñjale'pi- "cūtadaṇḍena devasya dantadhāvanamācaret" iti| tacca hemādimayamapi grāhyam| taduktaṃ pārameśvara eva dvitīye'dhyāye-
ṣoḍaśāṅguli[14]dīrghaistu vakragranthivivarjitaiḥ ||
hemādinirmitairvāpi kuśadū[15]rvādibhistathā | (2/61-62) iti|
mukhaśuddhipratigrahaṃ gaṇḍūṣapratigrahamityarthaḥ| mukhaprakṣālanaṃ gaṇḍūṣamityarthaḥ| punarācamanīyānantaraṃ tāmbūlamapi deyam, "gaṇḍūṣācāmasalile tāmbūlaṃ gandhabhāvitam" (6/309) iti pārameśvarokteḥ| tailaṃ bahu sugandhaṃ cetyatra tailasamarpaṇaprakāraḥ pārameśvare [16]samārādhanādhyāye [17]mahotsavādhyāye ca vistareṇokto jñeyaḥ| rajanīcūrṇaṃ haridrācūrṇam| padmakam tathaiva prasiddhaṃ vaidya(ka)granthe| camaṣī tailanirharaṇārthakasugandhadravyaviśeṣaḥ| imamarthaṃ suspaṣṭaṃ vakṣyati pratiṣṭhādhyāye- "pūrvavacca tato'bhyajya[18] vidhivaccamasāmbunā| kṣālayitvā" (25/99-100) iti| khalī ca malanirharaṇasādhanadravyam|| 27-35 ||
[1 itaḥ param- `jihvārthanirlekhanaṃ caiva mukhaprakṣālanaṃ tu vai' iti pāṭho dṛśyate- bakha. u., sa cānāvaśyakaḥ, agre tasya paṭhitatvāt|]
[2 śāṭikām- mu. aṭī.|]
[3 tu- u.|]
[4 devasyā- mu. aṭī.|]
[5 maṣīṃ ca- mu. aṭī., vamiṣaṃ- baka, camiṣaṃ- bakha., camasīṃ- a., camasī- u.|]
[6 sampūrṇa- mu. aṭī. baka. bakha.|]
[7 rāṇyāha- a.|]
[8 ṭhamaparaṃ- ma.|]
[9 pāṇīnāṃ- ī.|]
[10 grahaḥ- mu.|]
[11 mbuni- a.|]
[12 śālā- a.|]
[13 khalu- ma.|]
[14 ṅgula- mu.|]
[15 darbhā- mu.|]
[16 ṣaṣṭhādhyāye |]
[17 saptadaśādhyāye |]
[18 bhyarcya- a.|]

aikṣavaṃ tu rasaṃ hṛdyamabhāve[1] śārkarodakam |
dhātrīphalodakaṃ caiva lodhratoyamanantaram || 36 ||

raktacandanatoyaṃ ca rajanīnīramuttamam |
granthipallavavāryeva[2] tatastu tagarodakam || 37 ||

priyaṅguvāri tadanu māṃsījalamataḥ param |
siddhārthakodakaṃ caiva sarvauṣadhijalaṃ tataḥ || 38 ||

patrapuṣpodake caiva phalabījodake tathā[3] |
gandhodakaṃ ca tadanu hemaratnajale tataḥ || 39 ||

puṇyatīrthasarittoyaṃ kevalaṃ tadanantaram |
snānārthaṃ kalpitenaiva hyudakena[4] vimiśritam || 40 ||

yoktavyaṃ kramaśo hyetadarghyapuṣpasamanvitam |
antarāntarayogena snānānāṃ ca mahāmate || 41 ||

kṣālanaṃ cārghyakalaśādarghyadānaṃ samācaret |
sampūrṇamambhasāṃ[5] kumbhaṃ haridrāśālitaṇḍulaiḥ || 42 ||
atha kṣīrādipañcaviṃśatikalaśasnapanaprakāramāha- gavyamityādibhiḥ| dhātrīphalam āmalakam, lodhraṃ śvetalodhram, "lālavaḥ [6]śabalo lodhraḥ" (2/4/33) ityamaraḥ| granthipallavaṃ sthauṇeyam "granthiparṇaṃ śukaṃ [7]barhaṃ sthauṇeyaṃ kukkuṭam" (2/4/132) ityamaraḥ| tagaraṃ tathaiva prasiddham| priyaṅgaḥ phalinī, "priyaṅguḥ phalinī phalī"(2/4/55) ityamaraḥ|
nanu "striyau kaṅgupriyaṅgū dve" (2/9/20) ityamaravākyamapyasti, vinigamanāvirahāt kaṅgureva gṛhyatāmiti cenna, asmin snapane bījavāriṇi kaṅgoḥ sattvād atratyapriyaṅguśabdasya pūrvottarayorgandhadravyasāhacaryācca phalinīparatvamevāṅgīkāryam| māṃsī jaṭāmāṃsī| siddhārthakaḥ śvetasarṣapaḥ| sarvauṣadhījala-patrodaka-puṣpodaka-phalodaka-bījodaka-gandhodaka-ratnodakānāṃ dravyavivaraṇamīśvarapārameśvarayoḥ [8]snapanādhyāye vyaktamuktaṃ grāhyam| atrāpekṣitakalaśādhivāsādikamapi tatraiva grāhyam| atra nityasnapanatkādaṅkurādikaṃ na kāryam| tathā coktaṃ pādme-
nitye ca snapane nāpi kautukaṃ nāṅkurārpaṇam |
niśā[9]cūrṇairna snapanamiṣyate [10]maṇṭapasthalam || iti |
"snānārthaṃ kalpitenaiva hyadakena vimiśritam" (6/40) ityuktatvād dhātrīphalodakādiviṃśatidravyeṣvapi kiñcit kiñcit snānīyajalaṃ saṃyojyam, "snānīyāmbusametāni deyānyambūnyamūni tu" (39/13) iti lakṣmītantroktyā kṣīrādipañcakaṃ vinā āmalakādyambuṣveva snānīyāmbusaṃyojanasya pratīyamānatvāt| arghyapuṣpasamanvitamiti padaṃ kṣālanamityasya viśeṣaṇaṃ jñeyam, pārameśvare'pyeṣāmeva ślokānāṃ pratipāditatvāt| keṣucit prayogeṣu arghyapuṣpasamanvitamiti padasya snapanadravyaviśeṣaṇatvābhiprāyeṇa dravyakalaśeṣu snānīyakalaśāt kiñcijjalamarghyapātrāt kiñcit puṣpaṃ ca [11]nikṣipyetyuktam| tat sātvatopabṛṃhaṇalakṣmītantraviruddham| yatastatra "kṣīraṃ dadhi ghṛtaṃ gavyam" (39/9) iti prakramya,
hemaratnasarittīrthakevalāmbūni vai[12] kramāt ||
snānīyāmbusametāni deyānyambūnyamūni tu |
arghyapātrāttathaivārghyaṃ snānānāmantarāntarā ||
dadyāt sapuṣpatoyena kṣālanaṃ cāntarāntarā | (39/12-14)
iti sapuṣpatvaṃ kṣālanatoyasya viśeṣaṇaṃ kṛtam| arghyapuṣpasamanvitam arghyapātre pūjanārthaṃ prakṣiptapuṣpaiḥ sahitamityarthaḥ| atra kṣīrādikalaśasnapanānāṃ madhye madhye'rghyodakenopasnānaṃ[13] kevalamarghyadānaṃ coktam| sati vibhave[14] vastrādyupacārā api deyāḥ| tathā coktamīśvarapārameśvarayoḥ-
pratidravyaṃ tu [15]vastreṇa hyarghyālabhanamālyakaiḥ[16] ||
dhūpena ca samabhyarcya tatastenābhiṣecayet |
yadvārghyaṃ[17] pādyamācāmaṃ gandhasragdhūpadīpakam ||
dadyād yathākramaṃ sarvaṃ kevalaṃ cārghyameva | iti |
(ī. saṃ. 15/175-177; . saṃ. 14/170-172)
nanu bṛhadbimbasnapane'rghyodakasyopasnānā'paryāptatve gatiriti cet, satyam| tadānīm
anarāntarayogena kumbhaiḥ śuddhodapūritaiḥ ||
snapanaṃ cārghyadānaṃ ca dravyāṇāṃ tu samācaret |
(ī. saṃ. 15/76; . saṃ. 14/76-77)
itīśvarapārameśvarayoḥ snapanādhyāye gatiruktaiva| eṣāṃ pañcaviṃśatikalaśānāmabhiṣecanamantrāstvīśvarapārameśvarayordamana[18]kotsavaprakaraṇe-
eko[19] ha vai nārāyaṇa iti prākkalaśena tu |
tasya dhyānāntaḥsthasyeti dvitīyakalaśena tu ||
atha punareva nārāyaṇa iti tṛtīyakalaśena tu |
atha punareva nārāyaṇa iti caturthataḥ ||
sahasraśīrṣaṃ[20] puruṣamiti pañcamakumbhataḥ |
patiṃ viśvasyātmeśvaramiti vai ṣaṣṭhakumbhataḥ ||
nārāyaṇaḥ paraṃ brahma iti vai saptamena tu |
yacca kiñcijjagatyasminniti hyaṣṭamakumbhataḥ ||
anantamavyayaṃ kavimiti navamenābhiṣecayet |
adho[21] niṣṭyā vitastyāṃ tu iti syāddaśamena vai ||
santataṃ tu sirābhistu [22]lamityekādaśena tu |
tasya madhye mahānagniriti dvādaśamena vai ||
saṃtāpayati svaṃ dehamiti trayodaśena[23] vai |
nīlatoyadamadhyasthā iti caturdaśena[24] vai ||
tasyāḥ śikhāyā madhye iti pañcadaśena[25] vai |
sarvasya vaśinaṃ devamiti vai ṣoḍaśena[26] tu ||
bahirāvaraṇasthaistu kalaśairabhiṣecayet |
bahirāvaraṇe[27] nāsti iti prāksaṃsthitena tu ||
yannābhipadmādabhavaditi vahnigatena tu |
dhṛtordhvapuṇḍraḥ[28] parameti yāmyadiksaṃsthitena tu ||
dakṣiṇe tu bhuje vipra iti [29]yātugatena vai[30] |
viṣṇunāttamaśnantīti vāruṇīsaṃsthi[31]tena tu ||
puṃpradhāneśvaro viṣṇuriti vāyugatena vai[32] |
imāṃ mahopaniṣadamiti somagatena vai[33] ||
omiti prathamaṃ nāma itīśānagatena tu |
puruṣo'haṃ[34] vāsudeva iti madhyagatena tu ||
yadvā puruṣasūktīyairmantraiḥ poḍaśabhiḥ[35] kramāt |
bahirāvaraṇasthaistu kalaśairabhiṣicya ca ||
pūrvoktairbrahmasūtrasthairmantrairdvidvikasaṃkhyayā |
antarāvaraṇasthaistu saṃsnāpya kalaśaiḥ kramāt ||
avaśiṣṭaistribhiścānte madhyakumbhena secayet |

(ī. saṃ. 12/65-80; . saṃ. 17ya568-583)
ityuktāḥ| atra pūrvoktairbrahmasūktasthairmantraiḥ "sahasraśīrṣam" ityādibhiḥ "dakṣiṇe tu bhuje vipra" ityantaiḥ ṣoḍaśamantrairityarthaḥ| dvidvikasaṃkhyayā dvābhyāṃ mantrābhyāmityarthaḥ| avaśiṣṭaistribhiḥ viṣṇunāttamaśnantītyādibhiḥ| "eko ha vai nārāyaṇaḥ" ityādyāḥ "ya imāṃ mahopaniṣadam" ityantāstrayoviṃśatimantrāśca mahopaniṣadgatāḥ| tatra "sahasraśīrṣaṃ puruṣam" iti prakramya "ya imāṃ mahopaniṣadam" ityantamekonaviṃśatimantrātmakaṃ brahmasūktamiti jñeyam |
nanu mahopaniṣatkośeṣu "sarvasya vaśinam" ityādimantrā na dṛśyante, kathaṃ teṣāṃ mahopaniṣadantargatatvamiti cet? satyam, iyamāśaṅkā [36]taptamudrāsamarthanasiddhāntacandrikāyāṃ parihṛtā[37]| tathāhi pādme-
sarvāśrameṣu vasatāṃ brāhmaṇānāṃ viśeṣataḥ |
vidhinā vaiṣṇavaṃ cakraṃ dhāryaṃ hi vidhicodanāt ||
dakṣiṇe tu bhuje vipro bibhṛyād vai sudarśanam |
savye tu śaṅkhaṃ bibhṛyāditi brahmavido viduḥ ||
evaṃ mahopaniṣadi proktaṃ cakrādidhāraṇamityarthaḥ| asya mantrasya mahopaniṣatkośeṣvadarśanāt kathaṃ śrutitvamiti cenna, cirantanakośeṣūpalambhāt| ādhunikakośeṣvanupalambhaśca lekhakadoṣādinā neyaḥ| [38]nāyameva mantra ādhunikakośeṣu na[39] dṛśyate, api tu sarvasya vaśinamityādikamaṣṭarcaṃ brahmasūktamātraṃ na dṛśyate| brahmasūkte cāyaṃ mantraḥ śrūyate| na ca tāvatā śrutitvabhaṅgaḥ| bhagavacchāstreṣu[40] bahuṣu pradeśeṣu brahmasūktasyopāttatvāditi |
nanvatrāṣṭarcaṃ brahmasūktamātraṃ na[41] dṛśyate ityuktatvāt sarvasya vaśinamityādyaṣṭamantrāṇāmeva brahmasūktatvaṃ jñāyate| kathaṃ bhavatā sahasraśīrṣamityādyekonaviṃśatimantrāṇāmapi brahmasūktatvamuktamiti[42] ceducyate, saccaritrarakṣāmanusṛtyāsmābhiruktam| tatra hi- "atrāpi brahmasūktaparamātmasūktābhyāṃ mahopaniṣatpaṭhitamekonaviṃśatimantrātmakaṃ brahmasūktameva parigṛhītam" (pṛ. 14-15) iti| mahopaniṣadādye mantre "eko ha vai nārāyaṇaḥ" iti, "eka eva nārāyaṇa" iti pāṭhadvayaṃ jñeyam || 34-42 ||
[1 mathavā- a.|]
[2 gandhi- a. u.|]
[3 tvatha- baka. a.|]
[4 coda- mu. aṭī., uda-baka. bakha., tūda- a.|]
[5 - a. u.|]
[6 śābaro- mu.|]
[7 barhipuṣpaṃ sthauṇeyakukkure- mu.|]
[8 īśvare pañcadaśaḥ pārameśvare ca caturdaśo'dhyāyaḥ snapanādhyāyatvena prasiddhaḥ|]
[9 nirācūrṇairni- a.|]
[10 maṇḍapa- ma.|]
[11 nikṣipyeti vyākhyānamuktam, ityevaṃ grantho lāpanīyaḥ |]
[12 ca- mu.|]
[13 rghyādike- a.|]
[14 saṃbhave- a.|]
[15 mantreṇa- ī. |]
[16 mālikaiḥ - a. |]
[17 rghyapā- a. ma. |]
[18 niko- a., nīko-ma. |]
[19 eka eva- ī.|]
[20 śīrṣā puruṣa iti- ī . . |]
[21 ato niṣṭhyā- ., atho niṣṭhyā - a.|]
[22 vami- a. ma., ityekādaśamena- ī. |]
[23 trayodaśamena- ī. .|]
[24 caturdaśamena- ī. . |]
[25 pañcadaśamena- . |]
[26 ṣoḍaśamena- ī. . |]
[27 na hi- a. ma. |]
[28 puṇḍraṃ- . |]
[29 dhātu- ma.|]
[30 tu- ī. |]
[31 diksthi- .|]
[32 tu- ī. |]
[33 tu- ī.|]
[34 ṣo ha vai- ī., ṣo'haṃ vai- ma. .|]
[35 śa dik- a.|]
[36 sapta- a. |]
[37 sṛtā- a.|]
[38 nāyaṃ mantraḥ- a.|]
[39 `na' nāsti- a.|]
[40 cchāstre- ma.|]
[41 `na' nāsti- a.|]
[42 `uktam' nāsti- a.|]

gandhā[1]dibhiśca saṃliptamatha yuktaṃ sragādinā |
pāṇau kṛtvā tamekasminnaparasmiṃstu mallakam || 43 ||

dhūmāyamānaṃ siddhārthairbhrāmya mūrdhni bahiḥ kṣipet |
sudhautamahataṃ cātha śāṭakaṃ vinivedya ca || 44 ||
tataḥ snānāntarīrājanavidhimāha- saṃpūrṇamiti dvābhyām| saṃpūrṇamityatra snānīyaśeṣeṇetyadhyāhāryam| tathā ca lakṣmītantre- "snānaśiṣṭāmbusaṃpūrṇam" (39/14) iti| īśvarapārameśvarayorapi- "tataḥ snānīyaśeṣeṇa hemādidravyanirmitam" (ī. saṃ. 4/149; . saṃ. 6/327) iti| mallakam śarāvaḥ| ekasmin pāṇau vāmapāṇāvityarthaḥ| aparasmin dakṣiṇapāṇāvityarthaḥ| tasya siddhārthairdhūmā[2]yamānatvoktyā'gni[3]parītatvaṃ jñāyate| dhūpapātrāgnireva tatra pūraṇīyaḥ| mūrdhni bhrāmyetyatra bhagavanmūrdhnaḥ parito bhrāmaṇam| tacca sakṛdeva| bahiḥ mahādvārād bahirityarthaḥ| tathā ca pārameśvare-
taṃ kṛtvā vāmapāṇau tu aparasmiṃstu mallakam |
puṣpaprakarasaṃpūrṇaṃ dhūpapātrāgninā yutam ||
dhūmāyamānaṃ siddhārthairdhūpadravyeṇa saha |
ekadhā devadevasya bhrāmayitvā tu mūrdhani ||
dīkṣitena janenaiva paricaryāpareṇa tu |
śuddhayā yoṣitā vāpi[4] dvārabāhme visarjayet || iti ||
(. saṃ. 15/1004-1006)
nīrājanāṅgārghyādīnāmarpaṇamapīdānīṃ na prakṛ(tamityu)ktaṃ tatraiva-
kuryāt snānāvasāne[5] tu ṛgādyadhyayanādikam |
arghyādibhogairyajanaṃ varjayet tatra sarvadā || iti |
(. saṃ. 15/1079)
evaṃ nīrājanasya naimittikakāmyapūjanayorapyanuṣṭheyatvaṃ tatprayojanam| idānīm, alaṅkārāsanopacārānte , ubhayatra vā'syānuṣṭhānamapyuktaṃ tatraiva-
nitye[6] naimittike vipra tathā kāmye'pi pūjane ||
antataḥ snānabhogānāṃ kuryānnīrājanaṃ vibhoḥ |
sarvadoṣapraśāntyarthaṃ sarvarakṣārthameva hi ||
alaṅkārāsanoktānāṃ bhogānāmantato'pi |
ubhayatrāpi kuryād vibhavecchānusārataḥ[7] iti || iti |
(. saṃ. 14/1042)
kiñca, snānāntanīrājanakumbhasyārghyodakaiḥ kevalodakairvā pūraṇaṃ jñeyam, "arghyapātroddhṛtairyadvā kevalairgālitaiḥ punaḥ" (. saṃ. 15/1008) ityukteḥ || 42-44 ||
[1 supiṣṭairupariṣṭācca liptaṃ- baka. bakha. a. u.|]
[2 rdhūya- a. |]
[3 pūri- ma. |]
[4 tad- mu. |]
[5 ne'pi- mu. |]
[6 nitya- a. |]
[7 ve cānu- a. |]

kacodakāpakarṣārthamaparaṃ dehavārihṛt |
adharottaravastre[1] dve gandhadhūpādhivāsite || 45 ||
athāṅgābhi[2]marśanārthaṃ vastradvayasamarpaṇaṃ paścādantarīyottarīyasamarpaṇaṃ cāha- sudhautamiti sārdhena || 44-45 ||
[1 vastreṇa - aṭī., vastre ca- mu. |]
[2 `bhimarśanārthaṃ..... pramāṇenopalakṣita' nāsti- a. |]

praṇālabhāgādaparaṃ sthānaṃ bhadrāsanāt[1] tu vai |
bhūrinīraghaṭaiḥ[2] śuddhaṃ kṛtvā tatrāvatārya ca || 46 ||

sapīṭhaṃ bhagavadbimbaṃ tadvinā vārcitaṃ yadi |
khaplutaṃ bhāvayed devaṃ niḥśeṣaṃ kṣālayet punaḥ || 47 ||
bhadrāsanaśodhanamāha- praṇālabhāgāditi dvābhyām| praṇālabhāgāt "makarāsyapraṇālaṃ ca pramāṇenopalakṣitam" (2/49) iti dvitīyaparicchedoktaprakāreṇābhiṣekādijalanirgamanārthakapraṇālabhāgaviśiṣṭādityarthaḥ[3]| bhadrāsanāt bhadrapīṭhāt| aparaṃ sthānaṃ bhadrapīṭhaṃ vinā sarvaṃ garbhageha[4] sthalamapītyarthaḥ| bhūrinīraghaṭaiḥ śuddhaṃ kṛtvā'nekajalapūrṇakumbhaiḥ saṃkṣālya| tatra pariśodhitasthale sapīṭhaṃ snānapīṭhasthitaṃ bhagavadbimbamavatārya saṃsthāpyetyarthaḥ| kṣālayet bhadrāsanamapītyanuṣajyate| bhadrāsanopari bhagavadbimbasthitestadvinā prathamaṃ sarvamapi sthānaṃ prakṣālyānyatra pīṭhopari bimbaṃ saṃsthāpya bhadrāsanamapi kṣālayediti bhāvaḥ| tadvinā bimbaṃ vinā arcitaṃ[5] yadi "bhadrapīṭhabhuvo madhye suślakṣṇe kevale tu " (5/109) iti pūrtroktaprakāreṇa kevalapīṭhoparyevārcitaṃ cet, tadānīṃ devaṃ khaplutaṃ bhāvayet, ākāśasthitaṃ dhyātvetyarthaḥ| niḥśeṣaṃ kṣālayed devasyopari sthitatvād ekadaiva garbhagehasthānaṃ bhadrapīṭhamapi kṣālayedityarthaḥ| bhadrāsanoparyeva bhagavadupaveśena bhāvanāyāṃ tatkṣālanāsaṃbhavāditi bhāvaḥ| evamevoktaṃ lakṣmītantre'pi - "[6]bhadrāsanaṃ tataḥ|| śodhayet pūrṇakumbhaistu khaplutaṃ bhāvayeddharim|" (39/17-18) iti| evamarthavarṇane praṇālabhāgāditi viśeṣaṇasya na kimapi prayojanam, ato'rthāntaraṃ varṇyate| tathāhi- bhadrāsanāt bhadrāsanasaṃbandhina ityarthaḥ| praṇālabhāgāt praṇālāvyavahitabhāgādityarthaḥ| aparasthānam anyad[7] bhadrāsanasthānaṃ sarvamapi saṃkṣālya śodhitasthale bimbamavatārya praṇālabhāgamapi kṣālayet| anyat sarvaṃ pūrvoktameva| `sthānaṃ bhadrāsanasya tu' iti pāṭhaścet, ayamarthaḥ svarasatamo jñeyaḥ| īśvara (4/169-171) pārameśvara- (6/338-340)yorapīdameva ślokadvayamuktam| ataḥ pārameśvaravyākhyāne- "tadvinā bimbaṃ vinā kūrcadarpaṇādiṣvarcitaṃ yadi pātrasthamātrāṇāmapi khaplutamityeṣa eva nyāyyaḥ" iti likhitam| tadasaṃgatam, kūrcadarpaṇādīnāmapyanyatra sthāpanārhatvāt || 46-47 ||
[1 prakṣāla- aṭī. |]
[2 nīla- aṭī. |]
[3 prakṣāla- a. |]
[4 sthamapī- a. |]
[5 tam, yadiha- a. |]
[6 `bhadrāsanaṃ tataḥ' nāsti- a. |]
[7 anyatra - a. |]

bhūyo gandhodakenaiva pūryaṃ kumbhacatuṣṭayam |
snānakumbhaṃ vinānyeṣāṃ prāgvat kāryā ca kalpanā || 48 ||
punararghyādiparikalpanamāha- bhūya iti| iha kevalaṃ punararghyādiparikalpanasyoktatvānmantrāsanādau parikalpitārghyādibhireva snānāsane'pyarghyādisamarpaṇamiti jñāyate| evamalaṅkārāsanādau kalpitārghyādīnāmeva bhogyāsanādiṣvapyupayogo[1] jñeyaḥ, tatra punararghyādikalpanopapatteḥ| atra snānakumbhaṃ vinā'nyeṣāmarghyādīnāṃ kumbhacatuṣṭayaṃ gandhodakena pūryamityuktyā mantrāsanādāvarghyādikumbhapañcakasya sthāpanaṃ siddhaṃ bhavati|
nanu tatra kumbhacatuṣṭayamevoktamiti cet, satyam| vayamapi jānīmaḥ| tathāpi tatrāṣṭādaśaparicchede vakṣyamāṇaṃ dvitīyārghyakalaśasthāpanamapyabhipretam, anyathā'tra snānakumbhaṃ vinā kumbhacatuṣṭayāsiddheḥ |
nanu ca saṃhitāvākyārthānabhijño'si! tasyaivamāśayaḥ- kumbhacatuṣṭayaṃ prāgvat pūryameva, kintu snānakumbhaṃ vinā'nyeṣāmarghyādīnāṃ[2] trayāṇāmeva kalpanā omarghyaṃ kalpayāmītyādyākārikā kāryeti bodhyeti cenna, [3]yataḥ [4]pradhānasnānakumbhapūraṇamanucitam| kiñca, īśvarapārameśvarayoḥ kaṇṭharaveṇa[5] kumbhapañcakasthāpanaṃ[6] kathayatorapi "bhūyo gandhodakenaiva pūryaṃ kumbhacatuṣṭayam" (ī. 4/171; . 6/340) ityevoktam| tatra bhavaduktābhiprāye prakṛte pūryaṃ kumbhapañcakamiti vaktavyam, tathā noktam|
nanu ca kimitīśvarapārameśvarābhiprāye naiyatyamasti, pārameśvare mānasabhogayāgaprakaraṇe- "hṛdādyāḥ kesarādiṣu" iti vaktavyatve siddhe'pi "lakṣmyādyāḥ kesarādiṣu" (. 5/130) iti jayākhyavacanameva (12/81) pratipāditam| tadvadihāpi kiṃ na syāditi cet, satyam| tatra mānasayāgaprakaraṇe "lakṣmyādyāḥ kesarādiṣu" (. 5/130) ityuktāvapi bāhyayāge'pi hṛnmantrādīnāmevārcanamuktam, na tathānyatra kumbhapañcakaṃ pūryamiti kutrāpyuktam || 48 ||
[1 diṣvu- a. |]
[2 dinā- a. |]
[3 yat- a. |]
[4 vṛthā- ma. |]
[5 `kaṇṭharaveṇa' nāsti- a. |]
[6 kasya- a. |]

madhye'vatāryo bhagavān vinivedyāsanaṃ tataḥ |
tṛtīyaṃ ratnakhacitaṃ tatrasthaṃ parameśvaram || 49 ||

vibhāvyālaṅkṛtaṃ bhaktyā bhogaiḥ srakcandanādibhiḥ |
samabhyarcyārghyapādyena pādukābhyāmanantaram || 50 ||
athālaṅkārā[1]sanasamarpaṇamāha- madhye'vatārya iti sārdhena| tatrasthaṃ parameśvaraṃ srakcandanadibhirbhogairalaṅkṛtaṃ vibhāvya kṛtakṛtyo bhavediti śeṣaḥ| yadvā alaṅkṛtamityatrālaṅkariṣyamāṇamiti bhaviṣyadarthakatvaṃ bodhyam || 49-50 ||
[1 rāsamarpaṇa- a. |]

deyamācamanaṃ bhūyaḥ pādapīṭhaṃ tathaiva ca |
samālabhya sugandhena bhaktitaścandanādinā || 51 ||

saṃvījya vyajanenaiva māyūreṇa tatena ca |
keśaprasārakṛt kūrcaṃ puṣpatāmbūlakartarīm || 52 ||

nivedya devadevāya dukūlavasane site |
upavītaṃ sottarīyaṃ makuṭādyamanantaram[1] || 53 ||

pādanūpuraparyantamalaṅkaraṇamuttamam |
vicitraṃ hi śiromālyaṃ muktapuṣpasamanvitam || 54 ||

sragdāmasūtrasambaddhamā karṇācca[2]raṇāvadhi |
ruciraṃ kaṅkaṇaṃ cātha dadyāt pratisaraṃ tataḥ || 55 ||

dhātubhiḥ kuṅkumādyairvā [3]vicitraṃ sitasūtrajam |
[4]pūritaṃ mṛdutūlena grathitaṃ cāntarāntarā || 56 ||

añjanaṃ saśalākaṃ ca tāmbūlaṃ gandhabhāvitam |
lalāṭatilakaṃ haimaṃ mukhavāsanarocanam[5] || 57 ||

karṇāvataṃsakusume[6] maṇḍalaṃ darpaṇaṃ mahat |
prākāraṃ[7] citrakusumairdīptaṃ ratnaprabhojjvalam || 58 ||

mṛṣṭadhūpasamāyuktaṃ guggulaṃ dhūpayecchubham |
saha ghaṇṭāravai ramyaiścālyamānena bāhunā || 59 ||

upānahau sitaṃ chatraṃ śibikāṃ ca rathādi yat |
vāhanaṃ gajaparyantaṃ sapatākaṃ khagadhvajam || 60 ||

sitāsitau cāmarau tu mātrāvittamanantaram |
aupacārikabhogānāmeteṣāṃ pūraṇāya ca || 61 ||

bherīmṛdaṅgaśaṅkhādyairjayaśabdasamanvitaiḥ |
gītakairvividhairnūtyaistantrīvādyasamanvitaiḥ || 62 ||

stotramantrairnamaskāraiḥ praṇāmaiḥ sapradakṣiṇaiḥ |
pūjyaḥ sapādapīṭhaṃ vai dadyād bhojyāsanaṃ vibhoḥ || 63 ||
alaṅkārāsane samarpaṇīyānupacārānāha- samabhyarcyārghyapādyenetyārabhya praṇāmaiḥ sapradakṣiṇaiḥ pūjya ityantam| candanādinetyatrādiśabdena kuṅkumādikaṃ gṛhyate| tathā ca pārameśvare- "ghṛṣṭakuṅkumakastūrīmṛgasnehānulepanam" (6/347) iti| vījanaṃ ca [8]ārdragandhaśoṣaṇārthaṃ jñeyam| tathā ca lakṣmītantre- "candanādyāḥ sugandhāśca vījanaṃ[9] śoṣaṇārthakam" (39/20) iti| keśaprasādakṛt kūrcaṃ kaṅkatamityarthaḥ| tathā ca lakṣmītantre- "vivecanaṃ[10] ca keśānāṃ kaṅkatena praśodhanam" (39/19) iti| puṣpatāmbūlakartarīm| muktapuṣpasamanvitam, muktaiḥ agrathitaiḥ[11] puṣpaiḥ sahitamityarthaḥ| puṣpāñjalisamarpaṇasahitamiti yāvat| tathā ca pārameśvare- "muktapuṣpaṃ tato dadyād yathākālasamudbhavam" (6/349) iti| lakṣmītantre'pi-
makuṭādyā alaṅkārāḥ pradeyāḥ paramātmanaḥ[12] |
srajo nānāvidhākārāḥ sāttvikaiḥ kusumaiścitāḥ ||
puṣpāñjaliḥ padadvandve[13] [14]prākārasumanaścayaiḥ| (39/21-22) iti| pratisaraṃ pavitramityarthaḥ| dhātubhiḥ gairikādibhiḥ, kuṅkumādibhiḥ kuṅkumaharidrāgorocanādibhirityarthaḥ| tathā ceśvarapārameśvarayoḥ-
niśārocanayā vāpi pavitrāṇāṃ ca dhātunā ||
kenacid granthayo viprā[15] vidhivat parirañjayed |
(ī. saṃ. 14/267-268; . saṃ. 12/500-501)
mṛdu[16]tūleneti hemaratnādyupalakṣakam| yato hemaratnādibhirapi garbhapūraṇamupabṛṃhitamīśvarādiṣu| mukhavāsaṃ mukhaṃ vāsyate'neneti mukhavāsaḥ| karpūramityarthaḥ| rocanaṃ gorocanasahitam| prākāraṃ citrakusumaiḥ ratnaprabhojjvalaṃ ratnasadṛśanijaprabhābhāsuramityarthaḥ| atra viśeṣaṇāntarāṇyapyuktānīśvarādiṣu grāhyāṇi-
prabhūtaistu mahājvālaistilatailājyapūritaiḥ ||
abhuktāhatasuśvetaracitairvartiveṣṭitaiḥ |
granthīkṛtatvagelādyaiḥ pūjayet tadanantaram || (4/183-184) iti|
mṛṣṭadhūpasamāyuktaṃ [17]kṛtadhūpenāgarvādinā vimiśritamityarthaḥ| karpūramelanamapyuktamīśvarādiṣu- "karpūracūrṇasaṃmiśraṃ sugandhi madhuraṃ bahu (4ya185) iti| atrājyamiśraṇamapi kāryam, "dhūpārthaṃ gugguluḥ sājyo deyaścābhāvato'paraḥ" (21/35) iti samayaparicchede vakṣyamāṇatvāt| cālyamānena bāhunā parikalpitairiti śeṣaḥ| atra dīpadhūpayorubhayatrāpi ghaṇṭānādasahitatvaṃ bodhyam| yataḥ- "āvāhane[18]'rghye dhūpe ca dīpe naivedyajoṣaṇe" (3/83) itīśvarādiṣūktam| vāhanaṃ suvarṇādimayamityarthaḥ| tathā ca lakṣmītantre- "pradīpaśca pradhūpaśca vāhanaṃ cetanetarat[19]" (39/24) iti| mātrāvittaṃ mīyate paricchidyate pūryata iti mātrā, [20]mātrārthaṃ vittaṃ draviṇam| aupacārikabhogānāṃ dṛṣṭyānandajanakānāṃ dīpādīnām, śrotrānandajanakānāṃ stutivāditragītānāṃ cetyarthaḥ| eta eva bhogā lakṣmītantre sāṃdṛṣṭikatvenābhimānikatvena ca pratipāditāḥ| tathāhi-
dṛṣṭyaiva janyate prītiryaiste sāṃdṛṣṭikā matāḥ ||
śubhā rūpolbaṇāste ca dīpapravahaṇādayaḥ |
bhogāḥ śubhakarāstadvat[21] tarpayanti rasairhi ye ||
prāpaṇācamanīyādyāste syurābhyavahārikāḥ |
[22]sukharamyamṛdusparśā bhogairye tarpayantyajam ||
bhogāḥ sāṃsparśikāste syuḥ pādyārghyāsanapūrvakāḥ |
gandhāḥ sāṃsparśike kecit [23]kecidābhyavahārike ||
[24]niviṣṭā anilādyāḥ syurantyāḥ[25] pākajagandhinaḥ |
stutivāditragītādyā bhogāḥ śabdamayā hi ye ||
dainyāñjalipuṭādyāśca te smṛtā ābhimānikāḥ |
itthaṃ caturvidhairbhogaiḥ śāstradṛṣṭena vartmanā || (36/87-92) iti|
atra tu[26] pavitrotsava[27]prakaraṇe aupacārikasāṃsparṣikābhyavahārikatvena bhogatraividhyasyaiva vakṣyamāṇatvād aupacārikaśabdenaiva lakṣmītantroktāḥ sāṃdṛṣṭikā ābhimānikāśca bhogāḥ saṃgṛhyante| kiñcātra aupacārikabhogānāmiti sāṃsparśikānāmityupalakṣaṇam| yato'tra- "sāṃsparśikānāṃ bhogānāṃ mātrāvittaṃ hi pūraṇam" (14-6) iti mātrāvittasya sāṃsparśikabhogapūrakatvamapi vakṣyati| ata eva pārameśvare- "saṃpūraṇārthaṃ bhogānāṃ sarveṣāṃ dvijasattama" (6/359) iti mātrāvittasya sarvabhogapūrakatvamupabṛṃhitam| api ca, aupacārikabhogānāṃ chidrapūrakaṃ[28] mātrāntaramapi vakṣyati pavitraprakaraṇe- "aupacārikabhogānāṃ bījāni vihitāni vai" (14/7) iti|
etadbījamātrādānasya kālastu īśvarapārameśvarayorbhojyāsane[29] madhuparkāṅgagomātrānivedanānantaramuktaḥ[30]| bījāni ca grāmyāṇi grāhyāṇi, "madhuparkaṃ ca gomātrā sādhyabījāni paścime" (18/365) iti tatraiva mahāhaviḥprakaraṇe uktatvāt| sādhyabījāni karṣaṇā[31]dikṛtisādhyabījāni[32]| grāmyabījānīti yāvat| āraṇyakabījānāṃ kṛtisādhyatvābhāvāditi bhāvaḥ| bījānāmalābhe gatirapyuktā pārameśvare-
bījānāmapyalābhe tu [33]phalamekaṃ praśasyate |
bījeṣvekatamaṃ vāpi tattatkālānurūpataḥ || (18/27) iti|
tatpramāṇādikamapi tatraiva vistareṇoktaṃ draṣṭavyam| taṇḍulamātrāpi dravyamātrānivedanasamaya eva dātavyā, anyatrānuktatvāt| gomātrātilamātrayoḥ kālabhedamatraiva vakṣyati| lakṣmītantre tu- "mātrāśca ratnasaṃpūrṇā bhogacchidraprapūraṇāḥ" (39/25) iti bahuvacanoktyā dravyamātrā- taṇḍulamātrā- bījamātrā- tilamātrāṇāṃ catasṛṇāmapi yugapaddānamiti jñāyate| śālimātrāyāstu snapanamātraniyatatvaṃ pratipāditaṃ pārameśvare-
śālimātrā na kartavyā yāge snapanavarjite ||
anyā mātrāḥ prakalpyāḥ syuḥ sarvasminnarcanāvidhau | (18/29-30) iti|
ata eva lakṣmītantre'pi[34] snānāsana eva śālimātrā pratipāditā; gomātrā tu madhuparkānantaramuktā, pādme tu sarvā apyekadaiva pratipāditāḥ-
tilān vastraṃ tathā hema tāmbūlaṃ taṇḍulānapi |
phalāni gavyamāghāraṃ gāśca dhānyaṃ yathā vasu ||
gogrāsaṃ deśikāyaitad dadyād devasya saṃnidhau | iti |
stotramantraiḥ jitantādyairityarthaḥ| tathā ca pārameśvare-
stotramantrajapaṃ kuryājjitantādyaṃ mahāmate |
vyastaṃ caiva samastaṃ ca vākyayuktaṃ viśeṣataḥ || (6/361)
iti || 50-63 ||
[1 mukuṭā- mu.|]
[2 karaṇā- mu., kaṇṭhā- u. |]
[3 citritaṃ- a.|]
[4 pūjitaṃ- mu. aṭī. |]
[5 nām- mu. aṭī. |]
[6 sake puṣpe- baka. bakha. a. u. |]
[7 prakāraṃ- baka. bakha. |]
[8 ādya- ma. |]
[9 vyajanaṃ- mu. |]
[10 śanaṃ- a. |]
[11 sitaiḥ- a. |]
[12 paramādbhūtāḥ- mu. |]
[13 prakāraḥ- a. ma. |]
[14 sumaśrṛṅgagaiḥ- a. |]
[15 vipra- . |]
[16 dukūle- a., kūle- ma. |]
[17 kṛtam- ma. |]
[18 nārghye- mu., ne'rghya- a. |]
[19 taram- a. ma., cetanetarat, vāhanamityarthaḥ|]
[20 vittārthaṃ dravi- a. |]
[21 rāḥ śaśvat- mu. |]
[22 sukhā ramyā- mu. |]
[23 kvacida- a., kecida- mu.|]
[24 anilomāḥ- ma., na lomā- a. |]
[25 rasyāḥ- a. ma.|]
[26 `tu' nāsti- a. |]
[27 caturdaśe paricchede |]
[28 pūraka- a.|]
[29 bhojyāsanaprakaraṇamīśvare pañcamādhyāye pārameśvare ca ṣaṣṭhādhyāyasamāptau saptamādhyāye ca vartate |]
[30 `nivedanā' nāsti - a. |]
[31 ṇākṛti- a. |]
[32 `ni| grāmyabījā' nāsti- a. |]
[33 mudga- nu. |]
[34 tantre hi- a. |]

channaṃ dukūlatūlottha[1]masūrakavareṇa tu |
athārhaṇa[2]jalaṃ[3] svacchaṃ sugandhaṃ pātrataḥ[4] kṛtam || 64 ||

madhuparkaṃ dadhimadhughṛtayuktamanantaram |
śītalaṃ tarpaṇajalamatha[5] cūrṇaṃ puroditam || 65 ||

deyaṃ niṣpuṃsanārthaṃ tu punarācamanaṃ vibhoḥ |
svalaṅkṛtāṃ surūpāṃ ca sragyuktāṃ vinivedya gām || 66 ||

prabhūtamatha naivedyaṃ bhakṣyabhojyānyanekaśaḥ |
madhurādyā rasāḥ sarve śākāḥ saphalamūlakāḥ || 67 ||

pānakāni pavitrāṇi svādūni[6] madhuparkavat |
sarvamācamanārthaṃ[7] tu pradadyādarhaṇodakam[8] || 68 ||

tilānyatha [9]suratnāni tāmbūlaṃ punareva hi |

atha bhojyāsanopacārānāha- sapādapīṭhamityādibhiḥ| dukūlatūlotthamasūrakavareṇa kṣaumādyācchāditadukū[10]lotthitamṛdvāstaraṇenetyarthaḥ| [11]arhaṇajalaṃ madhuparkāṅgamāpośanarūpaṃ pradhānā[12]rghyodakaṃ pātrataḥ kṛtaṃ pṛthakpātre[13] praṇītamityarthaḥ| tathā ca vakṣyati dīkṣādhivāsaparicchede pradhānārghyaviniyogavivaraṇaprakaraṇe- "tadambhasā cārhaṇaṃ tu tathaiva pariṣecanam" (18/71) iti| dadhimadhughṛtayuktamityatra kṣīramapi yojyam, "nāvikaṃ madhuparkārthe dadhikṣīrādikaṃ śubham" (21/27) iti lakṣmītantrokteśca| tarpaṇajalaṃ madhuparkanivedanānantaraṃ tṛptyarthaṃ pānīyam| tadapi pradhānārghyodakameva, "kuryāt praṇayanādānam" (18/72) iti pradhānārghyaviniyogasya vakṣyamāṇatvāt| prayaṇanaṃ pātrāntare secanam, tatpūrvakamādānaṃ grahaṇamityarthaḥ| tathā ca vyaktamupabṛṃhitamīśvarapārameśvarayoḥ- "tarpaṇaṃ saṃpratiṣṭhāpya vāsitaṃ cārghyavāriṇā" (ī. saṃ. 5/3; . saṃ. 6/376) iti| puroditaṃ cūrṇaṃ snānāsanoktamudvartanacūrṇamityarthaḥ| niṣpuṃsanārthaṃ hastodvartanārtham| gāṃ vinivedya| idaṃ govinivedanaṃ madhuparkachidrasaṃpūraṇārthamiti jñeyam| tathā ca lakṣmītantre- "deyamācamanaṃ paścānmātrā [14]gaurmādhuparkikī" (39/30) iti| etadgomātrānantaraṃ bījamātrā[15] vinivedanīyā| "oṣadhīḥ śālipūrvāśca srakphalāḍhyaṃ vanaspatim| mūrtiṃ nivedayet pūrvam" (ī. saṃ. 5/7; . saṃ. 6/379-380) itīśvarādiṣu pratipādanāt| prabhūtaṃ pracuramityarthaḥ| naivedyaṃ pāyasānnādihaviraṣṭakam| bhakṣyāṇi apūpāni, bhojyāni phalāni| tathā ca pārameśvare- "bhakṣyāṇyapūpapūrvāṇi bhojyāni tu phalāni ca| lehyāni madhupūrvāṇi coṣyāṇyāmrādikānyapi|| peyāni kṣīrapūrvāṇi anupānānvitāni ca|" (18/386-387) iti| madhurādyā rasā sarve ityanena ṣaṇṇāmapi rasānāṃ bhagavannivedarnāhatvamuktaṃ bhavati| yadyapi-
apakvavrīhivihitataṇḍulenaiva sādhitam |
[16]bhakṣyaṃ dugdhājyasaṃsiktaṃ gulakhaṇḍaphalānvitam |
akṣāralavaṇopetaṃ devānāṃ havirucyate ||
(ī. 25/88-89; . 18/164-165)
iti madhurarasamātrasya devatārhatvamuktam, tathāpi vratayajñādiviṣayatvamātraṃ bodhyam; anyatra sarveṣāmapi rasānāṃ samarpaṇīyatvokteḥ| tathā ceśvarapārameśvarayoḥ-
akṣāralavaṇaṃ siddhaṃ gulakṣīraphalānvitam |
śāntaye[17] vratayajñe ca saṃsādhyaṃ haviruttamam || iti|
(ī. 25/90-91; . 18/167)
śākaphalamūlānāṃ[18] grāhyāgrāhyatvavivecanaṃ haviḥsādhanavidhānaṃ pānakādiprakalpanaṃ tattannivedanaprakārādikaṃ sarvamīśvarādiṣu[19] vistareṇoktaṃ draṣṭavyam| saratnatilamātrā suvarṇādipātreṇa nivedanīyā| tathā ceśvare-
tilānyatha suratnāni suvarṇe vātha rājate ||
pātre kṛtvā'tha mātrārthaṃ devāya vinivedayet | (5/22-23) iti|
tāmbūlam
lavaṅgatakkolailātvakkarpūraparibhāvitam |
jātīpūgaphalopetaṃ sasugandhacchadaṃ bahu ||
karpūracūrṇasaṃmiśraṃ muktācūrṇavimiśritam |
mātuluṅgaphalopetaṃ nālikelaphalānvitam ||
pradadyāt praṇataścānte tāmbūlaṃ jagataḥ pateḥ ||
(ī. saṃ. 5/23-25)
ityuktalakṣaṇaṃ jñeyam| pūrvalaṅkārāsane tāmbūlasya samarpitatvāt punarityuktam|| 63-69 ||
[1 tthaṃ- baka. a., tthamadhūkapra- mu. aṭī. |]
[2 ṇaṃ- mu. aṭī. baka. bakha. |]
[3 ṇaṃ ca pūjāyāṃ- a. |]
[4 patrataḥ- mu. aṭī. |]
[5 jalaṃ madhi- mu., jalamadhi- aṭī. |]
[6 tvatrāpi- baka. bakha. a. u. |]
[7 nāntaṃ ca- a. |]
[8 ṇādikam- baka. bakha. a. u. |]
[9 sa- a. |]
[10 lapūrita- ma. |]
[11 harṣaṇa- a.|]
[12 nārghyaṃ - a. |]
[13 `pātre' nāsti- a. |]
[14 gaumādhuparkikīm- a.|]
[15 mātre'pi nive- a. |]
[16 gavya- mu. |]
[17 śāntike- . |]
[18 mūlaphalānāṃ- a. |]
[19 īśvarasaṃhitāyāṃ pañcame pārameśvare ca ṣaṣṭhasaptamādhyāyayordraṣṭavyam|]

gandhadigdhau karau kṛtvā mudrābandhamathācaret || 69 ||

madhyamānāmikābhyāṃ tu[1] dvandva[2]yuktaṃ karadvayāt |
parāṅmukhaṃ ca suspaṣṭaṃ kṛtvā [3]yojyaṃ parasparam || 70 ||

āmūlānnakhaparyantaṃ nairantaryeṇa yatnataḥ |
samuttāne kagtale śeṣāścāṅkulastathā || 71 ||

adharottarayogena vāmadakṣiṇa[4]tastathā |
tarjanyāmūrdhvato'ṅguṣṭhe sammukhe samprasārya ca || 72 ||

niviṣṭā hṛdayoddeśe kāryā'tha japamācaret |

mudrābandhalakṣaṇamāha- gandhadigdhāvityārabhya kāryetyantam| atra hastayorgranthalepanāt pūrvaṃ dvitīyārghyodakena hastaprakṣālanaṃ gandhalepanānantaraṃ tenaivārghyeṇa hastayoḥ parasparamarcanaṃ ca kāryam| yataḥ- "mudrābandhe karābhyukṣaṃ[5] tadarcā kṣālanaṃ tathā" (ī. 3/96; . 6/117) itīśvarapārameśvarayordvitīyārghyaviniyoga uktaḥ| tathaiva mudrābandhaprakaraṇe'pi-
prakṣālya gandhatoyena arghyapātroddhṛtena vai |
pāṇiyugmaṃ yathā vai syāt[6] svacchamatyantanirmalam ||
naivedyadhūpapātrādyaiḥ pātraiścānirmalīkṛtam |
kṛtvā sad[7]gandhadigdhau tāvarghyeṇārcya parasparam ||
mudrā[8] mūlādimantrāṇāṃ darśayitvā yathākramam |
(ī. 5/26-28; . 6/400-402)
iti vyaktamuktam| mudrābandhaprakārastu- madhyamānāmikāyugalaṃ parāṅmukhaṃ suspaṣṭam āmūlānnakhaparyantaṃ nirantaraṃ yathā tathā parasparaṃ saṃyojya samuttānayoḥ karatalayostarjanīdvitayaṃ kaniṣṭhādvitayaṃ [9]cottarottarayogena vāmadakṣiṇataḥ kṛtvā tarjanyāmūrdhvataḥ saṃmukhe'ṅguṣṭhe saṃprasārya imāṃ mudrāṃ hṛdaye niviṣṭāṃ kuryāt| iyaṃ vyūhānāṃ mūlamudreti jñeyam || 69-73 ||
[1 tu- a. |]
[2 yugmaṃ- a. |]
[3 caiva- a. |]
[4 yoryathā- a., yoḥ sthitaḥ- u. |]
[5 bhyukṣāṃ- . |]
[6 mohāt- a. |]
[7 tu- .|]
[8 mudrāṃ- ī. |]
[9 cādharottara- ma. |]

sphāṭikenākṣasūtreṇa svakairvā karaparvabhiḥ || 73 ||

yathābhimatasaṃkhyaṃ[1] ca japānte sragvaraiḥ saha |
sampūjya gandhadhūpaiśca tatastu bhagavanmayān[2] || 74 ||

yathākramaṃ samabhyarcya naivedyaṃ pratipādya ca |
teṣāṃ mātrāvasānaṃ cāpyagnau santarpayet tataḥ || 75 ||
japamāha- [3]atheti| sphāṭikenākṣasūtreṇetyatrākṣamālāpratiṣṭhādikaṃ [4]jayākhyānusāreṇa īśvarādiṣu pratipāditaṃ[5] draṣṭavyam| svakairvā karaparvabhirityatra [6]pāñcarātrarakṣāyāṃ (pṛ. 108) viśeṣa uktaḥ-
kaniṣṭhāmūlamārabhya prādakṣiṇyakrameṇa tu |
anāmikāntaṃ deveśaṃ japet koṭisahasrakam || (arca., pṛ. 19) iti|
japasya vācikādibhedena phalabheda ukto lakṣmītantre-
vācikaṃ kṣudrakarmārthamupāṃśuḥ siddhikarmaṇi |
mānaso mokṣalakṣmīdo dhyānātmā sarvasiddhikṛt || (39/35) iti |
japānte punarbhagavadupacārānāha- [7]sragvarairiti kāri[8]pradānavidhimāha- tata iti| bhagavanmayān bhāgavatānityarthaḥ, pāñcarātrikāniti yāvat| atra bahuvacanena catvāro vivakṣitāḥ| tathā vakṣyati caturdaśe paricchede- "evamuktvā samabhyarcya caturaḥ pāñcarātrikān" (14/30) iti|
samabhyarcyetyatrārdhyagandhapuṣpadhūpairiti bodhyam| tathā coktaṃ pārameśvare- "arghyālabhanapuṣpaiśca dhūpairabhyarcya vai tataḥ" iti| naivedyaṃ pratipādya caturdhā vibhakteṣvekaṃ bhāgaṃ datvetyarthaḥ| tathā ca pārameśvare-
prāṅnivedanakāle tu caturdhā saṃvibhajya tam |
prāpaṇaṃ madhuparkādyamanyaccābhyavahārikam ||
tebhyo [9]dadyādekabhāgamarghyodakapurassaram | iti |
mātrāvasānaṃ mātrādānāntamityarthaḥ| tathā ca tatraiva - "[10]mātrāṃ caturvidhāṃ cāpi ācāryāya pradāpayet"| caturvidhāṃ śālitaṇḍulabījatilabhedabhinnāmityarthaḥ| ādau bhagavanniveditānāmeva mātrādravyāṇām, idānīṃ bhāgavatebhyaḥ pradānaṃ pārthakyeneti bodhyam| bhagavannivedanasamaya eva ācāryāya mātrādāne kṛte punaridānīṃ māstvityuktamīśvare-
yadvaibhyo devayajñānte tanmātrāntaṃ pradāya tu |
asmin kāle'rhaṇādyaṃ tu tāmbūlāntaṃ nivedayet[11] || (5/85) iti |
evaṃkāriṇāṃ pūjanamapi bhagavadarcanavad bhagavanmantraireva kāryam| tathā ca lakṣmītantre-
tato gurūn samānīya manmayān vāpi vaiṣṇavān |
pradadyāt prāpaṇārthaṃ tu tebhyo manmantramuccaran || (40/29-30) iti|
evaṃkāripradānasya pañcamāṅgatvamuktaṃ jayākhye-
antaḥkaraṇayāgādi yāvadātmanivedanam ||
tadādyamaṅgaṃ [12]yāgasya nāmnā'bhigamanaṃ mahat |
pūjanaṃ cārghyapuṣpādyairbhogairyadakhilaṃ mune ||
bāhyopacāraistadviddhi bhogasaṃjñaṃ tu nārada |
madhvājyāktena dadhnā ca pūjā ca paśunā[13] ca ||
tattṛtīryaṃ hi yāgāṅgaṃ turyamannena pūjanam |
niveditasya yaddānaṃ pūrvoktavidhinā mune ||
saṃpradānaṃ tu [14]tannāma yāgāṅgaṃ pañcamaṃ smṛtam |
vahnisaṃtarpaṇaṃ ṣaṣṭhaṃ pitṛyāgastu saptamaḥ ||
prāṇāgnihavanaṃ nāmnā anuyāgastadaṣṭamam | (22/75-80)
iti || 73-75 ||
[1 saṃkhyāṃ- mu. aṭī. baka. bakha. |]
[2 nmayaḥ- mu. |]
[3 `atheti' nāsti- a. |]
[4 jayākhyasaṃhitācaturdaśapaṭalānusāramīśvarasaṃhitāyāṃ pañcamādhyāyārambhe pārameśvarasaṃhitāyāṃ ca ṣaṣṭhādhyāyānte viṣayo'yaṃ pratipāditaḥ|]
[5 `pratipāditaṃ' nāsti- a. |]
[6 pañca- ma. |]
[7 `sragvarairiti' nāsti- a. |]
[8 kāryapradhāna- a. |]
[9 datvā ekapāda- a. |]
[10 mātrā caturvidhāntāpi- a. |]
[11 samarpayet- ī.|]
[12 yogasyetyubhayamātṛkāpāṭhaḥ |]
[13 nā'pi - mu. |]
[14 yannāma- a. |]

pramāṇapariśuddhaṃ ca vibhavānuguṇaṃ[1] śubham |
caturāvaraṇaṃ kuṇḍaṃ[2] kṛtvā[3]'ṅguṣṭhavibhūṣitam || 76 ||

tryaṃśenā[4]rdhāṃśato vāpi khātād vyāso[5] vidhīyate |
cakraśaṅkhā[6]mbujākāraṃ vṛttaṃ caturaśrakam || 77 ||

gadādyaiścakraparyantai[7]rlāñchanairlāñchitaṃ tu |
atha ṣaṣṭhamaṅgaṃ vahnisaṃtarpaṇaṃ nirūpayannādau kuṇḍalakṣaṇamāha- pramāṇapariśuddhamiti sārdhadvābhyām || 76-78 ||
[1 vibhā- u. |]
[2 kumbhaṃ- u. |]
[3 hyeṣa- baka., hyoṣa- bakha., nābhyaṣṭa- a., bhyoṣṭa- u.|]
[4 rdho navāṃśena- baka. bakha., dvinavāṃśena- a.|]
[5 dvāso- mu. aṭī. |]
[6 śaṅkhacakrā- baka. |]
[7 ntalā- mu. aṭī. |]

agnikāryopayogīni[1] tāni yāni mahāmate || 78 ||

sruksruvādīni bhāṇḍāni tvaṅkitavyāni tairapi |
sudhādyairvarṇakaiḥ śuddhairbhūṣayitvopalipya ca || 79 ||

sugandhaiśca[2]ndanādyaiśca pañcagavyapurassaraiḥ |

kuṇḍavat sruksruvādipātrāṇāmapi cakraśaṅkhādibhagavallāñchanaṃ kāryamityāha- agnikāryeti| kuṇḍollekhanādikamāha- sudhādyairiti| atrāpekṣitāḥ puṣpatāḍanādyaṣṭavidhakuṇḍasaṃskārā [3]jayākhyoktā īśvarapārameśvarayoḥ saṃgṛhītā grāhyāḥ || 78-80 ||
[1 gyāni- baka. bakha. u. |]
[2 ndhaca- mu. aṭī. |]
[3 jayākhyasaṃhitāyāṃ pañcadaśe paṭale pratipāditā ete saṃskārā īśvarasaṃhitāyāṃ pañcame'dhyāye pārameśvarasaṃhitāyāṃ ca saptamādhyāyārambhe saṃgṛhītāḥ |]

tanmadhye ca kuśāgreṇa prāgbhāgamavalambya ca || 80 ||

ārabhya dakṣiṇāśāyā likhellekhāmudaggatām |
tasyāmupari saṃlikhya lekhānāṃ tritayaṃ sphuṭam || 81 ||

prāgagraṃ dakṣiṇāśādi hyudīcyantaṃ ca sāntaram |

kuṇḍamadhye kuśāgreṇa prāgbhāgadakṣiṇādi uttarāntamekāmargalarekhāṃ likhedityāha- tanmadhya iti| tadupari dakṣiṇādyuttarāntaṃ sāntarālaṃ prāgagraṃ rekhātrayaṃ kuryādityāha- tasyāmiti| tadrekhātrayasya suṣupnāpiṅgaleḍādevatākatvamuktamīśvara(5/67-68)pārameśvara(7/29)yorgrāhyam || 80-82 ||

caturdhā praṇavenātha prokṣayedarghyavāriṇā || 82 ||

tada[1]bhyarcyārghyapuṣpādyairdhyāyet tad bhadrapīṭhavat |
praṇavaistu pratiṣṭhānaṃ prāgvadasya samācaret || 83 ||
praṇavenārghyavāriṇā caturdhā prokṣaṇam, praṇavena puṣpairabhyarcanam, kuṇḍamadhyasya bhadrapīṭhavad dhyāna cāha- caturdheti sārdhena || 82-83 ||
[1 tadarghyaṃ gandha- a. |]

caturaśre sthale kauṇḍe[1] digvi[2]digaṣṭake bahiḥ |
sampūrṇapātraṃ kumbhānāmaṣṭakaṃ viniveśya ca || 84 ||
kuṇḍasyāṣṭadikṣu pūrṇakumbhāṣṭakasthāpanamāha- caturaśra iti || 84 ||
[1 kuṇḍe- baka. bakha. |]
[2 diśi diśya- baka. bakha. a. u., digvidiśā- mu. |]

ūrdhvādho mekhalānāṃ ca caturṇāṃ dikcatuṣṭaye |
kauśeyaviṣṭarasthāṃśca vāsudevādikān yajet || 85 ||

vidikṣvapya[1]yayogena [2]hyūrdhvāntamadharāt tu vai |
tadvadevārghyapuṣpādyaiḥ pūjanīyāḥ krameṇa tu[3] || 86 ||
kuṇḍasya bahiḥ prāgādicaturdikṣu mekhalāsthakuśakūrceṣu ūrdhvādyadharāntaṃ prabhavakrameṇa vāsudevādīnāmarcanam, tathaivāgneyādividikṣvapyayakrameṇādharādyūrdhvāntamaniruddhādīnāmarcanaṃ cāha- ūrdhvādha iti dvābhyām| evaṃ dvātriṃśatkuśakūrceṣvarcanaṃ caturmekhalakuṇḍamātraviṣayakam, anyatraivamanavakāśāt| atra vidikṣvapyayakrameṇāniruddhādīnāmarcane oṃ puruṣāya namaḥ, oṃ satyāya namaḥ, oṃ acyutāya namaḥ, oṃ bhagavate vāsudevāya nama iti pūrvoktamantracatuṣṭayaṃ jñeyam,
apyayāvasare prāpte smaraṇe cārcane vibhoḥ |
śṛṇu mantracatuṣkaṃ tu punaranyat samāsataḥ || (5/68-69)
ityukteḥ| prabhavakrameṇārcane jāgradvyūha[4]mantracatuṣṭayaṃ jāgartyeva || 85-86 ||
[1 pyatha- mu. |]
[2 - a. u. |]
[3 vai- u. |]
[4 vyūhe- ma. |]

mṛdudarbhasamūhaṃ ca nīrasaṃ cāśmakuṭṭimam[1] |
śuṣkagomayacūrṇena yuktaṃ gandhāśmanā[2] saha || 87 ||

kuṇḍe droṇāṃśamātraṃ tu samāropya prasārya ca |
tāmrapātre'thavā'nyasmin samādāya hutāśanam || 88 ||
kuṇḍe śīghramagniprajvālanasādhanadarbhacūrṇādiprakṣepamāha- mṛdudarbheti sārdhena| gandhāśmanā gandhakena, "gandhāśmani tu gandhakaḥ" (2/9/102) ityamaraḥ || 87-88 ||
[1 tam- a. |]
[2 gandhammanāsahā- mu., ktagandhātmanā- aṭī. |]

āraṇyaṃ laukikaṃ vātha maṇijaṃ darpaṇodbhavam |
kālavaiśvānarākhyasya hṛdayeśasya vai prabhoḥ[1] || 89 ||
agnyānayanamāha- tāmrapātra iti| āraṇyaṃ ara(ṇya?)saṃbhavamityarthaḥ| araṇinirmathanaprakāra ukto lakṣmītantre-
dhyāyet sarvātmikāṃ śaktiṃ tāmeva tvadharāraṇim |
uttaraṃ cāraṇiṃ dhyāyet sarvatejomayaṃ harim ||
mathnīyāt tārayā samyak tathā caivānutārayā | (40/41-42) iti|
evamaraṇijanitasyāgneridameva jātakarmeti jñeyam| itaḥ paraṃ nāmādyagnisaṃskārāḥ kāryāḥ, maṇijādyagnistu garbhādhānādibhireva saṃskāryaḥ| tathā ca lakṣmītantre-
lohapāṣāṇamaṇyutthavahnau kāryavaśāt kṛte |
laukike vāpi saṃskāraṃ niṣekādi samācaret || (40/46) iti|
agnerniṣekādisaṃskāravidhānaṃ tu śrījayā[2]khyānusāreṇeśvarapārameśvarayoḥ pratipāditam| tadarthaṃ kuṇḍamadhye lakṣmyāvāhanādikamapyuktam, anye'pi bahavo viśeṣāstatra tatrāpekṣitāstayoreva saṃgṛhītā grāhyāḥ || 89 ||
[1 vibhoḥ- baka. bakha. a. u.|]
[2 jayākhyasaṃhitāyāṃ pañcadaśe paṭale pratipāditā ete saṃskārā īśvarasaṃhitāyāṃ pañcame'dhyāye pārameśvarasaṃhitāyāṃ ca saptamādhyāye draṣṭavyāḥ|]

mārutānugatā bhāsā yojyā bāhyāgninā saha |
bhrāmayitvā caturdhā vai tataḥ kuṇḍāntare kṣipet || 90 ||
svahṛdayasthitabhagavattejasaḥ pātrasthāgninā saṃyojanamāha- kāleti| prasiddhaṃ[1] hi kālavaiśvānarākhyatvaṃ bhagavataḥ| tathā ca pauṣkare viṣvaksenārcanaprakaraṇe-
kālavaiśvānarākhyā mūrtisturyātmano[2] vibhoḥ |
sa eva dvija devo[3] hi viṣvaksenaḥ prakīrtitaḥ ||
sthita āhavanīyādibhedena makhayājinām |
[4]ṛkpūtaṃ hutamādāya tarpayatyakhilaṃ jagat || (20/54-55) iti|
mārutānugatā māruto recakarūpa ityarthaḥ| mantra eva māruta ityarthaḥ, ubhayathāpyuktamīśvarādiṣu[5]- "mantrānilakarākṛṣṭaṃ kṛtvā tasmādvinirgatam" (5/86) iti, "virecya[6]virecya vinyaset tasmin vahnipātre purārcite" (5/87) iti| bhāsā tejassaṃjño bhagavataḥ ṣaṣṭho guṇa ityarthaḥ| tathā vakṣyati nṛsiṃhakalpaparicchede-
vyasto guṇagaṇāt ṣaṣṭhastejo nāma guṇo hi yaḥ ||
parasya brahmaṇaḥ so'yaṃ sāmānyaṃ sarvatejasām |
dhyātvaivaṃ netramantreṇa nikṣipet kuṇḍamadhyataḥ || (17/111-112) iti || 90 ||
[1 prasiddhamiti- a. |]
[2 tmanā- a. |]
[3 vaḥ syād- mu. |]
[4 pitatamityaśobhanaḥ pāṭhaḥ - mu. |]
[5 ādinā pārameśvara (7/47-48)parigrahaḥ|]
[6 virocya- ma. |]

bhrāmayitvā caturdhā vai tataḥ kuṇḍāntare kṣipet || 90 ||

pūtaṃ samiccatuṣkaṃ tu praṇavairabhimantritam[1] |
datvā tadūrdhve tadanu kuryāt parisamūhanam || 91 ||

pradakṣiṇakrameṇaiva hyārdrapāṇitalena tu |
tiryak[2] cādhomukhastena nakhapṛṣṭha[3]madarśayan || 92 ||
kuṇḍe'gnisthāpanaṃ tadūrdhve prajvālanārthaṃ samiccatuṣkaprakṣepaṃ cāha- bhrāmayitveti| atra samiccatuṣkamiti yājñīyendhanānāmupalakṣaṇam| tathā vakṣyati saptadaśe paricchede- "pāvanairindhanaiḥ śuṣkaiḥ kṛtvā nirdhūmameva tam" (17/113)| parisamūhanamāha- tadanviti| parisamūhanaṃ nāma kuṇḍamadhye viśakalitānāmagnīnāṃ puñjīkaraṇam || 90-92 ||
[1 ratha- a. u.|]
[2 kuryāt- baka. bakha. |]
[3 praṣṭha- mu., pṛṣṭhaṃ vimarśayan- aṭī. |]

tatastvabhagnamūlāgraiḥ samairdadyāt kuśaiḥ staram |
diśi diśyuttarāśāntaṃ yāmyāśādau tu [1]sāntaram || 93 ||

caturguṇaiścaturdhā tu [2]agracchannaiḥ parasparam |
prākprāntaiḥ pūrvabhāgācca yāvaduttaragocaram || 94 ||
paristaraṇamāha- tata iti dvābhyām| abhagnamūlāgraiḥ samaiḥ kuśairdiśi diśi staraṃ paristaraṇaṃ dadyāditi sāmānyamuktam| yāmyāśādau tu uttarāśāntaṃ diktraye ca[3] krameṇa caturbhiścaturbhiḥ sāntaram antarasahitaṃ staraṃ dadyāditi viśeṣa uktaḥ| atra yāmyāditraye caturdhā sāntarālaparistaraṇakathanaṃ dvandvaprasaṅgena kariṣyamāṇa[4]pātrāsādanārthamiti jñeyam| dakṣiṇāditraya eva dvandvakrameṇāsādanasya vakṣyamāṇatvāt prāgdiśi tathā[5]sādanābhāvānnirantarālameva ṣoḍaśadarbhaiḥ paristaraṇamiti ca bodhyam|
atra prākprāntairityanena pūrvapaścimaparistaraṇā[6]nāmuttarāgratvamapyupalakṣyate| diśi diśi staraṃ dadyāditi pūrvaṃ sāmānyata uktatvāt punaḥ pūrvabhāgācca yāvaduttaragocaramiti viśeṣaḥ pradarśitaḥ| eta eva ślokā bahuśaḥ [7]pārameśvarādiṣu pratipāditāḥ|
atra pārameśvaravyākhyāne- "yāmyāśādau tu iti vikalpaḥ" ityuktam| tadbuddhivikalpa eva, tathā pāṭhavarṇane'ntarapadasyāgatikatvāt, [8]prāgbhāge'pi vṛthā caturdhā paristaraṇaprasakteḥ, pūrvabhāgācca yāvaduttaragocaramityasya paunaruktyāpatteśca|| 93-94 ||
[1 sādaram- u.|]
[2 magna- ma. |]
[3 cakraśvabhraiḥ- a. |]
[4 pātrasādhanā- a.|]
[5 sādhayā- a.|]
[6 `muktādyupayuktakūrcaḥ kauśeyaṃ dhūtakeśaṃ kuṇḍaśodhanopayuktaḥ kuśakūrco viṣṭaraṃ prāgādikalaśārcanapraṇītāsaṃskārādirūpa' iti pāṭho'ḍyārapustake `ṇānā....muttarā' ityasya madhye dṛśyate| sa cātrānāvaśyakaḥ 77 ślokavyākhyāyāṃ saṃśodhya sthāpanīyaḥ|]
[7 īśvare pañcamādhyāye pārameśvare ca saptamādhyāye|]
[8 prāgabhāve'pi- ma. |]

homopakaraṇaṃ sarvaṃ homabhāṇḍapurassaram |
avatārya tadūrdhve tu dakṣiṇasyāṃ tathātmanaḥ || 95 ||

dvandvadvayaprayogeṇa dravyasthāpanamācaret |
dviraṣṭasaṃkhyamidhyaṃ tu saṃyuktaṃ ca mahāmate || 96 ||

dvitīyenāṣṭasaṃkhyena muktadarbhaistaraṇḍikām |
sruksruvau[1] ca catuṣkaṃ yadekatra viniveśya tat || 97 ||

srag dhūpaṃ[2] madhuparkaṃ ca bījānyekatra vai tataḥ |
kauśeyaṃ dhūtakeśaṃ[3] tu viṣṭaraṃ ca ghṛtaṃ carum || 98 ||

ājyasthālīcatuṣkaṃ[4] ca nidhāya tadanantaram |
praṇītāpātrayugalaṃ karakaṃ cārghyabhājanam || 99 ||
atha paristaraṇopari homopakaraṇasaṃnidhāpanamāha- hometi| homabhāṇḍapurassaraṃ sruksruvapurassaramityarthaḥ| "sruksruvādīni bhāṇḍāni" (6/79) iti pūrva[5]mevoktatvāt| prathamaṃ dakṣiṇaparistaraṇe āsādanakramamāha- dakṣiṇasyāmityādibhiḥ| muktadarbhaiḥ kūrcādirūpeṇāgrathitaiḥ, kevalakuśairityarthaḥ| tairu[6]palakṣitā paraṇḍikā| sruksruvarajomārjana[7]śodhanādyupayuktaḥ kūrcaḥ| kauśeyaṃ dhūtakeśam| kuṇḍaśodhanopayuktaḥ kuśaḥ kūrcaḥ| viṣṭaraṃ prāgādikalaśārcanapraṇītāsaṃskārādyupayuktakūrcam || 95-99 ||
[1 srug- sārvatrikaḥ pāṭhaḥ|]
[2 dhūmaṃ- mu. |]
[3 dhauta- mu. baka. bakha.|]
[4 sthālīṃ - mu. a. u. |]
[5 pūrvamukta- a.|]
[6 tarūpa- a.|]
[7 `mārjanaśodhakakūrcamāha' ityeva pāṭhaḥ- a.|]

praṇītāpātrayugalaṃ karakaṃ cārghyabhājanam || 99 ||

catuṣkametadaparamagrato viniveśya ca |
prādeśamātrāḥ samidhaḥ prabhūtaṃ śuṣkamindhanam || 100 ||

pakṣmakaṃ svedahṛdvastraṃ vāmabhāge nidhāya ca |
arghyapātrodakena prāk kṛtsnaṃ pāvanatāṃ nayet || 101 ||

paścimaparistaraṇoparyāsādyadravyāṇyāha- praṇīteti| uttaraparistaraṇe āsanānyāha- prādeśamātrā iti| pakṣmakaṃ (vakṣya?pakṣya)te'gniprajvālanārthaṃ parigṛhyata iti pakṣmakaṃ vyajanamityarthaḥ| `pakṣa parigrahe' (cu. 17) iti dhātoḥ| pārameśvaravyākhyāne pakṣmakaṃ sūkṣmamiti svedahṛdvastraviśeṣaṇaṃ kṛtam, tadasaṃgatam, dvandvakrameṇāsādanāsaṃbhavāt| kvacit pārameśvaraprayoge samastapadabhrāntyā[1] pakṣmasthaṃ kaṃ bāṣpamityabhiprāyeṇa bāṣpasvedahṛdvastradvayamiti likhitam, tadapi viruddham, dīkṣāparicchede-
prāguktaṃ sruksruvādyaṃ ca homopakaraṇaṃ ca yat ||
sarvaṃ pakṣmakaparyantaṃ bṛhatpātradvayānvitam | (18/46-47)
iti vakṣyamāṇatvāt| kiñca, pārameśvaravyākhyāyāmāsādanaviṣaye- "atraivaṃ vivekaḥ" iti prakramya svacchandamāsādanamuktam| tadavivekotthāpitam, yatastatra dakṣiṇaparistaraṇopari paridhyādīnāṃ [2]sragādīnāṃ dhūtakeśādīnāṃ caturṇāṃ caturṇāmāsādanam[3], ataḥ svāgrataḥ paścimaparistaraṇopari praṇītādīnāṃ caturṇāmāsādanam, uttaraparistaraṇopari samidādīnāṃ cāsādanaṃ kāryamityarthaḥ suspaṣṭamupalabhyate| āsāditānāṃ prokṣaṇamāha- arghyeti| asminnavasare kuṇḍasya caturdikṣu paridhisthāpanaṃ kāryam, "[4]palāśapūrvāḥ samidhaḥ sāgrāḥ paridhayastu vai" (18/45) ityaṣṭādaśaparicchede paridhīnāṃ vakṣyamāṇatvāt| "catasro vai paridhayaḥ śikhāmantreṇa pūjayet" (5/102) itīśvarādyupabṛṃhitatvācca| evaṃ paridhinyāsānantaraṃ prāgādiṣu kumbheṣu kūrcanyāsapūrvakamindrādyarcanaṃ ca kāryam,
viṣṭarāṇi tato dadyād hṛdā kumbhāṣke tataḥ |
teṣu kramāt pūjayecca lokapālān svadiksthitān || (5/103)
itīśvarokteḥ| jayākhyapārameśvarayoḥ paritaḥ kumbhānāṃ kevalakūrceṣveva lokapālārcanamuktam|| 99-101 ||
[1 srajyā- a. |]
[2 srugā- ma. |]
[3 `caturṇām' nāsti- a.|]
[4 pālāśa- ma. mu. |]

ādāya sodakaṃ cātha praṇītākhyaṃ ca bhājanam |
pavitrakaṃ tu tanmadhye caturdarbhakṛtaṃ nyaset || 102 ||

uddhṛtyoddhṛtya hastena jalaṃ tatraiva [1]nikṣipet |
cāturātmīyaṃ mantraṃ ca japamāno hi sādhakaḥ || 103 ||

bhūyastadambhasā sarvaṃ prokṣayed viṣṭareṇa tu |
śeṣasyā[2]srāvaṇaṃ kuryāt sarvadikṣu [3]staropari || 104 ||

punarevāmbhasā''pūrya tanmadhye parameśvaram |
dhyātvā'rcayitvā saṃsthāpya tvagratastadanantaram || 105 ||
praṇītāsaṃskāra[4]vidhimāha- ādāyeti caturbhiḥ| cāturātmīyaṃ mantraṃ pūrvoktaṃ vāsudevādimantracatuṣṭayamityarthaḥ || 102-105 ||
[1 ca- mu. aṭī. |]
[2 sya srā- baka. bakha. |]
[3 tato- aṭī., svako- u.|]
[4 ramāha- ma. |]

samprokṣyārghyāmbhasā cedhmāṃścaturdhā saṃvibhajya ca |
pūjayedarghyapuṣpābhyāṃ dvādaśākṣaravidyayā || 106 ||
idhmaprakṣepaṇamāha- saṃprokṣyeti| dvādaśākṣaravidyayā vyāpakadvādaśākṣaramantreṇetyarthaḥ || 106 ||

praṇīte cāparasmin vai pātre cāgre kṛte sati |
sapavitraṃ[1] tu tatrārghyaṃ datvā cakraṃ tu vinyaset || 107 ||

caturmūrtiṃ tadūrdhve tu dhyātvā'bhyarcya[2] yathākramam |
tatpātramuttarasyāṃ ca kṛtvā sampūjya vai punaḥ || 108 ||
anyapraṇītāsaṃskāramāha- praṇīta iti dvābhyām || 107-108 ||
[1 sapātraṃ tu tadatrārghyaṃ - a. u. |]
[2 nyatra- u.|]

ājyasthālīmathādāya tvājyaṃ yatprāg dravīkṛtam |
vinikṣipyājya[1]bhāṇḍāntamuccasthena kareṇa tu || 109 ||

punarādāya[2] kṛtvāgra ādhāropari yatnataḥ |
dārbhaṃ kāṇḍacatuṣkaṃ tu dvādaśāṅgulasammitam || 110 ||

tiryaguttānapāṇibhyāmavaṣṭabhya ca sāntaram |
anāmāṅguṣṭhayugmena yathā madhyaṃ nataṃ bhavet || 111 ||

tairājyaṃ caturo vārānānayeccaturunnayet |
antarāntarayogena hyātmano'gnestu sammukham || 112 ||

praṇavenokta[3]saṃkhyena kuṇḍamadhye'tha[4] nikṣipet |
ājyasaṃskāramāha- ājyasthālīmiti sārdhaiścaturbhiḥ| atra dravīkṛtamājyamājyasthālyāṃ vinikṣipyetyanena jayākhyoktadaśavidhājyasaṃskāreṣu - "upādhiśrayaṇaṃ nāma [5]yadādrāvaṇamucyate| parivartanamanyasmin bhāṇḍe doṣā[6]panuttaye|| prasādīkaraṇaṃ hyetat" (15/117-118) ityuktasaṃskāradvayamuktaṃ bhavati| tairājyaṃ caturo vārān ānayeccaturunnayedityanena-
nayettaccānayedvipra [7]pratapāgnau kṣipet kuśam |
saṃplavotplavanāvetau saṃskārau parikīrtitau || (jyā. 15/116)
ityuktasaṃskāradvayaṃ coktaṃ bhavati| anye ṣaḍvidhasaṃskārāśca jayākhyoktā[8] īśvaratantre saṃgṛhītā grāhyāḥ| uktasaṃkhyānapraṇavena aṣṭavāreṇetyarthaḥ| caturo vārānānayet, caturunnayedityuktatvāt|| 109-113 ||

[1 bhāṇḍena tūcca- a., āṇḍena ucca- u. |]
[2 rādhāya- mu. aṭī. |]
[3 voktena- mu. a. u.|]
[4 tu-a., ca-u. |]
[5 ādrā- a., yattad- mu. |]
[6 doṣapunattaye- a. |]
[7 pratāpā- mu., tamagnau ni-mu. |]
[8 jayākhyasaṃhitāyāṃ pañcadaśe paṭale'traivoktā īśvarasaṃhitāyāṃ pañcame'dhyāye draṣṭavyāḥ|]

sruksruvāvatha cādāya darbhapu[1]]ñjīlakena tu || 113 ||

rajopanayanaṃ kuryāt prakṣālyoṣṇena vāriṇā |
nirmalīkṛtya kūrcena jvālābhiḥ sampratāpya ca || 114 ||

prokṣayitvā'rghyatoyena pūjayitvā nidhāya ca |
sruksruvasaṃskāramāha- sruksruvāviti dvābhyām| pūjayitvetyatra sruksruvādhidevatāstanmantrāśca [2]jayākhyoktā īśvarapārameśvarayoreva saṃgṛhītāḥ || 113-115 ||
[1 puñjalikena- aṭī. |]
[2 pūrvokteṣveva prakaraṇeṣu |]

bahuśākhairabhagnāgraiḥ samūlaiḥ susamaiḥ kuśaiḥ || 115 ||

caturbhirvāmahastena tvādāyātha pavitrakam |
dakṣiṇā[1]mikāyāṃ tu catuṣkāṇḍavinirmitam || 116 ||

aṅgulīyakarūpaṃ ca kṛtvā vai tadanantaram |
saṃskṛtā[2]jyasya vipruḍbhiḥ saṃspṛśedindhanādikam || 117 ||
atha vāmahaste valayapavitradhāraṇaṃ dakṣiṇānāmikāyāṃ pavitradhāraṇaṃ cāha- bahuśākhairiti dvābhyām| pavitralakṣaṇaṃ tu pārameśvare-
caturaṅgulamātraṃ[3] tu sadā viṣṇvadhidaivatam |
mahāviṣṇvadhidaivastu granthirekāṅgulo bhavet ||
viṣṇvadhidaivaṃ valayaṃ dvayamaṅgulamucyate | (3/22-23) iti|
samidādiṣu saṃskṛtājyasecanamāha- saṃskṛteti| vipruḍbhiḥ bindubhirityarthaḥ|| 115-117 ||
[1 ṇe'nā-baka. bakha. a. u. aṭī. |]
[2 tanuṃ pañca- a. |]
[3 tyājyasya- mu. baka. bakha. u. |]

niḥśeṣadoṣaśāntyarthamathāgnerāhṛtasya ca |
śataṃ śatārdhaṃ pādaṃ tvāhutīnāṃ svaśaktitaḥ || 118 ||

tilānāṃ ghṛtasiktānāṃ śuddhena haviṣā saha |
hotavyaṃ karmasiddhyarthaṃ yathā tadavadhāraya || 119 ||

āhutyāmuddhṛtāyāṃ ca mūlamantrāvasānataḥ |
praṇavāntaṃ padaṃ brūyādagniṃ śodhaya śodhaya || 120 ||

yathāvasthitarūpeṇa tatastenaiva buddhimān |
dadyāt pūrṇāhutiṃ paścāt kṛtena tu[1] catuṣpalīm || 121 ||
athāgniśuddhyarthaṃ homamāha- niḥśeṣeti caturbhiḥ| catuṣpalīṃ catuṣpalamitāmityarthaḥ| palapramāṇaṃ tu pārameśvare-
catvāro vrīhayaḥ kuñja[2]ste'ṣṭau māñjiṣṭhamucyate ||
tacchataṃ ṣaṣṭiradhikaṃ niṣkaṃ niṣkāṣṭakaṃ palam | iti |
(18-131-132)
asminnavasare'gnerniṣekādivivāhāntasaṃskārā jihvākalpanāśceśvarapārameśvarādiṣu saṃgṛhītā grāhyāḥ || 118-121 ||

tasya saṃśuddhadoṣasya punareva samācaret |
sambodhajanakaṃ homaṃ jaḍabhāvapraśāntidam || 122 ||

uccārya mūlamantraṃ tu praṇavadvita[1]yānvitam |
juhuyādāhutīnāṃ ca sahasraṃ śatameva || 123 ||

tadvadājyena santarpya dadyāt pūrṇāhutiṃ tathā[2] |

athāgneḥ saṃbodhajanakahomamāha- tasyeti sārdhadvābhyām || 122-124 ||
[1 dvidvayā- baka. bakha. a.|]
[2 tadā- baka. |]

tadā sa[1] labdhasattaḥ[2] syāt paśyatyantargataṃ vibhum || 124 ||

prāṇabhūtamajaṃ viṣṇuṃ tanmayatvamathāśrayet[3] |
atha sadyajñaniṣṭhasya karmiṇo'syāpavargiṇaḥ || 125 ||

yāti yāgā[4]ṅgabhāvitvaṃ svayameva ta[5]dicchayā |
vibhajatyātmanātmānaṃ caturdhā kuṇḍamadhyataḥ || 126 ||

adhibhūtasvarūpeṇa samāśritya ca dikkramam |
[6]rvamāhavanīyākhyasvarūpeṇātha dakṣiṇe || 127 ||

samāste sabhyavapuṣā paścimasyāmanantaram |
gārhapatyākhyabhedena tatastiṣṭhati cottare || 128 ||

odanampacanātmā tu sarvātmatvena madhyataḥ |
ādhārādheyabhāvena tvāste saṃvalitākṛtiḥ || 129 ||
anena homenāgnirlabdhasattāko bhūtvā'ntargataṃ bhagavantaṃ dṛṣṭvā tanmayatvaṃ prāpya svayameva[7] yājakakartṛkayāgāṅgatvamāśritya cāturātmyārādhanārthaṃ svayamapi caturdhā āhavanīya-sabhya-gārhapatyaudanaṃpacanātmabhedaiḥ prāgādiṣu svātmatvena madhye cādhārādheya[8]bhāvasaṃvalitākṛtistiṣṭhatītyāha- tadeti sārdhaiḥ pañcabhiḥ|| 124-129 ||
[1 `sa labdha...yāti' nāsti- u. |]
[2 sattasya- mu. aṭī.|]
[3 śritam- aṭī.|]
[4 gānna- mu. aṭī. |]
[5 yadū- mu. aṭī. |]
[6 pūrva ā- a. u.|]
[7 svayameva svayameka eva - a.|]
[8 tastuti- a. |]

aṅgārāṇyarciṣaścaiva śaktiryā dahanātmikā |
trilakṣaṇo'yamādhāra ādheyo hutabhug vibhuḥ || 130 ||

ātmayonistu[1] viśveśo vāsudevaḥ sanātanaḥ |
evaṃ jñātvā purā samyak sattāṃ vaiśvānarīṃ parām || 131 ||

tataḥ karmaṇi varteta naiṣṭhikaḥ kṛtaniścayaḥ |
kuryādudakapūrvaṃ tu prāgvadāvāhanaṃ tataḥ || 132 ||
ādhārādheyavivaraṇamāha- aṅgārāṇīti sārdhena| evaṃ samyaganena sattāparijñānānantarameva karmaṇi pravṛttimāha- evamiti| asminnava[2]sare'gnyarcanamīśvarādyupabṛṃhitaṃ grāhyam || 130-132 ||
[1 yone-a., no'gne-mu. aṭī. baka. bakha.|]
[2 sare'rcana- a. |]

kuryādudakapūrvaṃ tu prāgvadāvāhanaṃ tataḥ || 132 ||

vyaktervigalitenaiva tattvenāpyavyayātmanā |

athāgnimadhye bhagavadāvāhanamāha- kuryāditi| vyaktervigalitenetyanena bimbādiṣvarcitasyaivātrāvāhanamityavagamyate| tattvena māntrarūpeṇetyarthaḥ || 132-133 ||

sarveśvarasya vai yasmād yadyanmāntraṃ mahadvapuḥ || 133 ||

vācyavācakarūpaṃ tad vijñeyamamalekṣaṇa |
tatpunaḥ śuddha[1]sāmānyamupacāravidhau sthitam || 134 ||

yadbhogadānamantraistu rahitaṃ māntra[2]maiśvaram |
mantraśarīrasyaiva mukhyatvaṃ tasya vācyavācakarūpeṇa dvaividhyaṃ cāha- sarveśvarasyeti dvābhyām| atrāvāhanamityanena [3]bhadrapīṭhaparikalpanādilayabhogārcanāntavidhayo'pyupalakṣyante| tathaivopabṛṃhitamīśvarādiṣu[4] ca || 133-135 ||

[1 dadyānmātraṃ- mu. aṭī., dadyānmāntraṃ - baka. bakha.|]
[2 śabda- a. u.|]
[3 mātra- mu. aṭī.|]
[4 `bhadra' nāsti- a.|]

prāk caturdhā vibhakto yastamādāyedhmasañcayam || 135 ||

ājyenobhayataḥ[1] siktaṃ brahmakṣīradrumodbhavam |
kuṇḍasya brahmabhittibhyāṃ madhye bhāgacatuṣṭaye || 136 ||

nidadhyāduttarāśāntaṃ prāgbhāgādāditaḥ kramāt |
īśānāgneyapādābhyāṃ patitaṃ prāk catuṣṭayam || 137 ||

āgneyanairṛtāśābhyāṃ viśrāntamaparaṃ nyaset |
nairṛtānilasaṃsparśi[2] tṛtīyaṃ viniveśya ca || 138 ||

vāyvīśapadasaṃruddhaṃ caturthaṃ tu catuṣṭayam |
evaṃ caturvibhaktena sāmidhena samāsataḥ || 139 ||

kuṇḍamekaṃ caturdhā vai caturṇāṃ saṃvibhajya ca |
agnīnāmekadehānāṃ cāturātmyavyapekṣayā || 140 ||

yadā ya upayogyaḥ[3] syāt[4] yasmin yasmin hi vastuni |
svamūrtestarpaṇārthaṃ ca karmaṇi sthāpanādike || 141 ||

tadā tadā sa ādeyaḥ svakāt sthānācca yatnataḥ |
tataḥ pūrvaṃ praṇītāsaṃskārakāle caturdhā vibhaktasya ṣoḍaśedhmasyedānīṃ kuṇḍamadhye ā(vāha?hava)nīyādivibhāgārthaṃ prāgādiṣu brahmasthānabhityormadhye tattatkoṇadvayasaṃrodhenedhma[5]prakṣepamāha-prāk caturdhetyādibhiḥ svakāt sthānācca yatnata ityantaiḥ || 135-142 ||
[1 rśaṃ- a., rśa-aṭī.|]
[2 samiddhena-mu. aṭī. bakha.|]
[3 gyasya-baka. bakha.|]
[4 syāddhavirasmin- a.|]
[5 rodhena prakṣepa- ma.|]

dvitīyamidhmamādāya tvaṣṭakāṣṭhamayo hi yaḥ || 142 ||

dvidhā kṛtvā purājyena pūrvavat secayecca tam |
nidhāya dakṣiṇasyāṃ ca madhya āgneyadiggatam || 143 ||
idhmavibhāgādikamāha- dvitīyamiti| idhmāṣṭakaṃ purā dvidhā kṛtvā tadanantaraṃ pūrvavadubhayata ājyena secanīyam| yadyapīśvarapārameśvarayoḥ- "ājyeno[1]bhayataḥ siktaṃ brahmakṣīradrumodbhavam| [2]samādāya dvidhā kṛtvā" (ī. saṃ. 5/186; . saṃ. 7/148) iti coktatvād idhmānāmājyasekānantaraṃ dvedhā vibhajanaṃ pratīyate, tathāpi mūlāvirodhenārthasya varṇanīyatvāt mūle ca dvidhā kṛtvā purājyena pūrvavat secayecca tamityuktatvāt, ṣoḍaśedhmaprakaraṇe'pi caturdhā vibhajanānantaramevājyasekasyoktatvācca pāṭhakramādarthakramasya balīyastvena tayorapi dvedhākaraṇānantaramevājyasecanamityartho varṇanīyaḥ| ata evāsmattātapādairīśvarānusāriṇyapi sātvatāmṛte mūlāvirodhenārtho varṇitaḥ| kasmiṃścit pārameśvaraprayoge- "ājyena sarvataḥ saṃsicya dvidhā kṛtvā" ityuktam, tadviruddham || 142-143 ||
[1 na sarvataḥ- .|]
[2 idhmāṣṭakaṃ samā- ī.|]

nidhāya dakṣiṇasyāṃ ca madhya āgneyadiggatam || 143 ||

viśrāntaṃ[1] nairṛtapade cottarasyāṃ tathā'param |
[2]vāyvīśapadasaṃruddhamājyamādāya vai tataḥ || 144 ||
idhmaprakṣepakramamāha- nidhāyeti sapādena| agnau dakṣiṇasyāṃ madhye nairṛtāgneyako(ṇa)saṃruddhamidhmacatuṣṭayaṃ nidhāya tathaivāparaṃ catuṣkamuttarasyāṃ madhye vāyavyeśānakoṇasaṃruddhaṃ nidadhyādityarthaḥ| evaṃ nairṛtāgneyasaṃruddhatvoktyā vāyavyeśānasaṃruddhatvoktyā cāgnau dakṣiṇasyāmuttarasyāṃ ca pūrvapaścimāyatane vedhmaprakṣepaḥ kārya ityarthaḥ siddhyati|
nanu pūrvapaścimāntamidhmaprakṣepaḥ svataḥ siddha iti cenna, pūrvaṃ ṣoḍaśedhmaprakṣepaprakaraṇe- "īśānāgneyapādābhyāṃ [3]patitaṃ prākcatuṣṭayam" (6/137) iti, "nairṛtānalasaṃsparśi [4]tṛtīyaṃ viniveśya" (6/138) iti ca dakṣiṇottarāyatamapīdhmaprakṣepasyoktatvāt| imamarthamavijñāya kasmiṃścit pārameśvaraprayoge vṛthā pāṇḍityaṃ kṛtam| tathāhi- idhmāṣṭakapakṣe kuṇḍādantaḥ dakṣiṇabhittau madhyata ūrdhvāgramekamidhmaṃ mūlena saṃyojya tathā kuṇḍamadhyata āgneye nairṛte cedhmatritayaṃ nidhāya tathāparacatuṣkamuttarabhittikuṇḍamadhyavāyvīśānakoṇeṣu nidadhyāditi || 143-144 ||
[1 śrāntanai- baka. bakha. u.|]
[2 vārīśa- mu., vāgīśa- u. |]
[3 `patitaṃ' nāsti- a.|]
[4 sparśatritayaṃ- a.|]

catuḥsaṃkhyena mantreṇa praṇavālaṅkṛtena ca |
dakṣiṇe srukcatuṣkaṃ tu juhuyāduttare tathā || 145 ||

sūryasomātmakaṃ cāgnerviddhi [1]tallocanadvayam |
tato'gnau dakṣiṇe uttare cedhmaprakṣepasthāne tatsaṃkhyānuguṇamājyahomaṃ tatsthānadvayasya sūryasomātmakāgnilocanatvaṃ cāha- catuḥsaṃkhyeneti sārdhena| [2]jayākhye tu- sūryasomayostattanmantrābhyāmāhutidvārā'gnau dakṣiṇottarayoḥ saṃyojanamuktam| tadapi saṃgṛhītamīśvarapārameśvarayoḥ| kiñca, evamājyabhāgābhyāṃ pūrvamāghārahomo'pi saṃgṛhītastatraiva-
.... .... .... [3]āghārājyaṃ tataḥ kṣipet |
idhmamūlādathā[4]krāntamidhmopari saṃsthitam ||
sruvamājyena saṃpūrya sūryabījena cintayet |
sahasrāṃ[5]śuṃ ca tanmadhye dadyāt kuṇḍasya dakṣiṇe ||
aparasmin sruci dhyātvā somākhyenākṣareṇa tu |
pūrṇaṃ śaśāṅkabimbaṃ ca pradadyāt tata[6] uttare || iti || 145-146 ||
(ī. saṃ. 5/188-190; . saṃ. 7/150-152)
[1 taṃ lo- mu. aṭī. baka. bakha.|]
[2 jayākhyasaṃhitāyāṃ pañcadaśe paṭale, īśvarasaṃhitāyāṃ pañcame, pārameśvarasaṃhitāyāṃ saptame cādhyāye viṣayo'yaṃ draṣṭavyaḥ|]
[3 āghārābhyantataḥ- ī.|]
[4 grānta - .|]
[5 srāṃśuśca- ma., srāntaṃ ca - a.|]
[6 ttu taduttare- .|]

etayorantaraṃ yad vai tadagnervadanaṃ smṛtam || 146 ||

tatra[1] vai juhuyāt pūrvaṃ[2] samidhāṃ saptakaṃ kramāt |
etayorantarālasya vadanatvaṃ tatra saptasamidhāṃ hotavyatvaṃ cāha- etayoriti| samidhāṃ saptakaṃ samit- puṣpa- dhūpa- madhuparka-bīja-caru-ghṛtānītyarthaḥ| samidhyate dīpyate'gniranayeti vyutpattyā samitpuṣpādīnāṃ saptānāmapi samidityeva vyavahārāt || 146-147 ||
[1 tatraiva- u.|]
[2 pūrṇaṃ- aṭī. |]

ghṛtasiktāṃ catuḥsaṃkhyāmekaikāṃ hi supuṣkalām || 147 ||

prāk kuṅkumādinā liptāṃ kāṣṭhasaṃkhyāṃ tu homayet |
[1]sragdhūpaṃ madhuparkaṃ ca bījānnājyaṃ yathā[2]kramam || 148 ||

tatrānnasamidho dāne viśeṣo'yaṃ vidhīyate |
sādhitaṃ saṃskṛtā'nau prāk tannidhāyāgrataścarum || 149 ||

samudghāṭyāvalokyādau samprokṣyārghyāmbhasā tataḥ |
darbhakāṇḍacatuṣkeṇa sāgninā tadanuspṛśet || 150 ||

tanmadhye srukcatuṣkaṃ tu mantrairājyasya nikṣipet |
athādāya srucaṃ tatra tadvad dadyāccatuṣṭayam || 151 ||

caturaṅgulamānenā'pyannagrāsamathāharet |
tannidhāya srucā[3] darbhe tadūrdhve pūrvavad [4]ghṛtam || 152 ||

dadyādagnau catuṣkaṃ tu kṣipedannāhutiṃ tataḥ |
[5]bhūyo'gnau srukcatuṣkaṃ tu[6] cājyasyāpādya yatnataḥ || 153 ||

tato'nna[7]mājyasaṃsiktaṃ prāgvat kṛtvāhutiṃ punaḥ |
dadyāt pūrvaprayogeṇa tvevameva catuṣṭayam || 154 ||

hutvā'pyannāhutīnāṃ ca[8] hyājyākhyāṃ[9] juhuyāt tataḥ |
tāsāṃ homakramamāha- ghṛtasiktāṃ catuḥsaṃkhyāmityārabhya ājyākhyāṃ juhuyāt tata ityantam| ghṛtasiktāṃ ghṛtenobhayataḥ siktāmityarthaḥ, "ājyenobhayataḥ siktam" (6/136) iti pūrvokteḥ| ekaikām pūrvamidhmahomaprakaraṇe catuścatussamidhāṃ yugapat prakṣepasyoktatvādatrāpi tādṛśatvaśaṅkāyā nivṛttyarthamekaikāmityuktam| supuṣkalāmityanena kṛmibhakṣitatvādidoṣarāhityamucyate| prāg āsādanakāla ityarthaḥ| kuṅkumādinā, ādiśabdena [10]karpūrakastūryau gṛhyete, sragdhūpamadhuparkaṃ srak puṣpamityarthaḥ| "tataḥ puṣpamayīṃ dadyāt" (40/68) iti lakṣmītantrokteḥ| dhūpaḥ guggulvādi| madhupa(rka?rkaḥ) saṃmilitapayodadhimadhvājyam| bījāni mudgādīni| annāni pāyasādīni| ājyaṃ goghṛtam| āhatya sapta samidho jñeyāḥ| yathākramam uktakramamanatikramyetyarthaḥ| pūrvaṃ kāṣṭhasamidham, tataḥ puṣpam, tato dhūpam, [11]tato madhuparkam, tato bījāni, tataścarum, tatastvājyaṃ krameṇa juhuyāditi yāvat| kvacit sātvatapustakeṣu īśvara(5/194)pārameśvara[12]pustakeṣu ca "bījānyājyaṃ yathākramam" ityaśuddhapāṭho likhitaḥ| tadanusāreṇa keṣucit pārameśvaraprayogeṣu bījāhutyanantaramājyāhutistadanantaraṃ carvāhutiriti likhitam, tadasaṃgatam, yataḥ pūrvaṃ sāmānyato'nnasamiddānoktimantarā tatrānnasamidho dāne viśeṣo'yaṃ vidhīyata ityukteravataraṇāsaṃbhavāt, ājyākhyāṃ juhuyāt tata iti carvāhutyanantaramājyākhyasamiddānasyoktatvācca| prāk saṃskṛtāgnau sādhitamityatra carusādhanaprakārastu dīkṣā[13]prakaraṇe vakṣyamāṇo jñeyaḥ| tanmadhye carumadhye| ājyasya srukcatuṣkaṃ nikṣipet, srucājyena caturvāramabhighāryetyarthaḥ| annagrāsaṃ kukkuṭāṇḍapramāṇamannakabalamityarthaḥ| "kukkuṭāṇḍapramāṇaṃ tu grāsa ityabhidhīyate" (a[14]. saṃ. 121-122) iti smṛteḥ| athādāya srucaṃ tatra tadvad dadyāccatuṣṭayamityatra, tadūrdhve pūrvavadghṛtamityatra, dadyādagnau catuṣkaṃ tu ityatra ca sruveṇeti jñeyam| tato'nnamājyasaṃsiktaṃ prāgvat kṛtvā srucā'jyena caruṃ caturvāramabhighāryetyarthaḥ| pūrvaprayogeṇetyanena sruci sruveṇa caturabhighāraḥ, tatra carunikṣepaḥ, tadupari punaścaturabhighārasruveṇājyāhṛticatuṣṭayam, carvāhutyanantaraṃ punaḥ srucā''jyāhuticatuṣṭayaṃ ca saṃgṛhyate| evamannāhutīnāṃ catuṣṭayaṃ hutvetyanenānnāhutīnāmapi catuḥsaṃkhyākatvameva jñeyam| evaṃ kāṣṭhasamidho'nnasamidhaśca catuḥsaṃkhyākatvoktyā puṣpādīnāṃ pañcasamidhāmapi catuḥsaṃkhyayā homo jñāyate| pārameśvaravyākhyāne tatprayoge ca ṣoḍaśasaṃkhyayā'nnāhutayastatsaṃkhyayā''jyāhutayaśca pratipāditāḥ| tadbhrāntimūlakam, dadyāt pūrvaprayogeṇa tvevameva catuṣṭayam| hutvāpyannāhutīnāṃ tvityannāhuticatuṣṭayasya kaṇṭharaveṇoktatvāt, ekaikānnāhuteḥ purastāt prarastācca catuścatuḥsaṃkhyākriyamāṇājyāhutīnāṃ dvātriṃśatsaṃkhyākatvācca|
vastutastu bahuśaḥ pārameśvarapustakeṣvasmin prakaraṇe ca catuṣkaṃ tu mantrairājyasya nikṣipedityādi dadyādagnāvityantagranthapātādevaṃ vyākhyātāraḥ prayogakāra prayogakārāśca babhramuriti jñeyam| ata eva pārameśvaravyākhyāne- "tatrāntasamidhaviśeṣamāha- tatrānnasamidho dāna iti pañcabhiḥ" iti likhitam| madhye patitaṃ ślokadvayaṃ na kiñcidapi teṣāmākāṅkṣāpadavīmadhirūḍham || 147-155 ||
[1 srug dhūpaṃ- baka. bakha. |]
[2 kramāt- mu. aṭī.|]
[3 sruco garbhe- a. |]
[4 drutam- aṭī.|]
[5 ślokadvayaṃ nāsti- baka.|]
[6 tvapyājya- a.|]
[7 nya- mu. aṭī.|]
[8 cāpyā- a.|]
[9 bhyāṃ- mu.|]
[10 kastūrakarpūryau- a. |]
[11 `tato madhuparkam' nāsti- a.|]
[12 mudrite pārameśvarapustake `bījānnājyam' (7ya156) ityeva pāṭhaḥ|]
[13 aṣṭādaśe paricchede|]
[14 pāṭhāntareṇa sahātra vacanametadupalabhyate|]

tadante toyanirmuktaiḥ kusumairarghyamiśritaiḥ || 155 ||

pūjayeccaturo vārān mantrairvā praṇavaiḥ prabhum |
tato'gnisthadevānāṃ puṣpaiścaturvāramarcanamāha- tadanta iti| arghyamiśritairājyarghyamilitairityarthaḥ, anyathā toyanirmuktairityanena virodhāt| ata evājyenaivārghyadānādikamuktaṃ pādme- "arghyapūrvaṃ nivedyāntaṃ sarpiṣā juhuyāt sakṛt" iti| mantraiḥ vāsudevādimantrairityarthaḥ| yadvā praṇavaiḥ, bahuvacanena caturvāramuccaritairityarthaḥ| mūrtimantrāḥ prativyaktivibhinnāḥ, praṇavastu vyāpakatvāt sarveṣāmeka eveti bhāvaḥ| atra praṇavairityanenāṣṭākṣarādayaścatvāro mantrā apyupalakṣyante, teṣāmapi praṇavārthavivaraṇarūpatayā vyāpakatvāt, teṣu praṇavapadamantratvenoktatvācca| tathā ca lakṣmītantre-
padamantrāstrayo'sya syurvidhāne pāñca[1]rātrike ||
viṣṇave nama ityevaṃ namo nārāyaṇāya ca |
namo bhagavate pūrvaṃ vāsudevāya cetyapi ||
jitaṃ te puṇḍarīkākṣa namaste viśvabhāvana |
namaste'stu hṛṣīkeśa mahāpuruṣa pūrvaja ||
padamantraścaturtho'yaṃ praṇavasya purandara |
oṃkārasahitānetān mantrān pūrvavido viduḥ ||
kevalastārakaścaiva catvāraśca tadādikāḥ |
pañcaite vyāpakā mantrāḥ [2]pañcarātre prakīrtitāḥ || iti|
(24/67-70, 74)
ata eva-
saṃprokṣyārghyāmbhasā cedhmān caturdhā saṃvibhajya ca |
pūjayedarghyapuṣpābhyāṃ dvādaśākṣaravidyayā || (6/106)
iti vāsudevādyuddeśena caturdhā vibhaktānāmidhmānāṃ tanmantrairarcanīyatve'pi dvādaśākṣarasya vyāpakatvād dvādaśākṣaravidyayetyuktam| evaṃ bhadrapīṭhaśodhanaprakaraṇe'pi- "prakṣālya dvādaśā[3]rṇena praṇavādyantakena tu" (6/4) ityuktam|
nanvatrobhayatrāpi vyāpakaṃ vāsudevadvādaśākṣaramiti ko niyamaḥ, tasya pūrvamanuktatvāt| ukteṣveva yo'sau dvādaśākṣaraḥ, sa tu grāhyaḥ| sa cāpyayārcanaprakaraṇoktaścaturthamantraḥ syāditi cenna, tasyāpyayakrameṇārcanaprakaraṇa evopayuktatvāt, ekavyaktimātraniyatatayā cāturātmyārcanaprakaraṇe'nupayuktatvācca, atra kevalapraṇavenāpyarcanoktyā ukteṣvevānyatamo grāhya iti niyamābhāvācca vyāpakaṃ dvādaśākṣarameva grāhyamiti siddham| evaṃ puṣpārcanāntaṃ nityayāgo jñeyaḥ| tathā ca lakṣmītantre-
puṣpāñjalimupādāya vahnisthāmarcayet[4] tataḥ|
nityayāgo'ya[5]metāvānūrdhvaṃ(6) kāmāhutiṃ[7] kṣipet ||
yadi kāmayamānaḥ syāt tattadvidhyanurūpiṇīm | (40/71-72)
iti || 155-156 ||
[1 pañca-ma.|]
[2 pāñca- mu.|]
[3 śāstreṇa- a.|]
[4 yed dhiyā- mu.|]
[5 go mamai- mu.|]
[6 n pūrvaṃ- a.|]
[7 hutīḥ- a. ma.|]
tato mokṣāptaye homaṃ yathāśakti samācaret || 156 ||

śatapūrvaṃ sahasrāntaṃ dadyāt pūrṇāhutiṃ tataḥ |
ekaṃ[1] mantracatuṣkeṇa caturbhiścaturo'thavā || 157 ||
tataḥ śatādisaṃkhyayā yathāśakti mokṣārthaṃ homam, tadante vāsudevamantra[2]catuṣṭayena sakṛdeva[3] pūrṇāhutim, yadvā pratimantraṃ pūrṇāhuticatuṣṭayaṃ juhuyādityāha- tata iti sārdhena| atrāpekṣitāḥ kāmyāhutibhedā homadravyapramāṇādīni sviṣṭakṛtprāyaścittapūrṇāhutiprakārādayo bahavo viśeṣā īśvarādiṣu[4] pratipāditā grāhyāḥ || 156-157 ||
[1 ekāṃ- a.|]
[2 `mantra' nāsti- a.|]
[3 sa tadeva- a.|]
[4 īśvare pañcamādhyāye, ādinā pārameśvare saptamādhyāye viṣayā ime pratipāditāḥ|]

prāgvat pūjāṃ punaḥ kuryād darbhaiḥ saṃmārjya ca srucam |
yathā bhavati niḥsnehamatha prāksthāpitena tu || 158 ||

purataścāmbhasā''pūrya tāṃ ca pātreṇa tena |
prāgādau kuṇḍabāhye tu prādakṣiṇyena secayet || 159 ||

pavitrakeṇātha ūrdhve vinikṣipya kareṇa |
śeṣaṃ svaśiraso dadyāt svasthāne'tha tvadhomukhe || 160 ||

nidadhyāddhomabhāṇḍe te bhasmanā tadanantaram |
uttarapūjāpūrvakaṃ sruksruvasaṃmārjanapariṣecanādikamāha- prāgvaditi sapādaistribhiḥ| prāg āsādanakāle purataḥ svāgrataḥ sthāpitenāmbhasā arghyodakenetyarthaḥ, "arghyapātrāttu cāpūrya kuṇḍabāhye pradakṣiṇam" (ī. saṃ. 5/276; . saṃ. 7/245) itīśvarapārameśvarokteḥ| tāṃ srucamityarthaḥ| cakāreṇa tasyā api darbhaiḥ saṃmārjanamarghyapūraṇaṃ cocyate| pātreṇa tena srucā sruveṇetyarthaḥ| ūrdhve kuṇḍordhva ityarthaḥ| svasthāne pūrvaṃ yatrāsāditau tatretyarthaḥ| homabhāṇḍe sruksruvāvityarthaḥ|| 158-161 ||

jalanirmathitenaiva hyūrdhvapuṇḍracatuṣṭayam || 161 ||

hṛdyaṃsayorlalāṭe ca kuryād dīpaśikhākṛti[1] |
homāṅgaṃ tilakadhāraṇamāha- [2]bhasmaneti| atra mantrāścoktāḥ pārameśvare- "śirastanutrahanmantrairlalāṭe cāṃsayorhṛdi" (7/141) iti|
evaṃ bhasmanā tilakadhāraṇaṃ vaiṣṇavānāṃ viruddhamiti na śaṅkanīyam, agnikāryāṅgatvāt| tathā ca saccaritrarakṣāyāmūrdhvapuṇḍrādhikāre- "tatra hi pūrvameva dhṛtordhvapuṇḍrasya samārādhitavāsudevasyāgnikāryasamanantaramidaṃ vidhīyamānaṃ [3]tatraivāgnikāryānupraviṣṭaṃ mantavyamāyuṣmatā" (pṛ. 69) iti|| 161-162 ||
[1 kṛtim- a., kṛti- u.|]
[2 bhasmeneti- mu.|]
[3 tatratyā- mu.|]

evaṃ parisamāpte tu agnikārye'rpite sati || 162 ||

saṃvibhāgaḥ pitṝṇāṃ ca yathā kāryastathocyate |
evaṃ kṛtasya homasya bhagavadarpaṇānantaraṃ pitṛsaṃvibhāgaḥ kārya ityāha- evamiti| bhagavate homasamarpaṇaprakārastvīśva[1]rādiṣu pradarśito grāhyaḥ || 162-163 ||
[1 īśvare pañcamādhyāyasamāptau pārameśvare saptamādhyāyamadhye prakāro'yaṃ draṣṭavyaḥ|]

kuṇḍasya yoninikaṭe dakṣiṇāgrān[1] staret kuśān || 163 ||

bhadrapīṭhasamīpe tu kṣmātale tadūrdhvataḥ |
saṃvibhāgasthānamāha- kuṇḍasyeti|| 163-164 ||
[1 śān- a.|]

staropari vikīryātha[1] tilān sarajatodakān || 164 ||

krameṇa bhāvayet tatra pitṝnatha pitāmahān[2] |
tatra dakṣiṇāgrakuśāstaraṇopari tilodakavikira[3]ṇapūrvakaṃ pitrādīnāṃ bhāvanāmāha- staroparīti| atra pitṛpitāmahaśabdābhyāṃ pratitāmahavṛddhapratitāmahau copalakṣyete,
starordhve svasvasaṃjñābhiragrāntaṃ tu yathākramam |
bhāvayet puruṣādīnāṃ sārūpyaṃ samupāgatān ||
pitṝn pitāmahāṃścaiva tathaiva prapitāmahān |
tatpitṝṃścātha śaṃsantaḥ [4]santānaṃ svavibhāgataḥ || (7/294-295)
iti pārameśvarokteḥ || 164-165 ||
[1 kāyārthaṃ- mu.|]
[2 itaḥ param- `tarpayedatha sarvāṃśca devasya vinivedanāt' iti pāṭho'nāvaśyako dṛśyate- u.|]
[3 vikīraṇa- mu.|]
[4 santānamiti padaṃ truṭitam- a.|]

tṛptaye[1] hyatha sarveṣāṃ devāya[2] vinivedya ca || 165 ||

prokṣitānyannapātrāṇi catvāri kabalāni [3] |
starordhve tu nidhāyātha sampūjyārghyādinā tataḥ || 166 ||

krameṇa cāturātmīyairmantrairapyayayogataḥ |
tatastu nāmnā gotreṇa mantrapūrvaṃ tilodakam || 167 ||

sarveṣāmarghyakalaśāt pradadyācca yathākramam |
atha teṣāṃ piṇḍanirvāpaṇamarghyādyarcanaṃ tilodakapradānaṃ cāha- tṛptaya iti tribhiḥ| atra devāya vinivedyetyatra pākapātrāvaśiṣṭānnādikamiti jñeyam, niveditasya punarnivedanāyogāt| tathā ca pārameśvare-
ye yajanti pitṝn devān gurūnapi tathaiva ca |
sthāpitastvanuyāgārthaṃ prāpaṇāṃśaḥ purā tu yaḥ |
tasmāt kiñcit samādāya saṃvibhāgaṃ samācaret |
pitṝṇāṃ caiva bandhūnāmāśritānāṃ tathaiva ca |
saṃvibhāgāvaśiṣṭena svānuyāgaṃ samācaret |
yadvā sthālyavaśiṣṭaṃ ca kiñcidādāya pātragam |
prāgvannivedya devāya tena pitryaṃ samācaret |
ye vaiśvadevaniratā viprādyā vaiṣṇavāśca te |
yallabhyaṃ bhagavadbhuktaṃ tasmādādāya cāṃśakam |
tena kṛtvā vaiśvadevamavaśiṣṭāṃśakena tu |
kuryuḥ prāṇādiyātrāṃ tu vidhānena dvijottama || iti ||
saccaritrarakṣāyāṃ (pṛ. 127-128) codāhṛtā ime ślokāḥ| annapātrāṇītyatra pārameśvare-
tamālakadalīpūrvadaleṣu kṣāliteṣu ca ||
saṃvibhajya caturdhānnaṃ nidhāya praṇavena tu | (7/299-300)
ityuktaṃ jñeyam| starordhve nidhāyetyatra mantraścoktaḥ pārameśvare-
prāgvat svadhāvasānādyairmantrairoṅkārapūrvakaiḥ |
hṛnmantrā[4]laṅkṛtairvipra tathā saṃjñāpadānvitaiḥ ||
piṇḍaṃ prakalpayāmīti tataḥ pūrvavadācaret | (7/303-304) iti|
piṇḍopari [5]darbhairāśchādanaṃ pūrvamāstaraṇopari bhāvitānāṃ pitṛpitāmahādīnāṃ tatrāvāhanaṃ ca pratipāditaṃ tatraiva-
praṇavairdakṣiṇāgrāṇi secitāni tilāmbunā[6] ||
nāḍīrūpāṇi darbhāṇi piṇḍānāmūrdhvato nyaset |
praviṣṭān bhāvayen teṣu nāḍīmārgairanukramāt ||
pitṝnāvāhayāmīti starordhve prāksthitāṃstataḥ | (7/304-306) iti|
arghyādinetyatrādiśabdena gandhādayo grāhyāḥ| apya(tha yo'tra nāva? yayogataḥ pitṝnāvāha)yāmīti starordhve gataḥ| cāturātmīyairmantraiḥ oṃpuruṣāya nama ityādibhiścaturbhiḥ pūrvoktairmantrairityarthaḥ| nāmnā gotreṇa mantrapūrvaṃ tilodakaṃ dadyādityatraivaṃ prayogaḥ- [7]oṃ puruṣāya namaḥ, mauñjyāyanagotrāya nṛsiṃhaśarmaṇe puruṣarūpeṇe pitre idaṃ tilodakaṃ dadāmīti| evaṃ pitā[8]mahādīnāmapyūhyam| arghyādisamarpaṇe'pyevameva[9] mantrā jñeyāḥ || 165-168 ||
[1 tṛptyarthamatha- a.|]
[2 devasya- u.|]
[3 ca-mu. aṭī.|]
[4 liṅgitaiḥ- mu.|]
[5 rbhaiśchā- a.|]
[6 ṇunā- a.|]
[7 puṃ- a.|]
[8 mahānā- a.|]
[9 pyeva mantrāḥ- a.|]

[1]darthyenātha caturo viniveśyāsaneṣu ca || 168 ||

labdhalakṣān pare tattve brāhmaṇān pāñcarātrikān |
prāṅmukhaṃ dvitayaṃ caiva dvitayaṃ cāpyudaṅmukham || 169 ||

sampattyabhāve'pyekaṃ viniveśyottarānanam |
atha teṣāṃ kramāt kuryādarcanaṃ cāturātmyavat || 170 ||

arghyānulepanādyaistu bhogairmā[2]trāvasānikaiḥ |
tattatkālocitaiḥ sarvairanupādeyavarjitaiḥ || 171 ||
atha pitṝnuddiśya brāhmaṇacatuṣṭayamekaṃ brāhmaṇaṃ bhojayedityāha- tādātmyeneti| dattadṛṣṭīn, brahmajñānina iti yāvat| bhogaiḥ ābhyavahārikairityarthaḥ| mātrāvasānikaiḥ bhojanānantaryatilamātrādānāntairityarthaḥ| atrāpi pitṛtṛ(pti?ptaye) pūrvokta(ा) eva mantrāḥ| anyat sarvaṃ śrāddhavajjñeyam| atrāpekṣitā bahavo viśeṣāḥ pāra[3]meśvaroktā grāhyāḥ || 168-171 ||
[1 tādātmye- aṭī.|]
[2 rmantrā-mu. aṭī. baka. bakha. a.|]
[3 pārameśvare saptamādhyāye uktāḥ |]

taiścāpi maunaniṣṭhaistu bhavitavyaṃ suyantritaiḥ |
vāgyatāḥ śuddha[1]lakṣāścāpyanna[2]mūrtau janārdane || 172 ||

ye'śnanti pitarastena tṛptimāyānti śāśvatīm |
ataḥ savyabhicāraṃ tu maunaṃ varjyaṃ kriyāparaiḥ || 173 ||
śrāddhabhoktṝṇāṃ maunaṃ pitṛtṛptikaramityāha- tairiti sārdhena || 172-173 ||
[1 baddha- a.|]
[2 pyanne- mu. aṭī. baka. bakha.|]

śubhamavyabhicāraṃ yat tat kāryaṃ sarvavastuṣu |
yadaṅgasaṅketamayairavyaktairnāsikākṣaraiḥ || 174 ||
tatrāpi duṣṭasya maunasya tyājyatvamaduṣṭasya grāhyatvamāha- ata iti || 174 ||

yadaṅgasaṅketamayairavyaktairnāsikākṣaraiḥ || 174 ||

kṛtamoṣṭhapuṭairbaddhairmaunaṃ tatsiddhihānikṛt |
svayameva su[1]buddhyā yat sarvavastuṣu [2]vartate || 175 ||

śabdairanupadiṣṭaistu tanmaunaṃ sarvasiddhidam |
maunasya doṣaguṇāvāha- yaditi dvābhyām || 174-176 ||
[1 sva- baka. bakha. a. u.|]
[2 vartyate- aṭī.|]

tasmādvai śrāddhabhoktṝṇāṃ divye pitṛkarmaṇi[1] || 176 ||

dadyānnaivedyavat[2] sarvaṃ maryādābhyantare[3]'grataḥ |
yenācamanaparyantaṃ kālaṃ tiṣṭhanti[4] vāgyatāḥ || 177 ||
[5]athottarācamanaparyantamaṅgasaṃketādidoṣābhāvasiddhyarthaṃ tadapekṣitasarvavastūnyapi tatpurato maryādāntarāle [6](tyādī? sthāpanīyānī)tyāha- tasmāditi| maryādākalpanāprakārastūktaḥ pārameśvare- "athāstraparijaptena bhūtinā vā'tha śaṅkunā| [7]masṛṇenāśmacūrṇena parighāṃ svadhayā'thavā||" bahistadāsane kuryādigre[8] dairghyācchamādhikam[9]| [10]vaipulyācchamamānaṃ tu prāgvat pāvanatāṃ nayet || (7/327-328) iti || 176-177 ||

[1 pitrya- aṭī.|]
[2 dikaṃ- u.|]
[3 re gataḥ- aṭī.|]
[4 ti vāgyataḥ- a. u.|]
[5 ata utta- u.|]
[6 `tyādī.....śaṅkunā' nāsti- a.|]
[7 sralayanātma- a.|]
[8 ttvagre- mu.|]
[9 kām- mu.|]
[10 vaiphalyā- a.ma. |]

vidhinānena vai nityaṃ yāgayajñe tu vaiṣṇave |
saṃvibhāgaḥ pitṝṇāṃ ca kāryaḥ sadraviṇairnaraiḥ || 178 ||
evaṃvidhapitṛsaṃvibhāgasya dhanikaviṣayatāmāha- [1] vidhineti || 178 ||
[1 tasmāditi tribhiḥ- a.|]

kṛtvā tilodakāntaṃ phalamūlaiḥ svaśaktitaḥ |
tadarthaṃ[1] grāsamātraṃ tu dadyād goṣvatha bhaikṣuke || 179 ||

tadanyaistu tilodakaṃ kṛtvā pitṝnuddiśya yathāśakti phalamūlairgrāsamātraṃ gave bhikṣave deyamityāha- kṛtveti || 179 ||
[1 tadardhaṃ- aṭī.|]

yasmād divyairmahāmantrairdattaṃ yatpūjite'cyute |
pitrarthamalpaṃ bhūri tatteṣāmakṣayaṃ bhavet || 180 ||
evaṃ pitṝnuddiśya kiñcid dattamapi mantramahimnā tadanantaṃ bhavatītyāha- yasmāditi| evameva pitṛsaṃvibhāgastrikāleṣvanuṣṭhīyamāneṣvapi prābhātikārcanānantaraṃ mādhyāhnikārcanānantaraṃ sakṛdeva kārya iti jñeyam, "vahnisaṃtarpaṇaṃ ṣaṣṭhaṃ pitṛyāgastu [1]saptamam" (jayā. 22/79) iti| pitṛsaṃvibhāgasya bhagavadārādhanāṅgatvoktyā sāṅgānuṣṭhānasiddhyarthaṃ pratyārādhanamanuṣṭheyamityāśaṅkā tvīśvarapārameśvarayoḥ parihṛtā|
tathāhi-
yatra dvādaśakālejyā kartavyā bhūtivistarāt |
tatra prābhātikīṃ kuryāt pūjāmaṣṭāṅgasaṃyutām ||
aṅgadvayaṃ tu pāścāttyaṃ vinā [2] tāṃ samāpya ca |
pitṝṇāṃ saṃvibhāgaṃ ca anuyāgaṃ yathoditam ||
deśikaḥ [3]svecchayā kuryānnityaṃ mādhyandi[4]ne'rcane |
trikāleṣvekamaṣṭāṅgaṃ ṣaḍaṅgaṃ cācared dvayam || iti |
(ī. saṃ. 6/76-78; . saṃ. 7/431-434)
etena svārthaparārthārcanadvaye'pyekenaivānuṣṭhite satyapi na pratyekaṃ pitṛsaṃvibhāgaḥ kārya iti siddham, tasyaikasminnahani sakṛdeva kartavyatvāt|
nanvabhigamanopādānejyāsvādhyāyayogarūpapāñcakālikadharmānuṣṭhānaṃ bhāgavatasya vihitam, tatra parārthānadhikāribhiḥ svārthejyā kriyate, tadadhikāravatāṃ yuṣmākaṃ parārthasaṃjñakaśrīyādavādryādidivyasthalāvirbhūtaśrīmannārāyaṇādyarcanenaiva kṛtakṛtyatvāt punaḥ kiṃ svārthasaṃjñakasvagṛhārcaneneti cet, satyam, "parārthaḥ sūryasadṛśaḥ svārthastu gṛhadīpavat" itīśvarokteḥ, sūryaprakāśenaiva kṛtārthatve'pi svagṛhe'pi dīpāropaṇavat svārthārcanasyāpyapekṣitatvāt,
keśavārcā gṛhe yasya na tiṣṭhati mahīpate |
tasyānnaṃ naiva bhoktavyamabhakṣyeṇa samaṃ hi tat ||
iti svagṛhe'pi bhagavadbimbārcanasyāvaśyakatvokteḥ| "svārthasyāpi parārthasya pūjāyāmadhikāriṇaḥ" ityubhayatrāpyadhikārāccāsmākamapi svārthaṃ bhagavadārādhanamāvaśyakamiti bodhyam |
nanu cā'stu nāma bhavatāṃ svārthaparārthārcanayoradhikāraḥ, svagṛhe bhagavadarcanāvaśyakatvamapi| svārthaparārthādhikāriṇo bhavadīyā bahavaḥ santi| na hi sarvairapi sarvadā parārthayajanaṃ kriyate| ataḥ parārthārādhanaṃ kurvataiva svārthārādhanamapi kāryam| pitṛsaṃvibhāgastu pratyekaṃ na kārya iti ko niyama iti cet, kenoktaṃ tathā| janāntarāvidyamānatvadaśāyāmekenaiva svārthaparārthārcanadvayamapi kṛtaṃ cet, tadā parārthaṃ bhagavanmandire svagṛhe [5]vā'stu devapitṛsaṃvibhāgānuṣṭhānam, [6]kartṛbhede tu pratyekānuṣṭhānamityasmākamapyāśayo jñeyaḥ|
nanvevaṃ sati parārthabhagavanmandire'pi prābhātikārcanādiṣu kartṛbhede sati pratyarcanaṃ pitṛsaṃvibhāgaḥ syāditi cenna, tatra kartṛbhedasyānuktatvāt, ekaṃ kartāramuddiśyaiva prābhātikārcanādidvādaśakālavibhāgokteḥ, pratyarcanaṃ pitṛsaṃvibhāgasya kartavyatvānukteśca| na ca svārthe'pi homaḥ pitṛsaṃvibhāgaśca nokta eva, atra tu "kuṇḍasya yoninikaṭe dakṣiṇāgrāṃstaret kuśān" (6/163) iti vahnisamarpaṇānantaraṃ kuṇḍasamīpe kartavyatvenoktaḥ pitṛsaṃvibhāgaḥ parārthārcanaviṣaya iti vācyam, svārthe cārādhanasyaikarūpyeṇānuṣṭheyatvāt|
nanu tarhi bhavaduktasaṃpradāyapradīpikāyāṃ svārthārcane bahuśo vairūpyaṃ dṛśyate| homaḥ pitṛsaṃvibhāgaśca nokta iti cet, satyam| tatra svārthamātrādhikāriṇāṃ sukhabodhāya śrīmadbhāṣyakāroktarītyanusāreṇārādhanakramaḥ pradarśitaḥ| svārthaparārthobhayādhikāribhirasmābhistu svasiddhāntasva[7]saṃhitoktakrameṇaivobhayatrāpyārādhanapratiṣṭhāderanuṣṭheyatvaṃ bodhyam|
nanu śrīsātvatādyuktaprakāreṇānuṣṭhānaṃ kurvadbhirapi svārthe vahnisaṃtarpaṇaṃ kuto na kriyata iti ceducyate,
mukhyakalpe tu homāntāṃ[8] nityanaimittikātmikām[9] ||
pūjāṃ krameṇa vai[10] kuryāt tattaddhomāvasānikām |
anukalpe tu japyāntām[11] (. saṃ.9/9-10)
iti japāntānuṣṭhānasyāpi pārameśvarādyupabṛṃhitatvājvājjapāntamasmābhiranuṣṭhīyata iti bodhyamāyuṣmatā| ata eva nitye japāntamārādhanamuktam| nityānusāriṇyapi kriyādīpe homānto mukhyakalpa eva darśitaḥ |
nanu bhavatkṛteśvarasaṃhitāvyākhyāne evaṃ [12]pitṛsaṃvibhāgaḥ prābhātikārcanamātrānuṣṭhāne homānantaraṃ kārya ityuktam, tadasaṃgatam,
prātarmadhyandinaṃ sāyaṃ trayaḥ kālā yathākramam |
tadānīmavaśiṣṭāstu[13] ghaṭikāḥ svasya karmaṇaḥ ||
anukalpe tu kālaḥ syādeko madhyandino'thavā[14] |
mādhyandinaśca naiśaśca dvau kālau śaktito dvija || (. saṃ. 9/36-37)
iti mādhyandinārcanamātrasya pārameśvarādyuktatvāt prābhātikārcanamātrasya kutrāpyanuktatvāditi cet, ucyate- prābhātikārcanamātrasyāpyanuṣṭhānaṃ dvādaśyādiṣu saṃbhavatīti saṃtoṣṭavyamāyuṣmatā || 180 ||
[1 saptamaḥ- mu.|]
[2 ghātāṃ- ī.|]
[3 svejyayā- ī.|]
[4 nārcane- ī. .|]
[5 sakṛ- a.|]
[6 atra - a.|]
[7 `sva' nāsti- a.|]
[8 `ntā....tmikāḥ | pūjāḥ....nikāḥ ||' iti bahuvacanāntaḥ pāṭhaḥ- .|]
[9 kātmanām- a. |]
[10 - a.|]
[11 japyāntam- a.|]
[12 prati-a.|]
[13 ṣṭā sva- a. ma.|]
[14 ndine- a.|]

paścāccharīrayātrārthamabhyarthya parameśvaram |
labdhānujñastu[1] vai kuryādātmayāgaṃ yathāvidhi || 181 ||

bhojyaṃ naivedyapūrvaṃ tu sarvamādāya pātragam |
vinivedya ca devāya pavitrīkṛtya cāmbhasā || 182 ||

satyarūpā hyalakṣyā[2] cāpyannadoṣakṣayaṅkarī |
cetasā cāturātmīyā bhāvanīyā ca bhāvanā || 183 ||

rasātmā'dhyakṣasaṃjño'[3]nne svādu[4]bhāve vyavasthitaḥ |
pradyumno bhagavān rūpe caita[5]dvīrye tu lāṅgalin[6] || 184 ||

bhoktā mahātmā bhagavān vāsudevaḥ svayaṃ hyajaḥ[7] |
catuḥpraṇavasaṃjaptaṃ[8] tato'mbhaśculukaṃ pibet || 185 ||

vaktrakuṇḍe'tha tenaivāpyannāhuticatuṣṭayam |
hutvā cābhimatairgrāsaistato'śnīyād yathāruci || 186 ||
athānuyāgavidhimāha- paścāditi ṣaḍbhiḥ| ātmayāgam anuyāgamityarthaḥ|
a[9]bātmatattvaṃ vijñeyaṃ vihitaṃ[10] tasya sarvadā |
ātmanaivātmasiddhyarthaṃ yāgamannena tena ca ||
saha yajñāvaśiṣṭena sāmbunā ca phalādinā |
(pau. saṃ. 31/171-172)
iti pauṣkarokteḥ| pavitrīkṛtya cāmbhasetyatra saccaritrarakṣāyām- "ayogyajananirīkṣitatva-yātayāmatvādidoṣasaṃbhāvanāyāṃ[11] tannivṛttyarthaṃ pavitrīkaraṇoktiḥ" (pṛ. 125) iti vyākhyātam| vinivedya ca devāyetyatrā'ntarātmanivedanaṃ bodhyam| tathā ca saccaritrarakṣāyām-
hṛdi dhyāyan hariṃ tasmai nivedyānnaṃ samāhitaḥ |
madhyamānāmikāṅguṣṭhairgṛhītvānnaṃ mitaṃ[12] punaḥ ||
prāṇāya cetyapānāya vyānāya ca tataḥ param |
udānāya samānāya svāheti juhuyāt kramāt || (pṛ. 97)
iti karmakāṇḍavacanamudāhṛtam| pārameśvaravyākhyāne tu- "devāya svagṛhārcābhūtāya vinivedya" iti likhitam, tadaprakṛtam,asya vākyasyāntarātmanivedanaparatvāt| tathā ca saccaritrarakṣāyām- "odanapacane [13]śucyannaṃ śrapayitvā vedyāṃ bhagavate [14]nayati| vedyāṃ bhagavantamiṣṭvā tatkāribhyaḥ prayacchati| kāriṇo'pi[15] prāptenānnena vedyāṃ[16]bhagavantamiṣṭvā taddhātra upanayanti| upanītena [17]dhātā svayaṃ ca kurute [18]śiṣṭena ca bhṛtyān bibharti"ityādirahasyāmnāyavākyārthavicāraṇaprakaraṇe dhātra upanayantīti vākyasyāntarātmaparatvamuktvā tatsādhakatvena ca- "vinivedya ca devāya pavitrīkṛtya cāmbhasā" (6/182) (pṛ. 124) ityādisātvatavacanamudāhṛtam |
nanu bhavadudāhṛtarahasyāmnāyavākyeṣveva bhagavanniveditānnasya kāribhyaḥ pradānam, tenaivānnena kāribhiḥ svārthabhagavadyajanaṃ kāryamityuktaṃ khalu, tatpunaḥ kathamaprakṛtamiti cet, anabhiprāyajño'si| tasminnarthe ko [19] vivādaḥ| tathā kāriprāptānnenabhagavadyajanaṃ sarvasaṃmatam| [20]kintu vinivedya ca devāyetyatra tādṛśārtho varṇituṃ na śakyate| yata etadvākyaṃ nahi kāriṇāṃ karmānuṣṭhānanirūpakam, api tu bhagavantamiṣṭavataḥ kāripradānaṃ kṛtavato'nuyāgaṃ kurvatastatprakāranirūpakamiti bodhyam|
nanu parārthamiṣṭavatā svārthe bhagavān parityājyaḥ kimiti cet, brūmaḥ- parigrāhya eva [21]patrādibhiḥ pūjanīyaḥ, svena sāṣṭāṅgapraṇāmādinā sevyaśca| kintvasyāpi sāṣṭāṅgayajanaṃ kartuṃ svasyānavakāśa iti jñeyam| ata eva pārameśvarādiṣu dvādaśakālārcanaṃ kurvataḥ kālatraye'pyāhnikamātrasyāvakāśa uktaḥ[22], na tu svārthārādhanasya pratyekaṃ kālaḥ pradarśitaḥ| na ca dvādaśakālārcanaṃ kurvataḥ svārthārcanāvakāśo mā'stu, trikālādyarcanaṃ kurvataḥ svārthārcane ko virodha iti vācyam, tadānīmapi svārthārcanakālasyānuktatvameva virodhaḥ| nanu-
prātarmadhyandinaṃ sāyaṃ trayaḥ kālāḥ prakīrtitāḥ[23] |
tadānīmavaśiṣṭāstu ghaṭikāḥ svasya karmaṇaḥ[24] ||
iti svārthāvirodhena parārthādhikṛtasya ca[25] |
ekāyanasya viduṣaḥ proktāḥ kālāḥ krameṇa tu ||
tathaiva[26] dīkṣitasyāpi siddhāntaratacetasaḥ |
(. saṃ. 9/36, 152-153)
iti pārameśvaroktaḥ kiṃ na śruta iti cet, brūmaḥ- tatra svasya karmaṇa ityanena svārthāvirodhenetyatra svārthaśabdena ca snānādinityakarmāṇyevocyante, na svārthārādhanamapi| yatastatparārthayajanavad bahvībhirghaṭikābhiḥ kartrantareṇaiva sādhyam| (nāsti? asti) ca svārthaparārthayorubhayorapyekenaivārādhanaṃ kāryamiti pūrvaṃ bhavaduktaṃ khalu| tatra kiṃ niyāmakamiti, anupapattireva niyāmikā |
nanu tadānīṃ bahughaṭikāsādhyaṃ svārthārcanaṃ kathaṃ śīghraṃ sādhyata iti ceducyate-
utsavāvadhikaṃ śreṣṭhamārādhanamudāhṛtam |
homāntaṃ madhyamaṃ proktaṃ prāpaṇāntamathādhamam ||
kṣudraṃ tu dhūpadīpāntamidamārādhanaṃ hareḥ |
iti pādmokteḥ,
saṃkṣepavistare kuryād deśakālānukūlataḥ ||
naiva kuryā[27]dapacchedaṃ yajedañjalināpi mām | (40/104-105)
iti lakṣmītantrokteśca laghupakṣaḥ sādhyata iti bodhyam| tathā coktaṃ pāñcarātrarakṣāyāṃ tṛtīye'dhikāre- "īṣacchaktau saṃkucitapūjanam, ekopacāramārabhya tattacchaktyādyanusāreṇa sahasropacārāntavidhānāt" (pṛ. 168) iti| "yatpunarupacāralope pratyavāyādikamuktam-
gandhahīne bhayoktiśca[28] puṣpahīne[29] tu saṃkulam |
naivedyahīne durbhikṣaṃ maraṇaṃ mantrahīnake ||
amantramavidhiṃ caivamakālaṃ caiva pūjanam |
nityaṃ rāṣṭrabhayaṃ kuryāt [30]tattadgrāmaṃ tu naśyati ||
ityādi, tadetatsarvaṃ rājarāṣṭrādisamṛddhyarthaṃ kāmyārādhaneṣvanyeṣvapi pūrṇānuṣṭhānaśaktasya saṃpūrṇānuṣṭhānadravyasya lobhādibhistattaddhānau mukhyakalpasamarthasyānukalpena vṛttau ca doṣamāha, na tu nitye karmaṇi niṣkāmasya yathāśaktikaraṇe" (pṛ. 175-176)iti ca spaṣṭamuktam| rasātmā'dhyakṣasaṃjño'nna ityatrānnasya vīryarūparaseṣu krameṇa saṃkarṣaṇādīnāṃ kevalaṃ balavīryatejorūpeṇāvasthānaṃ bhāvyam, balādīnāṃ bhojyaguṇatvāt| bhoktā vāsudevastu jñānaiśvaryaśaktirūpeṇa bhāvyaḥ, jñānādīnāṃ bhoktṛguṇatvāt| tathā ca pārameśvare mahāhaviḥ- prakaraṇe-
balaṃ vīryaṃ ca tejaśca arghyapuṣpaṃ samutkṣipet |
keva[31]lena ca sāstreṇa[32] netramantreṇa bhāvayet ||
tataḥ svadakṣiṇe haste vijñānaiśvaryaśaktayaḥ |
smartavyāḥ svasvamantreṇa bhojakāḥ karaṇātmakāḥ ||
spṛṣṭvā spṛṣṭvā yathābhogaṃ baddhayā grāsamudrayā ||
nivedanīyā vai viṣṇorannamūrtyantarasthitāḥ |
rasavīryā[33]dibhedotthāstejovīryabalātmakāḥ[34] || iti|
(18/378-381)
lakṣmītantre'pi-

tārikāmuccaran kuryānmāmannasthāṃ[35] vibhāvayet ||
somānandamayīṃ divyāṃ kramādyannādyatāṃ gatām |
vīryarūparasākārāṃ tejovīryabalātmikām ||
aiśvaryaśaktivijñānarūpaṃ bhoktāramavyayam |
ātmānaṃ puṇḍarīkākṣaṃ bhāvayet puruṣottamam || (40/96-98) iti|
ambhaśculukaṃ pibedityatra pariṣecanamapi kāryam| tathā ca lakṣmītantre-
astreṇa tārayā prokṣya tārayā pariṣicya ca |
upastīrya tata[36]ścāpo dadyāt prāṇāhutiṃ[37] tataḥ || (40/95) iti|
vaktrakuṇḍe'tha tenaiveti praṇavenaiva prāṇāhutayaḥ pratipāditāḥ| ataḥ prasiddhaprāṇāhutimantraparityāgānna bhettavyam| yataḥ saccaritrarakṣāyām- "yeṣāṃ[38] tu tatra bhagavadasādhāraṇamantrairvaktrakuṇḍe homo vihitaḥ, na teṣu vaidikamaryādāvirodhaḥ śaṅkanīyaḥ, kalpasūtrapratiniyatadharmāntaravat tadupapatteḥ" (pṛ. 130) iti pratyapādi| evaṃ ca praṇavenaiva prāṇāhutiriti niyamo'pi nāsti| yataḥ saccaritrarakṣāyām-
yena yena tu mantreṇa bahirārādhanakrame |
vedyādisthasya[39] devasya prāpaṇaṃ viniveditam ||
tena tena tu mantreṇa juhuyurvaktra[40]kuṇḍake |
catuḥpañcatridhā vāpi prāṇa[41]pūrvairdvijottama ||
kevalā bhaktipūtāstu trayīdharmaratā dvijāḥ |
prāṇāpānādibhirmantrairjuhuyuḥ pañcadhā kramāt ||
hṛdayasthāya devāya viṣṇave sarvajiṣṇave | (pṛ. 130) iti|
nanvevaṃ prāṇāpānādimantrān vinā sākṣāt tadantarātmabhagavadasādhāraṇamantrairāhutipakṣe niveditaśeṣaṃ vinā pṛthaganenānuyāga uditaḥ| anyathā niveditanivedanākhyadoṣaḥ saṃbhavati| ata evātra bhojyaṃ naivedyapūrvaṃ tu samādāyātha pātragamiti naivedyaśabdaḥ prayuktaḥ, na niveditaśabdaḥ| naivedyam antarātmanivedanāya kalpitamityarthaḥ svarasaḥ| tathā sati pavitrīkṛtya cāmbhasetyukterapi sārthakyaṃ bhavatīti ceti saccaritrarakṣādikaṃ kadāpi na śrutavānasi, yatastatra[42] savandanābhiṣekanyāyena niveditanivedanākhyadoṣaḥ parihṛtaḥ| niveditārthakanaivedyaśabdā api bahuśastatra tatrodāhṛtāḥ || 181-186 ||

[1 jñaḥ sa- baka.|]
[2 kṣyātmā- aṭī.|]
[3 jño vai- mu. aṭī a.|]
[4 sādhu- mu. aṭī.|]
[5 eta- bakha. a. u.|]
[6 - a. u.|]
[7 tvajaḥ- a. u.|]
[8 saṃbhaktaṃ- mu. baka., saṃbhuktaṃ- aṭī. bakha.|]
[9 asāvātmatvaṃ- a.|]
[10 vihitasya- a. ma.|]
[11 nayā- mu.|]
[12 samāhitaḥ- mu.|]
[13 śuddhyannaṃ- a. ma.|]
[14 nayeti- a. ma.|]
[15 `api' nāsti- mu.|]
[16 `vedyaṃ' nāsti- a. mu.|]
[17 yātāḥ- mu., yātāyāḥ-mu.|]
[18 śiṣyeṇa - a.|]
[19 `' nāsti- a.|]
[20 kiñca- a.|]
[21 tatrā- a.|]
[22 navamādhyāye |]
[23 yathākramam- mu.|]
[24 karmiṇaḥ- mu.|]
[25 tu- mu.|]
[26 tathā vai- mu.|]
[27 dava- a. ma.|]
[28 tpattiḥ- mu.|]
[29 puṣṭi- a.|]
[30 tadgrāmaṃ tu vinaśyati- mu.|]
[31 kavacena - mu.|]
[32 śāstreṇa- a.|]
[33 rūpādi- mu.|]
[34 tmikāḥ- a. ma.|]
[35 māṃ cāntaḥsthāṃ - mu.|]
[36 tayā cāpo- mu.|]
[37 hutīstayā- mu. |]
[38 eṣāṃ- a.|]
[39 sthaladevasya- ma.|]
[40 juhuyād- a. |]
[41 prāntaparvai- a.ma.|]
[42 tatra saccaritrarakṣāyāṃ 122-131 pṛṣṭheṣu viṣayo'yaṃ prapañcitaḥ |]

samācamya punaryāyāt prayato bhagavadgṛham |
manobuddhyabhimānena saha nyasya dharātale || 187 ||

kūrmavaccaturaḥ pādān śirastatraiva pañcamam |
pradakṣiṇasametena tvevaṃrūpeṇa sarvadā || 188 ||

aṣṭāṅgena namaskṛtya hyupaviśyā[1]grataḥ prabhoḥ |
āgamādhyayanaṃ kuryāt tadvākyārthavicāraṇam[2] || 189 ||
athaivamanuyāgānantaraṃ punarācamanapūrvakaṃ bhagavadgṛhapraveśaṃ tatra kartavyāṣṭāṅgapraṇāmaprakāramāgamādhyayanarūpasvādhyāyaṃ cāha- samācamyeti tribhiḥ| aṣṭāṣṭāṅgenetyekavacanena sakṛtpraṇāmapratipādakaślokadvayamida[3]meveti sūcyate| ata eva śrīmadbhāṣyakārairapi nityagranthe- "bhagavantamaṣṭāṅgapraṇāmena praṇamya" (pṛ. 187) ityekavacanameva prayuktam, aṣṭāṅgapraṇāmapratipādakaślokadvayamidamevodāhṛtaṃ ca (pṛ. 188)|
nanvatra samayaparicchede-
prāsādaṃ devadevīyamācāryaṃ pāñcarātrikam ||
aśvatthaṃ ca vaṭaṃ dhenuṃ satsamūhaṃ gurorgṛham |
dūrāt pradakṣiṇaṃ[4] kuryānnikaṭāt pratimāṃ vibhoḥ ||
daṇḍavat praṇipātaistu namaskuryāccuturdiśam | (21/11-13)
[5]iti bahuvacanamapi vakṣyati| tasya gatiriti cet, satyam| tatra caturdiśamiti sthānabhedo'pyastīti jñeyam |
nanu ca- "ekatripañca[6]saptādigaṇanāviṣamaṃ hi yat" (37/53) iti viṣamapraṇāmaniṣedhakapauṣkaroktiḥ, tadanusāriṇī[7]- "tatra pradakṣiṇāni praṇāmāṃśca yugmān kuryāt" (pṛ. 114) iti pañcarātrarakṣoktiśca bhavatā na śrutā kimiti cet, ucyate- pauṣkaraniṣṭhānāmeva taduktānuṣṭhānam, sātvataniṣṭhānāṃ tu sakṛdeva praṇāmānuṣṭhānaṃ bodhyam, "sakṛtte namaḥ, dviste namaḥ" ityādibhiḥ pakṣadvayasyāpi śrutyuktatvāt, tathaiva śiṣṭācārācca| āgamādhyayanaṃ kuryāt tadvākyārthavicāraṇamityatra [8]pañcarātrarakṣāyām- "tadiha bhagavatprīṇanasvacittarañjaketihāsapurāṇastotranigamāntadvayavyāpakamantrādīnāṃ śravaṇamananapravacanajapādayo vādasaṃvādādayaśca yaugikajñānapradīpasnehāyamānāḥ
pāruṣyamanṛtaṃ caiva paiśunyaṃ caiva[9] sarvataḥ |
[10]anibaddhapralāpaśca vāṅmayaṃ syāccaturvidham || (manu. 12/6)
ityādini[11]darśitavācikapāpodayapratibandhinaśca sarve vyāpārā yathāsaṃbhavaṃ saṃbhūya pṛthagbhūya svādhyāyībhavanti" (pṛ. 149) iti saṃgṛhītaṃ draṣṭavyam || 187-189 ||
[1 to vibhoḥ- baka. bakha. a. u.|]
[2 ṇām- a. u.|]
[3 midahlaiḥ- a.|]
[4 kṣiṇī- mu. |]
[5 ityapi- a. |]
[6 sattādi- a.|]
[7 sārīṇi- a.|]
[8 pāñca- mu.|]
[9 cāpi sarvaśaḥ- mu.|]
[10 asaṃbaddha- mu.|]
[11 ityādīni- a.|]

prāpte tu sandhyāsamaye snātvā jaghanāvadhi |
kṣālayitvā tataḥ kuryād [1]vāsaḥsamparivartanam || 190 ||

arcayitvārghyapuṣpādyairdevamagniṃ yajet tataḥ |
yathāśakti japaṃ kuryādāsādya śayanaṃ tataḥ || 191 ||

samādhāya bahirdevaṃ nirālambapade sthitam |
aprayatnena vai tāvadaniruddhena tejasā || 192 ||

saha tenaiva vai nidrā yāvadabhyeti sāmpratam |
samutthāyārdharātre'tha jitanidro jitaśramaḥ || 193 ||
atha sāyantanasnānādinidrāntaṃ kartavyakarmaṇāṃ kramaṃ saṃkṣepeṇāha- prāpta iti sārdhaistribhiḥ| atra snātvetyādinā sandhyopāsanādikamupalakṣyate| devamarcayitvetyatrārcanaprakāraḥ, agniṃ yajedityatra homaprakāraśca pūrvokta eva grāhyaḥ| etena svārthaparārthayorubhayatrāpi kāladvayārcanaṃ mukhyaṃ bhavati, aviśeṣeṇoktatvāt| sati vibhave pārameśvarādyuktaṃ dvādaśakālārcanādikaṃ parārthe kāryam, taduddiśyaivoktatvāt| sāyamācamanaṃ cānuyāgāntamiti jñeyam,
sāyaṃprātardvijātīnāmaśanaṃ śruticoditam |
nāntarā bhojanaṃ kuryādagnihotrasamo vidhiḥ || (manu. 2/52)
iti rātribhojanasyāpi śāstrīyatvāt|
nanvatrānuyāgaḥ kaṇṭharaveṇa noktaḥ, lakṣmītantre'pi-
sandhyāmupāsya vidhivadabhigamya ca māṃ dhiyā |
yogaṃ yuñjīta vidhivacchāstraśuddhena cetasā || (40/102)
ityatrānuyāgo noktaḥ, īśvarapārameśvarayorapi- "sāyantanārcanaṃ kuryāt ṣaḍaṅgaṃ balipaścimam" (ī. saṃ. 6/78; . saṃ. 7/437) iti, "trikāleṣvekamaṣṭāṅgaṃ ṣaḍaṅgaṃ [2]cared dvayam" (ī. saṃ. 6/78; . saṃ. 7/434) iti ca vahnisaṃtarpaṇā[3]ntamevārcanamuktam| evaṃ vacaneṣu jāgarūkeṣu kathaṃ rātrāvanuyāgaḥ śāstrīyo bhavatīti cet, satyam| atra sarvatrāpi rātribhojanasya naiyatyābhāvāt tathoktamiti jñeyam| yataḥ pādme-
tataḥ paścimasaṃdhyāyāṃ prāptāyāṃ tatra coditam |
japahomādikaṃ sarvaṃ kṛtvā paramapūruṣam ||
arcayitvā yathānyāyaṃ yathāpūrvamaśeṣataḥ |
bhuktvā saṃviśya śayane samutthāya mahāniśi ||
ācamya prayato bhūtvā dhyātvā paramapuruṣam |
iti[4] rātribhojanamapyuktam| nanu rātribhojanasya naiyatyābhāvena tadapratipādane samarthita ekādaśyādyupavāsadivaseṣu[5] divābhojanasyāpi naiyatyābhāvāt tat kathaṃ pratipāditamiti cet, brūmaḥ- divopavāsasya kvācitkatvād rātryupavāsasya pañcaparvādiṣu bāhulyād divārātryanuyāgayoḥ pratipādanāpratipādane bodhye |
nityagrantheṣu[6] divānuyāgasyāpyanuktirevameva samarthitā vedāntācāryaiḥ pañcarātrarakṣāyām- "tathāhyapavāsadivaseṣvekādaśyādiṣvanuyāgasya lopo bhavati| saptāṅgameva tadānīṃ yajanam| ata evānuyāgasyāniyatvavyañjanāya bhāṣyakārāṇāṃ tadanuktiḥ| tadarthakālaśca tasmin divase svādhyāyayogādiṣvanyatamena yathocitaṃ [7]yāpanīyaḥ" (pṛ. 167) iti| atra saptāṅgamityanenaikādaśyādiṣvapi pitṛsaṃvibhāgaḥ kārya ityuktaṃ bhavati| sa ca tilodakā(ntarūpaṃ? nnarūpo) na brāhmaṇabhojanarūpa iti jñeyam, yatastatraiva kadācid dvādaśyādiṣu prabhāte pāraṇaṃ bhavati| tadarthaṃ pūrvaṃ yajane kṛte'pi svakālaprāptaṃ madhyandinayajanaṃ saptā[8]ṅgamiti bhojanānantaramapi pitṛsaṃvibhāga ukto nānnaśrāddharūpaḥ, api tu tilodakā(nta?nna)rūpa eva |
nanu bhavatā dvādaśyādiṣu prābhātikārcanānantaramapi pitṛsaṃvibhāgaḥ kathamukta iti cet, satyam| [9]tat parārthaviṣayam, tatra prābhātikārcanasyāpyuktatvāt, "tatra prābhātikīṃ kuryāt pūjāmaṣṭāṅgasaṃyutām" (ī. saṃ. 6/76; . saṃ. 7/432) iti kaṇṭhokteśca| svārthe mādhyāhnikārcanamātrasyoktatvāt| tadanantarameva pitṛsaṃvibhāgānuṣṭhānamapyasmākamapyaviruddhaṃ bodhyam|
nanu ca svārthe ijyākāle mādhyāhnikārcanamātramucitam| sāyantanārcanamapi bhavatā kathamaṅgīkṛtamiti cet, satyam| tadyogāṅgaṃ jayākhyapādmādiṣvapi kaṇṭharaveṇoktaṃ draṣṭavyam| yathāśakti japaṃ kuryādityatrāgamādhyayanarūpasvādhyāyamantrajapo bodhyaḥ, prasiddhajapayajñasya havirnivedanānantarameva kartavyatvāt| tathā ca pañcarātrarakṣāyāṃ saṃgrahaḥ- "atha lohitāyati bhāskare yathāsūtraṃ sāyaṃsandhyopāsanaṃ sāyaṃhomaḥ, punaryathāśakti bhagavadabhigamanahavirnivedanapūrvakaṃ bhojanam| kenacinnimittena vilupte bhojane prāṇāgnihotramantrajapaḥ, tataśca rātriyogyasvādhyāyo yogaśceti kramaḥ" (pṛ. 150)iti|
samādhāya bahirdevamityatra tena saha bahiḥsthitena bhagavatā sahetyarthaḥ| nidrā yāvadabhyeti tāvadantaṃ bahirnirālambapade sthitaṃ devaṃ samādhāya dhyātvetyarthaḥ| iha prayatnapūrvakaṃ cittanirodhaṃ kṛtvā dhyāne kṛte nidrā na saṃbhavati| tadabhāve yogaṃ kartuṃ cittasvāsthyaṃ na jāyata ityāśayenāprayatnenāniruddhena[10] cetasetyuktam| [11]asya padadvayasyāpi samādhāyetyatrānvayaḥ| pārameśvaravyākhyāne tu - "abahiḥ hṛtkamale" iti vyākhyātam| tanmandam, yataḥ sātva[12]teśvarapārameśvarādiṣu pañcarātrarakṣādiṣu (pṛ. 164)ca samādhāya bahirdevamityekarūpaḥ pāṭho dṛśyate| tathā pāṭhāṅgīkāre'rtha(ा)sāmañjasyamapi na saṃbhavati || 190-193 ||
[1 vāsasāṃ pari- baka. bakha. a., dvāsasaḥ pari- u.|]
[2 cāpare- a. ma.|]
[3 nantara- a.|]
[4 iti nanu- a. |]
[5 se'pi- a.|]
[6 granthe tu- a.|]
[7 vyāpa- a.|]
[8 saṃprāptāṅga- ma.|]
[9 `tat' nāsti- a.|]
[10 yatniru. ma. |]
[11 adya- a.|]
[12 tapā- a.|]

samutthāyārdharātre'tha jitanidro jitaśramaḥ || 193 ||

kamaṇḍalusthitenaiva samācamya tu vāriṇā |
guruṃ devaṃ namaskṛtya [1]hyapaviśyājināsane || 194 ||
atha yogaṃ darśayan tatpūrvakṛtyamāha- samutthāyeti sārdhena| ayaṃ ślokaḥ pañcarātrarakṣāyāmeva vyākhyātaḥ| tathāhi- "etatsaṃhitāniṣṭhānāmeṣa yogakālaniyamaḥ| niśśabde sarvasuptikāle caikāgryātiśayasaṃbhāvanayā ca tadvidhiḥ| tattatpuruṣaśaktyādyanusārācca tattatkālavidherna virodha ityuktam|" [2]tatra-
vaiṇavīṃ[3] dhārayed yaṣṭiṃ sodakaṃ ca kamaṇḍalum |
yajñopavītaṃ vedaṃ ca śubhe raukme ca kuṇḍale || (4/36)
ityādibhirmanvādyupadiṣṭasodakakamaṇḍaludhāraṇādikaṃ bhagavadyogino'pi[4] vihitamiti jñāpanāya kamaṇḍalusthitenaivetyuktam, nidrāntanimittatayottarakarmāṅgatayā ca tantreṇācamanam| tuśabdena svāśāstroktaviśeṣaḥ, toyālābhadaśāyāṃ dakṣiṇaśravaṇasparśaśca [5]vyajyate| smaranti hi-
"evamācamanāśaktāvalābhe salilasya ca |
pūrvokteṣu nimitteṣu dakṣiṇaṃ śravaṇaṃ spṛśet ||" (pa. pṛ. 82-83)iti|
ajināsana iti "celājinakuśottaram" (bha. . 6/11) iti gīte pradhānāṃśagrahaṇamiti || 193-194 ||
[1 upa- baka.|]
[2 atra- mu.|]
[3 vaiṣṇavīṃ- pa. a. ma.|]
[4 no'pyanapoditamiti- mu.|]
[5 vyajyete- mu.|]

nyāsaṃ mantracatuṣkeṇa kuryāt saṃhāralakṣaṇam |
āpādājjānuparyantamaniruddhaṃ ca vinyaset || 195 ||

pradyumnākhyaṃ nyasenmantraṃ nābhyantaṃ jānumaṇḍalāt |
nābherākarṇadeśaṃ[1] tu mantraṃ[2] sāṅkarṣaṇaṃ nyaset || 196 ||

ākarṇād[3] brahmarandhrāntaṃ caturthaṃ vinivedya[4] ca |
tatastvabhimatenaiva tvāste padmāsanādinā || 197 ||

svātmanā cāturātmīyamabhimānaṃ samāśrayet |
samaṃ kāyaśirogrīvaṃ sandhāya[5] saha vakṣasā || 198 ||
atha vāsudevādimantracatuṣṭayasya svaśarīre saṃhārakrameṇa nyāsaṃ padmāsanādiṣvanyatamenopaveśanaṃ svasmin cāturātmīyābhimānāvalambanaṃ cāha- nyāsamiti sārdhaistribhiḥ| cāturātmīya[6]mabhimānaṃ samāśrayedityatra tattanmantrajapadhyānakāle tattanmūrtitādātmyāvalambanaṃ bodhyam, anyathā yugapatsarvamūrtitādātmyāśrayaṇasyāśakyatvāt tasya pratyekameva vakṣyamāṇatvācca| atra cāturātmyārcanaprakaraṇādeva[7] caturbhirmantrairyogānuṣṭhānādikamuktam| nahyekamūrtyarcanavibhavārcanādiprakaraṇe'pyetaireva mantrairyogo'nuṣṭheya iti niyamaḥ, api tu tattatprakaraṇānusārimantrairiti bodhyam|
nanu [8]pañcarātrarakṣāyāmatra mantracatuṣkādivyatiriktaṃ sarvaṃ saṃhitāntaraniṣṭhānāmapi sādhāraṇamityuktam| etenaitatsaṃhitāniṣṭhānāṃ sarvaprakaraṇeṣvapi mantracatuṣkeṇaiva yoga iti jñāyate, yatastatra prakaraṇāntaraniṣṭhānāmapīti noktamiti cet, brūmaḥ- atra[9] cāturātmyārādhanasyaiva vistarāt prakaraṇāntarasya saṃkucitatvāt prakaraṇāntare'pi sādhāraṇamiti noktam| saṃhitāntaraniṣṭhānāmapi sādhāraṇamityanenaiva tadartho'pi kiṃpunarnyāyena siddho bhavatīti jñeyam| anyathā sarveṣāmapi vyūhacatuṣṭayenaiva yogānuṣṭhānaniyame-
kaivalyaphaladā hyekā bhogakaivalyadā parā |
bhogadaiva tṛtīyā ca prabuddhānāṃ sadaiva hi || (19/4)
iti vakṣyamāṇaparādimantradīkṣitṛphalabhedānusāreṇa kaivalyecchayā kevalaṃ parātparamantraṃ prāptavatāṃ kāmyecchayā vibhavamantramātramadhikṛtavatāṃ ca yogānuṣṭhānaṃ na saṃbhavet| ato yasya yasmin mantre'bhiratistasya tena yogānuṣṭhānamiti siddham || 195-198 ||
[1 kaṇṭha- u.|]
[2 sāṅkarṣaṇaṃ ca mantrarāṭ- baka. bakha. a. u.|]
[3 kaṇṭhā- u.|]
[4 yojya- baka. bakha. a.|]
[5 dhārya- baka. bakha. a. u.|]
[6 tmikayābhi- a., rātmīkayā'bhi- ma.|]
[7 ṇāt, evaṃ ma.|]
[8 śrīpañca- ma.|]
[9 ataḥ- a.|]

dṛṅnāsāgragatā kāryā vinimīlitalakṣaṇā |
jihvā tālutalasthā ca sāntare[1] daśanāvalī || 199 ||

īṣadoṣṭhapuṭau lagnau dhārye dve bāhukūrpare[2] |
ūrumadhyapradeśe tu hastau nābhāvadho[3] nyaset || 200 ||

adharottarayogena vāmadakṣiṇataḥ kramāt |
acalaṃ yogapaṭṭena tvevaṃ sandhārya vigraham || 201 ||

saṅkocyāpānadeśaṃ [4]tvapyupariṣṭāt tameva hi |
vikāsyā[5]varṇahīnena hārṇenālakṣyamūrtinā || 202 ||
atha yogānuṣṭhānakāle kāyaśiraḥprabhṛtyavayavānāṃ [6]sandhāraṇakramamāha- samamiti sārdhaiścaturbhiḥ[7] || 198-202 ||
[1 - u.|]
[2 kopa- baka. bakha. a. u.|]
[3 dhastyajet- a. u.|]
[4 tu u- baka. bakha. a.|]
[5 sya- baka. bakha, ryā- a.|]
[6 sādhā- a.|]
[7 sārdhaiḥ pañcabhiḥ- a.|]

viṣayāntarniviṣṭaṃ tu kramāccittaṃ samāharet |
kuryād vai buddhilīnaṃ tu tāṃ[1] ca kuryāt svagocare || 203 ||
tato viṣayebhyaścittamākṛṣya buddhau saṃyojya buddhiṃ svagocare bhagavati nyasedityāha- viṣayeti| tathā ca [2]pañcarātrarakṣāyāṃ śāṇḍilyasmatau-
īdṛśaḥ paramātmā'yaṃ pratyagātmā'yamīdṛśaḥ[3] |
tatsaṃbandhānusaṃdhānamiti yogaḥ prakīrtitaḥ ||
yogo nāmendriyairviśyairbuddherbrahmaṇi sasthitiḥ |
prayuktairaprayuktairvā bhagavatkarmavistaraiḥ[4] || (pṛ. 59) iti|
(śā. smṛ. 5/13-14)
tatraiva tṛtīye'dhikāre (pṛ. 158) parāśaraḥ-
ātmaprayatnasāpekṣā viśiṣṭā manogatiḥ |
tasyā brahmaṇi saṃyogo yoga ityabhidhīyate || iti || 203 ||
(viṣṇu. pu. 6/7/31)
[1 tacca- mu. aṭī.|]
[2 pāñca- a.|]
[3 tathedṛśaḥ- mu.|]
[4 vistaraḥ- a. ma.|]

samādhāyātmanātmānaṃ saha mantraistataḥ kramāt |
ā jāgratpada[1]bhūmervai yathā tad gadataḥ śrṛṇu || 204 ||
jāgratpadamārabhya turyapadāntaṃ tattatpadasthitena paramātmanā saha tattanmantrajapapurassaraṃ pratyagātmanaḥ saṃyogabhāvanāmuktvā tāṃ vistareṇa vakṣyāmi śṛṇvityāha- samādhāyeti| tathā ca pañcarātrarakṣāyāṃ dakṣaḥ-
sarvabhā[2]vavinirmuktaṃ kṣetrajñaṃ brahmaṇi nyaset |
etaddhyānaṃ ca yogaśca śeṣo'nyo granthavistaraḥ || (da. smṛ 7/20) iti|
yājñavalkyaśca- "[3]vṛttihīnaṃ manaḥ kṛtvā kṣetrajñaṃ brahmaṇi[4] nyaset" iti| vṛttihīnaṃ bāhyavṛttirahitamityarthaḥ" (pṛ. 76) || 204 ||
[1 pāda- baka. bakha. a.|]
[2 sarvopādhi- mu.|]
[3 etadvacanamapi dakṣasmṛtau (7/15)samupalabhyate|]

madhyāhnabhāskarākāraiḥ sarvaiḥ saṃśāntavigrahaiḥ |
smaret pūrvoditaṃ padmaṃ cāturātmyairadhiṣṭhitam || 205 ||

tato jāgratpadasthaṃ cāpyaniruddhaṃ ca mantrarāṭ |
parāvartya śataṃ buddhyā tadabhinnena cātmanā || 206 ||

tanmantra[1]japasāmarthyāt tādātmyasthitibandhanāt |
mahimā tu savijñānastadīyastasya jāyate || 207 ||

abhyāsād vatsarānte tu tadadvaitasamanvitam[2] |
atha pradyumnamantraṃ tu parāvartya[3] śatadvayam || 208 ||

yo'yaṃ so'hamanenaivā[4]pyadvaitena sadaiva hi |
evameva samabhyāsād matimāṃśchinnasaṃśayaḥ || 209 ||

tatprabhāvācca tenaiva tathā kālena jāyate |
anena kramayogena japavṛddhyā'nvitena tu || 210 ||

nikhilaṃ cāpyadhīkuryād[5] mantravṛndaṃ puroditam |
yāvadābhāti bhagavān sthāne pūrvoktalakṣaṇe || 211 ||

pralīnamūrtiramalo[6] hyanantastejasāṃ nidhiḥ |
cidānandaghanaḥ śānto [7]hyanaupamyo hyanākulaḥ || 212 ||

samādhāyātmanātmānaṃ tatra tyaktvā japakriyām |
dhyātṛdhyeyā[8]vibhāgena yāvat tanmayatāṃ vrajet || 213 ||

yadā saṃvedyanirmukte samādhau labhate sthitim |
abhyāsād bhagavadyogī brahma sampadyate tadā || 214 ||
vistareṇa yogaprakāramāha- madhyāhnabhāskarākārairityārabhya brahma saṃpadyate tadetyantam| asyārthaḥ- svahṛdayakamalaṃ tattatpadabhedena cāturātmyairadhiṣṭhitaṃ smṛtvā jāgratpadasthenāniruddhena saha [9]ātmānamekībhūtaṃ dhyāyan pratyahaṃ tanmantraṃ śatavāraṃ japet| evaṃ tanmantrajapasāmarthyācca tadīyaṃ jñānaṃ māhātmyaṃ ca svasyāpi saṃbhavati| evamekaṃ saṃvatsaraṃ yogābhyāse kṛte'niruddhatādātmyasamanvito bhavati| tadanantaramaniruddhaṃ mantreṇa saha pradyumne[10] saṃhṛtya pradyumno'hamiti tādātmyabhāvanāṃ kurvan pratyahaṃ tanmantraṃ śatadvayaṃ japan punarekaṃ saṃvatsaraṃ nayet| etena pradyumnaprabhāvo[11] bhavati| evaṃrītyā saṃkarṣaṇamantraṃ vāsudevamantraṃ [12]svapnavyūhāniruddhādivāsudevāntamantracatuṣṭayaṃ tathā suṣuptivyūhacatuṣṭayaṃ ca pratyekamekaikaṃ saṃvatsaraṃ japavṛddhikrameṇa tattādātmyabhāvanayā sahā'bhyasan tattanmantraṃ taduttaramantre upasaṃharan suṣuptivyūhavāsudevamapi pūrvoktalakṣaṇa[13]turyasthāne sthite parātparavāsudeve upasaṃharan tattādātmyabhāvanayā tanmantraṃ dhyātṛdhyeyāvibhāgena yāvattanmayatvaṃ vrajet tāvadantaṃ japan tato japakriyāṃ tyajet[14]| evamabhyāsād bhagavadyo(gi? )vedyavedakabhāva[15]rahite samādhau yadā sthitiṃ labhate, tadā brahma saṃpadyate| brahmaiva bhavatītyarthaḥ| paramasāmyaṃ bhajatīti yāvat| yatra yatra yo'yaṃ so'hamityevaṃrītyā tattadvyūhatādātmyāśrayaṇamapyuktam[16], tena svasya tadadvaitasiddhiśca pratipāditā| atra[17] sarvanāmasvarūpaikyaṃ cintanīyam| yataḥ-
[18]yo'nyathā santamātmānamanyathā pratipadyate |
kiṃ na tena kṛtaṃ pāpaṃ caureṇātmāpahāriṇā ||
ityanyathā jñānena phalavaiparītyamuktam| api tu tatra sarvaprakāraikyaṃ bodhyam, yataḥ prakāraikye cāsti tattvavyavahāraḥ - so'yaṃ gauriti[19] |
nanu "sadeva somyedamagra āsīdekamevādvitīyam" (chā. u.6/2/1), "tattvamasi" (chā. u. 6/8/7)ityādiśrutiśatasiddhaṃ svarūpaikyam[20]palapatāṃ yuṣmākamevānyathā jñānamiti cet, brūmaḥ- kimidānīmasmābhistattvanirṇayaḥ kriyate? śrīmadbhāṣyakāraprabhṛtibhirnirṇīte viṣaye kimāvayorvivādena| nanvatra samādhāyātmanātmānaṃ saha mantraistataḥ kramāditi, tadabhinnena cātmaneti, tadadvaitasamanvitaviti, yo'yaṃ so'hamanenaivāpyadvaitena sadaiva hīti, dhyātṛdhyeyāvibhāgena yāvattanmayatāṃ vrajediti, brahma saṃpadyate tadeti ca suspaṣṭaṃ śuddhādvaitamasakṛdupadiśyate| etadvākyajātaṃ sarvamadvaitamanaṅgīkurvatāṃ bhavatāṃ viruddham, bhavadbhāṣyādiṣu na vicāritaṃ ca| ato'smin viṣaye vayaṃ vipratipadyāmahe, iti cet, satyam| svaśāstratayā na tadvacanajātaṃ bhāṣyādiṣu (na?) vicāritam, tathāpyetatsajātīyaśrutītihāsapurāṇavākyānāṃ vicāritatvādeṣāmapi cāritārthyaṃ bodhyam| vicāritaṃ caitat sarvamapi vedāntācāryaiḥ [21]pañcarātrarakṣāyāṃ draṣṭavyam || 205-214 ||
[1 jāpa- a. u.|]
[2 taḥ- a. u.|]
[3 vṛtya- mu. aṭī., varti- bakha.|]
[4 mato naiva hyadvaitena sadeva- mu. aṭī.|]
[5 sarvopādhi- mu.|]
[6 pyayī- a., pyathe-u.|
[7 mo-mu., no- aṭī.|]
[8 hyanu- baka. bakha.|]
[9 ātmanā ekī- a.|]
[10 pradyumnena- a.|]
[11 prakāro- a.|]
[12 svapnaṃ- a.|]
[13 dhyeya- mu.|]
[14 sturya- a.|]
[15 tyajan- a.|]
[16 pāpa- a.|]
[17 muktam- mu.|]
[18 tatra- a.|]
[19 manusmṛtau (4/255) svarūpāntareṇa dṛśyate'yaṃ ślokaḥ|]
[20 gaurīti- a.|]
[21 maphalayatāṃ- a.|]

tataḥ[1] śramajayaṃ kuryāt tyaktvā dhyānāsane kramāt |
samāpte śayanasthaśca kālaṃ[2] rātrikṣayāvadhi || 215 ||
evaṃ yogānuṣṭhānānantaraṃ puna[3]rbrāhmamuhūrtaparyantaṃ viśrāmamāha- tata iti || 215 ||
[1 tatra- mu., tatrāśramajapaṃ- baka.|]
[2 kāla- baka.|]
[3 `punaḥ' nāsti- a.|]

brāhme muhūrte samprāpte hyutthāya śayanāt tataḥ |
snātvā'bhyarcya jagannāthaṃ samiddānaṃ samācaret || 216 ||

juhuyācca yathāśakti tatastilaghṛtādi yat |
[1]ūnātiriktaśāntyarthaṃ sarvakarmasamāptaye || 217 ||

dadyāt pūrṇāhutiṃ kṛtvā pūrvavat seca[2]nādikam |
tato[3] devaṃ tu pīṭhasthaṃ kuṇḍasthamanalaṃ tataḥ || 218 ||

nyāsadvayaṃ ca saṃhṛtya manasā ca svavigrahāt |
niḥśeṣasyopasaṃhāraṃ kuryādarghyādikasya ca || 219 ||

[4]goddeśāttathā kuṇḍāt starādyasyākhilasya ca |
saho[5]palepanenaiva sarvamambhasi nikṣipet[6] || 220 ||
brāhmamuhūrtamārabhya kartavyakramaṃ saṃkṣepeṇāha- brāhma iti pañcabhiḥ| nyāsadvayaṃ karanyāsāṅganyāsayordvayamityarthaḥ| evaṃ nyāsopasaṃhārānantaramanuyāgādikaṃ kāryam| tathā ca jayākhye-
yāgasthānācca tilakaṃ kṛtvā nyāsaṃ svavihagrāt |
upasaṃhṛtya medhāvī kuryād vai bhojanādikam || (15/261) iti|
lakṣmītantre'pi-
arghyādyamupasaṃhṛtya varmāstraiḥ[7] pratigṛhya ca |
upasaṃhṛtya ca nyāsamanuyāgaṃ samācaret || (40/94) iti|
evaṃ bhojanāt pūrvaṃ nyāsasyopasaṃhṛtatvāt punaḥ sāyaṃpūjārambhe nyāso'nuṣṭheya iti jñāyate| yadyapipārameśvare-
śreṣṭhaḥ prabhātakālaḥ syāt triṣu kāleṣu vai punaḥ |
yathāvanmantravinyāsamātmanaḥ karadehayoḥ ||
hṛdyāgaṃ sthānasaṃśuddhiṃ sāyāmāṃ bhautikīṃ tataḥ |
nityaṃ prābhātike[8] kuryādanyatrecchānusārataḥ || (9/4-5)
ityuktam, tathāpi tanmādhyāhnikārcanādiṣvanupasaṃhṛtanyāsapūjakaviṣayam| sāyaṃpūjārambhe tu [9]yāso'vaśyamanuṣṭheyaḥ, madhyāhnānuyāgāt pūrvameva nyāsasyopasaṃhṛtatvāt, nyāsaṃ vinā pujanānaucityācca || 216-220 ||
[1 nyūnā- baka. bakha.|]
[2 snapanā- a.|]
[3 kṛtvā- baka. bakha., kṣāntvā- a. u.|]
[4 yāgā- mu. aṭī.|
[5 sahopalena kenaiva sarvammahasi- mu., sahopalena kena vai sarvaṃ manasi- aṭī., sahopalenaiva sarvaṃ- u.| īśvarasaṃhitā(6/115)'nusārī pāṭho mūle sthāpitaḥ|]
[6 vikṣi- u.|]
[7 varmāstre pratihṛtya- mu.|]
[8 prabhātake- a.|]
[9 so vākya- a.|]

sakṛt tryahaṃ ca saptāhaṃ pakṣaṃ māsamathāpi |
yo yajed vidhinā'nena bhaktiśraddhāsamanvitaḥ || 221 ||

so'pi yāyāt paraṃ sthānaṃ kiṃ punaryo'tra saṃsthitaḥ |
yāvajjīvāvadhiṃ kālaṃ baddhakakṣyo mahāmatiḥ || 222 ||
evamārādhanasya yathāśaktyanuṣṭhāne'pi sāphalyamāha- sakṛditi dvābhyām || 221-222 ||

ityuktaṃ cāturātmīyaṃ samāsādamalekṣaṇa |
sabāhyābhyantaraṃ samyaṅmayā[1] te yajanaṃ śubham || 223 ||

yajjñātvā kṣayamāyāti tvavidyābījamakṣayam[2] |
acirādeva bhavināṃ[3] bhaktānāṃ bhāvitātmanām || 224 ||
uktamarthaṃ nigamayati- itīti dvābhyām || 223-224 ||
[1 myak prabhāte- aṭī.|]
[2 kṣaram- mu. aṭī.|]
[3 havināṃ- a.|]
iti śrīpāñcarātre śrīsātvatasaṃhitāyāṃ cāturātmyārādhanaṃ nāma ṣaṣṭhaḥ paricchedaḥ ||
iti śrīmauñjyāyanakulatilakasya yadugirīśacaraṇakamalārcakasya yogānandabhaṭṭācāryasya tanayena alaśiṅgabhaṭṭena viracite sātvatatantrabhāṣye ṣaṣṭhaḥ paricchedaḥ ||

 

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Sattvata-samhita Chapter 6

Cover of edition (2009)

Isvarasamhita in Five Volumes
by V. Varadachari and G. C. Tripathi (2009)

1598 pages; [Publisher: Indira Gandhi National Centre for the Arts and Motilal Banarsidass Publishers Pvt. Ltd.] Sanskrit Text with English Translation

Buy now!
Cover of edition (2009)

Satvata Samhita with the Commentary of Alashinga Bhatta
by (2009)

715 pages; [Volume II] सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]

Buy now!
Cover of edition (2007)

Satvata Samhita: A Pancaratra Agama
by Sudhakar Malaviya (2007)

775 pages; Sanskrit Text with Hindi Translation; सात्वतसंहिता (संस्कृत एवम् हिन्दी अनुवाद) [Publisher: Chowkhamba Sanskrit Series Office]; ISBN: 978817080244x

Buy now!
Like what you read? Consider supporting this website: