Satvata-samhita [sanskrit]

78,524 words

The Sanskrit text of the Satvata-samhita, one of the earliest available work from the Pancaratra tradition possibly dating as early as the 5th century A.D. Another text, the Ishvara-samhita, is supposed to be a shorter (simpler) version of this Satvatasamhita. This edition includes the nineteenth-century commentary (bhashya) by Alashinga-bhatta . Alternative titles: Sātvatasaṃhitā (सात्वतसंहिता, Satvatasamhita), Sātvata-saṃhitā (सात्वत-संहिता, Satvata-samhita), Sāttvatasaṃhitā (सात्त्वतसंहिता), Sāttvata-saṃhitā (सात्त्वत-संहिता), Alaśiṅgabhaṭṭaviracitabhāṣyopetā (अलशिङ्गभट्टविरचितभाष्योपेता) or Alaśiṅgabhaṭṭa (अलशिङ्गभट्ट, Alashingabhatta, Alasingabhatta, Alasinga)

pañcamaḥ paricchedaḥ
nārada uvāca[1]

atha vipravarā bhūyaḥ prāha sarveśvaro hariḥ |
vyāmohavinivṛttyarthaṃ bhavināṃ sīriṇaḥ[2] sphuṭam || 1 ||
atha pañcamo vyākhyāsyate| atra punarjāgradvyūhalakṣaṇamāha[3] - atheti| bhavināṃ saṃsāriṇāṃ vyāmohavinivṛttyartham| sīriṇaḥ saṃkarṣaṇasya prāhetyanvayaḥ || 1 ||
[1 nārada ityeva u. vihāya sarvatra pāṭhaḥ|]
[2 sīriṇe- sārvatrikaḥ pāṭhaḥ|]
[3 māhetyāha- ma.|]

śrībhagavānuvāca
anantasarasi kṣārṇe viśrāntaṃ yanmahāmate |
akārākṣaramūlaṃ tu nityaṃ sarvāśrayāmbujam || 2 ||

ākārākṣaranālaṃ tu śeṣa[1]sarvārṇapallavam |
digaṣṭakaṃ samāśritya yattat[2] tiṣṭhati cakravat || 3 ||

tatpatramadhye bhagavān jāgratsaṃ[3]jñapade tvadhaḥ[4] |
yaṣṭavyo bhāvanīyaśca yathā tadadhunocyate || 4 ||
hṛdayakamalasya varṇamayatvanirūpaṇapūrvakaṃ jāgratpadasaṃjñe tatpatre jāgradvyūhārcanaṃ kāryamityāha- anantasarasi| mahāsarovara ityarthaḥ| atra kṣakārasya jagadutpattihetubhūtabrahmaśaktipañcakaprāthamikatvāt sarovaratvaṃ jñeyam| taduktaṃ lakṣmītantre-
kṣādi śāntaṃ sureśāna śaktyunmeṣaviśeṣitam ||
[5]kṣa ityeva mahākṣobha uditaḥ satyasaṃjñayā |
vāsudevākhyayā ho'bhūt sākhyaḥ saṅkarṣaṇodayaḥ ||
pradyumnaḥ ṣākhyayā jñeyo hyaniruddhastu śākhyayā |
etāḥ śaktayaḥ pañca [6]pañcabrahmātmikāḥ parāḥ ||
sphūrtayo[7] madabhinnāstā jagadutpattihetavaḥ |
jvālā iva mahāvahnerbrahmaṇo mama śaktayaḥ || (19/30-33) iti|
evameva-
anuttaraṃ svasaṃvedyaṃ[8] cidrūpaṃ mama śāśvatam |
[9]vāktattvaṃ tadakārātmā sarvavāṅmayasaṃbhavaḥ | (19/2-3)
iti lakṣmīproktavaibhavasyākārasya mūlatvamapi sayuktikaṃ bodhyam| "tadevānandarūpeṇa dvitīyaḥ svara iṣyate" (lakṣmī. 19/3) ityuktasyākārasya nālatvamapyucitam| śeṣa[10]sarvārṇapallavaṃ śeṣāṇi pūrvoktāvaśiṣṭāni sarvāṇi yāni varṇāni ikārādīni tānyeva pallavāni dalāni yasya tat tathoktam| atra sarvaśabdasya prāyikatvamaṅgīkṛtya ikārādisakārāntānāmeva varṇānāṃ dalatvaṃ vācyam| [11]yatastṛtīyaparicchede- [12]"havarṇakarṇikāyāṃ tu suṣuptyākhyapade tvadhaḥ"[13] (3/2) iti hakārasya karṇikātvamuktam| yat kamalaṃ digaṣṭakaṃ samāśritya svadalaiḥ sarvadiśaḥ samāśritya cakravad vartulākāreṇa tiṣṭhati, tatpatramadhye bhagavān yaṣṭavyo bhāvanīyaśca| jāgratsaṃjñapade adha iti ca padadvayaṃ patramadhyasya viśeṣaṇam| hṛdayakamalākāśasya turyāpadatvam, tatkarṇikāsthānasya suṣuptipadatvam, kesarasthānasya svapnapadatvam, tadadhaḥsthitasya patrasthānasya jāgratpadatvaṃ ca suvyaktam || 2-4 ||
[1 sarvarṇa- mu. u.|]
[2 yattu ti- a. u.|]
[3 saṃjñe pade- mu. aṭī.|]
[4 tvatha- mu. baka. bakha. a.|]
[5 kṣami- a. ma.]
[6 brāhmā brahmamayāḥ- a. ma.|]
[7 smūrtayo- a.|]
[8 dyamacidrūpamaśā- a.|]
[9 tattatvaṃ- a.|]
[10 sarvāṇi- a.|]
[11 yattṛ- a.|]
[12 hakāra- a.|]
[13 tva tha- a.|]

paraṃ praṇavabījena sampūrṇaṃ svena tejasā |
sthitaṃ[1] svakarṇikordhvācca kesarāntaṃ nirīkṣya ca || 5 ||

tataḥ praṇavapūrvāt tu brahmabījacatuṣṭayāt |
kadambapuṣpasadṛśā[2]nmarīciśatasaṅkulāt || 6 ||

dikkrameṇoditaṃ[3] dhyāyed vibhormūrtiṃ[4]catuṣṭayam |
suvyaktalakṣaṇaṃ māntraṃ vibhāvenāvṛtaṃ bahiḥ || 7 ||

sphuliṅgakaṇatulyena samudbhūtena vai parāt |
vācakānta[5]rniviṣṭena vyaktatāmāgatena ca || 8 ||
ādau tatkarṇikordhvāt kesarāntaṃ sthitaṃ tejaḥparipūrṇaṃ paraṃ jāgradvyūhakāraṇaṃ bhagavantaṃ tadvācakapraṇavabījenāvalokya tttastatparitaḥ prāgādiṣu vāsudevādimūrticatuṣṭayaṃ samutpannaṃ [6]paśyedityāha- paramiti caturbhiḥ| brahmabījacatuṣṭayāt śa ṣa sa hātmakād varṇacatuṣṭayādityarthaḥ|
śādikṣāntaṃ tu vijñeyaṃ viśuddhaṃ brahmapañcakam ||
śaṣasaho'niruddhādyā vijñeyāstridaśeśvara | (19/16-17)
iti lakṣmītantravacanāt| athavā vakṣyamāṇād vāsudevādibījacatuṣṭayādityarthaḥ| suvyaktalakṣaṇamityanena kevalaguṇamātralakṣyatayā'gocarasuṣuptivyūhāpekṣayā svapnavyūhasya svapnapratyakṣavadīṣadvyaktatvam, tadapekṣayā'sya jāgradvyūhasya jāgarapratyakṣavat suvyaktatvamuktaṃ bhavati || 5-8 ||
[1 sthitasva- mu. aṭī.|]
[2 sadṛśaṃ ma- mu. aṭī. baka. bakha.|]
[3 ṇādito- mu.|]
[4 rteścatu- mu. baka. bakha.|]
[5 kāntani- mu. aṭī, kāntaṃ ni- a. u.|]
[6 paśyetyāha- ma.|]

tatrādyaṃ bhagavadrūpaṃ himakundendukāntimat |
caturbhujaṃ saumyavaktraṃ puṇḍarīkanibhekṣatam || 9 ||

pītakauśeyavasanaṃ suvarṇadhvajaśobhitam |
mukhyadakṣiṇahastena bhītānāmabhayapradam || 10 ||

vidyākośastu vāmena saṃgṛhītaśca śaṅkharāṭ |
pṛṣṭhage hyaparasmiṃstu[1] prodyato[2] dakṣiṇe tva(ri?siḥ[3]) || 11 ||

tathāvidhe gadā vāme niṣaṇṇā vasudhātale |
sindūraśikharākāramekavaktraṃ caturbhujam || 12 ||

atasīpuṣpasaṅkā[4]śavāsobhṛt tālalāñchitam |
mukhyena pāṇiyugmena tulyamādyasya vai vibhoḥ || 13 ||

sīraṃ cakraṃ ca haste'sya musalaṃ tu gadā kare |
prāvṛṇṇiśāsamuditakhadyotacayadīdhitim || 14 ||

ratnakauśeyavasanaṃ makaradhvajaśobhitam |
ekavaktraṃ caturbāhuṃ tṛtīyaṃ[5] parameśvaram || 15 ||

mukhyahastadvayaṃ cāsya prāgvad dhyeyaṃ mahāmate |
vāme parasmin śāṅga[6] ca dakṣiṇe bāṇapañcakam || 16 ||

añjanādripratīkāśaṃ susitā[7]mbaraveṣṭitam[8] |
caturbhujaṃ viśālākṣaṃ mṛgalāñchanabhūṣitam || 17 ||

ādivat pāṇiyugalamādyamasyāpi kīrtitam |
dakṣiṇādikrameṇātha dvābhyāṃ vai khaṅgakheṭakau || 18 ||
vāsudevādīnāṃ viśeṣalakṣaṇānyāha- tatrādyamityādibhiḥ || 9-18 ||
[1 śca- mu. aṭī.|]
[2 prodyataṃ- baka. bakha. a. u.|]
[3 tvarī- mu., tvari- aṭī., tvapi- a., tvaram- u.|]
[4 saṃkāśaṃ- bakha. aṭī.|]
[5 dvitīyaṃ- a. u.|]
[6 pītā- a.|]
[7 śobhitam- aṭī.|]
[8 ṇādhaḥ- aṭī.|]

vanamālādharāḥ sarve śrīvatsakṛtalakṣaṇāḥ |
śobhitāḥ kaustubhenaiva ratnarājena vakṣasi || 19 ||

kirīṭamukuṭai[1] ramyairhārakeyūranūpuraiḥ |
lalāṭatilakaiścitraiḥ sphuranmakara[2]kuṇḍalaiḥ || 20 ||

sragvarairvividhairmālyaiḥ karpūrādyairvilepanaiḥ |
ramyairalaṅkṛtāścaiva bhāvanīyāḥ sadaiva hi || 21 ||
sāmānyalakṣaṇamāha- vanamālādharā iti tribhiḥ || 19-21 ||
[1 makuṭaiḥ- aṭī.|]
[2 nmakuṭa- aṭī.|]

punarapyayayogena prāgudaṅmadhyame dale |
sitakṛṣṇena vapuṣā [1]cāniruddhaṃ smaret prabhum || 22 ||

udakpaścimamadhyasthe pradyumnaṃ bhāvayecchade |
rūpeṇa kṛṣṇapītena [2]hyapyayāvasare tu vai || 23 ||

pratyagdakṣiṇamadhyasthe pītaraktavapurdharam |
smaret saṅkarṣaṇaṃ devaṃ pratisrotaḥ kriyāvidhau || 24 ||

madhye prāgdakṣiṇasyāṃ ca sitarakteta tejasā |
vāsudevo jagannātho bhāvanīyo mahāmate || 25 ||

atiśuddhāśayatvena sphaṭikopalavad vibhuḥ |
sthānabhedaṃ samāsādya sa ca kāntidvayāttu vai || 26 ||

gṛhṇāti śabalaṃ rūpamupasaṃhāralakṣaṇam |
kramaśo'tha caturṇāṃ vai vakṣye mantragaṇaṃ śrṛṇu || 27 ||
īśānādyāgneyāntamapyadhaḥkrameṇa sthitānāṃ teṣāṃ śabalarūpamāha- punarityādibhiḥ || 22-27 ||

[1 ani- a., ṣā'niruddhaṃ saṃ- u.|]
[2 apya- a. u.|]

akṣāntargatamādāya nābheḥ pūrvamataḥ param |
bhi(?nnaṃ) nābhidvitīyena nemipūrvamataḥ[1] param || 28 ||

nābhipañcamasaṃyuktaṃ daśamāt[2] prathamaṃ tataḥ |
tṛtīyaṃ ca dvitīyaṃ ca nemerādāya cāṅkayet || 29 ||

nābhidvitīyabījena navamādaparaṃ tataḥ |
tadadho viniyoktavyaṃ dvitīyaṃ dvādaśāttu [3]yat || 30 ||

pañcamenātha vai nābheryuktaṃ kuryādanantaram |
aṣṭamādaparaṃ śuddhaṃ nemipūrvaṃ tathāvidham || 31 ||

yuktaṃ nābhidvitīyena dvitīyaṃ nemimaṇḍalāt |
bhūyastatkevalaṃ dadyāt padaṃ yogeśvarāya vai || 32 ||

tadante cakriṇeśabdamatha nemeryadaṣṭakam |
paścimenānvitaṃ nābhestadante viniveśya ca || 33 ||

śuddhamekādaśāt pūrvamādyaṃ tadanu cāṣṭamāt[4] |
nemestṛtīyenā[5]krāntaṃ dhvajāyātha padaṃ nyaset || 34 ||

bhinnamekādaśāt pūrvaṃ nābhituryeṇa vai tataḥ |
aṣṭamādaparaṃ śuddhaṃ pañcamaṃ nemimaṇḍalāt || 35 ||

[6]dvitīyaṃ svarasaṃyuktaṃ sase'tha dvyakṣaraṃ padam |
vāsudevāya tadanu sanamaskaṃ padaṃ bhavet || 36 ||

ṣaṭtriṃśadakṣaro mantro bhedastasyādhunocyate |
padamekādaśārṇaṃ tu prathamaṃ parikīrtitam || 37 ||

pañcākṣaraṃ dvitīyaṃ tu tṛtīyaṃ tryakṣaraṃ smṛtam |
ṣaḍakṣaraṃ caturthaṃ tu pañcārṇaṃ pañcamaṃ tu vai || 38 ||

ṣaṣṭhaṃ saptākṣaraṃ viddhi padaṃ padavidāṃvara |
praṇavānte tvathādāya dvitīyaṃ nābhimaṇḍalāt || 39 ||
tatastanmantrānāha- kramaśo'tha [7]caturṇāmityādibhiḥ |
[8]akṣāntargatamādāyetyārabhya padaṃ padavidāṃvaretyantam oṃ amādhurāyādbhutamayāya yogeśvarāya cakriṇe suparṇadhvajāya pītavāsase vāsudevāya nama iti ṣaṭtriṃśadakṣaro (kṣamā?mantraḥ) samuddhṛto bhavati || 27-39 ||
[1 manantaram- a. u.|]
[2 navamāt- a. u.|]
[3 vai- mu. aṭī|]
[4 ryathāṣṭa- aṭī.|]
[5 krānta- mu. aṭī. a. u.|]
[6 dvitīya- mu aṭī. baka.|]
[7 caturṇāmiti- a.|]
[8 atrākṣā- ma.|]

caturdaśena vai nābheryuktaṃ nemyaṣṭakaṃ tataḥ |
dvitīyaṃ daśamācchuddhamatha bhūyaḥ[1] samāharet || 40 ||

tadadho navamādantaṃ[2] nābhesturyādinānvitam |
ekādaśasvarākrāntaṃ dvitīyaṃ daśamāt tataḥ || 41 ||

bāhyādathāṣṭamaṃ nābheryuktaṃ pañcadaśena tu |
kevalaṃ pañcamaṃ nemerdvitīyaṃ cāṣṭamāt tataḥ || 42 ||

nemestṛtīyenākrāntaṃ varṇametat samāharet |
yuktaṃ nābhestṛtīyena prāgarāt prathamaṃ tu vai || 43 ||

dvitīyaṃ daśamādvarṇaṃ nābherekādaśāṅkitam |
pañcākṣaraṃ padaṃ dadyāt tadante tālaketave || 44 ||

bhūyastadavasāne tu pañcārṇaṃ nīlavāsase |
prathamāt prathamaṃ cātha dvitīyaṃ[4] svarasaṃyutam || 45 ||

kevalaṃ nemipūrvaṃ tu cādyamekādaśāt tataḥ |
bahiṣṭhebhyaścaturthaṃ tu dvābhyāṃ nābheḥ paraṃ nyaset || 46 ||

dvitīyaṃ kevalaṃ bāhyāt saṅkarṣaṇāya vai padam |
tṛtīyaṃ prathamaṃ nemerādāyākārasaṃyutam || 47 ||

dvitīyamapi vai bāhyācchuddhaṃ tadanu vai namaḥ |
ṣaṭtriṃśākṣarasaṃyuktastvayaṃ mantro mahāmate || 48 ||

ṣaḍvarṇaṃ padamasyādyaṃ pañcārṇaṃ tadanantaram |
daśākṣaraṃ tṛtīyaṃ tu trīṇi pañcākṣarāṇyataḥ || 49 ||
praṇavānte tvathādāyetyārabhya trīṇi pañcākṣarāṇyata ityantam oṃ āṃ saunandakine saṃvartakine tālaketave nīlavāsase kāmapālāya saṃkarṣaṇāya rāmāya nama iti ṣaṭtriṃśadakṣaramantraḥ samuddhṛtaḥ || 39-49 ||
[1 yasta- baka. bakha. a. u.|]
[2 ntarnā- a.|]
[3 bhitṛ- u.|]
[4 yasvara- mu. aṭī.|]
[5 ādya- u.|]
[6 kevalaṃ dvitayaṃ- a. u.|]

athādāyākṣagaṃ[1] bījaṃ nābheḥ pañcadaśāt tataḥ |
śārṅgadhṛte padaṃ dadyāccaturvarṇamataḥ param || 50 ||

nemipūrvamathādāya[2] prāgarāt prathamaṃ tataḥ |
tṛtīyaṃ ca bahiṣṭhebhyaḥ padaṃ tryarṇaṃ dhvajāya vai || 51 ||

tata[3]stṛtīyaṃ bāhyāt tu prathamāt prathamaṃ tataḥ |
tadadho viniyoktavyaṃ dvitīyaṃ varṇamaṣṭamāt || 52 ||

dvitīyasvarasaṃyuktamatha bāhyāt tu pañcamam |
aṣṭamaṃ tu taduddeśāt kevalaṃ punareva tat || 53 ||

nābherekādaśākrāntaṃ ṣaḍakṣaramataḥ param |
padaṃ sanatkumārāya pañcākṣaramanantaram || 54 ||

padaṃ jagatpriyāyeti pradyumnāya namastataḥ |
catustriṃśākṣaraḥ so'yaṃ mantraḥ śrṛṇu padānyapi || 55 ||

ādyaṃ ṣaḍakṣaraṃ jñeyaṃ dvitīyaṃ tadvadeva hi |
pañcākṣaraṃ tṛtīyaṃ tu caturthaṃ tu ṣaḍakṣaram || 56 ||

pañcārṇaṃ pañcamaṃ viddhi ṣaḍvarṇaṃ ṣaṣṭhameva hi |
akṣasthaṃ ṣoḍaśaṃ nābherdvitīyaṃ daśamāttu vai || 57 ||
athādāyākṣagaṃ bījamityārabhya ṣaḍvarṇaṃ ṣaṣṭhameva hītyantam oṃ aṃ [4]śārṅgadhṛte makaradhvajāya raktavāsase sanatkumārāya jagatpriyāya pradyumnāya nama iti catustriṃśadakṣaraḥ samuddhṛtaḥ || 50-57 ||
[1 kṣaraṃ- u. aṭī.|]
[2 rvaṃ tadā- a.|]
[3 atha tṛ- baka. bakha. a. u.|]
[4 śāraṃ cakradhṛte- a.|]

kevalaṃ hyatha tenaiva [1]cākrāntaṃ navamāt param |
athādāya ca tasyānte prathamāt prathamaṃ[2] parāt || 58 ||

yuktaṃ nābhidvitīyena varṇamekaṃ[3] mahāmate |
varṇadvayaṃ padasyādau tadevānte'sya vai punaḥ || 59 ||

atha dvitīyaṃ navamāt prathamāt prathamaṃ tataḥ |
tṛtīya[4]matha vai nemerdvitīya[5]svarasaṃyutam || 60 ||

dvitīyaṃ kevalaṃ bāhyāt saptamaṃ nābhimaṇḍalāt |
atha ṣaṣṭhena vai nemerākrāntaṃ[6] dvitīyaṃ nyaset || 61 ||

prāgvarṇaṃ daśamānnemeḥ pañcamasyordhvagaṃ tvatha |
caturthādaparaṃ varṇaṃ dvitīyaṃ nemimaṇḍalāt || 62 ||

dvābhyāṃ nābhidvitīyaṃ tu[7] yojayet tadanantaram |
daśamādaparaṃ varṇaṃ tṛtīyasvarasaṃyutam || 63 ||

tṛtīyamatha vai nemernābhipañcamasaṃyutam |
dvitīyasvarasaṃyuktaṃ dvitīyaṃ [8]navamādarāt || 64 ||

asyaivādho niyoktavyaṃ daśamāt prathamaṃ hi yat |
śuddhaṃ nemidvitīyaṃ tu padaṃ tvasitavāsase || 65 ||

viṣvaksenāya tadanu namaskārasamanvitam |
dvātriṃśārṇo hyayaṃ mantraḥ padabhedena vai punaḥ || 66 ||

ekādhikastu bhavati padānyatha nibodha me |
dvyakṣaraṃ tu padaṃ pūrvaṃ dvitīyaṃ tu[9] navākṣaram || 67 ||

trīṇi pañcākṣarāṇyanyat ṣaṣṭhaṃ saptākṣaraṃ smṛtam |
apyayāvasare prāpte smaraṇe cāryane[10] vibhoḥ || 68 ||

akṣasthaṃ ṣoḍaśaṃ nābherityārabhya ṣaṣṭhaṃ saptākṣaraṃ smṛtamityantam oṃ aḥ nandakānandakarāya ṝśyadhvajāyāniruddhāyāsitavāsase viṣvaksenāya nama iti dvātriṃśadakṣaro mantraḥ samuddhṛtaḥ || 57-68 ||
[1 ā- a. u.|]
[2 maṃ ca - a. u.|]
[3 metanma- a. u.|]
[4 dvitīya- aṭī.|]
[5 tīyaṃ- a. u.|]
[6 ntadvitayaṃ- a. aṭī.|]
[7 taṃ- a.|]
[8 tu tavā- baka. bakha.|]
[9 tvaṣṭavarṇakam- bakha.|]
[10 vārcane- a. u.|]

śrṛṇu mantracatuṣkaṃ tu punaranyat samāsataḥ |
ādyamekādaśād varṇaṃ pañcamasvarasaṃyutam || 69 ||

yuktaṃ svareṇa tenaiva tṛtīyaṃ nemimaṇḍalāt |
dvitīyasvarasaṃyuktamatha bāhyāt tu saptamam || 70 ||

dvitīyaṃ kevalaṃ nemerādyante praṇavo namaḥ |
śuddhaṃ tvathāṣṭamaṃ bāhyād dvitīyamatha cāṣṭamāt || 71 ||

atho nemidvitīyena yukta nābhyapareṇa tu |
kevalaṃ[1] dvitīyaṃ[2] bāhyā[3]nnamaskāramataḥ param || 72 ||

athākṣagaṃ nābhipūrvaṃ[4] dvitīyaṃ [5]tritayādarāt |
tadadho dvitayaṃ[6] dvitīyaṃ bāhyānnābhipañcamasaṃyutam || 73 ||

atha nābhidvitīyena yuktaṃ yat paramāṣṭamāt[7] ||
dvitīyaṃ[8] kevalaṃ bāhyānnamaskāraṃ[9] tataḥ param || 74 ||

akṣasthabījaṃ tadanu dvitīyaṃ dvādaśādarāt |
dvitīyāt prathamaṃ cātha pañcamaṃ nemimaṇḍalāt || 75 ||

kevalaṃ tritayaṃ hyetad dvitīyaṃ ca tathāṣṭamāt |
ekādaśasvarākrāntaṃ vāsudevāya vai namaḥ || 76 ||

saptākṣarastu prāṅmantro dvitīyastu ṣaḍakṣaraḥ |
pūrvatulyastṛtīyastu caturtho dvādaśākṣaraḥ || 77 ||

padabhedavinirmuktametanmantracatuṣṭayam |
gopanīyaṃ prayatnena vidhijñaiḥ siddhimīpsubhiḥ || 78 ||

evaṃ jñātvā'mṛtamayairbhogaistoṣyaśca pūrvavat |
vaibhavīyairvṛto devaiścaturmūtiradhokṣajaḥ || 79 ||
athāpyayakrameṇa vyūhārcane mantracatuṣṭayamāha- apyayāvasara ityādibhiḥ| tathā ca oṃ puruṣāya namaḥ, oṃ satyāya namaḥ, oṃ acyutāya namaḥ, oṃ bhagavate vāsudevāya nama ityaniruddhādivāsudevāntamantracatuṣkamuktaṃ bhavati || 68-79 ||
[1 kevala- mu. aṭī.|]
[2 dvitayaṃ- aṭī.|]
[3 hyāt prāgvadādyantabhūṣitam- a. u.|]
[4 rvād dvi- a.|]
[5 tṛtīyā- mu. baka. bakha.|]
[6 dvitīyaṃ- baka. bakha.|]
[7 maṣṭa- baka. bakha.|]
[8 kevalaṃ dvitīyaṃ- baka. bakha.|]
[9 ramataḥ- bakha.|]

caturaṅgādayaṃ cakrāccāturātmyasya vai [1]vibhoḥ |
iti mantragaṇaḥ proktaḥ sarahasyaḥ samāsataḥ || 80 ||
etāvadantamuktamarthaṃ nigamayati- caturaṅgāditi| caturaṅgād nābhyaranemipradhisaṃjñāṅgacatuṣṭayaviśiṣṭādityarthaḥ || 80 ||
[1 prabhoḥ- aṭī.|]

abhedenādimūrtervai saṃsthitaṃ vaṭabījavat |
sarvakriyāvinirmuktamuttamaṃ[1] paramārthataḥ || 81 ||

cācurātmyaṃ tadādyaṃ vai śuddhasaṃvinmayaṃ mahat |
vahnyarkendusahasrābhamānandā[2]spadalakṣaṇam || 82 ||
turyavyūhalakṣaṇamāha- abhedeneti sārdhena || 81-82 ||
[1 mamūrtaṃ- a. u.|]
[2 ndaspanda- a. u.|]

bījaṃ sarvakriyāṇāṃ yad[1] vikalpānāṃ yadāspadam |
cāturātmyaṃ tu tad viddhi dvitīyamamalekṣaṇa[2] || 83 ||
suṣuptivyūhalakṣaṇamāha- vahnyarketi sārdhena || 82-83 ||
[1 ca vi- aṭī.||]
[2 kṣaṇam- mu.|]

nityaṃ nityākṛtidharaṃ tejasā sūryavarcasam |
bhinnaṃ sitādibhedena [1]cordhvādhaḥ saṃsthitena ca || 84 ||

kaivalyabhogaphaladaṃ bhavabījakṣayaṅkaram |
cāturātmyaṃ tṛtīyaṃ tu sudhāsandohasundaram || 85 ||
svapnavyūhalakṣaṇamāha- nityamiti dvābhyām || 84-85 ||
[1 ūrdhvā- a. u.|]

sthityutpattipralayakṛt sarvopakaraṇānvitam |
prakṛtiṃ svāmadhiṣṭhāya samudetyastameti ca || 86 ||

caturthaṃ viddhi tad yasya viśvaṃ tiṣṭhati śāsanāt |
dhatte sitādikaṃ rūpaṃ caturdhā yat kṛte yuge || 87 ||

raktādyaṃ sitaniṣṭhaṃ ca tretāyāṃ hi mahāmate |
pītaṃ kṛṣṇaṃ sitaṃ raktaṃ samprāpte dvāpare yuge || 88 ||

kalau kṛṣṇaṃ sitaṃ raktaṃ pītaṃ cānukrameṇa tu |
yugasandhyācatuṣke tu bibharti parameśvaraḥ || 89 ||

vibhinnamūrtisāmānyaṃ rūpaṃ yat tannibodha me |
sitaraktaṃ kṛtānte tu raktapītamataḥ param || 90 ||

pītakṛṣṇaṃ ca tadanu kṛṣṇaśuklamanantaram |
bhedaḥ prāguditairjñeya āyudhāmbaralāñchanaiḥ || 91 ||

samatvādanyathā[1] kena vibhāgo'trāvadhāryate |
[2]yugādbadinarātrya[3]rdhapraharāṇāṃ krameṇa tu || 92 ||
jāgradvyūhalakṣaṇaṃ tasya yugabhedena varṇabhedaṃ cāha- sthityutpattī[4]tyādibhirvibhāgo'trāvadhāryata ityantaiḥ| lakṣmītantre'pyevamevopabṛṃhitāni vyūhalakṣaṇāni-
vahnyarkendusahasrābhamānandā[5]spadalakṣaṇam ||
bījaṃ sarvakriyāṇāṃ tad vikalpānāṃ tadāspadam |
sauṣuptaṃ cāturātmyaṃ tat prathamaṃ viddhi vāsava ||
atha svāpapade[6][7] hyevaṃ vibhajyātmānamātmanā |
devaḥ prāgādibhedena vāsudevādirūpataḥ ||
samāsavyāsabhedena guṇānāṃ puruṣottamaḥ |
sitaraktasuvarṇābhrasadṛśaiḥ paramādbhutaiḥ ||
ādimūrtisamai rūpaiścaturdhā [8]hyavatiṣṭhate |
kaivalyabhogaphaladaṃ bhavabījakṣayaṅkaram ||
cāturātmyaṃ dvitīyaṃ tat sudhāsaṃdohasundaram |
atha jāgratpade devaḥ sitaraktādibheditaiḥ[9] ||
caturbhujairudārāṅgaiḥ śaṅkhacakrādicihnitaiḥ |
nānādhvajavicitrāṅgairvāsudevādisaṃjñitaiḥ ||
vyūhaiḥ [10]saṃpravibhajyāste vibhurnāma svalīlayā |
jāgratpade sthitaṃ devaṃ cāturātmyamanuttamam ||
sthityutpattipralaya[11]kṛt sarvopakaraṇānvitam |
sarvaṃ[12] taccintayettasya[13] viśvaṃ tiṣṭhati śāsane ||
trividhaṃ cāturātmyaṃ tu suṣutpyādipadatrike |
suvyaktaṃ tatpade turye guṇalakṣyaṃ paraṃ sthitam || iti 86-92 ||
(10/20-27, 40-42)
[1 thāṅkena- mu. baka. bakha.|]
[2 yugapaddin- bakha. a. u.|]
[3 tryuttha- a. u.|]
[4 tpattyā- a.|]
[5 nandaspanda- ma.|]
[6 svāpne- mu.|]
[7 de'pyevaṃ- mu.|]
[8 vyava- mu.|]
[9 bhedataḥ- mu.|]
[10 saṃvibha- a. ma.|]
[11 yādi- a.ma. |]
[12 divyaṃ- mu.|]
[13 dyasya- mu.|]

vibhāgakalpanaṃ[1] kṛtvā nityamālakṣya vai prabhum |
dehe'smin mūrdhni hṛdaye nābhau tu tadadhaḥ punaḥ || 93 ||

tasmādāmūrdhapādāntaṃ bhūtaye muktaye'nyathā |
grīvāṃsajānugulpheṣu smaret [2]sandhyuktalakṣaṇam || 94 ||

sṛṣṭisaṃhārayogena yaḥ sa yāti parāṃ gatim |
ityekamūrtervyūhānāṃ vibhavasyākhilasya ca || 95 ||
vāsudevādīnāṃ smaraṇasya kālabhedān sādhakaśarīre [3]sthānabhedāṃścāha- yugābdeti tribhiḥ| ālakṣya dhyātvetyarthaḥ| bhūtaye aiśvaryāya| muktaye mokṣāya| evaṃ ca dhāmacatuṣṭayaṃ mūrdhādicatuḥsthāneṣu krameṇa vāsudevādī(nāṃ?n) smaratāmaihikaṃ laukikaṃ phalam, punaḥ prātilomyena nābheradha[4]stādārabhya mūrdhāntaṃ sthānacatuṣṭaye'niruddhādivāsudevāntān smaratāṃ mūrtirūpaṃ phalaṃ ca sidhyatīti bhāvaḥ| [5]sandhyuktalakṣaṇaṃ yugasandhibhedena gṛhītasitaraktādiśabalarūpaṃ vāsudevādicatuṣṭayamityarthaḥ || 92-95 ||
[1 nāṃ- a. u.|]
[2 saṃyukta- aṭī.|]
[3 bhedaṃ cāha-a.|]
[4 dhaḥsthā- a.|]
[5 saṃyukta- a.|]
 
avatārastathā dhyānamarcanaṃ mantrapūrvakam |
svapadasthānabhedena proktamekasamādhinā || 96 ||
uktamarthaṃ nigamayati- itīti sārdhena| ekamūrteḥ parātmaravāsudevasya vyūhānāṃ vibhavasya vāsudevādīnāṃ turyādyavasthābhedasyetyarthaḥ || 95-96 ||

viśeṣo'pyatha bhedākhyastvavatārapurassaraḥ[1] |
[2]bhāvasthitividhau caiva sarveṣāmadhunocyate || 97 ||
eteṣāṃ viśeṣa ucyata ityāha- viśeṣa iti || 97 ||
[1 ssaram- a. u.|]
[2 bhāvaḥ- mu. baka. bakha.|]

ṣāḍguṇyamādidevādyaṃ cāturātmyamalāñchanam |
sṛṣṭaye tritayaṃ hyetat sāmarthyaṃ pārameśvaram || 98 ||

lolī[1] bhūtamabhedena smaret turyātmanā purā |
nityoditaṃ ca supade sthitamaspandalakṣaṇam || 99 ||
viśeṣamāha- ṣāḍguṇyamiti dvābhyām| pārameśvaraṃ sāmarthyaṃ sāmarthyaśaktirūpam, etattritayaṃ suṣuptyādivyūhatrayam, sṛṣṭaye sṛṣṭyarthaṃ lolabhūtaṃ smaret| aspandalakṣaṇam alolabhūtam, nityoditaṃ parāt paraṃ bhagavantameva turyātmanā turyavyūharūpeṇa, abhinnaṃ smaredityarthaḥ || 98-99 ||
[1 lolabhūtamiti bhāṣyakārasaṃmataḥ pāṭhaḥ|]

athārcituṃ yamicchettu viśeṣavyaktilakṣaṇam |
saṅkalpya[1] taṃ sva[2]buddhyā tu tatkālasamanantaram || 100 ||

[3]dhruvā sāmarthyaśakti[4]ryai spandatāmeti ca svayam |
sūte'gnikaṇavanmantraṃ yatra mantrī kṛtāspadaḥ || 101 ||

tamāgatamivākāśāt[5] tārakaṃ karṇikāntare |
bhāvayedatha tanmadhyādārādhyamuditaṃ smaret || 102 ||

ādimūrtisvarūpeṇa caturmūrtimayena |
pṛthaktvena caturmūrterekaikākṛtinā'pyatha || 103 ||

athavā vaibhavīyena nānākṛtyātmanā tu vai |
aṅgasaṃṅghaṃ tadīyaṃ ca nyaset padmadalāśritam || 104 ||

parivāraṃ bahiḥ padmāt svakaṃ[6] yo yasya vidyate |
saśaktikasya mantrasya dikkrameṇa[7] hṛdādi yat || 105 ||
arcanārthaṃ bhagavadavataraṇakramamāha- atheti sārdhaiḥ pañcabhiḥ[8]| yaḥ sādhako viśeṣavyaktilakṣaṇaṃ paravyūhavibhavākhyatattanmūrtiviśiṣṭaṃ bhagavantamarcitumicchet, taṃ sādhakaṃ svabuddhyā saṃkalpya svābhimukhaṃ jñātvā tatkālasamanantaraṃ [9]tadicchānantarameva sāmarthyaśaktiḥ svayameva spandatāmeti| mantrī sādhakaḥ, yatra kṛtāspadaḥ, yanmantramicchati tanmantramagnikaṇavat sūte ca| tatspandanamātreṇā'gneḥ sphuliṅgavanmantraḥ samudbhūto bhavatīti bhāvaḥ| tanmantramākāśāt tārakamiva karṇikāntare hṛtkamalakarṇikāmadhye āgataṃ bhāvayet| tanmadhyāt mantramadhyāt, ārādhyaṃ mantranātham, ādimūrtisvarūpeṇa paravāsudevarūpeṇa| yadvā caturmūrtervyūhasya pṛthaktvena, ekaikākṛtinā kevalamekaikamūrtirūpeṇa, āhosvinnānākṛtyātmanā vaibhavīyena rūpeṇa padmanābhādibhedena, uditam utpannaṃ smaret || 100-105 ||
[1 lpitaṃ- aṭī.|]
[2 su- u.|]
[3 viddhi- baka. bakha. a. u., dhṛtvā- aṭī.|]
[4 ktiṃ vai- aṭī.|]
[5 dāraktaṃ- u.|]
[6 svayaṃ- a.u.|]
[7 krameṇa hṛdayādi- baka. bakha.|]
[8 ścaturbhiḥ- ma.|]
[9 tataścā- a.|]

nyaset kesarajālasthaṃ patra[1]madhye tu śaktayaḥ |
niḥśaktiko niraṅgo yo mantranāthastu kevalaḥ || 106 ||

śabdamātreṇa [2]taṃ bhūyo dalajālagataṃ[3] yajet |
ityevamantaryāgastu devasya paramātmanaḥ[4] || 107 ||
(niḥ? sa)śaktikasya mantrasya prāgādidaleṣu hṛdayādyaṅgamantranyāsaṃ kamalād bahistattatparivāranyāsaṃ cāha- saśaktikasyeti[5]| evaṃ daleṣu lakṣmyādiśaktinyāsaniyamasya prāyikatvaṃ bodhyam| yato'traiva trayodaśe paricchede-
ṣaṭkaṃ kesarajālasthaṃ tatra prāk paścime dvayam |
dvayaṃ dvayaṃ saumyayāmye [6] sāṃ vāmakareṣu ca || (13/52-53)
iti kesarasthāne'pi śaktyavasthānamuktam| saptadaśaparicchede'pi-
nemibhāge śriyaṃ devīṃ puṣṭimuttarato nyaset |
pṛṣṭhadeśe sthitāṃ nidrāmagrabhāge sarasvatīm || (17/70)
iti kamalād bahirapi śaktinyāsa uktaḥ| kiñca, sātvatopabṛṃhaṇe īśvare pārameśvare ca- "devasya karṇikāyāṃ tu śriyaṃ puṣṭiṃ tato'pare" (ī. saṃ. 4/79; . saṃ. 6/249) iti karṇikāyāmapi devasya pārśvadvaye śaktyarcanamuktam || 105-106 ||
niḥśaktikatvaniraṅgakatvobhayaviśiṣṭasya bhagavatastu kevalamantramātreṇa bhāgasthāne'pyarcanamāha- niḥśaktika[7] iti || 106-107 ||

[1 padma- baka. bakha.|]
[2 tad- mu. aṭī. baka. bakha.|]
[3 jāta- mu. aṭī.|]
[4 caturā- a. u.|]
[5 kasyeti dvābhyām- a. ma.|]
[6 teṣāṃ - a. ma.|]
[7 `niḥśaktika iti' nāsti- a.|]

samāsenoditaḥ samyagatha mūrteryajed bahiḥ |
vedyāṃ purāhṛtairbhogairbimbe [1] cakrapaṅkaje || 108 ||
uktamarthaṃ nigamayati- itīti || 107-108 ||
[1 vācaka- a. u.|]

hemādidravyajanite cakre kevalāmbuje |
bhadrapīṭhabhuvo madhye suślakṣṇe kevale tu || 109 ||

dhyātvā dhyātvā svamantreṇa hyapa[1]vargaphalāptaye |
sama[2]rcanīyaṃ vidhivacchruddhābhaktipurassaram || 110 ||
bahiryāgastānānyāha- vedyāmityādibhiḥ || 108-110 ||
[1 apa- a. u.|]
[2 nāstyeṣā paṅktiḥ- a. u.|]

iti śrīpāñcarātre śrīsātvatasaṃhitāyāṃ
pañcamaḥ paricchedaḥ ||

iti śrīmauñjyāyanakulatilakasya yadugirīśacaraṇakamalā[1]rcakasya yogānandabhaṭṭācāryasya tanayena alaśiṅgabhaṭṭena viracite sātvatatantrabhāṣye pañcamaḥ paricchedaḥ ||
[1 kamalasevā- a.|]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Sattvata-samhita Chapter 5

Cover of edition (2009)

Isvarasamhita in Five Volumes
by V. Varadachari and G. C. Tripathi (2009)

1598 pages; [Publisher: Indira Gandhi National Centre for the Arts and Motilal Banarsidass Publishers Pvt. Ltd.] Sanskrit Text with English Translation

Buy now!
Cover of edition (2009)

Satvata Samhita with the Commentary of Alashinga Bhatta
by (2009)

715 pages; [Volume II] सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]

Buy now!
Cover of edition (2007)

Satvata Samhita: A Pancaratra Agama
by Sudhakar Malaviya (2007)

775 pages; Sanskrit Text with Hindi Translation; सात्वतसंहिता (संस्कृत एवम् हिन्दी अनुवाद) [Publisher: Chowkhamba Sanskrit Series Office]; ISBN: 978817080244x

Buy now!
Like what you read? Consider supporting this website: