Satvata-samhita [sanskrit]

78,524 words

The Sanskrit text of the Satvata-samhita, one of the earliest available work from the Pancaratra tradition possibly dating as early as the 5th century A.D. Another text, the Ishvara-samhita, is supposed to be a shorter (simpler) version of this Satvatasamhita. This edition includes the nineteenth-century commentary (bhashya) by Alashinga-bhatta . Alternative titles: Sātvatasaṃhitā (सात्वतसंहिता, Satvatasamhita), Sātvata-saṃhitā (सात्वत-संहिता, Satvata-samhita), Sāttvatasaṃhitā (सात्त्वतसंहिता), Sāttvata-saṃhitā (सात्त्वत-संहिता), Alaśiṅgabhaṭṭaviracitabhāṣyopetā (अलशिङ्गभट्टविरचितभाष्योपेता) or Alaśiṅgabhaṭṭa (अलशिङ्गभट्ट, Alashingabhatta, Alasingabhatta, Alasinga)

 

saptamaḥ paricchedaḥ||
nārada[1] uvāca||

prasannenātha vibhunā yadukto lāṅgalī punaḥ |
niśśreyassakaraṃ karma tadākarṇayata[2] dvijāḥ || 1 ||
atha saptamo vyākhyāsyate| nārado munīn prati vāsudevena saṃkarṣaṇāyopadiṣṭaṃ vratākhyaṃ[3] karma śṛṇudhvamityāha- prasanneneti || 1 ||
[1 nārada ityeva u. vihāya sarvatra pāṭhaḥ|]
[2 ya sāmpratam- baka. bakha, yataḥ śrṛṇu- u.|]
[3 vṛttyākhyaṃ- a.|]

śrībhagavānuvāca
śrṛṇu brahmamayaṃ puṇyamapuṇyacayadāhakṛt |
tattvataḥ pratipannānāmacirādeva siddhidam || 2 ||
bhagavān saṃkarṣaṇaṃ pratyāha- śṛṇviti| puṇyaṃ puṇyāvaham| apuṇyacayadāhakṛt pāpavidhvaṃsakam| karmetyanuṣaṅgaḥ || 2 ||

paraṃ brahma paraṃ dhāma cāturātmakamavyayam |
jāgratsaṃjñe svayaṃ yattu pade vyaktacaturbhujam || 3 ||

nūnaṃ karmātmatattvānāṃ bhavaduḥkhapraśāntaye |
bhāvamākramya rūpeṇa tena mokṣapradena ca || 4 ||

tatastvapyayayogena svasvamūrticatuṣṭayam |
nītvā pariṇatiṃ yogādātmanyāste ca pūrvavat || 5 ||

anugrahārthaṃ [1]bhavināṃ nānākṛtyā tu vai punaḥ |
dehakāntimanujjhitya dikkrameṇa tu vai saha || 6 ||

pauruṣeṇa tu rūpeṇa pratyekena tridhā tridhā |
vāsudevādikenaiva vyakta[2]cakrādinā yutam || 7 ||

utkṛṣṭā[3]diguṇāḍhyānāmā sṛṣṭernānyayājinām |
varṇānāṃ janakatvena vyaktimabhyeti śāśvatīm || 8 ||
pūrvoktaṃ parātparaṃ nityoditavyūhākhyaṃ vāsudevādicatuṣṭayameva pūrvoktajāgradvyūharūpeṇāvirbhūtam, tajjīvātmanāṃ saṃsārakhedanivṛttyarthaṃ tenaiva rūpeṇa ca vyaktībhūya jāgratpade vidikṣvapyayakrameṇāvatīrṇaṃ puruṣādimūrticatuṣṭayaṃ svātmanyupasaṃhṛtya punaḥ saṃsāriṇāmanugrahārthaṃ pratyekaṃ tridhā tridhā vāsudevaḥ keśavāditrikarūpeṇa, saṃkarṣaṇo govindāditrikarūpeṇa, pradyumnastrivikramāditrikarūpeṇa, aniruddho hṛṣīkeśāditrikarūpeṇa vyaktacakrādilāñchanaiḥ saha bhagavadekāntināṃ poṣakatvena śāśvatīmabhivyaktimabhyetītyāha- paraṃ brahmeti ṣaḍbhiḥ| dehakāntimanujjhityetyanena jāgradvyūhavāsudevādicatuṣṭayasya pūrvaṃ[4] yādṛśo varṇabheda uktaḥ, keśavāditrikacatuṣṭayasyāpi tādṛśa evetyuktaṃ bhavati || 3-8 ||
[1 bhaktānāṃ- bakha., havināṃ- a.|]
[2 tasyāyaṃ vihitaḥ kramaḥ- u.|]
[3 ṣṭyādiguṇārthyānāmakṛṣṭe- mu. aṭī.|]
[4 `pūrvaṃ' nāsti- a.|]

yāṃ samālambya saṃsārādacirādeva yānti ca |
suprabuddhaḥ[1] paraṃ dhāma dānadharmavratādinā || 9 ||
evaṃ keśavādirūpeṇābhivyakteḥ prayojanamāha- yāmiti || 9 ||
[1 prabuddhāṃ- mu., prasiddhaṃ- aṭī. baka., prabuddha- bakha.|]

kartavyamiti vai karma tvaiśvaryaṃ[1] yaḥ samācaret |
bhaktyā vratacchalenaiva tasyāyaṃ vihitaḥ kramaḥ || 10 ||
ato vāsudevādīnāṃ keśavādīnāṃ ca prīṇanavratānuṣṭhānakramo vakṣyata ityāha- kartavyamitīti| aiśvaryam īśvarasaṃbandhi, tatprīṇanamityarthaḥ| yadvā aihalaukikaiśvaryādisaṃpādakamityarthaḥ| ubhayathā karmaṇo viśeṣaṇam || 10 ||
[1 śvaraṃ- bakha. a.|]

kārtikasya daśamyāṃ tu māsasya tu niśāgame |
ghṛtena pañcagavyena bimbapādāmbhasā tu || 11 ||

kṛtvā svakoṣṭhasaṃśuddhiṃ nissṛtyodaragaṃ[1] malam |
smaran prabhuṃ samācamya pāṇau kṛtvā kuśodakam || 12 ||

tatkṣepapūrvaṃ saṅkalpa āvartavyo vrataṃ prati |
oṃ vratādhipataye deva nityanirmalamūrtaye || 13 ||
daśamyāṃ sāyaṃkāle pañcagavyā[2](dya)nyatamaprāśanena svaśarīraśuddhimācamanaprāṇāyāmau kuśodakaprakṣepapūrvakaṃ saṃkalpaṃ cāha- kārtikasyeti sārdhadvābhyām| ghṛtena pañcagavyena bimbapādāmbhasā [3]tu [4]vetyatrottarottaraṃ śreṣṭhaṃ saṃbodhyam| tathā ca saccaritrarakṣāyāṃ tṛtīye'dhikāre brahmāṇḍe-
"pṛthivyāṃ yāni tīrthāni teṣu snāteṣu[5] yatphalam |
viṣṇoḥ pādodakaṃ mūrdhni[6] dhārayet sarvamāpnuyāt ||
mānavo yastu gaṅgāyāṃ snānaṃ pānaṃ samācaret |
tasya yādṛg bhavet puṇyaṃ tādṛk pādāmbudhāraṇāt ||
triṣu lokeṣu yattīrthaṃ prayāgaṃ puṣkarādikam |
tatpādayugme kṛṣṇasya tatra tiṣṭhati nityaśaḥ ||
śrībhāgavate-
pādodakasya māhātmyaṃ jānātyeva hi śaṅkaraḥ |
viṣṇupādodbhavāṃ gaṅgāṃ śirasā dhārayan[7] hi saḥ ||
prāyaścittamanuprāptaḥ[8] kṛcchraṃ vāpyaghamarṣaṇam |
viṣṇupādodakaṃ pītvā śuddhimāpnoti tatkṣaṇāt ||" (pṛ. 110)
ityādi| etadalābhe pañcagavyam, tasyāpyalābhe ghṛtaṃ grāhyamiti bhāvaḥ| tathā ca pādme snapanādhyāye-
alābhe pañcagavyānāṃ ghṛtamevaikamiṣyate |
pañcagavyeṣu yasya syādalābhastatkṛte ghṛtam || iti||
prabhuṃ smaran udaragaṃ malaṃ nissṛtyetyanena prāṇāyāmaḥ sūcyate yathā[9], tathā vakṣyati prāṇāyāmaṃ nṛsiṃhakalpaparicchede-
nābhideśasthitaṃ dhyātvā devaṃ saṃgṛhya kalmaṣam |
nissṛtaṃ vāyumārgeṇa dvādaśāntāvadhau kṣipet ||
nirastapāpamākṛṣya vātacakrasamanvitam |
nāsāgreṇa tu mantreśaṃ dehasaṃpūraṇāya ca ||
taṃ dhyāyed hṛdayasthaṃ ca gatiruddhena vāyunā | (17/8-20) iti|| 11-13 ||
[1 nirhṛtyeti sārvatrikaḥ pāṭhaḥ, ṭīkānusārī pāṭho mūle sthāpitaḥ|]
[2 gavyaprāśa- ma.|]
[3 kṛtve- a.|]
[4 trottaratra- a.|]
[5 snāneṣu- a. mu.|]
[6 mūrdhnā- mu. ma.|]
[7 yaddhi- mu.|]
[8 prāptaṃ- mu.|]
[9 yatastathā - ma.|]

oṃ vratādhipataye deva nityanirmalamūrtaye || 13

vatsaraṃ paripīḍaistu[1] tvāmahaṃ toṣayāmyajam |
prayato darbhaśayyāyāṃ kṣmātale rajanīṃ nayet || 14 ||
saṃkalpamantramāha- oṃ vratādhipataya iti| paripīḍaiḥ, upavāsairityarthaḥ || 13-14 ||
[1 paripiṇḍaiḥ- mu., parapīḍaiḥ-u. |]

prayato darbhaśayyāyāṃ kṣmātale rajanīṃ nayet || 14

ekādaśyāṃ prabhāte'tha snātvā devamadhokṣajam |
dhyātvā'bhyarcya yathāpūrvaṃ nānānāmāntaraiḥ śubhaiḥ || 15 ||
evaṃ saṃkalpānantaraṃ tasyāṃ rātrau kevalabhūtale kuśopari śayanamāha- prayata ityardhena| ekādaśīprabhātakṛtyamāha- ekādaśyāmiti| nānānāmāntaraiḥ sahasranāmādibhirityarthaḥ| stu[1]tveti śeṣaḥ || 14-15 ||
[1 stutye- a.|]

karābhyāṃ lambamānābhyāṃ saṃsthitau dakṣiṇāditaḥ |
padmaśaṅkhau suśobhāḍhyau yathā tadavadhāraya || 16 ||

tarjanīmadhyamābhyāṃ tu namrābhyāṃ[1] madhyataḥ[2] sthitam |
niṣaṇṇaṃ talaparyante[3] śaṅkhamūrdhvamukhaṃ śubham || 17 ||

sanālaṃ kamalaṃ tadvat sitaṃ vikasitaṃ tu vai |
maṇibandhādatikrāntaṃ kiñciccheṣalatāgaṇam || 18 ||

lambamānamadhovaktraṃ sāṅguṣṭhaṃ saṃsmared vibhoḥ |
vāsu[4]devasya lāñchanadhyānaprakāramāha- karābhyāmiti sārdhaistribhiḥ| lambamānadakṣiṇahaste tarjanyaṅguṣṭhābhyāṃ saṃgṛhītaṃ talapradeśe'dho[5]mukhaṃ sthitaṃ śaṅkhavat sitaṃ vikasitaṃ maṇibandhādatikrāntaṃ[6] kiñciccheṣalatāgaṇaṃ sanālaṃ kamalaṃ tathā vāmahaste namrābhyāṃ[7] tarjanīmadhyamābhyāṃ madhyato gṛhītaṃ talapradeśe ūrdhvamukhaṃ sthitaṃ śaṅkhaṃ ca dhyāyedityarthaḥ |
nanu jāgradvyūhavāsudevasya pūrvaṃ caturbhujatvamuktam, idānīṃ lāñchanadvayamātrasyoktyā dvibhujatvameva jñāyata igi cet, kiṃ tāvatā bhavato virodhaḥ, ubhayathāpi lakṣaṇaṃ syāt || 16-19 ||
[1 netrābhyāṃ- baka. |]
[2 madhyamasthitim- mu.|]
[3 ryaṅke- u.|]
[4 paravāsu- mu.|]
[5 mukhasthitaṃ- mu.|]
[6 krāntaṃ- mu.|]
[7 dvābhyāṃ- mu.|]

homāntamakhilaṃ kṛtvā dhyāyedanimiṣastataḥ || 19 ||

dinamadhye'rcanaṃ kuryād dinānte snānavarjitam |
mahā[1]rthairvividhaiḥ stotrairgītavādyasamanvitaiḥ || 20 ||

niśāṃ nītvā prabhāte'tha snānapūrvamajaṃ yajet |
caturātmānamavyaktamanuyāgānta[2]karmaṇā || 21 ||

udite'tha niśānāthe cāstaṃ yāte divākare |
kṣāntyarthamarcanaṃ kuryād daṇḍavat praṇamet kṣitau || 22 ||

caturdhā vai caturdikṣu tataḥ kuryāt pradakṣiṇam |
ekaikasyāgra uccārya caturdhā tu padaṃ padam || 23 ||

tadvācakāṃ[3]stotra[4]mantrāṃstataḥ kṛtvā svabhāvagam |
tadvyaktivyañjakenaiva saha vākyagaṇena tu || 24 ||
tato homāntaṃ sarvaṃ kṛtvā punastameva dhyāyan prāpte madhyāhne yathāvidhyarcanaṃ kṛtvā sāyantanārcanaṃ tu snapanavarjitaṃ kṛtvā gambhīrārthagarbhitavividhastotragītavādyādibhiḥ saha tāṃ niśāṃ jāgareṇa nītvā [5]dvādaśyāṃ prabhāte snānapūrvakaṃ yathāvidhi caturātmānaṃ prabhuṃ samabhyarcya pāraṇāntaṃ kṛtvā sāyantanārcanaṃ ca kṛtvā'parādhakṣamāpaṇaṃ kurvan caturdikṣu caturvāraṃ daṇḍavat praṇamya caturvāraṃ pradakṣiṇaṃ kurvan ekaikasyāgrataḥ sthitvā tattadvācakastotramantravākyādīni paṭhediti prayogapaddhatimāha- homāntamityādibhiḥ || 19-24 ||
[1 mahākṣaiḥ - mu. baka. bakha.|]
[2 yāgaṃ tu karmaṇaḥ- mu. aṭī.|]
[3 kāt- mu. aṭī.|]
[4 mantrāt- mu. aṭī.|]
[5 tādṛśyāṃ- a.|]

jitaṃ te puṇḍarīkākṣa vāsudevāmitadyute |
rāgadoṣādinirmukto samastaguṇamūrtimān[1] || 25 ||

nātha jñānabalotkṛṣṭa namaste viśvabhāvana |
saṅkarṣaṇa viśālākṣa sarvajña parameśvara || 26 ||

deva[2] aiśvaryavīryātman pradyumna jagatāṃpate |
namaste'stu hṛṣīkeśa sarveśvara jaganmaya || 27 ||

sthityutpattilayatrāṇahetave śaktitejase |
jayāniruddha bhagavan mahāpuruṣa pūrvaja || 28 ||
vāsudevādīnāṃ jitantā[3]distotramantracatuṣṭayaṃ svayamevāha- jitaṃ ta iti caturbhiḥ| atra prathamaśloke prathamaṃ pādam, dvitīye dvitīyam, tṛtīye tṛtīyam, caturthe caturthaṃ ca saṃgṛhyaikaślokarūpeṇa lakṣmītantra(24/69)pādmādiṣu pratipāditam| tasyāṣṭākṣarādivyāpakatvaṃ coktaṃ lakṣmītantre-
padamantrāstrayo'sya syurvidhāne pāñcarātrike ||
viṣṇave nama ityevaṃ namo nārāyaṇāya ca |
namo bhagavate pūrvaṃ vāsudevāya cetyapi ||
jitaṃ te puṇḍarīkākṣa namaste viśvabhāvana |
namaste'stu hṛṣīkeśa mahāpuruṣa pūrvaja ||
padamantraścaturtho'yaṃ praṇavasya purandara |
oṅkārasahitānetān mantrān pūrvavido viduḥ ||....
kevalastārakaścaiva catvāraśca tadādikāḥ |
pañcaite vyāpakā mantrāḥ [4]pañcarātre prakīrtitāḥ || iti||
(24/67-70,74)
ito'pyadhikaṃ padmādiṣu pratipāditaṃ stotraślokajātametad jitantākhyamantrasyārthavivaraṇarūpaṃ bodhyam| jitantākhyamantravyākhyānamahirbudhnyasaṃhitāyā[5]muktaṃ draṣṭavyam || 25-28 ||
[1 mūrtaye- baka. bakha. a. u.|]
[2 paṅktidvayaviparyayaḥ- a. u.|]
[3 ntāstotra-mu.|]
[4 pāñca- mu.|]
[5 jitantākhyamantrārthanirūpaṇātmake tripañcāśe'dhyāye |]

vidhinānena vai kāryaṃ pakṣayorubhayorapi |
a[1]bdāntamarcanaṃ viṣṇorniṣkāmenāgrajanmanā || 29 ||
evaṃ pratimāsaṃ pakṣadvaye'pi daśamyāṃ pañcagavyaprāśananiyamanapūrvakamupavāsaṃ jāgaraṇaṃ dvādaśyāṃ vratārādhanapūrvakaṃ pāraṇaṃ sāyamaparādhakṣamāpaṇārthamarcanādikaṃ ca kurvan saṃvatsarāntaṃ brāhmaṇo niṣkāmaṃ yathā tathā vrataṃ kuryādityāha- vidhineti || 29 ||
[1 abjā- mu.|]

evaṃ saṅkarṣaṇādyaṃ tu vāsudevāntamarcanam |
vihitaṃ kṣatrajātervai kartavyatvena sarvadā || 30 ||

pradyumnādyaṃ tu vaiśyasya musalyanta[1]mudāhṛtam |
sacchū[2]drasyāniruddhādyaṃ pradyumyāntaṃ sadaiva hi || 31 ||
kṣatriyasya viśeṣamāha- evamiti| vaiśyasya viśeṣamāha- pradyumnādyamityardhena| musalyantaṃ saṃkarṣaṇāntamityarthaḥ| śūdrasya viśeṣamāha- sacchūdrasyetyardhena || 30-31 ||
[1 musalā- mu. aṭī.|]
[2 śūdrasya cāni- bakha. a. u.|]

mūrtināṃ dhyānakāle tu viśeṣamavadhāraya |
saṅkarṣaṇe'bjavad ramyāṃ dakṣiṇe tu kare gadām || 32 ||

gṛhītāṃ cintayenmadhyādadhovaktreṇa pāṇinā |
aṅgulidvitayenaiva tvaṅguṣṭhādyena līlayā || 33 ||

prāgvad vāmakare padmaṃ pradyumnasya nibodhatu[1] |
dakṣiṇe hetirāṭ tadvadaṅgulidvitayopari || 34 ||

pūrvavat kamalaṃ[2] vāme caturthasyādhunocyate |
ādivad dakṣiṇe padmaṃ gadā vāme yathoditā || 35 ||

iti pratha[3]mamūrtīnāṃ dhyānamuktaṃ tu sārcanam |
nityanaimittikārthaṃ tu niḥśreyasapadāptaye || 36 ||
pūrvaṃ vāsudevalāñchanadhyānamātrasyoktatvādidānīṃ saṃkarṣaṇādīnāṃ lāñchanabhedadhyānamāha- mūrtināmityārabhya niḥśreyasapadāptaya ityantam| abjavadityanena pūrvaṃ vāsudevasya dakṣiṇakare'bjasya yādṛśaḥ saṃniveśo yādṛśo dhāraṇaprakāraścoktaḥ, idānīṃ saṃkarṣaṇasya dakṣiṇe[4] kare gadāyā api tādṛśa iti bodhyate, adhovaktreṇa lambamānenetyarthaḥ| aṅguṣṭhādyena aṅgulīdvitayena, tarjanyaṅguṣṭhābhyāmityarthaḥ| prāgvadityanena vāsudevakamaladadhomukhatvādikamucyate || 32-36 ||
[1 dha ca- mu., dhya ca- aṭī., dhaya- bakha.|]
[2 kamale- mu. aṭī. baka.|]
[3 praśasta- a., praśama- u.|]
[4 dakṣiṇakare- mu.|]

bhaktipūrvāt tu kaivalyād [1]yatnenābhyarthayanti ye |
varṇā viprādayasteṣāṃ vratācaraṇamucyate || 37 ||

śrāvaṇasya daśamyāṃ tu sarvaṃ pūrvoktamācaret |
kṛtvā[2] kuśodakābhyaṅgaṃ[3] smaran[4] devamidaṃ[5] paṭhet || 38 ||

sarvabhūta[6]mayā'nāde yaccha me[7] paramaṃ padam |
chindhi sāṃsārikān bandhānajñānatimiraṃ hara || 39 ||

tato dhyātvā yajan devaṃ caturmūrtiṃ tu pūrvavat |
gauṇamukhyairmahacchabdairjitantādyaiḥ padaistataḥ || 40 ||

vyastaistataḥ samastaiścāpyekaikaṃ[8] punareva hi |
vācyabhedoktiyogena samastenānyathātmanā[9] || 41 ||

ityarcanaṃ kramāt kuryānmūrtermūrtermahāmate |
praṇipātādikaṃ sarvamāvartavyaṃ[10] yathāsthitam || 42 ||

turyāntaṃ[11] maudgalāntaistu[12] mokṣaikaphalalampaṭaiḥ[13] |
vinyāsaṃ lāñchanānāṃ tu grahaṇenānvitaṃ śrṛṇu || 43 ||

asmin vrate caturṇāṃ tu devānāṃ vastusūcanam |
tiryak svapakṣadeśābhyāṃ [14]stanākhyānmaṇḍalād bahiḥ || 44 ||

dakṣiṇe tu gadādyasya spaṣṭamuṣṭigadā bhavet |
vāmena kukṣikuharāt samākrāntaśca śaṅkharāṭ || 45 ||

pari[15]dherbāhmato'ṅguṣṭhaṃ niṣaṇṇaṃ sarvadā smaret |
mukhyahaste dvitīyasya dhyeyaḥ śaṅkhavarastathā || 46 ||

cakramaṅguṣṭha[16] ūrdhvasthaṃ[17] vāmahaste samuṣṭike[18] |
pradyumnasya gadā vāme śabdapūrṇastu[19] dakṣiṇe || 47 ||

dakṣiṇe tvaniruddhasya kamalaṃ sūryavarcasam |
vāmatarjanigaṃ cakraṃ triṣvaṅguṣṭhaṃ smaret sthitam || 48 ||

evaṃ yathāsthitād dhyānāt phalamāpnoti sādhakaḥ |

atha [20]kevalamumukṣubhiranuṣṭheyavrate kālabhedaṃ saṃkalpaślokānantaraṃ lācchananyāsadhyānabhedaṃ cāha- bhaktipūrvādityupakramya phalamāpnoti sādhaka ityantam| turyāntam aniruddhāntam| maudgalāntaiḥ[21] śūdrāntairityarthaḥ| dakṣiṇe tu gadādyasyetyatra ādyasya vāsudevasyetyarthaḥ| tiryak svapakṣadeśābhyāṃ stanā[22]khyānmaṇḍalād bahiḥ pārśvadvaye'pi vakṣa[23]sthalād bahirityarthaḥ| tatsama iti yāvat| mukhyahaste dakṣiṇahasta iti yāvat| dvitīyasya saṃkarṣaṇasya| tathā vāsudevahastavadityarthaḥ| śabdapūrṇaḥ śaṅkhaḥ| triṣu tarjanyādiṣvityarthaḥ|| 37-49 ||
[1 vṛtte- baka. bakha., vrate-a. u.|]
[2 smṛtvā- mu. aṭī.|]
[3 dakatyāgaṃ- a. u.|]
[4 smaredeva- bakha.|]
[5 mimaṃ- bakha. a. u.|]
[6 vrata- a.|]
[7 te- mu. aṭī. u.|]
[8 stena ekai- bakha. a. u.|]
[9 tmanaḥ - mu. aṭī.|]
[10 carte- bakha. a. |]
[11 rtha- mu. baka. bakha.|]
[12 lānnaiḥ- mu. baka. bakha.|]
[13 lakṣaṇaiḥ- u.|]
[14 dhyānābhyāṃ- aṭī., sthānābhyāṃ- mu. baka. |]
[15 parito - mu. aṭī. baka.|]
[16 kra a- mu. aṭī.|]
[17 ṣṭhamū- bakha. u.|]
[18 kam- mu. aṭī.|]
[19 pūrṇā- mu. aṭī.|]
[20 kevalaṃ- mu.|]
[21 lānnaiḥ śūdrānnai- a.|]
[22 snānākhyā- a.|]
[23 pakṣa- a.|]

sakṣīramannapātraṃ tu vihitaṃ māsi māsi ca || 49 ||

dānārthaṃ vrataparyante hemaratnatilānvitam |
niṣkāmavratināṃ nityamante[1] godānameva ca || 50 ||
niṣkāmānāṃ vrate pratimāsaṃ kartavyadānadravyaṃ saṃvatsarānte deyadravyāṇi cāha- sakṣīramiti sārdhena || 49-50 ||
[1 tyaṃ tva- mu. aṭī. baka.|]

pratimāsaṃ sakāmānāṃ dadhipātraṃ ca sodanam |
phalāni hemayuktāni tvante bhūdānameva ca || 51 ||

tilānyudakakumbhaṃ[1] ca patrapuṣpādinārcanam |
yathāśakti daridrāṇāṃ hiraṇyaṃ gosamaṃ smṛtam || 52 ||
tathā sakāmānāṃ deyadravyāṇyāha- pratimāsamiti sārdhena| aśaktānāṃ tu godānabhūdānapratyāmnāyatvena yathāśakti hiraṇyadānamāha- daridrāṇāmityardhena| gosamamityatra gośabdena bhūmirapyucyate || 51-52 ||
[1 ni uda- bakha.|]

dāne'rcane tu śūdrāṇāṃ vratakarmaṇi sarvadā |
asiddhānnaṃ tu vihitaṃ siddhaṃ brāhmaṇecchayā || 53 ||
śūdraistu vratānte'pakvānnaṃ deyam, satyāṃ brāhmaṇānujñāyāṃ pakvānnaṃ deyamityāha- dāna iti| "āryādhyuṣitāḥ śūdrāḥ pākaṃ kuryuḥ" (ā. dha. 2/3ya4) iti brāhmaṇānujñayā śūdrāṇāmapi pākādhikāravidhānāt siddhaṃ brāhmaṇecchayetyuktamaviruddhaṃ jñeyam| evaṃ svasvavarṇāśramadharmāviruddhamevārādhanaṃ kāryamityarthaḥ || 53 ||

svakarmaṇā yathotkarṣamabhyeti na tathārcanāt |
tasmāt svenādhikāreṇa kuryādārādhanaṃ sadā || 54 ||
sahetu[1]kamāha- svakarmaṇeti || 54 ||
[1 sva- a.|]

sarvatrādhikṛto vipro vāsudevādipūjane |
yathā tathā na kṣatrādyāstasmācchāstroktamācaret || 55 ||
bhagavadārādhane brāhmaṇavat (na[1]) kṣatriyādīnāmapi [2]sarvatrādhikāro'sti, ato yathādhikāramanuṣṭheyamityāha- sarvatreti || 55 ||
[1 mūlānurodhena `na' padasaṃyojanamatrāvaśyakam|]
[2 sārvatrikā- mu.|]

nayenna[1]ktāśanairbhaktyā dinānyetāni maudgalaḥ |
vratādyante tu vihitaṃ paripīḍaṃ hi tasya vai || 56 ||
śūdrasya pratipakṣamekādaśyāṃ naktāśanam, vratādyantaikādaśyorevopavāsa ityāha-nayediti || 56 ||
[1 t tyaktā- a.|]

yathābhimatamāsād vai samārabhya krameṇa tu |
itikartavyatāsaktairmokṣakāmaistu cāgrajaiḥ || 57 ||

daśamyāṃ caiva saṅkalpaḥ kāryo dvādaśavārṣikaḥ |
prāgvadabdaṃ[1] tu sampūrya dānairmāsānumāsikaiḥ[2] || 58 ||

vrateśvaraṃ jagannāthaṃ prīṇayed vatsare gate |
punarārambhamāsācca tvagryamāsasya taddināt || 59 ||

ārabhya vatsaraṃ prāgvat pūjayet prīṇayet prabhum |
krameṇānena sampādya dvādaśābdaṃ vrataṃ mahat || 60 ||

tadante tu yathāśaktyā dānairvastrānulepanaiḥ |
dviṣaṭkaṃ brāhmaṇānāṃ tu yaṣṭavyamadhikāriṇā[3] || 61 ||
atha brāhmaṇasya dvādaśavārṣikaṃ vratāntaramāha- yathābhimatamāsādityārabhya yaṣṭavyamadhikāriṇetyantam| pūrvoktairityarthaḥ| pūrvaṃ pratimāsaṃ yaddānaṃ vihitaṃ tadatra pratisaṃvatsaraṃ kāryam| saṃvatsarāntavihitadānaṃ tvatra dvādaśavarṣānte kāryamityarthaḥ|| 57-61 ||
[1 vrataśabdaṃ- baka.|]
[2 sakaiḥ- mu. aṭī.|]
[3 ṇām- a. u.|]

svamūrtyārādhanādyena karmaṇā hyetadeva hi |
kāryaṃ vratamidaṃ[1] bhaktyā jyeṣṭhādyaṃ kṣatriyeṇa tu || 62 ||

vaiśyenāśvayujādādāvācartavyaṃ[2] samāsataḥ |
maudgalena tu māghādyaṃ pālanīyaṃ yathākramam || 63 ||

idaṃ vratottamaṃ divyamapavargaphalapradam |
vihitaṃ sarvavarṇānāma[3]viruddhaṃ ca sarvadā || 64 ||
asya vratasya kṣatriyādīnāmapi kālabhedenānuṣṭhānamāha- svamūrtīti tribhiḥ| svamūrtyārādhanādyena svasvavarṇoktasaṃkarṣaṇādikrameṇetyarthaḥ || 62-64 ||
[1 vratavaraṃ- a. u.|]
[2 varta- aṭī.|]
[3 mani- mu. aṭī. baka. bakha.|]

cāndrāyaṇāyutasamamā sṛṣṭeḥ kalmaṣāpaham[1] |
vakṣye vratavaraṃ cānyat kartavyatvena karmiṇām[2] || 65 ||

mokṣaikaphalakāmānāmanyeṣāṃ bhāvitātmanām |
mokṣadaṃ dehapātād yaccā[3]turātmyaikayājinām[4] || 66 ||

yathābhimatamāsasya daśamyāṃ pātayejjalam |
natvā vrateśvaraṃ prāgvad vatsaradvitayasya ca || 67 ||

viśeṣācchrāvaṇe kuryāt saṅkalpaṃ kārtike'pi ca |
ārambhamāsādārabhya niṣṭhākhyaṃ yāvadeva hi || 68 ||

dviṣaṭkamupavāsānāmekavṛddhyā tu vardhayet |
homāntamarcanaṃ kṛtvā pūrvavat tanmayān[5] yajet || 69 ||

tatastu[6] paripīḍānāṃ vatsaraṃ hrā[7]samācaret |
kāryamāsambhamāse tu pūrvaṃ dvādaśarātrikam || 70 ||

ekaikaṃ lopayet tāvad yāvadabdaḥ[8] samāpyate |
kuryād vratasamāptiṃ tu pūrvavat pūjanādinā || 71 ||

vṛddhihrāsakrameṇaitad vratamuktaṃ mayā ca te |
anāyāsena[9] vai yena prāpyate śāśvataṃ padam || 72 ||
atha saṃvatsaradvayānuṣṭheyamupavāsavṛddhihrāsānvitaṃ vratāntaramāha- cāndrāyaṇāyutasamamityārabhya prāpyate śāśvataṃ padamityantam || 65-72 ||
[1 kaluṣā- u.|]
[2 karmaṇām- mu. aṭī. baka. bakha.|]
[3 yaṃ ca - baka. |]
[4 nam- baka. bakha. u.|]
[5 mayo nyaset- mu. aṭī|]
[6 tataḥ su- mu. aṭī. baka. bakha.|]
[7 grāsa- mu. aṭī. baka. bakha.|]
[8 bdaṃ samāpayet- a., bdaṃ samāpyate- u.|]
[9 nirāyāsāt tu- baka. bakha. a. u.|]

vratānāmuttamaṃ dhanyaṃ dvādaśākhyamataḥ śrṛṇu |
akāmānāṃ sakāmānāmante tulyaphalaṃ hi yat || 73 ||

sitapakṣāt tu caitrasya kāryā''dye'hani kalpanā |
gate'rdharātrasamaye[1] prabhātāt tato'cyutam || 74 ||

upavāsaṃ vinā'bhyarcya kāryaṃ vai naktabhojanam |
ekādaśyantamevaṃ[2] hi paunaḥpunyena lāṅgalin || 75 ||

kāryamapyayayuktyā vai cāturātmyasya pūjanam |
ekādaśyāṃ na bhuñjīta vihitastatra jāgaraḥ || 76 ||

dvādaśyāmādidevaṃ tu samārādhya yathāvidhi |
madhyāhnasamaye prāpte vidhivat tanmayān[3] yajet || 77 ||

bhaktyā śaktyā tu catura ekaikaṃ pratyahaṃ tvapi |
gavāṃ grāsaḥ[4] svasāmarthyāllopanīyo na sarvadā || 78 ||

saha pūrvoktadānaistu vratakarmaparāyaṇaiḥ |
prāpte tu taddine bhūyaḥ kṛṣṇapakṣasya lāṅgalin || 79 ||

arcanaṃ keśavādīnāṃ trisandhyaṃ prāgvadācaret |
dvādaśyāṃ sopavāsastu [5]yajed dāmodaraṃ prabhum || 80 ||

dānāntamarcanādyaṃ tu sitapakṣoktamācaret |
prābhaveṇa krameṇaiva caivaṃ[6] mūrtyantaraṃ yajet || 81 ||

mūrtibhiścāpyayākhyena saṃvatsaramatandritaḥ |
yo yo'dhikārī bhakto tasya tupya[7]tyadhokṣajaḥ || 82 ||
atha dvādaśākhyavratamāha- vratānāmuttamaṃ dhanyamityārabhya tasya tuṣyatyadhokṣaja ityantam| ādye'hani pratipadi| kalpanā saṃkalpaḥ| dvādaśyāmādidevaṃ vāsudevamityarthaḥ| evaṃ ca caitraśuklapratipadamārabhya taddvādaśyantaṃ[8] puruṣasatyācyutavāsudevānāmeva punasteṣāmeva pratyahamekaikakrameṇārcanaṃ kurvan kṛṣṇapratipadamārabhya taddvādaśyantaṃ tathā keśavādimūrtināmarcanaṃ ca kuryāt| pakṣadvaye'pyekādaśyāmupavāso jāgaraśca| avaśiṣṭadineṣu naktabhojanam| madhyāhnasamaye brāhmaṇabhojanam, tadaśaktau gogrāsakalpanaṃ , pratipakṣaṃ pūrvoktadānaṃ ca kāryam || 73-82 ||
[1 ya ā- a. u.|]
[2 śyāṃ- baka. a. u.|]
[3 mayo nyaset- mu. aṭī.|]
[4 sastva- a.|]
[5 nyaset- mu. aṭī.|]
[6 evaṃ- baka. bakha. a. u.|]
[7 tuṣyet tathākṣajaḥ- a. |]
[8 `tad' nāsti- a.|]

ṣoḍaśākhyamato[1] vakṣye vrataṃ dhanyatamaṃ hi yat |
pūrvavad rātrisamaya āṣāḍhasyādyavāsare || 83 ||

gṛhītvā niyamaṃ kuryādā prabhātādipūjanam |
trisandhyaṃ vāmanādīnāṃ vidhivad dvādaśāhakam[2] || 84 ||

trayodaśyāṃ tato'bhyarcya caturvargapradaṃ prabhum |
ādyantamaniruddhādi tadādyamapare'hani || 85 ||

tṛtīyaṃ pañcadaśyāṃ tu [3]saṃśāntavyaktalakṣaṇam |
evaṃ mūrtyantarairyuktaṃ cāturātmyaṃ tridhā sthitam || 86 ||

ārādhya parayā bhaktyā caikā[4]daśyāmanaśnataḥ |
pūrṇaṃ[5] tadarcanaṃ kṛtvā pañcadaśyāṃ yathāvidhi || 87 ||

catvārastanmayāḥ pūjyāḥ śraddhāpūtena cetasā |
ātmayāgaṃ tataḥ kuryād dinānte'rcanapūrvakam || 88 ||

evamāśvayuje bhūyaḥ parvādau prārabhet kriyām |
padmanābhādimūrtānāmarcanaṃ vihitaṃ kramāt || 89 ||

ekā[6]daśyāmanaśnaṃstu sarvaṃ nirvartya pūrvavat |
samprāpte ca tataḥ pauṣe yajennārāyaṇādikam || 90 ||

dvādaśyāṃ tad dviṣaṭkaṃ ca tathā vyūhatrayaṃ tvapi |
caitre taddivasādādau viṣṇvādīnāṃ samarcanam || 91 ||

vihitaṃ sad[7]vratajñānāṃ saha vyūhatrayeṇa tu |
viśeṣapūjanaṃ kuryāt sampanne vatsare sati || 92 ||

vibhoragre dvijendrāṇāṃ ṣoḍaśānāṃ svaśaktitaḥ |

atha vratāntaramāha- ṣoḍaśākhyamiti prakramya ṣoḍaśānāṃ svaśaktita ityantam| atra keśavādayo dvādaśa vāsudevādayaścatvāraḥ, āhatya ṣoḍaśamūrtayaḥ| eteṣāṃ ṣoḍaśānāmuktakrameṇārcanādikaṃ ṣoḍaśākhyavratamityucyate| yadvā āṣāḍhādimāsacatuṣṭaye pratimāsaṃ vāsudevādīnāṃ caturṇāmarcanāt ṣoḍaśākhyamiti jñeyam| āṣāḍhe vāmanādīnām, āśvayuje padmanābhādīnām, puṣye nārāyaṇādīnām, caitre viṣṇvādīnāṃ cārcanaṃ[8] tattanmāse tattanmāsādhipatimārabhyārcanīyatvāduktamiti jñeyam| keśavādīnāṃ mārgaśīrṣādyādhipatyaṃ prasiddhaṃ khalu| ādyantamaniruddhādi puruṣādivāsudevāntamityarthaḥ| apare'hani caturdaśyāṃ tadādyaṃ vāsudevādyaṃ svapnavyūhamiti bhāvaḥ| pañcadaśyāṃ paurṇamāsyāṃ saṃśāntavyaktalakṣaṇam abhivyaktānabhivyaktamityarthaḥ| tṛtīyaṃ suṣuptivyūhamityarthaḥ| cāturātmyaṃ tridhā sthitaṃ jāgratsvapnasuṣuptibhedena trividhamityarthaḥ|| 83-93 ||
[1 madho-baka.|]
[2 hnikam- a.|]
[3 śāntivyakti- mu. aṭī. baka.|]
[4 ekā-baka.| bakha. a. u.|]
[5 pūrṇāntama- a.u.|]
[6 niraśnannekādaśyāṃ tu- baka. bakha. a. u.|]
[7 sadvrataṃ- mu., sadvṛtta-baka.|]
[8 `cārcanaṃ' nāsti- a.|]


dattaśiṣṭamatṛptaṃ ca daivīyānnena bhāvitam || 93 ||

haviśśeṣeṇa saṃyuktaṃ vratināṃ bhojanaṃ hitam[1] |
evaṃ site'site vāpi hyubha[2]yorapi pakṣayoḥ || 94 ||
athaivaṃ vrataniṣṭhānāṃ bhojyadravyamāha-dattaśiṣṭamiti| ayaṃ ślokaḥ saccaritrarakṣāyāṃ vyākhyātaḥ| tathāhi- "dattaśiṣṭaṃ [3]kārisaṃpradānāvaśiṣṭam| [4]daivīyānnena pākapātrāvaśiṣṭena haviḥśeṣeṇa caruśeṣeṇa vratināṃ bhagavadrūpa[5]niṣṭhānāṃ sarveṣāṃ hitam aniṣṭanivartakatvādiṣṭaprāpakatvāccāvaśyaṃ [6]bhoktavyamityarthaḥ| atra bhojanamiti karmaṇi lyuḍantam" (pṛ. 94-95) iti || 93-94 ||
[1 sthitam- u.|]
[2 ubhayo- u.|]
[3 kārya- mu.|]
[4 devīyā-mu., devānnena- mu.|]
[5 dvrata-mu., cchāstra-mu.|]
[6 śyabho-bha. mu.|]

yathā[1]bhimatamāsād vai samārabhya yajet kramāt |
ekādaśa[2] ca māseśān parvādau tu sakṛt sakṛt || 95 ||

dvādaśyāṃ sopavāsastu tanmāseśamathārcayet |
tatkāraṇādibhedotthaṃ cāturātmyena vai saha || 96 ||

puṇyaṃ vratamidaṃ viddhi vṛddhastrībālasiddhikṛt |
nityaṃ sadvaiṣṇavaiḥ kāryamaviruddhamakhedadam || 97 ||

prākpraṇītairmahābhogaiḥ śaktyā dānasamanvitaiḥ |
gṛhasthairbrahmacaryasthairvānaprasthaistu[3] bhikṣukaiḥ || 98 ||

yena kena prakāreṇa vittaṃ[4] sambhṛtya vai purā |
nityaṃ dharmāviruddhena bhaikṣa[5]pūrveṇa sarvadā || 99 ||

punarvratāntaramāha- evaṃ site'site vāpīti prakramya bhaikṣapūrveṇa sarvadetyantam| asyārthaḥ- yathābhimatamāse śuklapakṣe kṛṣṇapakṣe vobhayorvā pratipadamārabhyaikādaśyantaṃ tanmāseśasyottarādinaikādaśamāseśān pratyahamekaikakrameṇābhyarcyaikādaśyāṃ kṛtopavā(sam? so) dvādaśyāṃ tanmāseśam, tatkāraṇabhūto vāsudevaḥ saṃkarṣaṇaḥ pradyumno'niruddho yastadādicāturātmyaṃ ca saṃpūjya dānādikaṃ kuryāt| evaṃ cedaṃ suspaṣṭaṃ bodhyam- caitramāse yadi vratamanuṣṭhīyate tanmāseśo viṣṇuḥ, taduttaraṃ madhusūdanādayo vaiśākhādyekādaśamāseśāḥ pratipadādiṣvarcanīyāḥ| tanmāseśo viṣṇuḥ, tatkāraṇabhūtasaṃkarṣaṇādivāsudevāntāścatvāraśca dvādaśyāmarcanīyāḥ| tanmāseśo viṣṇuḥ, tatkāraṇabhūtasaṃkarṣaṇādivāsudevāntāścatvāraśca dvādaśyāmarcanīyāḥ| evamanyatrāpi jñeyam| keśavādīnāṃ trikaṃ trikaṃ prati vāsudevādīnāmekaikasya kāraṇatvamuttaratra (8/55-56)suspaṣṭaṃ vakṣyati|| 94-99 ||
[1 tathā- baka.|]
[2 daśe-mu. aṭī. baka. bakha. u.|]
[3 vanavāsaiḥ- baka. bakha. u.|]
[4 vṛttaṃ - aṭī.|]
[5 bhaikṣya- u.|]

kuṭumbabharaṇādyarthaṃ lābhe bhaikṣādike tu vai |
avajñā paramā yatra buddhimāṃstatra saṃvaset[1] || 100 ||
atha prasaktaṃ bhaikṣādidravyavicāraṃ vivṛṇvan tallābhe pratigrahīturyatra bahuśo'vamānaṃ jāyate, tatraiva buddhimatā pratigrahītrā vastavyamityāha- kuṭumbeti| bhaikṣaṃ yācitam| "bhikṣā yācñavārthanārdanā" (3/2/6)ityamaraḥ| avajñā avamānanam| "[2]rīḍhāvamānanāvajñā" (1/7/23)ityamaraḥ|| 100 ||
[1 vadet- mu. aṭī. baka. bakha.|]
[2 pīḍā- a. ma.|]

dātā dadāti yat kiñcit pūjāpūrvaṃ hi bhaktitaḥ |
kṛtsnaṃ tadīyamaśubhaṃ tiṣṭhatyarthijanāśritam || 101 ||
yataḥ saṃmānaṃ[1] pratigrahītureva bādhakamityāha- dāteti || 101 ||
[1 saṃmānanaṃ-mu.|]

paribhūte tu vai lābhe santoṣo yasya jāyate |
pratigrahotthito doṣastasya dūrataraṃ vrajet || 102 ||

evaṃ jñātvā[1] tu pātrāṇāṃ bhaktānāṃ bhāvitātmanām |
janayed buddhibhedaṃ tu netareṣāṃ kadācana || 103 ||
ato'nādarapūrvakaṃ datte'pi yaḥ pratigrahītā saṃtuṣṭo bhavati, sa pratigraho[2] doṣeṇa vilupto[3] bhavatītyāha- paribhūta iti| lābhe bhaikṣādidravyalābhe| paribhūte tiraskṛte, anādarapūrvakaṃ datte satīti bhāvaḥ| "anādara paribhāvaḥ" (1/7/22) ityamaraḥ| evaṃ ca ādarapūrvakaṃ dānaṃ dātuḥ śreyaḥsaṃpādakamiti[4] jñātvādarapūrvakamanicchatāṃ pātrāṇāṃ [5]savinayaprārthanādibhistadaṅgīkārāya buddhiṃ janayet| apātrāṇāṃ tāṃ na janayedityāha- evamiti || 102-1-3 ||
[1 tvā'pyayā- mu. aṭī.|]
[2 grahī- iha- a.|]
[3 nirukto- a.|]
[4 kara- a.|]
[5 vinaya- a.|]

yatra dātā grahītā ca dvāveva kaluṣātmakau |
dṛṣṭādṛṣṭavināśārthaṃ dānaṃ dvābhyāṃ hataṃ tu tat || 104 ||
dātṛpratigrahītrorubhayorapi kaluṣātmakatve dānavaiphalyamāha- yatreti || 104 ||

prāgevaṃ[1] citta[2]saṃśuddhiṃ[3] bhāvaśuddhisamanvitām[4] |
niścayīkṛtya yatnena divyamāyatanaṃ vrajet || 105 ||

vrata[5]saṃsiddhaye[6] nūnaṃ siddhāyatanameva |
athāvā''yatanaṃ ramyamāsannanagarādikam || 106 ||

nirvighnena vrataṃ yasmānviṣpadyetātra karmiṇām |
karmavāṅmanasaiḥ śuddhastaponiṣṭhaḥ kriyāparaḥ || 107 ||

yo nānyadevatāyājī tattvato bhagavanmayaḥ |
kasmiṃścidvaibhave rūpe vyūhīye subuddhimān || 108 ||

baddhalakṣyo bhaved bhaktyā tvāptāgamanidarśanāt |
evaṃ bhāvaśuddhisaṃpāditāṃ cittaśuddhiṃ pūrvaṃ niścitya vratānuṣṭhānārthaṃ saiddhamānuṣasthāneṣvanyatamaṃ gatvā tatra vibhavākṛtau vyūhākṛtau bhagavati vratāntaṃ[7] nyastacitto bhavedityāha- prāgevamiti sārdhaiścaturbhiḥ| divyaṃ svayaṃvyaktamityarthaḥ || 105-109 ||
[1 prāgeva- baka. bakha. a.|]
[2 vitta iti sārvatrikaḥ pāṭhaḥ|]
[3 ddhi- baka. bakha. a. u.|]
[4 tāḥ-u.|]
[5 vrataṃ- baka. bakha.|]
[6 yat- a. u.|]
[7 ntara- a.|]

tasyāpi tādṛśānāṃ ca bhavināmanukampayā || 109 ||

vyaktatāmagamad devaḥ svayameva dharātmanā |
yatra mokṣapradaṃ viddhi divyamāyatanaṃ hi tat[1] || 110 ||
prasaṅgād divyāyatanalakṣaṇamāha- tasyāpīti sārdhena || 109-110 ||
[1 yat- a. u.|]

mantra[1]siddhaiśca vibudhairmunimukhyaistathāmalaiḥ |
śāntaye deśajānāṃ tvapyātma[2]naścāpi kīrtaye[3] || 111 ||

mantrākṛtimayaṃ dhyātvā pāṣāṇaṃ vasudhātale |
pāvanaṃ tataṃ vṛkṣaṃ jñātvā devatāśrayam || 112 ||

kṛtvā tacchaktisaṃruddhaṃ visṛjya ca tadāśritam |
viddhi sarveśvasyaivaṃ sthitaṃ nilayalakṣaṇam || 113 ||

svamantrasannidhiṃ tatra kṛtvā tadvigrahānvitam |
pūjitaṃ patrapuṣpādyaistatsiddhāyatanaṃ smṛtam || 114 ||
siddhāyatanalakṣaṇamāha- mantrasiddhairiti prakramya tatsiddhāyatanaṃ smṛtamityantam| visṛjya ca [4]tadāśritamityatra visarjanaprakāraścaturviśe[5] paricchede-
ihāśritātmane tubhyaṃ namaḥ sarveśvarāya ca |
kṣamasvāvatarānyatra saṃtiṣṭhā[6]tra cidātmanā || (24/85)
iti vakṣyamāṇo jñeyaḥ| atra-
svayaṃvyaktaṃ tathā saiddhaṃ[7] vibudhaiśca pratiṣṭhitam ||
munimukhyaistu gandharvaiyakṣavidyādharairapi |
rakṣobhirasurairmukhyaiḥ sthāpitaṃ mantravigraham ||....
sthāpitaṃ manujendraistu hyanuvedādikovidaiḥ ||
(. saṃ. 10/317-318,321)
iti pārameśvaroktasaiddhādyaṣṭavidhabhedānāmapi saiddhāyatana evāntarbhāvo boddhyaḥ, siddhagandharvādīnāmapi vibudheṣvantarbhāvāt, munimukhyaistathāmalairityatrāmalaśabdenānyeṣāmapi sūcitatvācca || 111-114 ||
[1 mantraiḥ- a.|]
[2 tu ā-baka., cāpyā- a.|]
[3 yet- baka. bakha. a. u.|]
[4 tadāśraya- a.|]
[5 rviśati- ma.|]
[6 ṣṭhasvā- a. ma.|]
[7 siddhavi- mu.|]

phalāptaye[1] tu viprādyaiḥ svakuloddhā[2]raṇāya ca |
sthāpitaṃ bhagavadbimbaṃ jñeyamāyatanaṃ hi tat || 115 ||
mānuṣāyatanamāha- phalāptaya iti || 115 ||
[1 phalaprāye-mu.|]
[2 ddhara- mu.|]

kriyāṅgabhāgaṃ[1] yātasya[2] sarvagasya[3] ca vai vibhoḥ |
viddhi sarveśvarasyaivaṃ sthitaṃ niyata[4]lakṣaṇam[5] || 116 ||
uktamarthaṃ nigamayati- kriyeti || 116 ||
[1 bhāvaṃ-a. u.|]
[2 yāgasya- a.|]
[3 syāpi- a.u.|]
[4 nilaya-a.|]
[5 itaḥ param- `svamantrasannidhiṃ tatra kṛtvā tadvigrahānvitam' ityeṣā paṅktiḥ 114 ślokasthā punaratra dṛśyate- mu. aṭī.|]

prāsādadvāradeśācca yatra śaṅkhadhvanikṣayaḥ[1] |
pūrvādi[2] sarvadik[3] tāvat kṣetraṃ bhavati vaiṣṇavam || 117 ||
mānuṣabhagavanmandirasya parito vaiṣṇavakṣetrapramāṇamāha- prāsādeti| vimānadvārasamīpe kṛtaḥ śaṅkanādo yāvaddūraṃ śrūyate, tāvadantaṃ parito vaiṣṇavakṣetramiti bhāvaḥ || 117 ||
[1 yam- a. u.|]
[2 prayāti- baka. bakha. a. u.|]
[3 kyādekaika- a.|]

siddhāvatāritād devāt tadetad dviguṇaṃ smṛtam |
triguṇaṃ ca svayaṃvyaktād dehānte bhāvitātmanām || 118 ||

phalaṃ sālokyatāpūrvaṃ parijñeyaṃ kramād yataḥ |
saiddhasthāne taddviguṇaṃ svayaṃvyaktasthāne tattriguṇaṃ ca vaiṣṇavakṣetramānamāha- siddhāvatāritāditi tribhiḥ pādaiḥ| vaiṣṇavakṣetrasya svayaṃvyaktatvādibhedena sālokyādiphalapradatvamāha- dehānta iti tribhiḥ pādaiḥ| yato vaiṣṇavakṣetrādityarthaḥ| sālokyatāpūrvamityatra pūrvapadena sāmīpyasārūpyasāyujyāni gṛhyante| kramād mānuṣādikrameṇetyarthaḥ|
nanu devatāntaraprāptau hi sālokyādibhedāvāptiḥ, bhagavatprāptau tu "paramaṃ sāmyamupaiti" (muṇḍa. 3/1/3), "mama sādharmyamāgatāḥ" (bha. . 14/1), "bhogamātrasāmyaliṅgācca" (brahma. 4/4/11) iti śrutismṛtisūtraiḥ sālokyādicatuṣṭayamapyekaikasyaiva saṃbhavatīti pratipāditam| atroktaṃ sālokyā[1]dyekaikaphalabhedamātrāvāptikathanaṃ kathaṃ tadaviruddhamiti cet, satyam| iyamāśaṅkā nigamāntadeśikairapi saccaritrarakṣāyāṃ parihṛtā| tathāhi- "bhagavatprāptāvapi viṣṇulokādiṣu dvāra[2]pālādiṣviva tathāvidhabhedo'stīti tadapekṣiṇāṃ [3]prāpyabhedadyotanāya pṛthaṅnirdeśaḥ| yathāhuḥ-
lokeṣu viṣṇornivasanti kecit samīpamicchanti ca kecidanye |
anye tu rūpaṃ sadṛśaṃ bhajante sāyujyamanye sa tu mokṣa uktaḥ || iti" (pṛ. 31)
yadvā kramādityatra sālokyasāmīpyādikrameṇetyarthavarṇane nāstyetadāśaṅkāyā evāvakāśaḥ, sarvasyāpi kṣetrasya sālokyādiphalacatuṣṭayapradatvasambhavāt || 118-119 ||
[1 kyādekaika- a.|]
[2 dvārakādiṣviva- a. mu.|]
[3 prāpti- mu.|]

duṣṭendriyavaśāccitaṃ nṛṇāṃ yatkalmaṣairvṛtam[1] || 119 ||

tadantakāle saṃśuddhiṃ yāti nārāyaṇālaye |
vratānyetāni yaḥ kuryādabhisandhāya cetasā || 120 ||

abhīṣṭamatitīrveṇa tadāpnotyacirāt tu saḥ |
vaiṣṇavakṣetrasya manaḥpariśuddhyāvahatvaṃ cāha- duṣṭeti tribhiḥ pādaiḥ| yata ityasyāpyanuṣaṅgaḥ kāryaḥ| bhagavanmandire vratānuṣṭhānasya śīghraphalapradatvamāha- nārāyaṇālaya iti || 119-121 ||
[1 vratam- baka.|]

śraddadhānairatastasmād dṛṣṭādṛṣṭaphalāptaye || 121 ||

vratā[1]nyetāni kartavyānyabhisandhāya cetasā |

ata eteṣāṃ vratānāmavaśyānuṣṭheyatvamāha- śraddadhānairiti || 121-122 ||
[1 paṅktireṣā nāsti- a.|]

nāvasādastu kartavyo [1]vratabhaṅgāt kadācana || 122 ||

saṅkalpādeva bhagavāṃstattvato bhāvitātmanām |
vratāntamakhilaṃ kālaṃ secayatyamṛtena tu || 123 ||
ārabdhe vrate madhye yena kenāpi[2] hetunā vighnite'pi tato na bhektavyam| yato vrataṃ kariṣyāmīti saṃkalpamātrādevārabhya vratasamāptiparyantaṃ yāvadanuṣṭhānaṃ saṃbhavati, tāvataiva phalasiddhirbhavatītyāha- nāvasāda iti sārdhena| avasādo na kāryaḥ, adhairyaṃ nādhigantavyamityarthaḥ| ayamevārtho vaṅgivaṃśeśvaraiḥ pratipāditaḥ saccaritrarakṣāyāmudāhṛtaḥ-
eva[3]mekadinaṃ vātha dvidinaṃ tridinaṃ tu ||
māsaṃ saṃvatsaraṃ vāpi yāvajjīvitameva |
varteta bhaktyā parayā vaiṣṇavaḥ suciraṃ sukhī[4] ||
prārabdhe madhyato[5] vighnād vicchinne'pyatra karmaṇi |
nānartho na ca naiṣphalyaṃ na kṛtāṃśasya saṃkṣayaḥ ||
prārabdheṣvasamāpteṣu vicchinneṣvanyakarmasu |
bhavatyevaitadakhilaṃ vaidikeṣvitareṣvapi ||
kṛtaḥ svalpāṃśako'pyasya sthitvā[6] suciramakṣayaḥ |
trāyate[7] ca[8] svakartāraṃ svaśaktyā bhavabhītitaḥ || iti ||
nanvidaṃ bhagavadārādhanaviṣayam, nahi vratānuṣṭhānaviṣayamiti cenna, asya vratasyāpi bhagavadārādhanarūpatvāt, bhagavadārādhanasyāpi śātavārṣikavratarūpatvāt| ata eva vaṅgivaṃśeśvarairnityārādhanaprakaraṇe'pi-
[9]tvadārādhanakāmo'yaṃ vrataṃ caritumicchati |
saṃkalpasiddhyai bhagavan pūrayā'sya manorathān[10] || (ślo. 39)
iti vratavidhāne vakṣyamāṇa(8/7-8) ślokasyaiva saṃgṛhītatvādubhayorapyaviśeṣo bodhyaḥ || 122-123 ||
[1 glānibha- a.u.|]
[2 yena kena - mu.|]
[3 vaṅgivaṃśeśvaraviracitāyāmāhnikakārikāyāṃ 504-508 saṃkhyākā ime ślokā draṣṭavyāḥ|]
[4 mukham-mu. |]
[5 ghnairvi- mu.|]
[6 stavaḥ suṣiramavyayam- a.|]
[7 trāyetaiva- pa. pa.|]
[8 varṣa- a., viśva-mu.|]
[9 tvayyā- mu.|]
[10 ratham- mu.|]

jñātvaivaṃ baddhalakṣyeṇa bhavitavyaṃ sadaiva hi |
prāptaye sarvakāmānāṃ saṃsārabhayabhīruṇā || 124 ||
imamarthaṃ jñātvā nikhi(laṃ?la)puruṣārthaprāptyarthaṃ bhagavati dṛḍhacittena bhavitavyamityāha- jñātveti || 124 ||

iti śrīpāñcarātre śrīsātvatasaṃhitāyāṃ vratavidhirnāma saptamaḥ paricchedaḥ ||

iti śrīmauñjyāyanakulatilakasya yadugirīśacaraṇakamalārcakasya yogānandabhaṭṭācāryasya tanayena alaśiṅgabhaṭṭena viracite sātvatatantrabhāṣye saptamaḥ paricchedaḥ||

 

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Sattvata-samhita Chapter 7

Cover of edition (2009)

Isvarasamhita in Five Volumes
by V. Varadachari and G. C. Tripathi (2009)

1598 pages; [Publisher: Indira Gandhi National Centre for the Arts and Motilal Banarsidass Publishers Pvt. Ltd.] Sanskrit Text with English Translation

Buy now!
Cover of edition (2009)

Satvata Samhita with the Commentary of Alashinga Bhatta
by (2009)

715 pages; [Volume II] सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]

Buy now!
Cover of edition (2007)

Satvata Samhita: A Pancaratra Agama
by Sudhakar Malaviya (2007)

775 pages; Sanskrit Text with Hindi Translation; सात्वतसंहिता (संस्कृत एवम् हिन्दी अनुवाद) [Publisher: Chowkhamba Sanskrit Series Office]; ISBN: 978817080244x

Buy now!
Like what you read? Consider supporting this website: