Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 53 - tripañcāśaḥ paṭalavisaraḥ

Atha tripañcāśaḥ paṭalavisaraḥ /

atha khalu bhagavāṃ śākyamuniḥ tasmāt samādhervyutthāya mahāsāgaropamāyāṃ parṣanmaṇḍalaṃ dharmaṃ deśayamānaḥ sarvasattvānāṃ sarvabhūtagaṇānāmagrataḥ sanniṣaṇṇāḥ tatra vajrapāṇipramukhānāmanekabodhisattvasaṅkhyeyasahasrāṃ śāriputrapramukhāṃ anekāsaṅkheyārhatsahasrāṃ vaiśravaṇapramukhāṃ asaṅkhyeyārcacāturmahārājikadevaputrāṃ śakrapramukhāṃ trāyastriṃśāṃ asaṅkhyeyadevaputrāṃ suyāmasantuṣitanirmāṇaratiparanirmitavaśavartibrahmakāyikabrahmapurohitamahābrahmaparīttābhāpramāṇābhāsvarairyāvat puṇyaprasavā bṛhatphalā tṛhātapākaniṣṭhā devānāmantrayate sma / śṛṇvantu bhavanto devasaṅghāḥ sarva bodhisattvāryaśrāvakāḥ

anityāḥ sarvasaṃskārā utpādavyayadharmiṇaḥ /
utpadya hi niruddhyante teṣāṃ vyupaśamaḥ sukham // verse 53.1 //
avidyāprabhāvāḥ sarve utpadyante sahetukāḥ /
sahetuṃ duḥkhamūlaṃ tu skandhā hyuktāḥ samodayāḥ // verse 53.2 //
teṣāṃ nirodhinī vidyā sukhahetusukhakriyām /
duḥkhaprahāṇamityuktaṃ saṃkṣepeṇa nivāraṇā // verse 53.3 //
tadeva trividhaṃ yānaṃ nirdiṣṭaṃ ca mayā iha /
anityaduḥkhamānātmāno kṣaṇikaṃ sarvasaṃskṛtam // verse 53.4 //
śūnyaṃ sadā sarvadā sarvaṃ nirdiṣṭaṃ bhavabandhanam /
tadvirāgā tridhā yānti ye sattvā gotranisṛtā // verse 53.5 //
bodhisattvāstadā buddhā pratyekāṃ bodhiniśritām /
tathā parehyaharahanno vītarāgā maharddhikā // verse 53.6 //
śrāvakīṃ bodhinisṛtya tridhā śāntigatā hi te /
eṣa dharmo samāsena nirdiṣṭo me śubhāśubham // verse 53.7 //
aśubhaṃ varjayennityaṃ sarvadā śubhamācaret /
ahiṃsāṃ sarvabhūtānāṃ yathā dharmo prakāśitaḥ // verse 53.8 //
eka eva bhavenmārga dharmāṇāṃ gatipañcake /
anāśravaśca yo dharmo bhūtakoṭisamāśṛtaḥ // verse 53.9 //
sa eṣa kathito mārgaḥ ādibuddhaiḥ purātanaiḥ /
mayāpi kathitaṃ sarvaṃ śāntanirvāṇagāminam // verse 53.10 //
dharmakoṭiṃ samāsṛtya bhūtakoṭiṃ tu labhyate /
akoṭī sarvadharmāṇāṃ bhūtakoṭimudāhṛtā // verse 53.11 //
eṣa dharmaḥ samāsena dvividhaiva prakāśitam /
śṛṇvantu sarve devā vai bodhisattvā maharddhikāḥ // verse 53.12 //
(Vaidya 452)
arhantaḥ śrāvakā mahyaṃ nirvāṇaṃ me yadā bhuvi /
abhūt sālavane madhye himavatkukṣisambhave // verse 53.13 //
nadyāṃ hiraṇyavatyāyāṃ mallānāmupavartate /
yamakaśālakavane madhye nirvāṇaṃ me bhaviṣyati // verse 53.14 //
yāvat saṃjñī tathā nagare caitye makuṭavardhane /
nadītīre sadā ramye nirvāṇaṃ me tadā bhuvi // verse 53.15 //
sarve vai bodhisattvāstu śrāvakāśca maharddhikāḥ /
devā nāgā tathā yakṣā lokapālā maharddhikā // verse 53.16 //
śakrabrahmasuyāmāśca akaniṣṭhādyāstathā pare /
sarveṣāṃ sannipātā vai tasmiṃ sthāne bhaviṣyati // verse 53.17 //
yamakaśālakavane tatra mallānāmupadartate /
gaṅgāyāmuttare tīre mahānadyāstathā pare // verse 53.18 //
himādrerdakṣiṇe bhāge abhūt sālavane vane /
apaścime me tathā śayyā tasmiṃ sthāne bhaviṣyati // verse 53.19 //
nadyā tīre tathā ramye hiraṇyākhye śubhe taṭe /
sarvadevasaṅghādyāṃ sannipāto bhaviṣyati // verse 53.20 //
manujaiḥ nṛpavaraiḥ sarvai manuṣyāmanuṣyasambhavaiḥ /
sarvabhūtaistathā martyai bāliśābāliśaistadā // verse 53.21 //
mahotsavamahotsāhaṃ tasmiṃ sthāne samāgamam /
kṛtamantramahaṃ divyaṃ maccharīre tu sāmiṣe // verse 53.22 //
nirāmiṣaṃ tu tadā sthāpya śāntimāpnoti nirvṛtim /
dharmakoṭiṃ parityajya bhūtakoṭiṃ tu saṃviśet // verse 53.23 //
apaścimā me tathā jātiḥ nagare kapilavāstuke /
śākyānāṃ ca kule mukhye jāto'haṃ bhavacārake // verse 53.24 //
tato'haṃ tyajya duḥkhātmyaṃ niryāto'haṃ gṛhāttathā /
bahutīrthāṃ tathā sevya na ca prāpto mṛtaḥ punaḥ // verse 53.25 //
duḥkaraṃ ca mayā cīrṇaṃ kāyaṃ santāpya taścainam /
ṣaḍābdamuṣitaḥ bhraṣṭadehaṃ vāpi viśuṣkataḥ // verse 53.26 //
na ca kiñcinmayā labdhaṃ yena jñānamavāvṛtam /
tatotthāya mayā tatra āhāraṃ kṛtha śubhodanam // verse 53.27 //
devatāsūcitaṃ mārgaṃ gato'haṃ tatra bhūtalam /
nadyā nairañjanātīre vṛkṣarāje suśobhane // verse 53.28 //
(Vaidya 453)
nānāpuṣpasamākīrṇe tatheraṇye'tha bhūtale /
mahāvanaphalopete nānāvṛkṣasamudbhave // verse 53.29 //
mahānadī pariveṣṭyānte tarumūle tato hyaham /
yo svakaṃ dṛṣṭamātraṃ tu bhūbhāgaṃ dhṛtisaṃlabhe // verse 53.30 //
tathaivāhaṃ taṃ taruṃ dṛṣṭvā parṇaśākhopaśobhitam /
mahāvṛkṣaṃ mahācchāyaṃ mūlagūḍhopaśobhitam // verse 53.31 //
aśvatthe'śvatthatāṃ gacchet tarumūle niṣadya vai /
dhṛtiṃ tatrābhivindāmi dhyānaṃ cāpi samādhikam /
prāptaṃ tatra anāśāṃ vai rātryante jātirantakam // verse 53.32 //
māreṇa bahudhā vighnā anekākārasuyojitāḥ /
bhagnasainyaparāvṛtya gato'sau svabhavanaṃ punaḥ // verse 53.33 //
tadarthe mantratantrā vai bhāṣitā bahudhā punaḥ /
anekākāraprayogāśca dhyānā jñānāśca bhāṣitāḥ // verse 53.34 //
tridhā yānaṃ punastatra caritaṃ sarvasevitam /
pratipakṣā hi doṣāṇāṃ tridhā caiva prakāśitaḥ // verse 53.35 //
tatotthāya punargatvā burubilvāṃ śubhodakām /
snātvāmbhase tatra ṛṣiṃ pravrajya saśiṣyakām // verse 53.36 //
sattvārthaṃ bahudhā kṛtvā prakrānto'haṃ tataḥ punaḥ /
punaḥ kāśipurīramyāṃ anupūrvyā samāviśet // verse 53.37 //
tatra sthāne tu gatvā vai parā buddhā maharddhikāḥ /
tatrāhaṃ sthito deśe jane kāśijane svayam /
pravartya cakraṃ sādharmyaśāntiṃ nirvāṇakārakam // verse 53.38 //
sasurāsuralokānāṃ gatiṃ pañcāsunisṛtām /
sarvabhūtasukhārthāya tatra dharma prakāśitaḥ // verse 53.39 //
ādibuddhaiḥ purā tatra dharmacakraṃ pravartitam /
mayāpi diśi tatra dharmacakro hyanuttaraḥ // verse 53.40 //
bhavamuktisukhārthāya sattvadoṣanivāraṇā /
pravarttya cakraṃ brāhmāṃ vai kṣemaṃ śāntaparāyaṇam // verse 53.41 //
bhavamārgavināśārthaṃ catuḥsatyasamādhijam /
āryāṣṭāṅgikaṃ mārgaṃ caturbrāhmavibhūṣitam // verse 53.42 //
sapratītya samutpādaṃ dvādaśākārakāritam /
avidyānirodhasaṃyuktaṃ vidyāmutpādanemijam // verse 53.43 //
(Vaidya 454)
bhrāmitā koṭitatthyaṃ vai bhūtakoṭisukoṭijam /
anulomavilomābhyāṃ gatimāhātmanemijam // verse 53.44 //
sampradeśaśivaṃ cakraṃ bahusattvā vimokṣa ca /
vimuñcya kāśipurīṃ ramyāṃ śrāvastyāhaṃ tadā game // verse 53.45 //
tīrthikānāṃ tathā varjyā prātihāryairvikurvataiḥ /
śaṅkaśye tathā kṛtvā ṛddhirjanapade tadā // verse 53.46 //
bahutīrthāyatanāṃ sthānāṃ sampratoṣya tadā punaḥ /
agnibhāṇḍe jane kṛtvā devāvataraṇaṃ śubham // verse 53.47 //
trāyastriṃśeṣu deveṣu śakrasaṃyojya dharmatām /
akaniṣṭhādyāṃ tathā devāṃ brahmādīśapurandarām // verse 53.48 //
savaiśravaṇayakṣendrāṃ caturmahārājakāyikāṃ sadā /
mattākaropamāṇāśca trivīṇāṃ māladhāriṇām // verse 53.49 //
devāṃ yaṇagaṇāṃ sarvāṃ bhaumāṃ divyāntarīkṣakām /
āryāṃ yathagaṇādhyakṣāṃ sarvāṃścaiva surāsurām // verse 53.50 //
kṛtvā dharmaphale yuktāṃ nirvāṇānugasatrivām /
śreyasaiva tadā yojyā bahuprāṇāmacittakām // verse 53.51 //
asaṅkhyā gaṇanā teṣāṃ saṃsārāntādanantakām /
mahāsāhasralokānāṃ dhātvādhyāmacittakām // verse 53.52 //
bahu sarvaṃ sadā satye bhūtārthe sanniyojya vai /
ihāhamāgatastatra śuddhāvāsopari sthitaḥ // verse 53.53 //
pravartya mantrasaddharmatridhāyānasamānugam /
sattvānāṃ vinayamāgamya kalparājamidaṃ punaḥ /
prakāśye bahudhā loke mañjughoṣasya dattavāṃ // verse 53.54 //
nirvṛte tu mayā loke śūnyībhūte mahītale /
mañjuśriyo'tha sattvānāṃ buddhakṛtyaṃ kariṣyati // verse 53.55 //
ārakṣaṇārthaṃ saddharmāṃ jinendrāṇāṃ parinirvṛtā /
satatā rakṣaṇā nityaṃ mañjughoṣo bhaviṣyati // verse 53.56 //
mantraprabhāvanārthaṃ tu kathitaṃ kalpavistaram /
tasmiṃ kāle yugānte vai mahāghore sudāruṇe // verse 53.57 //
narādhipā mahākrirā parasparavadhe ratāḥ /
pāpakarmā durācārā alpabhogā tadā yuge /
bhaviṣyanti na sandeho tasmiṃ kāle yugādhame // verse 53.58 //
(Vaidya 455)
mamāgamya ca pūjārthaṃ abhūt sālavane vane /
nadīhiraṇyāvatītīre caitye makuṭabandhane // verse 53.59 //
parinirvṛte śayānaṃ me śāntadhātusamāsṛte /
citāmaropite dehe sambhoge bhogavarjite // verse 53.60 //
dṛṣṭveva tat purā karmaṃ māmebādbhutaceṣṭitam /
mayaiva vinayatāgamye buddhavaineyaceṣṭite // verse 53.61 //
caritaṃ taṃ śubhaṃ citraṃ smṛtvā sarve narādhipāḥ /
sarve pūjāṃ kariṣyanti sadevāsuramānuṣāḥ // verse 53.62 //
samāgatyatha bhūpālāḥ sarve pūjāmahotsavām /
kariṣyanti na sandehaḥ tasmiṃ kāle mamāntike // verse 53.63 //
citāmāropite dehe sāmiṣe guṇamudbhave /
aśubhānte śubhe caiva sarve puṇyavivarjite /
bhūtakoṭyo'tha śūnyāste pañcaskandhasamodaye // verse 53.64 //
bahusattvā tu taṃ dṛṣṭvā mahāpuṇyārthe tu yojitā /
mahāśrāvakā mahātmānaḥ vītarāgā maharddhikā /
bodhisattvāstu sarve vai daśabhūmisamāśṛtā // verse 53.65 //
parivārya sthitā sarve sarve caivānukampakā /
sarve vai devasaṅghāstu āryā sapṛthagjanā // verse 53.66 //
sarve caitaṃ mahāpuṇyaṃ sthānaṃ caikatra māśritam /
cittaprasādaṃ pratilebhe'nityaduḥkhārthamāśrayam // verse 53.67 //
sarve bhūtagaṇā tasthuḥ caityānte'pi samīpataḥ /
pūjāṃ ca mahatīṃ cakre cucukrośa rurodanam // verse 53.68 //
mumucuḥ sāśrubindūni sabāṣpāṇi karuṇeritām /
evaṃ ca krośire sarve anityaṃ duḥkhaśūnyatām /
dharmaṃ dideśitavāṃ buddhaḥ sāmprate'tha mahītale // verse 53.69 //
saivādya munivarāḥ śreṣṭhaḥ saptamo ṛṣipuṅgavaḥ /
śākyajaḥ sarvasattvāgryo darśanaṃ tasya apaścimam // verse 53.70 //
sa eṣa bhagavāṃ śete anityaduḥkhābhibhāṣiṇaḥ /
śūnyaparamārthamākhyāyī ādiśāntārthabhāṣiṇaḥ /
kimarthaṃ devasaṅghā bho na prabodhayata taṃ prabhum // verse 53.71 //
āgatā iha sarve vai buddhaputrā maharddhikā /
dharmārthikā mahāvīrā śrāvakāśca maharddhikā // verse 53.72 //
(Vaidya 456)
sarve vai duḥkhitā sattvā mānuṣāśca surāsurāḥ /
samayo vartate hyatra dharmacakrānuvartane // verse 53.73 //
utthātu bhagavāṃ kṣipraṃ buddhavelānuvartaneḥ /
mahāsāgare cale vollaṅghyā munitadgataiḥ // verse 53.74 //
na cāvamanyāṃ bahūṃ sattvāṃ cirakālaṃ samobhije /
dhyānaṃ vimokṣa saṃsestu śāntanirvāṇamārge // verse 53.75 //
niṣeptuṃ bhūtato muniḥ ............ /
evamprakāraṃ hyanekāṃ bahupralāpāṃ pralapavaṃcūre // verse 53.76 //
tūṣṇīmbhūtātha sarve vai devasaṅghā maharddhikā /
ākrandamatulaṃ kṛtvā sapraṇāmā tatasthire // verse 53.77 //
cakūcu viraḥ mutkośya sāśrukaṇṭhā sagadgadā /
saśokācittamanaso brahmādyāḥ sasurāsurāḥ /
manujā narādhipāḥ sarve niṣaṇṇāstatra mahītale // verse 53.78 //
aparaḥ śākyajo muktaḥ vītarāgo maharddhikaḥ /
jñānino devadevasya buddhasyaiva mahātmane // verse 53.79 //
aniruddho nāmato bhikṣuḥ anujo'sau manujaḥ śubhaḥ /
susūkṣma nipuṇo vyaktaḥ gītanītiviśāradaḥ /
parivārito rahamukhyaistu anekaiścāpi narādhipaiḥ // verse 53.80 //
sa bhāṣe madhurāṃ vācāṃ niśvasantaḥ suceritām /
karuṇārdracetasāṃ kṣiptāṃ mallānāṃ sanarādhipām // verse 53.81 //
tāvanmārṣāṃ hyatra citāvagniṃ pradāyatha /
yāvad bhagavataḥ putraḥ agrato dharmatodbhavaḥ // verse 53.82 //
mahākāśyapanāmena śrāvako'sau maharddhikaḥ /
mahāmune hyagradhījātabrāhmaṇo'sau nirāmiṣaḥ // verse 53.83 //
magadhānāṃ jane jātaḥ parvate tatra samāhitaḥ /
tiṣṭhate grahapippale nagare rājagṛhe vare // verse 53.84 //
sa evāgamanaṃ kṣipraṃ kariṣyati na cānyathā /
tatra devatābhaktā sa ceholkāṃ nivārayet // verse 53.85 //
tāvaccitisandīpaṃ kariṣyatha vṛthā śramam /
yāvat so maharddhiko hyagraḥ śrāvako muninaurasaḥ // verse 53.86 //
pradakṣiṇīkṛtya gurave buddhastrailokyapūjite /
mūrdhnā praṇamya pādau śāstuno lokapūjitau // verse 53.87 //
(Vaidya 457)
tadāyaṃ citidīpārthaṃ sarve tatra kariṣyatha /
ādīptā caityabhūtād bhaviṣyati tadā imā // verse 53.88 //
sarve vṛthā kurvaṃ śramaṃ kevala bho iha /
evamuktāstu te sarve aniruddhena dhīmatā /
niṣaṇṇā sarvamallāstu mānuṣāste sanarādhipāḥ // verse 53.89 //
mānuṣāṇāmutpanno'haṃ mānuṣaiścāpi vardhitaḥ /
bhogairbahuvidhā cānyaiḥ kalāśilpaśubhodayaiḥ // verse 53.90 //
manuṣyāṇāṃ bodhilabdhā me tarumūle mahītale /
manuṣyāṇāṃ dharmanirdiṣṭaḥ sarvasattvopakārakam // verse 53.91 //
ata eva manuṣyāṇāṃ citā dīpārthayojitā /
manuṣyo'haṃ sarvabhūtānāṃ agryatvaṃ ca samāgataḥ /
manuṣyaloke ca śānti me parinirvāṇaṃ tu kalpitam // verse 53.92 //
ye kecit sarvabuddhā vai atītānāgatavartinā /
sarve vai manuṣyalokre'smiṃ manuṣyā dehamudbhavā // verse 53.93 //
jātibodhi tathā cakraṃ sādharmyaṃ carituṃ śubham /
śāntiṃ samāviśet sarve pratyekāmarhatāstridhā /
mānuṣīṃ tanumāśṛtya gatā śāntimanuttarām // verse 53.94 //
upakāraṃ mayā teṣu kṛtaṃ kalpāmacintikām /
āpaścimaṃ mayā śānte śītībhūte nirodaye /
sthāpitā dhātavastatra śūnyībhūte mahītale // verse 53.95 //
manuṣyāṇāṃ hitārthāya pūjānugrahakāmyayā /
sasurāsuralokānāṃ ṛṣiyakṣagarutmatām // verse 53.96 //
rākṣasāṃ pretakūśmāṇḍāṃ piśācāṃ pretamaharddhikām /
sarvāṃścaiva bhūtānāṃ sagrahāścaiva mātarān // verse 53.97 //
sarvāṃścaiva tathā lokāṃ dhātvācintyāmasaṅkhyakām /
sarvaprāṇibhṛtāṃścaiva pūjanārthāya dhātavaḥ /
sthāpitā te tadā kāle śūnyībhūte mahītale // verse 53.98 //
keci dravyāgataiḥ martyaiḥ devarājaiśca cāparaiḥ /
pātālavāsibhiścānyaiḥ dānavendrairmaharddhikaiḥ /
nāgarājaistathā daityaiḥ dhātavo me pṛthak pṛthak // verse 53.99 //
apahṛtya hṛtārthā ye guṇavanto'tha maharddhikāḥ /
kariṣyanti tadā pūjāṃ nītvā svabhavanaṃ punaḥ // verse 53.100 //
(Vaidya 458)
bhaviṣyanti na sandehaḥ sarvabuddhā maharddhikāḥ /
uttamādhamamadhyasthā tridhā cittaprasādataḥ // verse 53.101 //
bhaviṣyanti te tridhā loke buddhakhaḍgararhadgatā /
tridhā yānaṃ tathā loke triprakāraṃ samoditam // verse 53.102 //
mahāyānānuvarṇinaṃ mārgaṃ tatkarmāśṛtanirgatā /
bhaviṣyanti tadā loke pratyekāṃ bodhiniḥśritām // verse 53.103 //
śrāvakāśca pare tatra vītarāgamaharddhikā /
bhaviṣyanti tadā loke tridhā gotravibhūṣitā // verse 53.104 //
mahīpālā mahābhogā mahāsaumyātha cakriṇāḥ /
divyāṃ mānuṣasampattīḥ anubhūya ciraṃ tadā /
kālamāsādya ante vai tridhā śāntiṃ gatā hi te // verse 53.105 //
ādimadbhiḥ purā buddhaiḥ varttamānairhyanāgataiḥ /
sarveṣāṃ eṣa mārgo vai yathāyaṃ samprakāśitaḥ // verse 53.106 //
tatra nirvāṇabhūmā vai niṣaṇṇāḥ sarvadevatā /
vibhinnamanasodvignāḥ sahagadnadabhāṣiṇaḥ // verse 53.107 //
evamāha tadā sarve aho kaṣṭaṃ hyanityatā /
buddhamaharddhikā loke parinirvāṇāsṛtāpi te // verse 53.108 //
evamuktāstu te sarve devarājā maharddhikā /
........ tūṣṇīmbhūtātha tasthire // verse 53.109 //
māgadhānāṃ jane śreṣṭhe kuśāgrapurivāsinām /
parvataṃ tatsamīpaṃ tu vārāhaṃ nāma nāmataḥ /
tatrāsau dhyāyate bhikṣuḥ guhālīno'tha paipale // verse 53.110 //
śrāvako me suto hyagraḥ auraso dharmatodbhavaḥ /
mahākāśyapanāmāsau niṣaṇṇo guhavare tadā // verse 53.111 //
piṇḍapātaṃ tadā bhuktvā niṣaṇṇaścintayet svayam /
bahukālaṃ mayā buddho vandito'sau mahāmuniḥ /
sāmprataṃ gantumichāmi svayambhuvaṃ taṃ narottamam // verse 53.112 //
kutra tiṣṭhate bhagavāṃ śākyato munisattamaḥ /
samanvāharati tatrasthaḥ mahākāśyapaviprarāṭ // verse 53.113 //
evaṃ samanvāhṛtavāṃ nuṃ cittenaiva muninā munim /
divyena cakṣuṣā lokaṃ sarvalokāṃścāvalokayet // verse 53.114 //
(Vaidya 459)
akaniṣṭhādyaṃ tathā lokāṃ avabhāsyā lokadhātavaḥ /
sarvāṃ samagrasattvākhyāṃ mahāsāhasrodbhavodbhavām // verse 53.115 //
śrāvakānāṃ gocaraṃ yāvat paśyate divyacakṣuṣā /
śāsanaṃ nirvṛtaṃ śāntaṃ śītībhūtaṃ nirāmiṣam // verse 53.116 //
parivāritaṃ samantād vai devasaṅghaiḥ maharddhikaiḥ /
manujairnarādhipaiścāpi asurairyakṣarākṣasaiḥ /
sarvabhūtagaṇaiścāpi bodhisattvairmaharddhikaiḥ // verse 53.117 //
mahāyaśaiḥ śrāvakaiścāpi prājñaḥ dhūrdharatāṃ gataiḥ /
sarāgairvītarāgaiśca divyāryairmanujaistadā // verse 53.118 //
citāmāropitaṃ vīraṃ buddhamādityabāndhavam /
devadevaṃ tadā śreṣṭhaṃ munīnāṃ sattamaṃ prabhum // verse 53.119 //
parivārita samantād vai bhūpālairdīpavāsibhiḥ /
tṛṇolkairgṛhītasaṃhastaiḥ mallaiścāpi manujeśvaraiḥ // verse 53.120 //
nādīpayituṃ samarthā te devatābhirnivāritā /
vratinā caivamuktena aniruddhenaiva bhikṣuṇā // verse 53.121 //
sāśrukaṇṭhaṃ sa cotkṛṣṭāṃ vighuṣṭāṃścaiva medinīm /
hāhākāraravaṃ ghoraṃ dundubhīnāṃ ca nāditam // verse 53.122 //
divyaṃ ṛṣigaṇākīrṇaṃ apsarāṃ gaṇasaṃstutam /
siddhavidyādharīgītaṃ kinnarodgītaṃ ca tad vanam // verse 53.123 //
madhurākūjitodghuṣṭaṃ pakṣiṇāṃ ruditaṃ śubham /
citraṃ manojñavāditraṃ divyamānuṣyanāditam // verse 53.124 //
apsarāṃ gaṇasaṅgītaṃ siddhavidyādharocitam /
yogibhiḥ sarvataḥ kīrṇaṃ abhūt sālavanaṃ vanam // verse 53.125 //
samantāt parivṛtaṃ śreṣṭhaṃ śayānaṃ munipuṅgavam /
tatordhvaṃ niḥśvasya saśoko vai vītaśoko // verse 53.126 //
aśrubinduṃ pramuñcaṃ vai śramaṇaḥ kāśyapastadā /
agraśrāvako mahyaṃ pṛthivyā māvartate tadā // verse 53.127 //
vācaṃ cābhāṣate kṣipraṃ aho kaṣṭaṃ pravartate /
yatra nāma tathā buddhāḥ parinirvatya nāśravāḥ // verse 53.128 //
anityaṃ duḥkhaśūnyaṃ tu iha tenaiva bhāṣitam /
na dṛṣṭo me śāśvato viśvaṃ anyajanmānuvartinam // verse 53.129 //
(Vaidya 460)
tatotthāya tataḥ kṣipraṃ magadhānāṃ nṛpatiṃ vrajet /
ajātaśatruṃ duḥkhārttaṃ pitṛśokasamarpitam // verse 53.130 //
gṛhaṃ tasya tadā gatvā tamuvāca narādhipam /
nirvṛto'sau mahārāja sambuddho dvipadottamaḥ // verse 53.131 //
kṣipra yojaya mānaṃ tu gacchāmo śāstumantikam /
dharaṇisthaṃ śayānaṃ vai nirjvaraṃ gatacetasam /
sarvavairabhayātītaṃ sambhogyaṃ kāyasaptamam // verse 53.132 //
śrutvā tadvacanaṃ krūraṃ suduḥkhī sau nṛpatiḥ punaḥ /
antaḥ pralāpaṃ krandantaḥ vācāṃ bhāṣe tadā nṛpa // verse 53.133 //
ubhābhyāmapi bhraṣṭo'haṃ śāstuno pitarasya ca /
sarvairbāndhavai tyaktvā aviśvāsyo'haṃ tathā jane /
patito'haṃ ghoranarakaṃ kaḥ śaraṇyaṃ vṛṇomyaham // verse 53.134 //
paritrāyasva mahāvīra śrāvakaḥ śāstumagrakaḥ /
mahākāśyapo mahātejā nāsti me jīvitaṃ iha // verse 53.135 //
ityevamuktvā tu nṛpo mukhyo māgadhānāṃ narādhipaḥ /
prapatitaḥ tatkṣaṇāmurvyāṃ agraśrāvakapādayoḥ /
niśceṣṭo mūrcchitastatra sahasā śayate mahīm // verse 53.136 //
tvaṃ kumāra tadā kālaṃ mañjughoṣa maharddhika /
samantād vicarase lokāṃ sattvānugrahakāmyayā // verse 53.137 //
citāmāropite dehe mama sthāne vane tadā /
mantra tvaṃ niṣaṇṇo'bhūd bodhisattvagaṇāvṛtaḥ // verse 53.138 //
maccharīraṃ hi pūjārthaṃ tvayā kṛtveha mahītale /
samantādālokayase bhūtāṃ ko hi duḥkhī kamuddharet // verse 53.139 //
ityahaṃ patito bhūmau kumāro gambhīratathyadhīḥ /
mañjuśriyā tha tvayāvaśya bhūpālasyātiduḥkhite // verse 53.140 //
tatrastho'pi tvayā tasya tvayaiva vinayino'sau /
bodhisattvāvagamyo yo na tacchakyaṃ maharddhikaiḥ /
daivatai ṛṣibhiścānyaiḥ pratyekārhaśrāvakaiḥ /
tatrasthaḥ svapnavatpaśyenmañjughoṣaṃ narādhipam // verse 53.141 //
tvayaiva ṛddhimāviṣṭaḥ sa rājā śokamūrcchitaḥ /
paśyate'sau tadā svapne pratyakṣaṃ ca bālinam /
kumāraṃ viśvamātmānaṃ mañjughoṣa maharddhikam // verse 53.142 //
(Vaidya 461)
vikurvantaṃ tathā dharmaṃ bodhisattvaṃ sabālakam /
vicitraṃ acintyatāṃ ṛddhiṃ mañjuśrīḥ tvatprasādataḥ // verse 53.143 //
avīcigamanaṃ nṛpateḥ utthānaṃ ca sattvaram /
vividhāṃ dharmatāṃścaiva apāyaṃ nāśaśobhanam // verse 53.144 //
gatimāhātmyaguṇāṃścaiva sarvaśrāvakavarjitām /
vistareṇa tataḥ kṛtvā sūtrakau kṛtyanāśanam // verse 53.145 //
ajātaśatrornṛpateḥ vinodaṃ cātivistaram /
samāsena idaṃ proktaṃ vistarārthārthabhūṣitam // verse 53.146 //
vacanaṃ sarvabuddhānāṃ ādimadhyāvasāyinām /
sarvasattvahitārthāya bhāṣitaḥ kalpavistaraḥ // verse 53.147 //
tvaṃ kumāra tadā kāle mañjuśrīrvaca sarvataḥ /
vineṣyasi mahīpālāṃ pāpakarmānuvartinām // verse 53.148 //
acintyaṃ te ṛddhiviṣayaṃ vineyaṃ vāpi acintitam /
sarvabhūtagaṇāṃścaiva tvaṃ vinetā bhaviṣyasi // verse 53.149 //
ityevamuktvā mahāvīro buddhānāṃ ca mahādyutim /
mañjughoṣaṃ tadā kāle śuddhāvāsoparisthitam /
uvāca vadatāṃ śreṣṭhaḥ sambuddho dvipadottamaḥ // verse 53.150 //
bhaviṣyasi tvaṃ sambuddhaḥ bahukalpābhinirgataiḥ /
acintyairgaṇanāsaṅkhyairmānuṣairgaṇanāsamaiḥ /
mañjudhvajo'tha nāmo vai buddhā loke bhaviṣyasi // verse 53.151 //
buddhakṛtyaṃ tadā kṛtvā anupūrveṇa vo sadā /
vimocyatha bahuṃ sattvāṃ parinirvāṇaṃ te bhaviṣyati // verse 53.152 //
ityukta kumāro vai bālarūpī maharddhikaḥ /
sa dīrghaṃ niḥśvasya saṃvignaḥ karuṇāviṣṭacetasā // verse 53.153 //
ciramālokya sambuddhaṃ sāśrubindūn mumūccacu /
sapraṇāmāñjalipuṭaḥ niṣasāda tataḥ punaḥ // verse 53.154 //
tato kṣmātalādhasthaḥ ajātākhyo nṛpottamaḥ /
praṇamya śirasā vipraṃ mahākāśyapamadbhutam // verse 53.155 //
vibuddhaścetanāyātaṃ pādau bandya agraṇaḥ /
niḥśvasya ca ciraṃ kālaṃ vistarārthaṃ nivedya ca // verse 53.156 //
niṣaṇṇo nṛpateḥ putraḥ ajātākhyo magadheśvaraḥ /
mahākāśyapaṃ tato vavre gacchāmostaṃ citālayam // verse 53.157 //
(Vaidya 462)
pūjitaṃ caityabimbasthaṃ upakārārhamānuṣām /
tatrasthaḥ śrāvako hyagraḥ ṛddhyā caivamupāgamam // verse 53.158 //
tasyotvahṛte cittaṃ ayuktaṃ mama ṛddhiye /
padbhyāṃ gantumicchāmi mahācaittaṃ samāgamam // verse 53.159 //
apaścime gatiḥ śāstuḥ darśanārthaṃ tu māgamam /
tato'rdhapathe tasthuḥ saṅghārāte tu sa vratī // verse 53.160 //
yāvat paśyate tatra saṅghārāmanivāsinam /
mahallaṃ bhikṣunavakamumāyasattvaṃ vimohitam // verse 53.161 //
sa dṛṣṭvā upasaṅkrānta mahallo taṃ ciroṣiṇam /
maheśākhyaṃ mahābhāgaṃ śuddhasattvanirāmayam // verse 53.162 //
upasaṅkramya taṃ vipraṃ vanditvā pādayostadā /
uvāca taṃ mahābhāgaṃ svāgataṃ te kimāgatam // verse 53.163 //
kutra yāsyate kṣipraṃ udvigno kiṃ vatiṣṭhase /
uvāca so taṃ ṛṣiṃ taṃ bālaṃ āyuṣmaṃ na śrutaṃ tvayā // verse 53.164 //
śāstā vai sarvalokasya sambuddho dvipadottamaḥ /
pitā me agradhīḥ buddhaḥ pradīpārciriva nirvṛtaḥ // verse 53.165 //
astaṃ gato mahāvīraḥ śūnyībhūtā hi medinī /
sarvaśūnyāstathā lokāḥ śūnyā bhūtāśca me diśāḥ // verse 53.166 //
tataḥ prahṛṣṭo mahallo'sau viparīto bālacetanaḥ /
prasahya vacanaṃ cāha nirvṛto'sau pradīrghakaḥ // verse 53.167 //
pralambabāhuratyuccacchatrākārasamaśiraḥ /
asmākaṃ nāyako hyagraḥ śikṣāśikṣasuvartinaḥ // verse 53.168 //
yatheṣṭaṃ vicariṣyāmi sāmprataṃ tena nirvṛte /
ityevamukto mahallena prahṛṣṭo'sau maharddhikaḥ // verse 53.169 //
bhṛkuṭiṃ kṛtvā tato vaktre huṅkāro'sau prayojayet /
ruruṣya tatkṣaṇād vipraḥ bāsanābhāvito yatiḥ // verse 53.170 //
hanyānmahītale tatra pādāṅguṣṭhena tatkṣaṇāt /
sarvaṃ pracalitā urvī parvatoccāḥ samo ravaḥ // verse 53.171 //
kṣubhitāḥ sāgarāḥ sarve sarve vṛkṣāśca parvatāḥ /
kandarā guhavinyastā nāgarājāśca devatā // verse 53.172 //
naṣṭā lokā mahī tasmiṃ kāle candrabhāskarau /
nivātā tatastasthuḥ ulkāścāpi papeture // verse 53.173 //
(Vaidya 463)
tato'sau mantramiti khyātaḥ śrāvakāṇāṃ kulodbhavam /
ekākṣaraḥ sahuṅkāraḥ sarvakarmakaraḥ śubhaḥ // verse 53.174 //
asādhito'pi karotyeṣa jāpamātreṇa mantrarāṭ /
sarvaśastraṃstathā stambhaṃ viṣaṃ sthāvarajaṅgamam // verse 53.175 //
sarveṣāṃduṣṭasattvānāṃ jāpamātreṇa stambhanaḥ /
karoti karmavaicitryaṃ anyāṃścaiva viśeṣataḥ // verse 53.176 //
prapalāno mahallakastatra tūṣṇīmbhūto hyato gataḥ /
ṛddhyā cāvarjitastena vinayitvā ca tatkṣaṇāt // verse 53.177 //
śrāvakeṇa tadrāgreṇa nīto'sau citisannidhau /
padbhyāṃ gato hi so bhikṣuḥ vītarāgo maharddhikaḥ // verse 53.178 //
gatvāsau paśyate tatra munino dehacitāśritām /
anekadhā daivasaṅghaistu mahāpūjāṃ pravartitām /
vividhākāravaropetāṃ sarvākārasubhūṣitām // verse 53.179 //
citāmāropitaṃ dehaṃ munino gautamasya vai /
dṛṣṭvā tu taṃ mahābhāgaṃ mahākāśyapamadbhutam // verse 53.180 //
sarve te vītadoṣā vai bhikṣavaśca maharddhikāḥ /
sarve devagaṇā bhūtāḥ hāhākāraṃ pramuñcya ca /
ākrandya ca mahacchabdaṃ ravaṃ cāpi suśokajam // verse 53.181 //
pratyudgamya tataḥ sarve devanāgā maharddhikāḥ /
uvāca taṃ mahābhāgaṃ vandasva dvipadottamam // verse 53.182 //
tavaicodīkṣaṇaṃ taṃ viśvā devasaṅghā samānuṣāḥ /
sarve bhūtagaṇāścaiva ṛṣayakṣanarādhipāḥ /
pitādīpanataṃ niṣṭhā aśaktā dīpayituṃ citām // verse 53.183 //
tato'sau vītadoṣastu mahābhogo maharddhikaḥ /
kṛtvā pradakṣiṇaṃ bāhu bahudhānusmṛtya tathāgatam /
citānte antime bhāge vandate'sau maharddhikaḥ // verse 53.184 //
āryasīṃ ca tadā droṇīṃ bhitvā pādau vinirgatau /
vanditvā pādayormūrdhnā parāmṛśya punaḥ punaḥ // verse 53.185 //
udvīkṣya bahudhā tatra caraṇau munivare varau /
praviṣṭā bhūyasastatra āyasīṃ droṇimāśritau // verse 53.186 //
niṣaṇṇo'sau tatotthāya vītarāgo maharddhikaḥ /
parivāro'tha arhantaiḥ vītarāgairmaharddhibhiḥ // verse 53.187 //
(Vaidya 464)
rājā māgadho mukhyaḥ āgato'sau citāntike /
anupūrvyā tathā yānaiḥ hastyaśvarathavāhanaiḥ // verse 53.188 //
mahāsainyā tha bhūpālāḥ sarve savalavāhanāḥ /
āgatā vandituṃ tatra muniṃ śākyamuniṃ tadā // verse 53.189 //
śayānaṃ bhūtale śānte prānte'raṇye ......... /
nadyā hiraṇyavatītīre caitye makuṭabandhane // verse 53.190 //
śāntadhātusamāviṣṭe bhūtakoṭisamāsṛte /
māgadho nṛpatistatra mahāsainyasamāgataḥ // verse 53.191 //
so'pi paśyati taṃ divyaṃ vividhākāraceṣṭitam /
mahānuśaṃsaṃ prabhāvaṃ ca āścaryaṃ bhuvi maṇḍanam // verse 53.192 //
caittadehajaṃ tatra citāmāropitaṃ munim /
ānando nāmato bhikṣuḥ suśaikṣe paricārakaḥ // verse 53.193 //
yameva manujaṃ śreṣṭhaṃ vatsalo me sadā rataḥ /
bhaviṣyati tadā kāle ārtte viklabamānasaḥ // verse 53.194 //
mahākāśyapaṃ tato gatya pādayornipatito bhuvi /
evaṃ covāca duḥkhārtaḥ vepathunte sagadgadaḥ // verse 53.195 //
adya me nirvṛtaḥ śāstā anātho'haṃ sa sāmpratam /
satimelayanaṃ trāṇaṃ tvameva parikīrttitaḥ // verse 53.196 //
tenaiva municandreṇa vyākṛto'haṃ tavāntike /
sarvakleśaprahāṇāṃ tu arhatvaṃ tvamantike // verse 53.197 //
rātryāṃ paścime yāme nirdiṣṭaṃ tena jinena vai /
vriyate tubhya nityaṃ vai mayaiva parinirvṛtaḥ // verse 53.198 //
buddha kṛtyārtha tubhyaṃ vai kṛtaṃ tena hitaiṣiṇā /
mayāpi duḥkhitaḥ tyaktvā śāntiyāto mahāmuniḥ // verse 53.199 //
aniruddho nāmato dhīmāṃ samāśvāsayati taṃ yatim /
rodantathā śocaṃ śokaṃ ca samāviśa /
vraja kutra vasthānaṃ etameva samāśraya /
eṣa eva bhavecchāstā nirvṛte lokacakṣuṣe // verse 53.200 //
muninā vyākṛto hyatra buddhakṛtyaṃ kariṣyati /
vayaṃ ca bhavatā sārdhaṃ anuyāsyāma kāśyapam // verse 53.201 //
ṛddhimātraṃ mahābhāgaṃ tejavantaṃ mahādyutim /
dvitīyamiva śāstāraṃ pratibimbaṃ mahītale // verse 53.202 //
(Vaidya 465)
mahākāśyapamukhyaṃ tu śrāvakāṇāṃ maharddhikam /
tiṣṭhantaṃ dhriyamāṇaṃ vai śokaṃ cettu vai kṛthā // verse 53.203 //
evamālāpinaḥ sarve karuṇāviṣṭā maharddhikā /
vītarāgā mahāyogā muniputrā niṣaṇṇavām // verse 53.204 //
citāmādīpito taistu mallaiścāpi narādhipaiḥ /
ādīpte tu samantā vai bhasmībhūtaṃ tu taṃ citam // verse 53.205 //
taṃ dṛṣṭvā devasaṅghā tu bhogavanto mahoragāḥ /
śāntaye taccitāsthānaṃ candanodakavāriṇā // verse 53.206 //
mahāvarṣaṃ pramuñcantā sthitā bhūyo'tha tatkṣaṇāt /
mahāpuṣpaughamutsṛjya punareva mahītale // verse 53.207 //
āgatā tatkṣaṇāt sarve jinadhātuṃ supūjanā /
sarve parasparaṃ yuddhaṃ kartumārabdha tatkṣaṇāt // verse 53.208 //
brahmādyā śakrayāmāśca sarvadevagaṇāstathā /
nivāritā vītarāgaistu śrāvakaiśca maharddhikaiḥ // verse 53.209 //
mahākāśyapena vibhajyaṃ vai dhātavo jinamūrtijā /
stokastokāni dattāni pūjanārthāya sarvataḥ /
tridhā yānaparāvṛttiṃ niṣṭhāśānti ca kāraṇāt // verse 53.210 //
mahākāśyapastadā yogī vītarāgo maharddhikaḥ /
cintayāmāsa taṃ bodhyaṃ mahallakasya abhāṣitam /
māhaiva pravacanaṃ kṛtsnaṃ dvādaśāṅgaṃ sukhodayam // verse 53.211 //
sūtravinayābhidharmaṃ vai dhūmakālikatāṃ vrajet /
astaṃ yāte māhavīreṃ vipralopo bhaviṣyati // verse 53.212 //
saṅgātavyamimaṃ kṛtsnaṃ vacanaṃ buddhabhāṣitam /
gacchāmaḥ sahitāḥ sarve vītarāgā maharddhikāḥ /
māgadhānāṃ puraṃ śreṣṭhaṃ rājākhyaṃ nagaraṃ śubham // verse 53.213 //
kuśāgrapure ramye parvate suśiloccaye /
vaiśālyāṃ ca śubhe deśe caitasthāne suśobhane // verse 53.214 //
evamprakārā hyanekāṃśca śāsanārthaṃ tu kāraṇāt /
mallā palāyinaḥ sarve cakrire sa maharddhikā // verse 53.215 //
tasmiṃ kāle yugānte vai astaṃ yāte mayā tu vai /
mahīpālā bhaviṣyanti parasparavidhe ratā // verse 53.216 //
(Vaidya 466)
bhikṣavo bahukarmāntā sattvā lobhamūrcchitā /
aśrāddhā yugānte vai upāsakopāsikāstathā /
parasparavadhāsaktāḥ parasparagaveṣiṇaḥ // verse 53.217 //
chidraprahāriṇo nityaṃ savraṇā doṣadastathā /
bhikṣavo hyasaṃyatāstatra munirastaṃ gate yuge // verse 53.218 //
sthāpitā rakṣaṇārthāya śāsanaṃ bhuvi me tadā /
aṣṭau maharddhikā loke vītarāgā nirāśravāḥ // verse 53.219 //
arhantaḥ tadā jyeṣṭhā rāhulādyā prakīrttitā /
teṣāṃ darśanaṃ nāsti tasmiṃ kāle yumādhame // verse 53.220 //
amoghaṃ darśanaṃ teṣāṃ siddhikāle tu mantriṇām /
mayātra sthāpitāḥ sarve ṛddhimantro maharddhikāḥ // verse 53.221 //
praṇihitaṃ mayā teṣāṃ daṇḍakarmamahāyaśām /
ājñollaṅghanaṃ teṣāṃ kiñcicchiṣyā vyatikrame // verse 53.222 //
tiṣṭhadhvaṃ yāvat saddharmaṃ bhūtakoṭiṃ nirāmiṣam /
mama vākyamidaṃ puṇyaṃ yāvad ghuṣyate tale // verse 53.223 //
tataḥ śāntā nirātmanaḥ parinirvātha nirāśravāḥ /
bhaviṣyati tadā kāle śāsanāntarhite munau // verse 53.224 //
bhikṣābhikṣukāḥ sarve bhikṣuṇyaśca sumatsarāḥ /
tarkukāḥ kutsitā nityaṃ paribhūtā tadā yuge // verse 53.225 //
susthitā śāsane mahyaṃ gṛhadāragaveṣiṇaḥ /
upāsakāśca tadā kāle paradārasadāratāḥ sadā // verse 53.226 //
cihnamātraṃ tadā saṃjñā pariśeṣveva caturvidhe /
vairābhyāsaratāḥ sarve parasparaviheṭhakāḥ // verse 53.227 //
tīrthikā krāntabhuyiṣṭhā sarvākrāntā ca medinī /
bhaviṣyanti tadā kāle dvijavarṇaratā janā // verse 53.228 //
mithyācārā tathā mūḍhā prāṇihiṃsāratā narā /
mayā tu parinirvāṇo vyākṛto'yaṃ kalau yuge // verse 53.229 //
bahunāryā narāścaiva paradāraratāḥ sadā /
akuśaleṣu ratāḥ sarve kuśalārthārthavarjitāḥ /
bahusattvā bhaviṣyanti mayi śāntagate bhuvi // verse 53.230 //
(Vaidya 467)
mamaitaccharīrapūjā tu devasaṅghā mahojasā /
manuṣyāścaiva mahātmāno yakṣabhūtagaṇāstathā /
asurā atha gandharvā kinnarāśca maharddhikāḥ // verse 53.231 //
garuḍā atha gandharvā rākṣasā ṛṣayastathā /
siddhā yoginaścaiva ..... mahojasā // verse 53.232 //
vividhākārasattvāstu vividhāṃ gatiyonijāḥ /
bhavasūtranibaddhāstu cchinnabandhanadhīmatā // verse 53.233 //
kariṣyati tadā pūjāṃ śarīre'smiṃ gatijvare /
nadīhiraṇyavatītīre yamakaśālavane vane // verse 53.234 //
caitye makuṭabandhe tu mallānāmupavartane /
parinirvṛte ca tatrāhaṃ śāntiṃ gacched bhayavarjitām // verse 53.235 //
mamaitad dhātu saṅgṛhya hṛyamāṇaiḥ paraistadā /
devaiśca rasuraiścāpi sarvabhūtagaṇaistathā /
vibhajya sa pṛthag bhāgeṣu vyastaṃ kāritā abhūt // verse 53.236 //
manuṣyarājā mahāsainyaḥ ajātākhyo māgadhastadā /
prarthayāmāsa sarveṣāṃ śrāvakāṃ sumaharddhikām // verse 53.237 //
mamāpyakṛtapuṇyasya piturmaraṇakāriṇaḥ /
abhyuddharatha mahātmānaṃ duḥkhitaṃ patitaṃ tu mām // verse 53.238 //
tato'gryaḥ śrāvako dhīmāṃ buddhasya sutamaurasaḥ /
mahākāśyapeti vikhyātaḥ prajānāṃ hitakārakaḥ // verse 53.239 //
taṃ tu dṛṣṭvātha vaiklabyaṃ ajātākhyāsya dhīmataḥ /
samanvāharati tatkālaṃ ṛddhyā caivamadhiṣṭhayet // verse 53.240 //
bhāgaikaṃ gṛhṇayāmāsa sadhātūnāṃ jinaniḥśritām /
anyedapahṛtādanyaiḥ bhogibhiśca mahābalaiḥ // verse 53.241 //
anyonyarabhasāt kṣobhaṃ kṛtvā caiva parasparam /
nītvā dhātuṃ tadākāśaiḥ svagṛhaṃ cāpi tasthute // verse 53.242 //
mahākāśyapo tadā bhikṣuḥ agraśrāvakaḥ tadā muniḥ /
cintayāmāsa ......... // verse 53.243 //
aho kaṣṭaṃ manuṣyeṣu śūnyo'yaṃ bhuvi maṇḍale /
buddhaiḥ pratyekabuddhaistu śrāvakaiśca maharddhikaiḥ // verse 53.244 //
ālokahīnā sattvā vai bhavacārakacāriṇā /
te duḥkhāṃ vividhāṃ tīvrāṃ anubhaviṣyati te ciram // verse 53.245 //
(Vaidya 468)
dhātuṃ pūjayitvā tu lokanāthasya tāpine /
anubhaviṣyanti te saukhyaṃ devalokamanalpakam // verse 53.246 //
rājyaṃ ca matha bhogāṃśca mantrasiddhisudurlabhām /
prāpsyanti vividhākārāṃ vicitragaticeṣṭitām // verse 53.247 //
lokasyāgrā sampadāmiṣṭāṃ tridhā mokṣabhūṣitām /
pūjayitvā tu dhātūnāṃ prāpnuyāt siddhimuttamām // verse 53.248 //
evaṃ cintayitvā tu brāhmaṇaḥ lokaviśrutaḥ /
śrāvako munivare jyeṣṭhaḥ kāśyapo nāma nāmataḥ // verse 53.249 //
saṅgṛhya ca tadā dhātuṃ saṃbibhartti tadā bhuvi /
stokaṃ datvājātākhye māgadhasyaiva yatnataḥ // verse 53.250 //
evaṃ narādhipeṣu sarveṣu aṣṭeṣvapi mahādyutiḥ /
sarvebhyaḥ sarvato dadyācchrāvako'sau mahātmanaḥ // verse 53.251 //
punareva bhavastasthau anityasaṃjñamabhāvataḥ /
śocayāmāsa sattvānāṃ karuṇāviṣṭena cetasā // verse 53.252 //
rodiṣyanti ciraṃ sattvā kalpāṃ bahuvidhāṃ tathā /
saddharmintardhite loke śāstuno śākyapuṅgave /
saṅgātavyamimaṃ vācyaṃ māhaivaṃ dhūmakālikam // verse 53.253 //
tato'bhyutthitavāṃ vīraḥ prabhāvāmṛtacetasaḥ /
āmantrayāmāsa mantrajendraṃ ajātākhyaṃ narādhipam // verse 53.254 //
gacchāmo rājagṛhaṃ nagaraṃ śāstuśāsanasatkṛthā /
gāthakumbhasuvinyastāṃ dhātuṃ prakṣipya yatnataḥ // verse 53.255 //
te'tra pūrveṇa āyātā kṣipraṃ rājagṛhaṃ tadā /
sthānaṃ veṇuvanaṃ prāpya sthāpayāmāsa jinodbhavām // verse 53.256 //
stūpaṃ mahādbhutaṃ kṛtvāsau lokanāthasya tāpine /
pūjayāmāsa taṃ stūpaṃ vividhākārabhūṣaṇaiḥ // verse 53.257 //
mālyacīvaracchatraiśca cūrṇagandhaistu dhūpanaiḥ /
chatraiḥ patākairvicitraiśca ghaṇṭāmālyavilepanaiḥ /
anekākāravicitraistu dīpamālābhi sragmibhiḥ // verse 53.258 //
pūjāṃ kṛtvā mahīpāla praṇāmagatacetasaḥ /
mūrdhnā praṇamya taṃ stūpaṃ praṇidhiṃ cakrire tadā // verse 53.259 //
lokāgraṃ pūjayitvā tu yanmayā kuśalaṃ bahu /
anekatāthāgatīpūjāṃ prāpnuyāhamacintiyā // verse 53.260 //
(Vaidya 469)
utthāya tato rājā mahākāśyapamabravīt /
aśru samparāmṛjya bāṣpākulitalocanaḥ /
kṛpāviṣṭahṛdayaḥ pitaraṃ saṃsmaret tadā // verse 53.261 //
āryo me mahāprājñaḥ sākṣibhūto bhavasva mām /
yanmayā kāritaṃ pāpaṃ niyatāvīciparāyaṇam // verse 53.262 //
tādṛśaṃ dharmarājaṃ tu śāsturvacanapathe sthitam /
ghātayitvā tu taṃ pitaraṃ na śaknomi vinoditum // verse 53.263 //
kalyāṇamitra āryo me dharmārthaṃ deṣṭumarhati /
evamukto mahātmāsau agraśrāvakau jine /
kāśyapo nāmataḥ dhīmāṃ imaṃ vācamudīrayet // verse 53.264 //
bhaiṣṭa mahārāja kṛtaṃ te kuśalaṃ bahu /
asti te janmino'bhyāsaḥ anekaśatadhā purā /
buddhānāmanutpādā pratyekajinasambhavaḥ // verse 53.265 //
nagaryāṃ vārāṇasyāṃ śreṣṭhiputra abhūt tadā /
ajñānād bālacāpalyād rathyāyāṃ niryayau tadā // verse 53.266 //
sa eva bhagavaṃ tatra pratyekajinamāgataḥ /
bhikṣārthī hiṇḍate tatra lokānugrahakāmyayā // verse 53.267 //
bālasya dṛṣṭvā taṃ prasannagatamānasam /
pādayornipatya papraccha kiṃ kariṣyasi tairbhikṣu // verse 53.268 //
tūṣṇīmeva sthito bhagavāṃ khaḍgakalpamasambhava /
tadā tena tu bālena cīvare gṛhyamasthita // verse 53.269 //
gaccha gaccha imaṃ śreṣṭhaṃ mandiraṃ dhvajabhūṣitam /
asmākametadāvāsaṃ pādau prakṣālya bhokṣase /
bhuṃkṣva kṣipraṃ yathākāmaṃ krīḍiṣyāmo yatheṣṭataḥ // verse 53.270 //
tato'sau vītadoṣastu trimalāntakaghātakaḥ /
anūpūrveṇa yayau tatra parānugrahatatparaḥ /
gatvā dvāramūle'smiṃ sthita eva mahādyutiḥ // verse 53.271 //
tatastena tu bālena praviśitvā amba ucyate /
dehi bhakṣa mayā amba bhikṣāṃśca vividhāṃ bahūm // verse 53.272 //
mitro me hyāgato hyatra pāṃsukrīḍanakaścirāt /
modiṣyasi ciraṃ tena tiṣṭhate dvāramāgataḥ // verse 53.273 //
(Vaidya 470)
tadā sa tvaramānā tu dvāraṃ niryayu tatkṣaṇāt /
paśyate taṃ mahābhāgaṃ śāntaveṣaṃ maharddhikam // verse 53.274 //
tadā kṣipramāgatya gṛhītvā bhājanaṃ śubham /
suprakṣālya tato hastau ....... // verse 53.275 //
gṛhītvā odanaṃ caukṣamanekarasabhūṣitam /
vividhākārabhakṣāṃśca bhājane nyasya rājate // verse 53.276 //
āgamya ca tadā kṣipraṃ pātre nivedya ca /
pādayornipatitā tu sasutā dharmavatsalā // verse 53.277 //
gṛhītvāsau piṇḍapātaṃ tu ākāśe abhyagacchata /
tato'sau jvalamānastu dīpamāleva dṛśyate // verse 53.278 //
tena teṣāṃ vāciko dharma vidyate khaḍgacāriṇām /
prabhāva ṛddhisattvānāṃ darśayanti mahātmanaḥ // verse 53.279 //
atikāruṇikā te'pi sattvebhyo gatamatsarāḥ /
paralokārthaṃ tu sattvebhyaḥ ṛddhiṃ sandarśayanti te // verse 53.280 //
tena karmavipākena mātrayā saha bālakaḥ /
pañcajanmasahasrāṇi devatvamatha kārayet // verse 53.281 //
devānāṃ devarājāsau eva jananī abhūt /
amanuṣyāṇāṃ cakravarttitvaṃ manujeśa abhūt tadā // verse 53.282 //
anubhūya ciraṃ saukhyaṃ bimbisārasuto iha /
yaste ākarṣito bhagavāṃ cīvarānte'tha gṛhya ca // verse 53.283 //
vācā durbhāṣitā uktā bhikṣuvādena coditaḥ /
pāṃsukrīḍanako mahyaṃ bhavasveti purā tadā // verse 53.284 //
vāco gatasya karmasya aniṣṭasya kaṭukasya ca /
tīvraṃ pratāpanāduḥkhaṃ anubhūya ciraṃ bahu /
narake patito ghore anīpsako duḥkhaduḥsaham // verse 53.285 //
karmapāśānubaddhāstu sattvā gacchanti durgatim /
hasadbhiḥ kriyate karma rudadbhiranubhūyate // verse 53.286 //
pūrvaṃ bāliśabhāvena pratyekajinatāpine /
vācā niścāritā duṣṭā tasya karmasya īdṛśam // verse 53.287 //
narakebhyaḥ vyasitvā tu manuṣyatvamihāgataḥ /
nārake cetanā hyāsīd vipākajāte narādhipa // verse 53.288 //
(Vaidya 471)
tena tīvreṇa roṣeṇa jīvitā te dvatapūrvikām /
pūrvikāṃ vāsanāṃ smṛtvā pratyekajinacāriṇīm /
sammukhaṃ darśito buddhaḥ pūjyaścaivamakāritā // verse 53.289 //
tenaiva hetunā hyāsīd rājyatvamiha kāraya /
evaṃ veṇuvane teṣāṃ anyonyā saṃlaped bhuvi // verse 53.290 //
ekaśca agraśiṣyo me dvitīyaḥ sa narādhipa /
praṇamya śatadhā stūpaṃ svagṛheṇaiva yayau tadā // verse 53.291 //
tato'sau śiṣyamukhyairme pippalāguhavāsinaḥ /
sannipātya muniṃ sarvāṃ vītarāgāṃ maharddhikām // verse 53.292 //
dvādaśāṅgaṃ pravacanaṃ kṛtsnaṃ vinayaṃ caivamagāyata /
tanmayā kathito dharmaḥ pūrvaṃ jinavaraistathā // verse 53.293 //
sa tena śiṣyavarāgreṇa triprakāraṃ samādiśet /
grathanaṃ sūtrabhedeva vinaye vābhidharmataḥ // verse 53.294 //
tṛbandhānmocayet sattvāṃ tridoṣāṃ cāpi śoṣayet /
tṛduḥkhānmuktavāṃ dhīraḥ triyānaṃ sthāpayet tadā // verse 53.295 //
śāsanārthaṃ tu buddhānāṃ kārayiṣyati agradhīḥ /
mahārājājātavikhyāto māgadheyo narādhipaḥ // verse 53.296 //
yāvadādaṅgaparyantaṃ vāraṇasyāmatatparam /
uttareṇa tu vaiśālyāṃ rājā so'tha mahābalaḥ // verse 53.297 //
bhaviṣyati na sandehaḥ śāsanārthaṃ kariṣyati /
tvayā kumāra nirdiṣṭaḥ vyākṛtaḥ śāntimuttame // verse 53.298 //
tasyāpi suto rājā ukārākhyaḥ prakīrttitaḥ /
bhaviṣyati tadā kṣipraṃ śāsanārthaṃ ca udyataḥ // verse 53.299 //
tadetat pravacanaṃ śāstu likhāpayiṣyati vistaram /
pūjāṃśca mahatīṃ kṛtvā diksamantānnayiṣyati // verse 53.300 //
na cāsya durgatiṃ cāsya deveṣūpapatsyate /
viṃśad varṣāṇi triṃśacca pitṛṇā saha janminaḥ // verse 53.301 //
velāyāmardharātre tu pañcatvaṃ yāsyate tadā /
gotrajenaiva rogeṇa abhibhūto'sau bhaviṣyati // verse 53.302 //
mahārogeṇa duḥkhārttaḥ divasāni ṣaḍviṃśati /
samastavyādhigrasto'sau vividhākāramūrchitaḥ // verse 53.303 //
(Vaidya 472)
cyuto'sau narapatiḥ kṣipra deśeṣūpapatsyate /
niyataṃ prāpsyate bodhi so'nupūrveṇa yatnataḥ // verse 53.304 //
ete cānye ca bahavaḥ atītā ye'pyanāgatā /
kṛtvā tu vividhāṃ kārāṃ pratyekajinatāpiṣu // verse 53.305 //
iṣṭāṃ viśiṣṭāṃ sampattiṃ divyāmānuṣikāṃstathā /
te'nupūrveṇa gacchanti śāntiṃ nirjarasampadam // verse 53.306 //
hīnotkṛṣṭarājāno madhyamāśca narādhipāḥ /
ādye tu yuge kathitā nahuṣādyā pārthivādayaḥ // verse 53.307 //
budhaśukrodayo nityaṃ mantrasiddhā narādhipā /
śāntanuścitrasucitraśca pāṇḍavā sanarādhipāḥ // verse 53.308 //
yātavā vārayatyāśca riṣiśāpāstamitrā tadā /
kārttikaḥ kārttavīryo'sau daśarathadāśarathī purā // verse 53.309 //
arjunaḥ siddhamantrastu dvidroṇasuto'paraḥ /
aśvatthāmā paro mantrī sādhayāmāsa mantrarāṭ // verse 53.310 //
śāstumūrjitamantrāstraiḥ kṣmāpatyaṃ kārayet tadā /
samantāt triṣu dvīpeṣu jambūdvīpagatā tadā // verse 53.311 //
devakārāṃścaiva mantrāṇi pārthivādayaḥ /
te'pi tāthāgatiṃ pūjāṃ anumodyā diviṃ gatāḥ // verse 53.312 //
buddhatvaniyatā te'pi kecit pratyekayānikā /
śrāvakatvaniyatā kecit sarve te mokṣaparāyaṇāḥ // verse 53.313 //
kālavyasthānurūpeṇa āyuṣaśca vikalpate /
uttamā dīrghamānuṣye madhyā madhyamake tathā // verse 53.314 //
antime tu yuge kaṣṭe kaliprāpte yugādhame /
+ + + + + + + + + + pārthivā tu kalipriyāḥ // verse 53.315 //
anyo'nya vairasaṃsaktā parasparaviheḍhakāḥ /
nīcotpattimāyātāḥ śastrasampātamṛttavaḥ // verse 53.316 //
śastrapravṛttisamutsāhā paradārābhiratastadā /
bhaviṣyanti na sandehaḥ bhūpālā lokakutsitāḥ // verse 53.317 //
dhūrtā nikṛṣṭakarmāṇaḥ anāryā matsariṇastathā /
bhaviṣyanti tadā kāle madhye dvāparayo kalau // verse 53.318 //
saṃkṣepeṇa tu vakṣyāmi kumārastaṃ nibodhata /
vartamāne tu yatkāle pārthivā bhuvi maṇḍale // verse 53.319 //
(Vaidya 473)
teṣāṃ tu rūpacihnāni varṇataśca nibodhatām /
prasenajit kosalo rājā bimbisārastathāparaḥ // verse 53.320 //
udayanaḥ kṣatriyaśreṣṭhaḥ śatānīkasamudbhavaḥ /
subāhuḥ sudhanakhyāto mahendracandrasamastathā // verse 53.321 //
licchavīnāṃ tathā jātaḥ siṃho vaiśālyamudbhava /
udāvidyotamudyotamahāsenaśca kathyate // verse 53.322 //
ujjayanyāṃ tathā caṇḍaḥ kapilāhve pure nṛpaḥ /
rājā śuddhodanaścaiva vairāṭākhyo mahābalaḥ // verse 53.323 //
ityete kṣatriyāḥ proktā mahīpālāḥ śāstu pūjakāḥ /
sammukhaṃ buddha paśyanti śākyasiṃhe narottamam // verse 53.324 //
dharmaṃ śrutvā tataste'pi ciraṃ prāpsyanti sampadām /
niyataṃ mokṣakāmāstu śāntiṃ prāpsyanti te'pi tām // verse 53.325 //
ityete lokavikhyātā bhūpālā kṣitimaṇḍale /
varṇataḥ kṣatriyaḥ proktaḥ cihnato nāmasajñitaḥ // verse 53.326 //
pūjayiṣyati te vākyaṃ mayaiva kathitaṃ bhuvi /
tvayaiva vyākṛto loke kumāro bālarūpiṇaḥ // verse 53.327 //
ajātākhyo nāmasau niyataṃ bodhiparāyaṇaḥ /
mayi varṣaśate parinirvṛte bhuvi maṇḍale // verse 53.328 //
nirāloke nirānande ajñānatamasā vṛte /
bhaviṣyati tadā śūnyā medinī jinavarjitā // verse 53.329 //
tasmiṃ kāle mahāghore kusumāhve nagare tadā /
aśoko nāma vikhyātaḥ pārthivo bhuvi pālakaḥ /
tīvrakārī saroṣī ca nirghṛṇo'sau bhavet tadā // verse 53.330 //
kalyāṇamitramātramya vītarāgaṃ maharddhikam /
bhikṣuṃ śīlasampannaṃ nijvaraṃ gatacetasam /
pūrvavāsanahetuṃ ca pāṃśudānaṃ maharddhikam // verse 53.331 //
niyataṃ kṣetrasampannaṃ pārthivo'sau mahādhanaḥ /
dharmādharmavicārī ca saghṛṇī kāruṇiko hi sau // verse 53.332 //
hetumuddhāṭayāmāsa vītarāgo maharddhikaḥ /
tvayā hi nṛpateḥ pūrvaṃ ajñānād bālacāpalāt // verse 53.333 //
jine śākyasiṃhasya pāṃsu añjalinā tadā /
pātre bhasme pratiṣṭhāpya prāptā sampattayo divi // verse 53.334 //
(Vaidya 474)
devalokaṃ vyavitvā tu pitṛlokamihāgatam /
bhuṃkṣva rājyaṃ mahīpāla jambūdvīpaṃ sakānanam // verse 53.335 //
ārādhya mantraṃ yakṣasya jambhalasya mahātmane /
tato bhūtarathaḥ siddhaḥ kṣitipaśca mahātmanaḥ // verse 53.336 //
yakṣāstasya tiṣṭhante ājño dīkṣitamānasāḥ /
nāgāścaiva tiṣṭhante bhavyāḥ kiṅkarahetavaḥ // verse 53.337 //
evaṃ maharddhikā dharmātmā balacakrī abhūt tadā /
yatheṣṭagamanaṃ tasya niṣeddhā na kvacid bhavet // verse 53.338 //
pūvasthāpitakārye tu jinānāṃ dhātuvarā bhuvi /
nagare rājamukhye tu vane veṇuvane tadā // verse 53.339 //
gṛhya dhātudhare dhātuṃ kuśalālambanamānasaḥ /
pūjayāmāsa taṃ stūpaṃ yathā paurāṇamakāraya // verse 53.340 //
gṛhyantaṃ dhātukumbhaṃ tu vibhajya śatadhā punaḥ /
kṣaṇenaikena medhāvī yakṣāṇāmājñāvinirdiśet // verse 53.341 //
jambūdvīpa imaṃ kṛtsnaṃ stūpālaṅkṛtabhūṣaṇam /
kārayantu bhavanto vai dhātugarbhāṃ vasundharām // verse 53.342 //
ājñāpratīcchate yakṣāḥ ardharātre tu yatnataḥ /
amānuṣeyaṃ kṛtiṃ kṛtvā śilāyaṣṭyocchritāṃ bhuvi // verse 53.343 //
anekastambhasahasrāṇi ropayāmāsa te tadā /
pūjanārthaṃ tu caityānāṃ cihnabhūtaṃ ca dehinām // verse 53.344 //
kṛtvā tu vividhāṃ stūpāṃ lokanāthebhya tāpiṣu /
kṣaṇenaikena te yakṣā nṛpate'ntikamāgatāḥ // verse 53.345 //
praṇipatya tato mūrdhnā vācā niścāraguhyakām /
yathājñataṃ kṛtaṃ sarvaṃ kiṃ na paśyasi bhūte // verse 53.346 //
tato'sau pārthivaḥ kṣipraṃ āruroha rathaṃ tadā /
vividhākārapūjārthaṃ anekākāraśobhanām // verse 53.347 //
kāñcanaṃ rājataṃ tāmraṃ vividhāṃstūpabhūṣaṇām /
tato bhūtarathaṃ kṣipraṃ pūrayāmāsa pārthivaḥ // verse 53.348 //
kṣaṇenekana taṃ deśaṃ yatra te dhātudharā jinā /
vicitrākārapūjābhiḥ pūjayeta narādhipaḥ // verse 53.349 //
(Vaidya 475)
śobhane medinīṃ kṛtsnāṃ jinadhātudharaistadā /
praṇidhiṃ cakrire rājā dharmāśoko mahātmavān /
anena kuśalārthena buddho bhūmāmanuttaraḥ // verse 53.350 //
evaṃ viditvā mahātmāsau dharmāśoko narādhipaḥ /
mṛto'sau devatāṃ yāti niyataṃ bodhiparāyaṇaḥ // verse 53.351 //
aśītivarṣāṇi saptaṃ ca pūjaye dhātuvarāṃ bhuvi /
jīved varṣaśataṃ sārdhaṃ kṛtvā rājyamakaṇṭakam // verse 53.352 //
svakarmajanitāstasya vyādhirutpannadehaje /
tenaiva vyādhito duḥkhī mṛtaḥ svargopago bhavet // verse 53.353 //
mahatīṃ sampadaṃ prāpya anubhūya divaukasām /
anupūrveṇa medhāvī bodhiṃ prāpsyati durlabhām /
mantrā siddhyanti tatkāle vajrābjakulayorapi // verse 53.354 //
jambhalādyāstathā yakṣā asmiṃ śāsanavarttinaḥ /
yakṣiṇyaśca samākhyātā hārītyādyā maharddhikāḥ // verse 53.355 //
cakravartisamutpāde mantrā siddhyanti cakriṇaḥ /
jinaistu kathitā ye mantrā vidyārājā maharddhikāḥ // verse 53.356 //
uṣṇīṣaprabhṛtayaḥ sarve ye cānye jinabhāṣitāḥ /
uttamāṃ sādhanāṃ kuryāt tasmiṃ kāle suśobhane // verse 53.357 //
uttamairnādhamāḥ sādhyā uttamāṃ gatimāśṛtaiḥ /
dilīpo nahuṣaścaiva māndhātā sagarastathā // verse 53.358 //
sādhayitvā tu te mantrāṃ cakriṇāṃ jinabhāṣitām /
tejorāśistadā siddhaḥ nahuṣasya mahātmanaḥ // verse 53.359 //
rājā sitātapatrastu siddhastu sagarasya vai /
dilīpasya tathā mantraṃ siddhamekamakṣaram // verse 53.360 //
māndhātasya tathā loke siddha uṣṇīṣamunnataḥ /
jayoṣṇīṣastathā siddho dhundhumāre nṛpottame // verse 53.361 //
kandarpasya tathā rājño vijayoṣṇīṣa kathyate /
prajāpatistasya putro vai tasyāpi locanā bhuvi // verse 53.362 //
prajāpateḥ suto nābhiḥ tasyāpi ūrṇamucyati /
lābhino ṛṣabhaputro vai sa siddhakarma dṛḍhavrataḥ // verse 53.363 //
tasyāpi māṇicaro yakṣaḥ siddho haimavate girau /
ṛṣabhasya bharataḥ putraḥ so'pi mantrān tadā japet // verse 53.364 //
(Vaidya 476)
so'nupūrveṇa siddhastu mahāvīraṃ bhuvistadā /
ete cā'nye ca bahavaḥ pārthivā lokaviśrutāḥ /
sādhayitvā tu mantrāṇāṃ rājyaṃ kṛtvā divaṃ gatāḥ // verse 53.365 //
jinendrairye tu uktāni vidyārājā maharddhikāḥ /
te sarve śobhane kāle yuge'śītisahasrage /
siddhāḥ sādhayiṣyanti mantratantrārthakovidāḥ // verse 53.366 //
ete cānye ca bahavaḥ pārthivā lokaviśrutāḥ /
tato'śītisahasrāṇi varṣāṇāṃ śatameva /
rājyaṃ kṛtvā tataḥ svarga niyataṃ bodhiparāyaṇāḥ // verse 53.367 //
madhyame tu tadā kāle divyāmāścaryamaharddhikāḥ /
mantrāḥ siddhimevāsurabjapāṇisamoditāḥ /
mantribhirnaramukhyaistu bhūṣālaiḥ sārdhabhūmikaiḥ // verse 53.368 //
rājā ca brahmadatto vai vārāṇasyāṃ mahāpure /
siddhaḥ abjapāṇistu lokīśo lokaviśrutaḥ // verse 53.369 //
mahāvīryo mahātmāsau atikāruṇiko mahān /
sattvānāṃ mantrarūpeṇa dideśa dharmadeśanām // verse 53.370 //
rājñā brahmadattena anubhūtaṃ mānuṣaṃ sukham /
tato'sau siddhamantrastu sadehaḥ svagamāviśet // verse 53.371 //
tasyāpi ca suto dhīmān puṇyakarmā dṛḍhavrataḥ /
tasyāpi siddho mahāvīryo haryākhyeti viśrutaḥ // verse 53.372 //
tena mantraprabhāvena jitaḥ śakra abhūt tadā /
tasyāpi sutaḥ śvetākhyo rājābhūt sarvadastadā // verse 53.373 //
tasyāpi varadā mantrā mahāśvetā nāma nāmataḥ /
sādhayitvā tu tāṃ mantraṃ jīvedū varṣaśatatrayam // verse 53.374 //
tena mantraprabhāvena sukhāvatyā sa gacchati /
niyataṃ bodhimevāsya ye cānye vyāhṛtā mayā // verse 53.375 //
madhyame tu tadā kāle madhyamantrāṃtu sādhayet /
adhame'tiyuge kaṣṭe mayi buddhatvamāgate /
mantrāḥ siddhiṃ prayāsyanti vajrābjakulayorapi // verse 53.376 //
tvayā kumāra mantrā vai ye pūrvaṃ kathitā bhuvi /
te'pi siddhiṃ prayāsyanti mantrā vai bhāgahetutām /
itarāṇi tu mantrāṇi laukikāṃ vividhāṃ tathā // verse 53.377 //
(Vaidya 477)
kaśmalā vikṛtarūpāśca antarikṣā tu khecarā /
bhaumyā ca matha yakṣiṇyaḥ piśācyā vividhāstathā /
garuḍāḥ kinnarāścaiva pretā rākṣasabhāṣitā // verse 53.378 //
piśācoragarakṣāṇāṃ nāgīnāṃ ca maharddhikā /
mantrā siddhiṃ prayāsyanti yuge kaṣṭe yugādhame // verse 53.379 //
kumārarūpāstu mantrā vai kumārirūpāstu sarvadā /
te'pi siddhiṃ prayāsyanti tasmiṃ kāle bhayānake // verse 53.380 //
trividhāstu tathā mantrā triprakārāstu sādhanā /
trividhenaiva kālena trividhā siddhiriṣyate /
saṃkṣepeṇa tu vakṣyāmi kathyamānamativistaram // verse 53.381 //
rājñe sau śokamukhyasya pṛṣṭhate ta bhave nṛpaḥ /
viśoka iti vikhyāto loke dharmānucāriṇaḥ // verse 53.382 //
tasya siddhā imā mantrā devī paṇḍaravāsinī /
viśokaḥ sādhayitvā tu ājahāra divaukasām // verse 53.383 //
nākapṛṣṭhe ciraṃ saukhyamanubhūya sa mahānṛpaḥ /
punareva gacchanmānuṣyaṃ dharmaśīlo hi buddhimām // verse 53.384 //
rājyaṃ vividhasampattiṃ anubhūya mahādyutiḥ /
pūjayed dhātuvarāṃ śrīmāṃ varṣāṇi ṣaṭsaptati /
tato jvareṇābhibhūto'sau bhinnadeho divaṃ gataḥ // verse 53.385 //
tasyāpyanantare rājā śūrasenaḥ prakathyate /
vighuṣṭo dharmacārī ca śāsane'smiṃ sadā hitaḥ // verse 53.386 //
tenāpi sādhitā mantrā devīstūpamahāśriyā /
tenāpi kāritā śāstuḥ kārā sumahatī tadā /
stūpairalaṅkṛtā sarvā samudrāntā vasundharā // verse 53.387 //
tasya karmavipākena vyādhirutpannadehajā /
pakṣamekaṃ kṣayitvāsau cyutadeho bhaviṣyati // verse 53.388 //
kṛtvā rājya varṣāṇi daśa sapta ca mānavīḥ /
cyuto'sau svargamāviṣṭo niyataṃ bodhiparāyaṇaḥ // verse 53.389 //
tasyāpyanantaro rājā nandanāmā bhaviṣyati /
puṣpākhye nagare śrīmāṃ mahāsainyo mahābalaḥ // verse 53.390 //
tenāpi sādhito mantra piśāco pīlunāmataḥ /
tasya mantraprabhāvaṃ tu mahābhogo bhaviṣyati // verse 53.391 //
(Vaidya 478)
nīcamukhyasamākhyāto tato loke bhaviṣyati /
taddhanaṃ prāpya mantrī sau loke pārthivatāṃ gataḥ // verse 53.392 //
bhaviṣyati tadā kāle brāhmaṇāstārkikā bhuvi /
siddhyābhimānalubdhā vai nagare magadhavāsinaḥ /
bhaviṣyanti na sandeho githyāgarvitamāninaḥ // verse 53.393 //
tebhiḥ parivārito rājā vai ......... /
dharmaśīlo'pi dharmātmā teṣāṃ dāsyati taṃ dhanam /
kalyāṇamitramāgamya pūje dhātuvarānasau // verse 53.394 //
kevalaṃ tu tadābhyāsād dānāviklabahetunā /
vihārā kāritā tena ṣoḍaśāṣṭau ca dhīmatā // verse 53.395 //
bhaviṣyati tadā kāle nagare puṣpasāhaye /
mantrimukhyo mahātmā vai ghṛṇī sādhu tathā dvijaḥ // verse 53.396 //
sa bhaviṣyati dharmātmā tasyā rājño'tiśākyinaḥ /
so'pi siddhamantrastu yakṣiṇī vīramatī bhuvi // verse 53.397 //
tenāpi kāritaṃ śreṣṭhaṃ jinānāṃ dhātuvaro bhuvi /
atiprājño hi saṃvṛto yakṣiṇyāstu prabhāvataḥ // verse 53.398 //
tena vāsanakarmeṇa pūrvavāsanacoditaḥ /
anupūrveṇa medhāvī bodhiṃ prāpsyati durlabhām // verse 53.399 //
strīkṛtena doṣeṇa mṛtyuṃ prāpsyanti mānavāḥ /
vararūcirnāma vikhyāta atirāgī abhūt tadā // verse 53.400 //
nando'pi nṛpatiḥ śrīmāṃ pūrvakarmāparādhataḥ /
virāgayāmāsa mantrīṇāṃ nagare pāṭalāhvaye // verse 53.401 //
viraktamantravargistu satyasandho mahābalaḥ /
pūrvakarmāparādhena mahārogī bhaviṣyati // verse 53.402 //
mahājvareṇa duḥkhārtaḥ ardharātre bhaviṣyati /
āyustasya ca vai rājñaḥ ṣaṭṣaṣṭivarṣāṃ tathā /
niyataṃ śrāvake bodhau tasya rājño bhaviṣyati // verse 53.403 //
tasyāpyanyatamaḥ sakhyaḥ pāṇinirnāma māṇavaḥ /
niyataṃ śrāvakatvena vyākṛto me bhaviṣyati // verse 53.404 //
so'pi siddhamantrastu lokīśasya mahātmanaḥ /
sādhayet prajñākāmastu krodhaṃ hālahalaṃ dvijaḥ // verse 53.405 //
(Vaidya 479)
tasya rājño'para khyātaḥ candragupto bhaviṣyati /
japendrayakṣasiddhastu kārayed rājyamakaṇṭakam // verse 53.406 //
mahāyogī satyasandhaśca dharmātmā sa mahīpatiḥ /
akalyāṇamitramāgamya kṛtaṃ prāṇivadhaṃ bahu /
tena karmavipākena viṣasphoṭaiḥ sa mūrchitaḥ // verse 53.407 //
ardharātre ruditvāsau putraṃ sthāpayed bhuvi /
binduvārasamākhyātaṃ bālaṃ duṣṭamantriṇam // verse 53.408 //
tato'sau candraguptasya cyutaḥ kālagato bhuvi /
pretalokaṃ tadā lebhe gatiṃ mānuṣavarjitām /
mantrābhyāsāt tadā yukto gatiṃ tyaktvā divi gatam // verse 53.409 //
mantrahetusamutpādāt kuśalālambanacetanām /
pratyekaṃ bodhimāyāti so'nupūrveṇa narādhipaḥ // verse 53.410 //
rājñātha bimbasāreṇa bālenāvyaktacetasā /
purā kāritaṃ caityaṃ siṃhadattena bhavāntare // verse 53.411 //
tasya karmaprabhāvena divaṃ yāto hyaninditaḥ /
pañca janmasahasrāṇi amarebhyo bhuktavān sukham // verse 53.412 //
svargalokāccyavitvā tu manuṣyendropapadyate /
jāto rājakule candraguptasya dhīmataḥ // verse 53.413 //
bāla eva tato rājā prāptaḥ saukhyamanalpakam /
prauḍho dhṛṣṭaśca saṃvṛttaḥ pragalbhaścāpi priyavādinam /
svādhīna eva tad rājyaṃ kuryād varṣāṇi saptati // verse 53.414 //
mantrā keśinī nāma siddhā tasya narādhipe /
kumāra tvadīyamantre tu siddhiṃ gaccheyu te tadā // verse 53.415 //
bhaviṣyati tadā kāle mantrasiddhistvayoditā /
kumārarūpī viśvātmā lokānāṃ prabhaviṣṇavaḥ // verse 53.416 //
bhaviṣyati na sandeho mantrarūpeṇa dehinām /
+ + + + + + + + + + + + + + + hitakāmyayā // verse 53.417 //
tasmiṃ kāle sadā siddhirbhaviṣyanti paṭhitā bhuvi /
mantrī tasya rājñasya bindusārasya dhīmataḥ // verse 53.418 //
cāṇakya iti vikhyātaḥ krodhasiddhastu mānavaḥ /
yamāntako nāma vai krodhaḥ siddhastasya ca durmateḥ // verse 53.419 //
(Vaidya 480)
tena krodhābhibhūtena prāṇino jīvitāddhatā /
kṛtvā tu pāpakaṃ tīvraṃ trīṇi rājyāni vai tadā // verse 53.420 //
dīrghakālābhijīvī sau bhavitā dvijakutsitaḥ /
tena mantraprabhāvena sadehamāsurīṃ bhajet /
āsurīṃ tanumāviṣṭa dīrghakālaṃ sa jīvayet // verse 53.421 //
tato'sau bhinnadehastu narakebhyo vigacchataḥ /
tato'sau nārakaṃ duḥkhaṃ anubhūyeha durgatiḥ // verse 53.422 //
vividhā nārakāṃ duḥkhāṃ aniṣṭāṃ karmajāṃ tadā /
kalpamekaṃ kṣayitvāsau krodhamantrapracoditam /
cyuto'sau narakād duḥkhāt tiryagebhyopapadyate // verse 53.423 //
nāgayoniṃ samāpadya bhīmarūpī bhaviṣyati /
nāgarājo mahākrodhī mahābhogī viṣadarpitaḥ // verse 53.424 //
dāruṇaṃ karmacārī ca ........ /
cyuto'sau duṣṭakarmā tu yamalokamagacchata // verse 53.425 //
sunidā yamarājāsau pretarājo maharddhikaḥ /
evaṃ duḥkhasahasrāṇi anubhūya punaḥ punaḥ // verse 53.426 //
so'nupūrveṇa durmedhā bhuvimāyāta māṇavaḥ /
mānuṣyaṃ janmamāyātaḥ bhīmarūpī bhaviṣyati /
daridra krodhanaścaiva alpaśākhyo bhaviṣyati // verse 53.427 //
pratyekabuddhā ye loke nirāśāḥ khaḍgacāriṇaḥ /
hīnadīnānukampyāstu vicaranti mahītale /
sattvānāṃ hitakāmyarthaṃ praviṣṭā piṇḍacārikām // verse 53.428 //
te taṃ durmatiṃ dṛṣṭvā vai paracittavidostadā /
te tatra manubaddhāstu kāruṇyānnānyahetavaḥ // verse 53.429 //
tena kulmāṣakhanḍāstu gṛhītā bhakṣahetunā /
krodhamantrābhibhūtena hetumuddhāṭitā tadā // verse 53.430 //
teṣāṃ niryātayed bhikṣaṃ tatraikasya mahātmanaḥ /
idaṃ bhoḥ pravrajitāḥ sarve bhakṣayadhvaṃ yathāsukham /
tasyānukampā buddhebhyaḥ ṛddhiṃ darśitavāṃ tadā // verse 53.431 //
tato'sau vismayāviṣṭaḥ prabhāvodgatamānasaḥ /
prapatet sarvato mūrdhnā buddhebhyaḥ khaḍgakalpiṣu /
ākāśena gatāḥ sarve vītadoṣā yatheṣṭataḥ // verse 53.432 //
(Vaidya 481)
tenāpi kuśalārthena pratyekāṃ bodhicintitām /
yādṛśā hi mahātmānaḥ śāntaveṣā maharddhikāḥ /
tādṛśo'haṃ bhavelloke duḥkhī ca durgatiḥ // verse 53.433 //
kṣīṇakarmāvaśeṣastu cyutaḥ svargopagaḥ sadā /
so'nupūrveṇa dharmātmā pratyekaṃ bodhi lapsyate /
tasmānna kuryānmantrebhyaḥ sādhanamābhicārukam // verse 53.434 //
buddhairbodhisattvaiśca pratiṣiddhamābhicārukam /
atikāruṇikā buddhā bodhisattvāstu maharddhikāḥ /
prabhāvārthaṃ tu mantrāṇāṃ darśitaṃ sarvakarmiṇaḥ // verse 53.435 //
cintāmaṇayo mantrā bhāṣitāstu tathāgataiḥ /
bālarūpā mūḍhacittāstu krodhalobhābhibhūtayaḥ /
parasparaṃ prayojyante ye mantrā ābhicāruke // verse 53.436 //
pratiṣiddhaṃ tathā buddhairbodhisattvaistu dhīmataiḥ /
sarvaprakāra tu mantrāṇāṃ sattvebhyo bhogavardhanam // verse 53.437 //
uttiṣṭhamatha rājyaṃ vai madārakṣāṃ dhanyahetavaḥ /
ākarṣaṇaṃ tu sattvānāṃ vividhāṃ yonimāśritām /
sādhanīyāstu mantrā vai na jīvamuparodhataḥ // verse 53.438 //
tasmiṃ kāle bhaviṣyanti bhikṣavo me bahuśrutāḥ /
mātṛcīnākhyanāmāstu stotraṃ kṛtvā mamaiva tu /
yathā bhūtaguṇoddeśaiḥ yathākāramabhāṣata // verse 53.439 //
prasādya sarvataścittaṃ buddhānāṃ śāsane rataḥ /
mantrasiddhastu durlakṣyaḥ mañjughoṣastavaiva tu // verse 53.440 //
guṇavāṃ śīlasampannaḥ dharmavādī bahuśrutaḥ /
purā tiryaggatenaiva imāṃ stotramabhāṣata // verse 53.441 //
nṛpākhye nagare ramye khaṇḍākhye ca vane vatu /
sārdhaṃ śiṣyagaṇenaiva viharāmi yathāsukham // verse 53.442 //
tatrastho vāyasa āsī māṃ cittaṃ samprasādayet /
prasādya ca mayi cittaṃ bhinnadeho divaṃ gataḥ // verse 53.443 //
devebhyaśca cyavitvā tu manuṣyebhyopapatsyate /
manuṣyebhyopapannastu pravrajecchāsane mama // verse 53.444 //
pravrajitvā mahātmāsau yathābhūtaṃ hi māṃ tadā /
staviṣyati tadā kāle mātṛcīnākhya savratī // verse 53.445 //
(Vaidya 482)
stotropahāraṃ yathārthaṃ ca nānādṛṣṭāntarahetubhiḥ /
prakartā sarvabhūtānāṃ hitāyaiva subhāṣitam // verse 53.446 //
anugrahārthaṃ tu sattvānāṃ stotracodanatatparaḥ /
bhaviṣyati tadā kāle yugānte lokanindite /
tena karmavipākena bhinnadeho diviṃ gataḥ // verse 53.447 //
so'nupūrveṇa medhāvī anubhūya vividhāṃ sukhām /
bodhiṃ prāpsyati sarvajñiṃuttamārthamacintiyām // verse 53.448 //
caturthe varṣaśate prāpte nirvṛte mayi tathāgate /
nāgāhvayo nāma sau bhikṣuḥ śāsane'smiṃ hite rataḥ /
muditāṃ bhūmilabdhastu jīved varṣaśatāni ṣaṭ // verse 53.449 //
māyūrī nāmato vidyā siddhā tasya mahātmanaḥ /
nānāśāstrārthadhātvarthaṃ niḥsvabhāvārthatattvavit // verse 53.450 //
sukhāvatyāṃ copapadyet yadāsau tyaktakalevaraḥ /
so'nupūrveṇa buddhatvaṃ niyataṃ samprapatsyate // verse 53.451 //
saṅganāmā tadā bhikṣuḥ śāstratattvārthakovidaḥ /
sūtranītārthaneyānāṃ vibhajya bahudhā punaḥ // verse 53.452 //
lokābhidhāyī yuktātmā tucchaśīlo bhaviṣyati /
tasya siddhā śāladūtīti kathyate // verse 53.453 //
tasya mantraprabhāvena buddhirutpanna śreyasī /
saṅgrahe sūtratattvārthaṃ śāsanasya cirasthite /
jīved varṣaśataṃ sārdhaṃ tyaktadeho diviṃ gataḥ // verse 53.454 //
anubhūya ciraṃ saukhyaṃ dīrghasaṃsārasaṃsaram /
anupūrveṇa cātmāsau bodhiprāpto bhaviṣyati // verse 53.455 //
evaṃ bahuvidhākāro bhikṣavo mayi śāsane /
prajñā dharmaśīlāstu bhavitābhūt tadā yuge // verse 53.456 //
apaścime tu tadā kāle nandanāmataḥ /
so'pi mantrārthayuktātmā tantrajño'tha bahuśrutaḥ /
tasya bhadraghaṭaḥ siddhaḥ yakṣamantrapracoditaḥ // verse 53.457 //
mahāyānāgrasūtre tu mayā ca kathitā purā /
tasmiṃ kāle ghaṭe tasmiṃ ujjahāra mahātapā // verse 53.458 //
tasya dṛṣṭasadā tatra pustake'smiṃ mantrarūpiṇe /
rakṣā na kāritā tatra ghaṭe'smiṃ yakṣasādhite // verse 53.459 //
(Vaidya 483)
anapramādāt smṛtibhraṃśā ghaṭo mūrdhnaṭake hṛtaḥ /
tato'sau siddhamantrastu bhikṣurmantratapī abhūt // verse 53.460 //
vaṭaṃ nirīkṣayāmāsa nābhipaśyeta tatra vai /
tato'sau krodharaktāṅgaḥ visphūrjana abhāṣata // verse 53.461 //
ābrahmastambaparyantaṃ śakrādyāṃ samaheśvarām /
mantrenākṛṣyamāneyaṃ nāhaṃ mantrī na mantrarāṭ // verse 53.462 //
ye mantrā buddhaputraistu mantrā jinavaraistathā /
bhāṣitā nigrahārthāya durdāntadamakāpi // verse 53.463 //
te tu sarve bhuvirnāsti thadi nākṛṣyāmi corīṇām /
tatotthāya tato mantrī siddhakarmadṛḍhavrataḥ // verse 53.464 //
yathā tu vihite mantre prayogākṛṣṭahetavaḥ /
prayojayāmāsa taṃ dikṣu kṣiprākarṣaṇatatparaḥ // verse 53.465 //
kṣaṇena smṛtamātreṇa kṣiprakarmāyatihyasau /
huṅkārekeṇa mātreṇa brahmādyāmānayed bhuvi // verse 53.466 //
ākṛṣṭā sarvadevāstu brahmādyāḥ saśakrakāḥ /
hāhākāraṃ pramuñcānā ārttā bhairavanādinaḥ /
kiṃ karoma kimānītā nāma yaṃ mantrāparādhinaḥ // verse 53.467 //
śīghraṃ ca tvaramāṇastu bhikṣurdhīmāṃ viśāradaḥ /
divaukasāṃ mantrayāmāsa ghaṭaṃ pratyarpayatha ito iha // verse 53.468 //
anyonyaṃ vai surāḥ sarve sa bhikṣuḥ samprabhāṣataḥ /
kṣipraṃ vadata bhadraṃ vo ye nenāpahṛto ghaṭaḥ /
nirīkṣayāmāsa te devāḥ na dāsyante'tha samantataḥ // verse 53.469 //
samanvāharati deveśaḥ kenāyaṃ ghaṭako'pahṛtaḥ /
paśyate vajriṇaḥ śrīmāṃ bodhisattvo mahādyutiḥ // verse 53.470 //
tasyāsti suto ghoraḥ mahāroṣī sudāruṇaḥ /
nirmito vighnarūpeṇa viceruḥ sarvato jagat // verse 53.471 //
tenāsau ghaṭo nīta deveśaḥ samprabhāṣitam /
asti vajrakule vighnaḥ krīḍate līlayā bhuvi // verse 53.472 //
pūjito'hamimeneti tenāsau ghaṭako hataḥ /
evamuktvā tu deveśaḥ punareva diviṃ gatāḥ // verse 53.473 //
sarve visarjitā devāḥ svamantreṇaiva te tadā /
kṣaṇenaiva tu tatraikaḥ muhūrtasutarānapi // verse 53.474 //
(Vaidya 484)
ānayāmāsa taṃ bighnamavaśāt saghaṭaṃ tadā /
tatastena tu vighnena pretānāṃ ghaṭamādade // verse 53.475 //
tato nītena tu vighnena imāṃ vācāmabhāṣitā /
pretaloke ghaṭo nītaḥ na vayaṃ tatra doṣiṇaḥ // verse 53.476 //
ruṣṭo so'pi mahāmantrī taṃ vighnamabhyabhāṣata /
gaccha gaccha mahāvighna bhūyo evamācaret // verse 53.477 //
tatastena tu te pretā ānītāstatkṣaṇādapi /
kṣubhitākrāntamanasaḥ dīnāḥ sūcīmukhā hi te // verse 53.478 //
ārtasvaraṃ ca krandeyurmahāghoratamā hi te /
cukrutuḥ karuṇāṃ vāṇīṃ paritrāyasva mahātmana // verse 53.479 //
ghaṭaṃ vo iha ānītā yatheṣṭa kurute vayam /
mahākāruṇiko mantrīṃ vepathu samprajāyatām // verse 53.480 //
karuṇārdreṇa manasā imāṃ vācāmabhāṣata /
kiṃ duḥkhaṃ bhavatāṃ loke samprabhāṣatha ciram // verse 53.481 //
te ūcurdīnamanasā bubhukṣāsmat samprabādhate /
triṣitāḥ pretaloke'smiṃ ciraṃ kālaṃ mahātmanaḥ // verse 53.482 //
mahākāruṇiko bhikṣusteṣāmeva pradadau ghaṭam /
tataste tuṣṭamanasāḥ sattvarāmālayaṃ gatāḥ /
teṣāṃ cintitamātreṇa annapānaṃ bhaved ghaṭe // verse 53.483 //
bhavitā candanamāle'smiṃ bhikṣurnandako bhuvi /
tasmiṃ kālādhame prāpte jīved varṣaśatatrayam /
mahātmā bodhinimnastu kṣipraṃ prāpsyati durlabhām // verse 53.484 //
bhaviṣyanti na sandehaḥ tasmiṃ kāle yugādhame /
rājā gomimukhyastu śāsanāntardhāpako mama // verse 53.485 //
prāciṃ diśimupādāya kaśmīre dvārameva tu /
nāśayiṣyati tadā mūḍhaḥ vihārāṃ dhātuvarāṃstathā // verse 53.486 //
bhikṣavaḥ śīlasampannāṃ ghātayiṣyati durmatiḥ /
uttarāṃ diśamāśṛtya mṛtyustasya bhaviṣyati // verse 53.487 //
amānuṣeṇaiva kruddhena sarāṣṭrā paśubāndhavaḥ /
ākrānto'drikhaṇḍena pātālaṃ yāsyati durmati // verse 53.488 //
adho atha gatistasya narakānnarakataraṃ bhṛśam /
duḥkhā duḥkhataraṃ tīvraṃ samprapatsyati dāruṇam // verse 53.489 //
(Vaidya 485)
avīcirnāma vikhyātaṃ narakaṃ pāpakarmiṇā /
mucyate'sau mahākalpaṃ gomiṣaṇḍo durātmanaḥ /
akalyāṇamitramāgamya kṛtaṃ pāpasudāruṇam // verse 53.490 //
tasmāt sarvaprayatnena śāsane'smiṃ tathāgate /
prasādyamakhilaṃ cittaṃ samprabhokṣyatha sampadām // verse 53.491 //
buddhatvaniyataṃ mārgam aṣṭāṅgapathayāyinam /
gamiṣyatha sadā sarve aśokaṃ nirjarasaṃ puram // verse 53.492 //
tasyānantare mahīpālaḥ buddhapakṣa iti śrutaḥ /
mahāyakṣo mahātyāgī buddhānāṃ śāsane rataḥ // verse 53.493 //
bhaviṣyati na sandehaḥ tasmiṃ kāle yugādhame /
atiprīto hi nṛpatiḥ śāstuḥ śāsanatatparaḥ /
vihārārāmacaityāṃśca śāsturbimbānanuttamām // verse 53.494 //
vāpyaḥ kūpāśca + + + + + + anekadhāḥ /
kārayitvā mahārājā divaṃ gacched gatāyuṣaḥ // verse 53.495 //
tasya siddho mahāvīryaḥ abjaketurmahītale /
pṛthivāṃ pālanāṃ prārthe bodhisattvasya mahātmane // verse 53.496 //
tasya mantraprabhāvena jīved varṣaśatatrayam /
tena karmāvaśeṣeṇa kṣipraṃ bodhimavāpnuyāt // verse 53.497 //
tasyāpi ca suto rājā mahāsainyo mahābalaḥ /
gambhīrayakṣo vikhyātaḥ pṛthivīmakhiloditām // verse 53.498 //
so'pi rājātha yuktātmā tasmiṃ kāle bhaviṣyati /
vihārāvasathacaityāṃśca vāpīkūpāṃśca naikadhā /
kārayiṣyati na sandeho bhūpatiḥ sa mahādyutiḥ // verse 53.499 //
tenāpi sādhitaṃ mantraṃ mañjughoṣasya dhīmataḥ /
ṣaḍakṣaraṃ nāma yad vākyaṃ mahārthaṃ bhogavardhanam // verse 53.500 //
tasya mantraprabhāvena mahābhogī bhave hyasau /
anupūrveṇa medhāvī kṣipraṃ bodhiparāyaṇaḥ /
vividhākārakārāṃstu śāsane'smiṃ tathāgate // verse 53.501 //
bhaviṣyati tadā kāle uttarāṃ diśimāśṛtaḥ /
nepālamaṇḍale khyāte himādreḥ kukṣimāśrite // verse 53.502 //
rājā mānavendrastu licchavīnāṃ kulodbhavaḥ /
so'pi mantrārthasiddhastu mahābhogī bhaviṣyati // verse 53.503 //
(Vaidya 486)
vidyā bhogavatī nāma tasya siddhā narādhipe /
aśītivarṣāṇi kṛtvāsau rājyaṃ taskaravarjitam // verse 53.504 //
tataḥ prāṇātyaye nṛpatau svargaloke jajagmasu /
tatra mantrāśu sidhyanti śītalā śāntikapauṣṭikā // verse 53.505 //
tārā ca lokavikhyātā devī paṇḍaravāsinī /
mahāśvetā parahitodyuktā akhinnamanasāṃ sadā // verse 53.506 //
ityevamādayo proktā bahudhā nṛpatayostadā /
anekadhā bahudhāścaiva nānārūpavivarṇitāḥ // verse 53.507 //
śāstupūjakāste'pi mleccharājā na hai /
vaviṣaḥ suvṛṣaścaiva bhāvasu śubhasustathā // verse 53.508 //
bhākramaḥ padakramaścaiva kamalaścaiva kīrtyate /
bhāguptaḥ vatsakaścaiva + + + + + paścimaḥ // verse 53.509 //
udayaḥ jihnuno hyante mlecchānāṃ vividhāstathā /
ambhodheḥ bhraṣṭamaryādā bahiḥ prājñopabhojinaḥ // verse 53.510 //
śastrasampātavidhvastā nepālādhipatistadā /
vidyāluptā luptarājāno mlecchataskarasevinaḥ // verse 53.511 //
anekā bhūpatayo proktā nānā caiva dvijapriyā /
bhaviṣyanti tadā kāle cīnaṃ prāpya samantataḥ // verse 53.512 //
rājā hiraṇyagarbhastu mahāsainyo mahābalaḥ /
vistīrṇaśca tantraśca prabhūtajanabāndhavaḥ // verse 53.513 //
mlecchapraṇato vijayī ca śāstuḥ śāsanatatparaḥ /
tenāpi sādhito mantraḥ kumārasyeva mahādyuteḥ // verse 53.514 //
............ vidyārājāmaṣṭa akṣaram /
mahāvīraṃ nāma vikhyātaṃ sampadānāṃ mahāspadam // verse 53.515 //
tena bāladhiyo rājā rājyahetoḥ samāhitaḥ /
yasya smaritamātreṇa buddhatvaṃ niyataṃ padam // verse 53.516 //
so'lpakāryaniyuñjānaḥ rājyaheto narādhipaḥ /
ākāṃkṣamānayadyevaṃ varadānamanuttamam // verse 53.517 //
brahmādyā devatāṃ kṛtsnāmājñāpayati sarvadā /
kiṃ punarmānuṣāṃ loke itarāṃ bhāvakutsitām // verse 53.518 //
jīvitvā varṣaśataṃ sārdhaṃ divaṃ gacchanmahānṛpaḥ /
so'nupūrveṇa dharmātmā uttamāṃ bodhimāpnuyāt // verse 53.519 //
(Vaidya 487)
tasmiṃ deśa imā vidyā ye kumāreṇa bhāṣitā /
satvarā te'pi siddhyante nānye vidyā kadācana // verse 53.520 //
bodhisattvo mahādhīraḥ mañjughoṣo mahādyutiḥ /
tasmiṃ deśe tu sākṣād vai tiṣṭhate bālarūpiṇaḥ // verse 53.521 //
siddhikṣetrā'tha paraṃ divyaṃ mānuṣyaiḥ sādhayiṣyati /
turuṣkanāmā vai rājā uttarāpathamāśṛta // verse 53.522 //
mahāsainyo mahāvīryaḥ tasmiṃ sthāne bhaviṣyati /
kaśmīradvāraparyantaṃ baṣkalodyaṃ sakāviśam // verse 53.523 //
yojanaśatasaptaṃ tu rājā bhuṅkte'tha bhūtalam /
saptasaptatisahasrāṇi lakṣau dvau tasya bhūpateḥ /
bhaviṣyati na sandeho tasmiṃ kāle yugādhame // verse 53.523 //
so'pi siddhamantrastu jīved varṣaśatatrayam /
sādhitā keśinī vidyā narādhyakṣeṇa dhīmatā // verse 53.524 //
ātmanā śreyasārthaṃ tu vihārāṃ kārayed bahūn /
ṣaḍāśītisahasrāṇi kuryāt stūpavarāṃstathā // verse 53.525 //
mahāyānāgradharmaṃ tu buddhānāṃ jananīstathā /
prajñāpāramitā loke tasmiṃ deśe pratiṣṭhitā // verse 53.526 //
sa rājā bhinnadehastu svargalokaṃ gamiṣyati /
so'nupūrveṇa kṣitīpeśaḥ bodhiṃ prāpsyati muttamām // verse 53.527 //
tasyāntare kṣitipateḥ mahāturuṣko nāma nāmataḥ /
dhīmataḥ bahumataḥ khyāto gurupūjakatatparaḥ /
sadā so'pi sādhe sa mantraṃ vai tārādevīṃ maharddhikām // verse 53.529 //
so'pi prasiddhamantrastu rājyaheto tha bhūtale /
mahāyakṣā mahāsainyaḥ maheśākṣo'tha bhūpatiḥ // verse 53.530 //
sammato bandhuvargāṇāṃ rājā so'pi bhaviṣyati /
aṣṭau sahasravihārāṇāṃ tasmiṃ kāle bhaviṣyati // verse 53.531 //
tasya mantraprabhāvena jīved varṣaśatadvayam /
yadāsau bhinnadehastu tuṣitebhyopapadyate /
sonmatto devaputrāṇāṃ bodhisattvo maharddhikaḥ // verse 53.532 //
so'nupūrveṇa dharmātmā bodhyaṅga samabhipūrataḥ /
prāpnuyāmatulāṃ bodhiṃ so'nupūrveṇa yatnataḥ // verse 53.533 //
(Vaidya 488)
tatra deśe sadā kālaṃ tiṣṭhate pravaraṃ bahu /
jinaistu kathitaṃ pūrvaṃ adhunā caryayā bhuvi /
vītarāgaiḥ samākrāntaṃ nāgaiścāpi maharddhikaiḥ // verse 53.534 //
lokapālāastathā yakṣāḥ śāstu śāsanarakṣakāḥ /
bhaviṣyanti tadā kāle saddharmā rakṣakā bhuvi // verse 53.535 //
evaṃ bahuvidhāḥ proktāḥ bhūpālā lokaviśrutāḥ /
kathitāḥ kathayiṣyanti tasmiṃ kāle sudāruṇe // verse 53.536 //
paścāddeśaparyantaṃ ujjayanyāmataḥ pare /
samudratīraparyantaṃ lāḍānāṃ janapade tathā // verse 53.537 //
śīlāhvo nāma nṛpatiḥ buddhānāṃ śāsane rataḥ /
purīṃ valabhya samprāpto dharmarājā bhaviṣyati // verse 53.538 //
vihārāṃ dhātuvarāṃ citrāṃ śreyasāṃ prāṇināṃstathā /
kārayiṣyati yuktātmā bhūpatirdharmavatsalaḥ // verse 53.539 //
pūjāṃ ca vividhākārāṃ jinabimbāṃ manoramām /
pūjayeddhātuvarāṃ agryāṃ lokanāthebhyo yaśasviṣu /
nāsau mantrasiddhastu kevalaṃ karmajottamaḥ // verse 53.540 //
tatra deśe samākhyāto bhikṣuḥ piṇḍacārikaḥ /
śīlavāṃ buddhisampanno buddhānāṃ śāsane rataḥ // verse 53.541 //
kālacārī mahātmāsau praviṣṭo piṇḍarācikam /
paśyate rājakulaṃ śreṣṭhaṃ vistīrṇaṃ ca janāvṛtam // verse 53.542 //
praviṣṭo tatra bhikṣārthī kṣudhayā ca samanvitaḥ /
tṛṣito klāntamanaso na lebhe piṇḍakaṃ tadā // verse 53.543 //
gṛhītvāsau puruṣaiḥ kṣipraṃ niryayuḥ tadgṛhāt param /
tato saudvignamanaso rakṣito rājabhaṭaistadā // verse 53.544 //
niryayurnagarāt tasmāt svālayaṃ tatkṣaṇād gataḥ /
kṣudhito tṛṣitaścaiva duḥkhī ca durmatiṃ gataḥ // verse 53.545 //
tato'sau bhaktacchinnastu ardharātre samupasthite /
prāṇatyāgaṃ tadā cakruḥ yatī sau laghucetasaḥ /
praṇidhiṃ ca tadā cakre lāḍānāmadhipatirbhavet // verse 53.546 //
tato'sau kālagato bhikṣurdharākhye nṛpatau kule /
utpadyeta mahātmāsau śāstuḥ śāsanapūjakaḥ // verse 53.547 //
(Vaidya 489)
daśavarṣāṇi viṃśaṃ ca rājyaṃ kṛtvā makaṇṭakam /
lubdhaḥ svajanaprayogeṇa ajīrṇayatimūrchitaḥ // verse 53.548 //
bhinnadeho tato rājā kālaṃ kṛtvā diviṃ gataḥ /
devā tuṣitavarā nāma maitreyo yatra tiṣṭhati // verse 53.549 //
dharmaśrāvī mahātmāsau tatrāsau upapatsyate /
dharmaṃ śṛṇvanti satkṛtya maitreyasya mahādyuteḥ // verse 53.550 //
so'nupūrveṇa bodhiṃ ca .... prāpsyati durlabhām /
śīlākhye nṛpatau vṛtte capalastatra bhaviṣyati // verse 53.551 //
varṣārdhapakṣamekaṃ tu pañca māsāṃ tathaiva tu /
rājyaṃ kṛtvā vibhinno'sau śastribhiḥ śastrajīvibhiḥ // verse 53.552 //
strīkṛtenaiva tu doṣeṇa śastrabhinno adho gataḥ /
tasyāpyanujo dhruvākhyastu dhruvaḥ sthāvaratāṃ gataḥ // verse 53.553 //
sevaka kṛpaṇo mūrkhaḥ lāḍānāmadhipatirbhavet /
śeṣā narādhipāḥ sarve mūrdhāntāstu sevakāḥ // verse 53.554 //
teṣāṃ ca pūrvajā vaṃśāḥ śīlāhvoparate tadā /
bhavitā bhūpatayaḥ sarve ambhoje tīraparṣagāḥ // verse 53.555 //
nṛpaḥ indro sucandraśca dhanuḥ ketustathaiva ca /
puṣpanāmo tataḥ proktā vāravatyāṃ purodbhavaḥ // verse 53.556 //
balabhyāṃ purimāgamya ādyamasyānupūrvakā /
prabhanāmā sahasrāṇi viṣṇunāmā tathaiva ca // verse 53.557 //
anantā nṛpatayo proktā yādavānāṃ kulodbhavāḥ /
teṣāmapaścimo rājā viṣṇunāmā bhaviṣyati // verse 53.558 //
ṛṣiśāpābhibhūtastu sapaurajanabāndhavaḥ /
astaṃ gate nṛpo dhīmāṃ udake plāvitā purī // verse 53.559 //
dvāravatyā tadā tasya mahodadhisamāśritā /
uttarāṃ diśi sarvatra nānārambhanitambayoḥ // verse 53.560 //
anantā nṛpatayaḥ proktā nānājātisamāśṛtāḥ /
śakavaṃśa tadā triṃśat manujeśā nibodhatā // verse 53.561 //
daśāṣṭa bhūpatayaḥ khyātā sārdhabhūtikamadhyamā /
ante nāgasenā tu viluptā te pare tadā // verse 53.562 //
tato viṣṇuharaścaiva kuntanāmājitaḥ paraḥ /
īśānasarvapaṅktiśca grahasuvra tathāparaḥ // verse 53.563 //
(Vaidya 490)
tataste viluptarājānaḥ bhraṣṭamaryāda sarvadā /
viṣṇuprabhavau tatra mahābhogo dhanino tadā // verse 53.564 //
madhyamāt tau bhakārādyau mantrimukhyau ubhau tadā /
dhaninau śrīmatau khyātau śāsane'smiṃ hite ratau /
japtamantrau tathā mantre kumārastvayi mantrarāṭ // verse 53.565 //
tataḥ pareṇa bhūpālo jātānā manujeśvarau /
saptamaṣṭaśatā trīṇi śrīkaṇṭhāvāsinastadā // verse 53.566 //
ādityanāmā vaiśyāstu sthānamīśvaravāsinaḥ /
bhaviṣyati na sandeho ante sarvatra bhūpatiḥ /
hakārākhyo nāmataḥ prokto sārvabhūminarādhipaḥ // verse 53.567 //
tatra deśe ime mantrā siddhiṃ gaccheyu vai tadā /
dharmarājena ye proktā vidyā śāntikapauṣṭikā // verse 53.568 //
vividhāṃ bhogaviṣayāṃ sampadāṃ vividhāṃstathā /
nānā ca rūpadhāriṇyo yakṣiṇyaśca maharddhikāḥ // verse 53.569 //
bhaviṣyanti tatra vai siddhā tasmiṃ kāle yugādhame /
dakṣiṇāṃ diśimāśritya sasamudrāṃ vasundharām // verse 53.570 //
rājā śvetasucandraśca sātavāhana eva tu /
mahendraṃ śaṅkaraścaiva vallabho'tha mahīpatiḥ // verse 53.571 //
sukeśikeśiśca vikhyātā dakṣiṇāṃ diśi /
maṅgalo vallabhaḥ prokto govindaḥ bṛndakhetuḥ // verse 53.572 //
mutpātaḥ potaścaiva mahendraḥ candra eva tu /
gopendro indrasenaśca pradyumno mādhavastadā // verse 53.573 //
gaṇaśaṅkaraścaiva vyāghraṃ siṃho tathā budhaḥ /
budhaḥ śuddhastathā kumbhaḥ nikumbhaścaiva kīrtyate // verse 53.574 //
mathitaḥ sumitaścaiva .......... /
balaḥ pulinaścaiva sukeśiḥ keśinastathā // verse 53.575 //
anantā bahavo khyātā bhūpālā dakṣiṇāṃ diśi /
atītānāgatā cāpi varttamānā nibodhitā // verse 53.576 //
nānāmṛtyubhave hyete nānāvyādhisamāplutā /
śastrasampātadurbhikṣaiḥ mṛtāḥ kecid diviṃ gatāḥ // verse 53.577 //
ityete nṛpatayaḥ sarve kathitā vipukhastathā /
mahendrānta nṛpotākhyātaḥ tathāsahatistathā // verse 53.578 //
(Vaidya 491)
........ bhaviṣyanti tadā abhūt /
tasmiṃ kāle tadā deśe mantrāṇāṃ siddhimicchatām // verse 53.579 //
sādhanīyā imā mantrāḥ krodhādyāḥ kuliśocitāḥ /
ābhicārukakarmeṣu vaśyārtthe ca tathā hitam // verse 53.580 //
mañjuśriyo'tha māhātmā vai kumāro bālarūpiṇaḥ /
sidhyate ca tadā deśe kaliprāpte ca tadā yuge // verse 53.581 //
parvatavindhyamāśṛtaṃ sāgare lavaṇodake /
kārtikeyeti samākhyātaḥ sattvānāṃ varadāyakaḥ // verse 53.582 //
ājñāṃ bho bodhisattvena mañjughoṣeṇa dhīmatā /
sattvānāṃ hitakāmyarthaṃ nivased dakṣiṇāṃ diśi // verse 53.583 //
kārtikeyasya ye mantrāḥ kathitā mañjubhāṇinā /
tasmiṃ deśe tadā siddhiḥ bhaviṣyati na saṃśayaḥ // verse 53.584 //
śrīparvate tadā deśe vindhyakukṣinitambayoḥ /
dvīpeṣveva ca sarvatra kaliṅgodreṣu kīrtyate // verse 53.585 //
traiguṇyā mlecchadeśeṣu ...... samantataḥ /
ambhodheḥ kukṣitīrāntāḥ nṛpā khyātā anantakāḥ // verse 53.586 //
kāmarūpakalākhyā hi himādreḥ kukṣimāśritāḥ /
bahavo nṛpatayo proktā udrasandhiṣu sarvadā // verse 53.587 //
nānāmlecchagaṇādhyakṣā śāstupūjakatatparāḥ /
indro sucandramahendraśca bhūpāla mlecchavāsinaḥ // verse 53.588 //
kṣmāpālau ubhau tatra ṣoaḍaśārddhā śāsane ratā /
pūjakāḥ śāstubimbānāṃ tvatprasādā ........ // verse 53.589 //
bhaviṣyanti na sandeho prasannā śāsane jine /
bahavo nṛpavarāḥ proktāḥ pūrvāyāṃ diśimāśṛtāḥ /
atītānāgatā ye tu varttamānāśca sarvadā // verse 53.590 //
ādyaṃ nṛpavaraṃ vakṣye gauḍānāṃ vaṃśajo bhuvi /
jāto'sau nagare ramye vardhamāne yaśasvinaḥ // verse 53.591 //
lokākhyo nāma sau rājā bhavati gauḍavardhanaḥ /
māmānutpannaloke'smiṃ bhavitāsau dharmacintakaḥ // verse 53.592 //
bahavaḥ kṣitipāḥ krāntā vividhā jīvakarmiṇaḥ /
madhyakāle samāsvāsā madhyamā madhyadharmiṇaḥ /
anante va yuge nṛpendrā śṛṇu tattvataḥ // verse 53.593 //
(Vaidya 492)
samudrākhyo nṛpaścaiva vikramaścaiva kīrttitaḥ /
mahendranṛpavaro mukhya sakārādyo mataḥ param // verse 53.594 //
devarājākhyanāmāsau ....... yugādhame /
nirddhākhye nṛpaḥ śreṣṭhaḥ buddhimān dharmavatsalaḥ // verse 53.595 //
tasyāpyanujo balādhyakṣaḥ śāsane ca hite rataḥ /
prācīṃ samudraparyantāṃ caityālaṅkṛtaśobhanām // verse 53.596 //
kariṣyati na sandehaḥ kṛtsnāṃ vasumatīṃ tadā /
vihārārāmavāpīśca udyānā maṇḍavakāṃ sadā // verse 53.597 //
kariṣyati tadā śrīmāṃ saṅkramāṃ setukārakaḥ /
śāsturbimbān tadā pūjet tatprasannāṃśca pūjayet // verse 53.598 //
kṛtvā rājyaṃ mahīpālo niḥsapatnamakaṇṭakam /
jīved varṣāṃ ṣaṭtṛṃśattṛṃśāhaṃ pravrajenṛpaḥ // verse 53.599 //
tatotmānaṃ ghātayed rājā dhyāyantaḥ sampramūrcchitaḥ /
putraśokābhisantaptaḥ yativṛttisamāśṛtaḥ // verse 53.600 //
tato'sau bhinnadehastu narakebhyopapadyata /
trīṇi ekaṃ ca divasāni uṣitvā narakaṃ gatim // verse 53.601 //
dehamutsṛjya diviṃ gacchet sadā nṛpaḥ /
devānāṃ sukṛtināṃ lokaḥ śuddhāvāsa iti smṛtaḥ /
devarājā bhavet tatra śuddhātmā bodhinimnagaḥ // verse 53.602 //
śataśaḥ sahasraśaścaiva anubhūya diviṃ sukham /
punareva mānuṣyaṃ prāpya buddho bhūyo bhavāntare /
tenaiva kāritaṃ karma anyajanmeṣu dehinām // verse 53.603 //
purīmujjayanīṃ khyātā kālavānāṃ jane tadā /
tatrāyanīmukhyaḥ vaṇijo yo mahādhanaḥ // verse 53.604 //
buddhānāmasambhave kāle śūnye loke nirāspade /
pratyekabuddhā loke'smiṃ viharanti maharddhikāḥ // verse 53.605 //
sattvānāṃ hitakāmāya vicaranti mahītale /
purī ujjayinī prāpya praviṣṭā piṇḍacārikā /
vargacāriṇo mahātmānaḥ rathyāyāmavataratat // verse 53.606 //
vāṇyājeyastustadā saiva duṣṭvā tu saṃmukhāṃ munim /
nimantrayāmāsa tadā bhaktena svagṛhaṃ caiva nayet tadā /
nītvā munivarāṃ kṣipramāsanena nimantrayet // verse 53.607 //
(Vaidya 493)
saṅghībhavadhva bhavataḥ bhaktakālo'yamupasthitaḥ /
te'pi tūṣṇīṃ mahātmāno na vācāṃ bhāṣire tadā // verse 53.608 //
pātraṃ ca nāmayāmāsa vāṇije yasya sarvadā /
vaṇijā iṅgitajñāśca buddhimanto bhavet tadā // verse 53.609 //
pātraṃ ca pūrayāmāsa vividhākārabhojanaiḥ /
tadāsau svahastenaiva teṣāṃ prāyaccha yatnataḥ // verse 53.610 //
gṛhītvā tu tataḥ sarve prajagmuḥ sarvatonabham /
dīpamāleva dṛśyante vyomamūrttisamāśritāḥ // verse 53.611 //
tato'sau hṛṣṭaromastu saṃvegabahulastadā /
bhūmyāṃ ca patitastatra ṛddhyā varjitamānasaḥ // verse 53.612 //
praṇidhiṃ ca tadā cakre pravyāhāravabhaṃ yathā /
anena kuśalamūlena yanmayā prāptamadyataḥ // verse 53.613 //
eṣā munivarā magra bhaved buddho hyanuttaraḥ /
daśajanmasahasrāṇi cakravarttī tadā bhuvi // verse 53.614 //
tato'sau vyuktadehastu koṭiṣaṣṭidivaukasām /
anubhūya ciraṃ saukhyaṃ tyaktvā janma divaukasām // verse 53.615 //
māṇuṣāṇāṃ tadā janma prāpnuyāt paravaśā iha /
tasya rājakule janma bhavatīha tu sarvadā // verse 53.616 //
bālākhyo nāma sau nṛpatirbhavitā pūrvadeśakaḥ /
ājanmasahasrāṇi cirasaukhyamanāvṛtam /
prāpnuvanti nṛpatiḥ śrīmāṃ sarvajñatvaṃ ca paścimam // verse 53.617 //
evaṃ bahuvidhaṃ matvā sampado vipulāstathā /
ko nu kuryāt tadā śāstuḥ pūjanādhyeṣaṇāṃstathā /
kārāṃśca śreyasīṃ yuktāṃ bodhimārgaviyojanīm // verse 53.618 //
tasyāpareṇa nṛpatiḥ gauḍānāṃ prabhaviṣṇavaḥ /
kumārākhyo nāmataḥ proktaḥ so'pi ratyantadharmavām // verse 53.619 //
tasyāpareṇa śrīmāṃ ukārākhyeti viśrutaḥ /
tataḥ pareṇa viśleṣa teṣāmanyonyateṣyate // verse 53.620 //
mahāviśleṣaṇā hyete gauḍā raudracetasaḥ /
tato deva iti khyāto rājā māgadhakaḥ smṛtaḥ // verse 53.621 //
so'pyatahatavidhvastaripubhiḥ samatā vṛtaḥ /
yasyāpareṇa candrākhyaḥ nṛpatitvaṃ kārayet tadā // verse 53.622 //
(Vaidya 494)
so'pi śastravibhinnastu pūrvacoditakarmaṇā /
tasyāpi suto dvādaśa gaṇanāṃ jīvenmāsaparamparam // verse 53.623 //
so'pi vibhinnaśastreṇa bāla eva abhūt tadā /
teṣāṃ parasparopavighnacittānāṃ raudrāṇāmahite ratām // verse 53.624 //
bhaviṣyati tadā kāle bhakārākhyo nṛpapuṅgavaḥ /
agraṇīrgauḍalokānāṃ mahāvyādhisamākulaḥ // verse 53.625 //
tenaiva vyādhinā ārttaḥ kālaṃ kṛtvā adho gataḥ /
tasyāpareṇa dakārākhyaḥ katipāyāṃ divasāṃ daśa // verse 53.626 //
bhavitā gauḍadeśe'smiṃ gaṅgātīrasamāśṛtaḥ /
tasyāpareṇa bhakārākhyastrīṇi divasāni kārayet // verse 53.627 //
tato gopālako rājā bhavitā sarvadastadā /
priyavādī ca so rājā ghṛṇī caiva mahābalaḥ // verse 53.628 //
strīvaśaḥ kṛpaṇo mūrkhaḥ jitaśatrurbhaved yuvām /
kalyāṇamitramāgamya mahātyāgī bhavet tadā // verse 53.629 //
vihārāṃścaityavarāṃ ramyāmārāmāṃ vividhāstadā /
vāpyo'tha jalasampannā satrāgārāṃ suśobhanām // verse 53.630 //
sevato bahavastasya yaśaḥ kīrtyāthamudyataḥ /
devāyatanaramyāṃ vai guṇāvasathakāriṇaḥ // verse 53.631 //
pāṣaṇḍībhiḥ samākrāntaṃ nānātīrtthikavāsibhiḥ /
ākrāntaḥ so diśaḥ sarvā samudrātīracaryagāḥ // verse 53.632 //
kripī bhogī pramādī ca saṃ rājā dharmavatsalaḥ /
bhaviṣyati na sandehaḥ sa prācīṃ diśi mūrjitaḥ // verse 53.633 //
sadyātīsārasaṃyuktavārddhikye samupasthitaḥ /
gaṅgātīramupāśritya rājyaṃ kṛtvā tu vai tadā /
viṃśad varṣāṇi saptaṃ ca janmanāśītiko mṛtaḥ // verse 53.634 //
tato'sau bhinnadehastu tiryagebhyo'pipadyate /
nāgarājā tataḥ śrīmān dharmavatsalaḥ /
yenāsya kāritaṃ caitya śāstubimbaṃ manoramam // verse 53.635 //
vihārāṃ kāritavāṃścātra saṅghasyārthe tadā bhuvi /
tena karmavipākena antime ca bhave śrite // verse 53.636 //
buddhatvaṃ niyataṃ mārgaṃ prāpnuyādacalaṃ padam /
tataḥ pareṇa gauḍānāṃ tīrthikākrāntapuraṃ bhuvi // verse 53.637 //
(Vaidya 495)
pūrvadeśe'smin nagare tīrthikasamāhvaye /
bhagavākhye nṛpe khyātaḥ gauḍānāṃ prabhaviṣṇavaḥ // verse 53.638 //
abhiṣikto dakṣiṇātyena pratinā prabhaviṣṇunā /
rājyaṃ kṛtvā tu vai tatra paścimāṃ diśimāgataḥ // verse 53.639 //
praviśya nagarīṃ ramyāṃ sāketāṃ tu yathepsitaḥ /
ariṇā bhūtastu punareva nivartate // verse 53.640 //
prācīṃ samudraparyantāṃ taskaraiśca samāvṛtaḥ /
sastraprahāravidhvastamṛto'sau pretatāṃ gataḥ // verse 53.641 //
trīṇi varṣāṇi kṛtvāsau bhūpālo rājyamalpakam /
tato dasyubhirgrastaḥ mṛtaḥ pretamaharddhikaḥ /
trīṇi varṣāṇi tatraiva pretebhyo rājyamakārayet // verse 53.642 //
tato'pi so tyaktadehastu pretalokāṃ sudāruṇām /
tasmānmuktajanmānaḥ svarlokaṃ ca sadā vrajet // verse 53.643 //
tasyādhareṇa nṛpatistu samudrākhyo nāma kīrttitaḥ /
trīṇi divasāni durmedhaḥ rājyaṃ prāpsyati durmatiḥ // verse 53.644 //
tasyāpyanujo vikyātaḥ bhasmamākhyo nāma nāmataḥ /
prabhuḥ prāṇātipātasaṃyuktaḥ mahāsāvadyakāriṇaḥ /
nirghṛṇī apramattaśca svaśarīre tu yatnataḥ // verse 53.645 //
paralokārthine nāsau balisattvadihaiva tu /
akalyāṇamitramāgamya pāpaṃ karma kṛtaṃ bahu // verse 53.646 //
dvijairākrāntatadrājyaṃ tārkikaiḥ kṛpaṇaistathā /
vividhākārabhogāṃśca mānuṣā pitarāstathā // verse 53.647 //
vividhāṃ sampadāṃ so'pi prāptavān nṛpatistathā /
so'nupūrveṇa gatvāsau paścimāṃ diśi bhūpatiḥ /
kaśmīradvāraparyantaṃ uttarāṃ diśimāśṛtaḥ // verse 53.648 //
tatrāpi jitasaṅgrāmī rājyaṃ kṛtvā tu vai tadā /
dvādaśābdāni sarvatra māsāṃ pañcadaśastathā // verse 53.649 //
pṛthivyāmārtarogo'sau mūrchitaśca punaḥ punaḥ /
mahāduḥkhābhibhūtastu bhinnadeha adhogataḥ // verse 53.650 //
teṣāṃ parasparato dveṣe lubdhānāṃ rājyahetunām /
mahāśastropasampātaṃ kṛtvā te tu parasparam // verse 53.651 //
(Vaidya 496)
abhiṣicya tadā rājyaṃ sakarākhyaṃ bāladārakam /
cihnamātraṃ tu taṃ kṛtvā punareva nivarttate /
yairdvijātimukyānāṃ bhinnāste'pi parasparam // verse 53.652 //
māgadhāṃ janapadāṃ prāpya pure udumbarāhvaye /
dvai bālau dvijātimukhyaśca abhiṣecya svayaṃ bhuvi // verse 53.653 //
tato'nupūrveṇa gatvāsau prācīṃ diśimāśṛtaḥ /
gauḍāṃ janapadāṃ prāpya niḥsapatnā hya vai tadā // verse 53.654 //
ghātitau bālamukhyau tau kaliṅgakṣu durātmanā /
akalyāṇamitramāgamya kṛtaṃ prāṇivadho bahum // verse 53.655 //
pūrvasammānitā ye tu nṛpairvigrahamānibhiḥ /
ghātayāmāsa sarveṣāṃ gauḍānāṃ janavāsinām // verse 53.656 //
somākhyo'pi tato rājā ekavīro bhaviṣyati /
gaṅgātīraparyantaṃ vārāṇasyāmataḥ param // verse 53.657 //
nāśayiṣyati durmedhaḥ śāsturbimbāṃ manoramām /
jinaistu kathitaṃ pūrvaṃ dharmasetumanalpakam // verse 53.658 //
dāhāpayati durmedhaḥ tīrtthikasya vace rataḥ /
tato'sau kruddhalubdhastu mitthyāmānī hyasaṃmataḥ // verse 53.659 //
vihārārāmacaityāṃśca nirgranthāṃ vasathāṃ bhuvi /
bhetsyate ca tadā sarvāṃ vṛttirodhamakāraka // verse 53.660 //
bhaviṣyate ca tadā kāle madhyadeśe nṛpo varaḥ /
rakārādyotayuktātmā vaiśyavṛttimacañcalaḥ // verse 53.661 //
śāsane'smiṃ tathā śakta somākhyasasamo nṛpa /
so'pi yāti tavāntena nagnajātinṛpeṇa tu // verse 53.662 //
tasyāpyanujo hakārākhya ekavīro bhaviṣyati /
mahāsainyasamāyuktaḥ śūraḥ krāntavikramaḥ // verse 53.663 //
nirdhāraye hakārākhyo nṛpatiṃ somaviśrutam /
vaiśyavṛttistato rājā mahāsainyo mahābalaḥ // verse 53.664 //
pūrvadeśaṃ tadā jagmuḥ puṇḍrākhyaṃ puramuttamam /
kṣatradharmaṃ samāśṛtya mānaroṣamaśīlinaḥ // verse 53.665 //
ghṛṇī dharmārtthako vidvāṃ kuryāt prāṇivadhaṃ bahūn /
sattvānupīḍanaparo nigrahāyaiva so rataḥ // verse 53.666 //
(Vaidya 497)
parājayāmāsa somākhyaṃ duṣṭakarmānucāriṇam /
tato niṣiddhaḥ somākhyo svadeśenāvatiṣṭhataḥ // verse 53.667 //
nivartayāmāsa hakārākhyaḥ mleccharājye mapūjitaḥ /
tuṣṭakarmā hakārākhyo nṛpaḥ śreyasā cārthadharmiṇaḥ // verse 53.668 //
svadeśenaiva prayātaḥ yatheṣṭagatināpi /
taireva kāritaṃ karma rājyaharṣīsamanvitaiḥ // verse 53.669 //
adhunā prāptavāṃ bhogāṃ rājyavṛttimupāśṛtām /
pūrvaṃ pratyekabuddhāya bhaktācchādanadattavām // verse 53.670 //
pādukau ca tadā dattau cchatracāmarabhūṣitam /
tasya dharmaprabhāvetau mahārājyatṛdevatau // verse 53.671 //
bhuktavāṃ bhogasampattīḥ devamanuṣyasarvadā /
somākhyo dvijāhvayo mahābhogī bhave hyasau // verse 53.672 //
bhogāṃ dvijātiṣu dattvā vai rājyaṃ kṛtvā vai tadā /
........ sārdhaṃ saptamaṃ tathā // verse 53.673 //
varṣāṃ daśa saptaṃ ca māsamekaṃ tathāparam /
divasāṃ saptamaṣṭau ca mukharogasamākulaḥ // verse 53.674 //
kṛmibhirbhakṣamāṇastu kālaṃ kṛtvā adhogati /
amānuṣākrāntavidhvastaṃ tat puraṃ ca abhūt tadā // verse 53.675 //
māṇuṣeṇaiva doṣeṇa jvarārto vyādhimūrcchitaḥ /
mṛto mantraprayogeṇa rājāsau kālagatastadā // verse 53.676 //
avīcīrnāma vikhyātaṃ narakaṃ pāpakāriṇā /
tatrāsau upapadyeta pāpakarmāntacāriṇaḥ // verse 53.677 //
mahākalpaṃ tadā narake pacyate'sau duṣṭacetasaḥ /
tato ṭaṭaṃ hahavaṃ caiva sañjīvaṃ kālasūtraṃ tu // verse 53.678 //
asipatravanaṃ ghoraṃ anubhūya punaḥ punaḥ /
tiryakpretalokaṃ ca ........ punastathā // verse 53.679//
evaṃ janmasahasrāṇi saṃsāre saṃsarataḥ punaḥ /
nāsau vindati saukhyāni duḥkhabhājī bhaved sadā // verse 53.680 //
tasmāt sarvaprayatnena śāsane'smiṃ tathāgate /
prasādyamakhilaṃ cittaṃ gacchadhvaṃ nirjarasampadam // verse 53.681 //
buddhe kārāpakārāṃ ca anantā bhavati karmatā /
buddhe prāsādaḥ kartavyaḥ dharmasaṅghe ca vai tathā // verse 53.682 //
(Vaidya 498)
bhavanti loke agrastu cirante pūjakā nṛpā /
maheśākhyamaherājyaṃ mahābhogā dhaneśvarā // verse 53.683 //
prāpnuyād vividhāṃ sokhyāṃ sampadāṃ vipulāṃ nṛpā /
pūjayitvā tu lokāgryāṃ loka īśvaratāṃ vrajet // verse 53.684 //
śakratvamatha yāmyatvaṃ brahmatvaṃ ca punaḥ punaḥ /
pratyekabuddhā buddhatvaṃ śrāvakatvaṃ ca vai bhuvi /
prāpnuvanti triyānamagratvaṃ dvau yātau niḥspṛhatāṃ gataḥ // verse 53.685 //
evaṃ hyacintiyā buddhā buddhajñānopacintiyaḥ /
acintiyo hi phalaṃ teṣāṃ vipāko bhavantyacintiyaḥ // verse 53.686 //
ataḥ pareṇa somākhyo nṛpatau apyastamite bhuvi /
anyonyakṣobhaśīlastu gauḍatantro bhaviṣyati /
sadā udyataśastrāstu anyonyāpi napekṣiṇaḥ // verse 53.687 //
divasā saptamevaṃ tu māsamekaṃ tathāparam /
gaṇajyaṃ tadā tantre bhaviṣyati sadā bhuvi // verse 53.688 //
gaṅgātīre etasmiṃ vihārādhyuṣitamālaye /
tataḥ pareṇa sutastasya somākhyasya ca mānave // verse 53.689 //
māsānyaṣṭau divasā pañca sādhāhe suniśātyantu /
............ vaiśyavarṇaśiśustadā // verse 53.690 //
nāgarājasamāhveyo gauḍarājā bhaviṣyati /
ante tasya nṛpe tiṣṭhaṃ jayādyāvarṇatadviśau // verse 53.691 //
vaiśyaiḥ parivṛtā vaiśyaṃ nāgāhveyo samantataḥ /
durbhikṣopadravāste'pi paracakropadrutāstadā // verse 53.692 //
teṣāṃ rājyamasamprāptaṃ mahātaskaramākulāḥ /
te taṃ bhraṣṭamaryādā .......... // verse 53.693 //
varṣāṃ pañcakamekaṃ vai bhuṅkte tatra samākulām /
prāṇātyayaṃ tadā cakruḥ kṛtvā prāṇivadhaṃ bahūn // verse 53.694 //
pūrvakarmaparādhena te janā vaiśyavṛttayaḥ /
anyonyakṣobhaśīlāstu bhaviṣyanti tadā abhūt // verse 53.695 //
prabhaviṣṇustadā teṣāṃ kṣatravṛttisamāśritaḥ /
bhaviṣyanti na sandehaḥ gauḍatantre narādhipaḥ // verse 53.696 //
śastrabhinnā tathā kecid vyādhibhiśca samākulāḥ /
kālaṃ kṛtvā tato yātā narakebhyo narādhipāḥ // verse 53.697 //
(Vaidya 499)
strīpradhānaṃ śiśustatra punareva narādhipaḥ /
pakṣamekaṃ tathā vai śastrabhinno hatastadā // verse 53.698 //
mahādurbhikṣasampātaṃ paracakrasamākulam /
prācyā janapadā vyastā utrastā gatamānasā /
bhaviṣyanti na sandehaḥ tasmiṃ deśe narādhipāḥ // verse 53.699 //
madhurāyāṃ jātavaṃśāḍhyaḥ vaṇik sūrvī nṛpo varaḥ /
so'pi pūjitamūrttistu māgadhānāṃ nṛpo bhavet // verse 53.700 //
tasyāpyanujo bhakārākhyaḥ prācīṃ diśi samāśṛtaḥ /
tasyāpi sutaḥ pakārākhyaḥ prāgdeśeṣveva jāyataḥ /
kṣatriyaḥ agraṇī proktaḥ bālabandhānucāriṇaḥ // verse 53.701 //
daśa varṣāṇi saptaṃ ca bandhanasthamadhiṣṭhitaḥ /
gopākhyena nṛpatinā baddho mukto'sau bhagavāhvaye // verse 53.702 //
paścāddeśasamāyātaḥ akārākhyo mahānṛpa /
prāciṃ diśiparyantaṃ gaṅgātīramatiṣṭhata // verse 53.703 //
śūdravarṇo mahārājā mahāsainyo mahābalaḥ /
so taṃ tīraṃ samāśṛtya tiṣṭhate ca samantataḥ // verse 53.704 //
purīṃ gauḍajane khyātaṃ tīrthāhvati viśrutaḥ /
samākramya rājāsau tiṣṭhate ca mahābalaḥ // verse 53.705 //
tatrau ca kṣatriyo bālaḥ vaṇinā ca tathāgataḥ /
rātrau praviṣṭavāṃstatra rātryante ca prapūjitaḥ // verse 53.706 //
śūdravarṇai nṛpaḥ khyātaḥ punareva nivartayam /
gaṅgātīraparyantaṃ nagare nandasamāhvaye // verse 53.707 //
māgadhānāṃ tadā rājyaṃ sthāpayāmāsa taṃ śiśum /
kāśinaṃ pada prāpya vāraṇasyamataḥ pure // verse 53.708 //
praviśecchūdravarṇastu mahīpālo mahābalaḥ /
mahārāgeṇa duḥkhārtaḥ abhiṣece sa taṃ tadā // verse 53.709 //
abhiṣicya tadā rājyaṃ grahākhyaṃ bāladārakam /
mahārogābhibhūtastu bhūmāvāvarta vai tadā // verse 53.710 //
tatordhvaṃ niḥśvasya yatnena bhinnadeho'pi tīryataḥ /
tiryebhye vasaṃ māsāṃ aṣṭa saptaṃ ca vai tadā // verse 53.711 //
tato'sau muktajanmāna devebhyo mupapadyate /
vividhāṃ devasampattiṃ viṃśajanmāni vai tadā // verse 53.712 //
(Vaidya 500)
tato'nupūrveṇa dharmātmā pratyekaṃ bodhimāpnuyāt /
tenaivopārjitaṃ karma pūrvakāleṣu janmani // verse 53.713 //
pratyekabuddho mahātmā vai vastraiḥ samabhicchāditaḥ /
upānahaṃ nāmayāmāsa hastyaśvarathahetunā /
bhojanaṃ ca tadā tasya tasmā dadyuḥ prayatnadhīḥ // verse 53.714 //
tena karmavipākena devarājā śatakratuḥ /
bhavitā devaloke'smiṃ triṃśatkoṭyāstu janmataḥ /
bhuvimāyāta rājāsau bhavitā iha janmani // verse 53.715 //
parairupārjitaṃ rājyaṃ anubhoktā bhaviṣyati /
tasyāpi ca suto rājā vārāṇasyāṃ tu pratiṣṭhitaḥ // verse 53.716 //
samantāddhatavidhvastaviluptarājyo bhaviṣyati /
dvijakrāntamabhūyiṣṭhaṃ tad rājyaṃ ripubhistadā // verse 53.717 //
pramādī kāmacārī ca sa rājā grahacihnitaḥ /
apaścime tu kāle vai paścācchatruhato mṛtaḥ // verse 53.718 //
māgadho nṛpatisteṣāṃ anyonyāvarodhinaḥ /
somākhye nṛpate vṛtte prāgdeśe samantataḥ // verse 53.719 //
gaṅgātīraparyantaṃ vārāṇasyāmataḥ param /
bhaviṣyati tadā rājā pakārākhyaḥ kṣatriyastadā /
yo'sau śūdravarṇena akārākhyena pūjitaḥ // verse 53.720 //
nagare nandasamākhyāte gaṅgātīre tu samāśrite /
bhavitā kṣatriyo rājā pūrvakarmaistu coditaḥ /
tenaiva kāritaṃ karma kṛtaṃ cāpyanumoditam // verse 53.721 //
atikrānte tadā kāle kanakāhve śāstusambhave /
vārāṇasyāṃ mahānagaryāṃ śreṣṭhirāsīnmahādhanaḥ // verse 53.722 //
vaṇijaḥ sa suto bālaḥ bāliśaistu samāvṛtaḥ /
pāṃsukrīḍanamarthāya rathyāyāṃ pratipadyate // verse 53.723 //
svagṛhe stūpavaraṃ dṛṣṭvā pitāmātrābhipūjitam /
tadeva manasā varte stūpaṃ kṛtvā tu pāṃsunā // verse 53.724 //
pūjāṃ ca kārayāmāsa nirmālyakusumaistadā /
saṃstavāmāsa taṃ stūpaṃ buddhatvaṃ śrāddhagatismṛtiḥ // verse 53.725 //
krīḍate bālastatra śiśubhiḥ parivāritaḥ /
jine kanakaśāstusya śrāvakāgro tadaikakaḥ // verse 53.726 //
(Vaidya 501)
vītadoṣastu yuktātmā traidhātukamuktadhīḥ /
tadāsau vītadoṣastu piṇḍapātamahiṇḍata // verse 53.727 //
praviśate ca tadā nagarīṃ vāraṇasyāṃ suśobhanām /
vītarāgastadādeśaṃ yatra te bāliśā bhuvi // verse 53.728 //
yatra te śaiśavaḥ sarve samantāt parivāritāḥ /
ehi bhikṣu ihāgaccha vanda stvaṃ śāstucaityakam /
asmābhiḥ kāritaṃ yatnāt na tvaṃ paśyasi śobhanam // verse 53.729 //
tataḥ śreṣṭhisuto bālaḥ gṛhītvā tṛṇavartitam /
krīḍayā bandhayāmāsa vītarāgaṃ maharddhikam // verse 53.730 //
samanvāharati tatrāsau vītarāgo maharddhikaḥ /
paśyate bhuvi tatrasthaṃ caityaṃ kāritakaṃ hi taiḥ /
bāliśaṃ mūrdhni māsṛjya evaṃ voca mahātmadhīḥ // verse 53.731 //
muñca dāraka gacchāmo yatra tvaṃ kāritaṃ kṛtiḥ /
āgatā ca tataḥ sarve yatra dhātudharaṃ bhuvi // verse 53.732 //
vanditvā vītarāgā mahātmāsau śiśubhiścaitadāsamaiḥ /
punareva prasthito vīraḥ piṇḍakārthaṃ yathepsataḥ // verse 53.733 //
tataḥ śreṣṭhisuto bālaḥ gṛhītvā cīvarāntikam /
svagṛhaṃ nītavāṃ hyāsīd bhojanārthaṃ ca kārayet // verse 53.734 //
tataḥ śreṣṭhimukhyo'sau dṛṣṭvā taṃ bāliśam .... /
gṛhītvā cīvarānte tu vītarāgaṃ maharddhikam // verse 53.735 //
bhīto hṛṣṭaromaśca gṛhaṃ me āgato'grajaḥ /
pādayornipatitaṃ kṣipraṃ muñcāpayati bālakam // verse 53.736 //
gṛhītvā tu sutaṃ tasya kṣamāpayāmāsa yatnataḥ /
pātraṃ tu gṛhītvā vai jine agrajite hite // verse 53.737 //
pūrayāmāsa taṃ pātraṃ śālivyañjanabhakṣakaiḥ /
sutaṃ cāmantrayāmāsa gṛhya mantra prayaccha bhoḥ // verse 53.738 //
tato vālo'tha saprajño hasto prakṣālya yatnataḥ /
gṛhītvā pātrapūraṃ tu vītarāgāya nāmayet // verse 53.739 //
nāmayitvā tu taṃ kṣipraṃ pādayornipatito bhuvi /
vītarāgo gṛhītvā tu .... bhuktavām /
vītarāgo tadā hyāsīt sukhasaṃsparśaṃ ca labdhavām // verse 53.740 //
(Vaidya 502)
aparastatra bālo vai mātsaryāviṣṭamānasaḥ /
kevalaṃ roṣacittena vītarāgo pare'hani /
prabhūtaṃ khādyabhojyaṃ ca gṛhītvā taṃ prayacchata // verse 53.741 //
yadyasti kuśalaṃ kiñcit tvayi datvā tu piṇḍakam /
anena śreṣṭhisutasyāhaṃ bhavitā āḍhyatamo bhuvi // verse 53.742 //
tataste tīrthikāḥ sarve dvijātivanitā tadā /
sannipatya tadā sarve kalahaṃ nindakaṃ kṛtvā // verse 53.743 //
bāliśastvaṃ na jānāsi muṇḍakānāṃ kuto gatiḥ /
ātmanā asthitā hyete pareṣāṃ kutra nirvṛtiḥ // verse 53.744 //
tasya bālakasattvasya dveṣamutpanna tādṛśam /
nāśayāmāsa eteṣāṃ śāstāreṇopavarṇitām // verse 53.745 //
dharmasetu sadā kīrtti vihārāṃ caityavarāṃ bhuvi /
śreṣṭhimukhyasutasyaiva āghāta caiva kārayet // verse 53.746 //
eteṣāṃ kuṇḍakānāṃ tu dattvā dānaṃ kuto gatiḥ /
kugatigrastacittānāṃ vighātaṃ kārayāmyaham // verse 53.747 //
yo sau vādyatamo bālo somākhyo'pi nṛpo hyasau /
anubhūya ciraṃ duḥkhaṃ vipākaḥ tasya naiṣṭhikam // verse 53.748 //
śreṣṭhimukhyasya putro'sau bhinnadeho diviṃ gataḥ /
anubhūya ciraṃ saukhyaṃ divaukasānāṃ tadā tadā // verse 53.749 //
cyuto'sau devaloke'smim ...... /
...... tadājanme bandhaṃ setsyati sarvadā // verse 53.750 //
tṛjanmopagato martyaḥ kṣmāpatiḥ bhavitā punaḥ /
punaśca patitaḥ karmeṇa tatra tatra tadā tadā // verse 53.751 //
bhavitā janmaloke'smiṃ nṛpatitvaṃ kārayed bhuvi /
nirmālyadānaṃ yasstūpe nivedya sau bālacāpalāt // verse 53.752 //
tenāsya bhogā kliṣṭā vai kliṣṭādānasya tat phalam /
duḥkhena bhogāṃstu prāptastu nagnasandhīva sau nṛpaḥ // verse 53.753 //
asthairyā bālavattvacca calacittatayā ca sadā /
kurvīta mahatīṃ pūjāṃ śāsturdhātuvare bhuvi // verse 53.754 //
tena karmavipākena rājyaiśvaryaṃ calatāṃ vrajet /
bhūtvā bhavati rājā abhūtvā pratigacchati // verse 53.755 //
(Vaidya 503)
udīcyapratīcyamadhyau so nṛpatitvaṃ kārayed bhuvi /
yo sau muktadhībandhaḥ punarmuktaśca bālakaḥ // verse 53.756 //
tena karmavipākena baddho muktaśca bālakaḥ /
pañcajanmaśatānaiva baddho muktaśca bālakaḥ // verse 53.757 //
apaścime tu tadā janme bandhaṃ chetsyati sarvadā /
pañcapañcāśavarṣastu saptasaptatiko'pi /
prācīṃ samudraparyantāṃ rājāsau bhavitā bhuvi // verse 53.758 //
vindhyakukṣiniviṣṭāstu pratyantamlecchataskarāḥ /
sarve te vaśavarti syāt pakārākhye nṛpatau bhuvi // verse 53.759 //
himādrikukṣisanniviṣṭā tu uttarāṃ diśimāśṛtām /
sarvāṃ janapadāṃ bhuṅkte rājāsau kṣatriyastadā // verse 53.760 //
pāṃsunā kṛtvā stūpaṃ ajñānād bālabhāvataḥ /
māgadheṣu bhaved rājā niḥsapatnamakaṇṭakaḥ /
saimāmaṭavīparyantāṃ prācīsamudramāśṛtaḥ // verse 53.761 //
lauhityāparato dhīmāṃ uttare himavāṃstathā /
paścāt kāśipurī ramyāṃ śṛṅgākhye pura eva // verse 53.762 //
atrāntare mahīpālaḥ śāstuśāsanadāyakaḥ /
pañcakesarināmānau jitvā nṛpatinau sau // verse 53.763 //
....... svaṃ rājyamakārayat /
sarvāṃstāṃ siṃhajāste'pi dhvastonmūlitā tadā // verse 53.764 //
himādrikukṣiprācyāṃ bho daśānūpaḥ tīramāśrayet /
sattvā janapadāṃ bhuṅkte rājāsau kṣaitriyastadā // verse 53.765 //
abhivardhamānajanmastu bhogāstasya ca varddhatām /
vārdhikye ca tadā prokte bhogāṃ niścalatāṃ vrajet // verse 53.766 //
aśītivarṣāṇi jīveyuḥ sapta sapta tathā parām /
tato jīrṇābhibhūtastu kālaṃ kṛtvā diviṃ gataḥ // verse 53.767 //
devaloke'smiṃ cirasaukhyamanubhūya tathā nṛpaḥ /
punaścavati karmeṇa pūrvasaṅkleśitena tu /
tiryakṣu nvase māsaṃ nāgarājamaharddhikaḥ // verse 53.768 //
tato'sau bhinnadehastu mānuṣebhyopapadyate /
kṣatriyo dhīmato jato vaṇigjīvī viśāradaḥ // verse 53.769 //
(Vaidya 504)
kalyāṇamitramāgamya bhoktāsau jinaśāsane /
sādhayed vidyārājñīṃ tārādeviṃ maharddhikām // verse 53.770 //
siddhamantrastu jino nāsau yatheṣṭagaticāriṇaḥ /
vidyādharāṇāṃ tadā rājā bhavitā sugatastadā // verse 53.771 //
cakravartistadā khyāto nāmnāsau citraketavaḥ /
vidyādharāṇāṃ tadā karma khyāto'sau matimāṃstathā // verse 53.772 //
aśītivarṣakoṭyāni navasaptāni caitadā /
divyamānuṣyamādyena bhavitā cakravarttinaḥ /
parivārastasya kanyānāṃ ṣaṣṭikoṭyo majāyata // verse 53.773 //
tato'sau bhinnadehastu tārādevyānucoditaḥ /
devānāmadhipatiṃ gacchet tatra dharmaṃ ca deśayet // verse 53.774 //
so'nupūrveṇa mahīpāla kṣipraṃ bodhiparāyaṇaḥ /
pakārākhye ca nṛpatau vṛtte tadā kāle yugādhame // verse 53.775 //
bhinnaṃ parasparaṃ tatra mahāvigahamāśṛtāḥ /
bhṛtyastasya tu saptāhaṃ rājyaiśvaryamakārayet // verse 53.776 //
tato'nupūrveṇa saptāhād vakārākhyo nṛpatistathā /
so'pyahatavidhvastaḥ prakrameta diśāstataḥ // verse 53.777 //
pakārākhye nṛpatau tatra bhakārādyo mataḥ paraḥ /
so'pi trīṇi varṣāṇi rājyaiśvaryamakārayet // verse 53.778 //
tasyāpyanujo vakārākhyo vratinā samadhiṣṭhitaḥ /
trīṇi varṣāṇi ekaṃ ca bhavitā rājyavarddhana // verse 53.779 //
ajīrṇitau ubhāvapyetau sadyātīsāramūrcchitau /
......... kālagatau loke yakṣebhyopapadyate /
te'nūpūrveṇa dharmātmāno pratyekāṃ bodhimāpnuyām // verse 53.780 //
tasyāpyanujo dhakārākhyaḥ kṣatriyo dharmavatsalaḥ /
bhavitā so'pi rājā vai trīṇi varṣāṇi ....... /
bhavitāsau narādhipaḥ ........ // verse 53.781 //
tasyāpi kanyaso rājā dhakārākhyo'tha viśrutaḥ /
bhavitā tatra deśe'smiṃ sārvabhūmikabhūpatiḥ // verse 53.782 //
hastyaśvarathayānāni nauyānāni samantataḥ /
jetā ripūṇāṃ sarveṣāṃ samare pratyupasthitām // verse 53.783 //
(Vaidya 505)
sa imāṃ janapadāṃ sarvāṃ kṛtsnāṃ caiva vasundharām /
śāstubimbairvihāraiśca jinānāṃ dhātudharaistathā /
śobhāpayati sarvāṃ vai kṛtsnāṃ caiva vasundharām // verse 53.784 //
nṛpapūrvī tathā tasya dvijātiḥ śākyajastathā /
mānī tīkṣṇo'tha sa prājñaḥ bodhinimno'tha mānadhīḥ // verse 53.785 //
saivāsya sukhāyatāṃ yāti tasmiṃ kāle yugādhame /
kṣatriyaḥ agradhīḥ proktaḥ rājā vai dharmavatsalaḥ /
jīved varṣaśataṃ viṃśat sapta cāṣṭaṃ ca yatnataḥ // verse 53.786 //
strīkṛtenaiva doṣeṇa kālaṃ kṛtvā diviṃ gataḥ /
so'nupūrveṇa medhāvī prāpnuyād bodhimuttamām // verse 53.787 //
tataḥ pareṇa vikhyātaḥ śrīnāmātha mahīpatiḥ /
gauḍatantre mahārājā bhavitā dharmavatsalaḥ // verse 53.788 //
gauḍānāṃ ca pure śreṣṭhe bakārādye ca mahājane /
kārayet tatra rājyaṃ vai jitaśu samantataḥ // verse 53.789 //
vihārāṃ kārayāmāsa sapta cāṣṭau ca tatra vai /
dvijamukhyā tathā yukte śākajeti samāśrite // verse 53.790 //
tena sāhāyyatāṃ yāte kuryād rājyaṃ samantataḥ /
aśītirekaṃ ca varṣāṇi jīved tatra narādhipaḥ // verse 53.791 //
bhṛtyadoṣeṇa dharmātmā kālaṃ kṛtvā diviṃ gataḥ /
anupūrveṇa tathā rājyaṃ devānāmapi kārayet // verse 53.792 //
tato'sau bhinnadehastu svargāt svargatamaṃ vrajet /
paripūrya kuśalāt dharmāṃ bodhi ye tasya hetavaḥ // verse 53.793 //
tasyaiva bhṛtyo rājā vai kuryād rājyamakaṇṭakam /
nāmnā yakārādyastu mahīpālo bhaviṣyati // verse 53.794 //
sapta caikaṃ ca varṣāṇi kuryād rājyaṃ tadā yuge /
saiva ghātyate strībhiḥ ghātitaśca adho gataḥ // verse 53.795 //
punaḥ pakāravaṃśāstu rājā bhavitātha kṣatriyaḥ /
tenāsau bhṛtyavargastu ghātito'sau nirantaraḥ // verse 53.796 //
akalyāṇamitramāgamya kṛtaṃ prāṇivadhaṃ bahūn /
bhavitā sarvaloke'smiṃ pratāporjitamūrcchitaḥ // verse 53.797 //
kṣiprakārī capalastu madyapaśca śaṭhapriyaḥ /
madyapramādāt sammūḍhaḥ tadāsau śayane bhuvi // verse 53.798 //
(Vaidya 506)
bhinno'sau śastraghātaistu aribhiśca samudyataiḥ /
tato'sau bhinnadehastu kālaṃ kṛtvā aghogataḥ // verse 53.799 //
tasyāpyanyatamo bhrātā rakārādyo nāmataḥ smṛtaḥ /
aṣṭacatvāriṃśaddivasāni rājyakarttā sadā bhuvi // verse 53.800 //
datvā draviṇaṃ dvijātibhyaḥ kālaṃ kuryānna saṃśayaḥ /
tataḥ pareṇa bhūpālaḥ svādādyo bhavitā tadā // verse 53.801 //
sa eva śūdravarṇastu vyaṅgaḥ kutsita eva tu /
adharmabhūyiṣṭhaḥ duḥśīlo vigrahe ca sadā rataḥ // verse 53.802 //
dvijātigaṇasāmantāṃ saṃyatāṃ pravrajitāṃstathā /
sa hāpayati sarvā vai nigrahe ca sadā rataḥ // verse 53.803 //
tīvraśāsanakartā ca taskarāṃ ghātakastathā /
niṣeddhā sarvaduṣṭānāṃ pāṣaṇḍavratamāśṛtām // verse 53.804 //
vinirmuktā ca dātā ca rājyaṃ kṛtvā tu vai tadā /
daśavarṣāṇi saptaṃ ca jīved bhūpatistatra vai // verse 53.805 //
kuṣṭhaduḥkhābhibhūtastu kālaṃ kṛtvātha tiryat /
tiryagbhyo nāgarājastu mahābhogī viśāradaḥ // verse 53.806 //
mūrttimāṃ paramabībhatsī sphuṭāṭopī ca vai tadā /
anubhūya ciraṃ duḥkhaṃ dharmatastasya naiṣṭhikam // verse 53.807 //
evamprakārāḥ kathitā bhūpālā lokavarddhanā /
viditā sarvaloke'smiṃ prācyā ca sthitadehinī // verse 53.808 //
pakārākhyasya nṛpatau vaṃśād vaṃśajo'paraḥ /
kṣatriyaḥ śūravikrāntaḥ trisamudrādhipatistadā // verse 53.809 //
bhavitā prācyadeśe'smiṃ mahāsainyo mahābalaḥ /
śāstudhātudharairdivyairvihārāvasathamandiraiḥ // verse 53.810 //
udyānavividhairvāpyaiḥ kūpamaṇḍapasaṅkramaiḥ /
satrāgāratathānityaṃ śobhāpayati medinīm // verse 53.811 //
bhakto'sau jinaravāṃ śreṣṭhāṃ uttamaṃ yānamāśṛtaḥ /
śākyapravrajitenaiva sa tadā niṣṭhito hyasau // verse 53.812 //
varjayed dakṣiṇāṃ sarvāṃ dakṣiṇāṃ caiva prabhāvayet /
nāmnā kakāravikhyātaḥ smṛtimāṃścaiva viśāradaḥ // verse 53.813 //
rājyaṃ kṛtvā tu bhūpālaḥ varṣāṇyekaviṃśati /
tato'sau viṣūcikābhiśca kālaṃ kṛtvā diviṃ gataḥ // verse 53.814 //
(Vaidya 507)
so'nupūrveṇa medhāvī kṣipraṃ bodhiparāyaṇaḥ /
tasyaiva śeṣavaṃśāstu parādhīnāyatanavṛttanaḥ // verse 53.815 //
tataḥ pareṇa bhūpālā gopālā dāsajīvinaḥ /
bhaviṣyati na sandeho dvijātikṛpaṇā janā // verse 53.816 //
adharmiṣṭha tadā kāle nirnaṣṭe śāstuśāsane /
mantravādena sattvānāṃ kuśalārthāṃ niyojayet // verse 53.817 //
kumāreṇa tu ye proktā mantrā bhogavarddhanā /
sādhanīyā tadā kāle rājyaiśvaryeṇa hetunā // verse 53.818 //
na sādhyā uttamā siddhiḥ tasmiṃ deśe tu vai tadā /
dharmacakre tathā ramye mahābodhivane tathā // verse 53.819 //
yatrāsau bhagavāṃ śāntiṃ niropadhiṃ ca praviṣṭavāṃ /
tatra sādhyau imau mantrau tārā bhṛkuṭī ca devatā // verse 53.820 //
samudrakūle tathā nityaṃ visphūrjyāṃ saritāvare /
gaṅgātīre tu sarvatra sādhanīyābjasambhavā // verse 53.821 //
yo'sau bodhisattvastu candranāmātha viśrutaḥ /
sa vai tāramiti proktā vidyārājñī maharddhikā // verse 53.822 //
strīrūpadhāriṇī bhūtvā devī viceruḥ sarvato jagataḥ /
sattvānāṃ hitakāmyārthaṃ karuṇārdreṇa cetasā // verse 53.823 //
sahāṃ ca lokadhātusthāṃ taimbhyākhyamiti vartate /
maharddhiko bodhisattvastu daśabhūmyānantaraprabhuḥ // verse 53.824 //
vineyaḥ sarvasattvānāṃ tārā devī tu kīrtyate /
ayatnasiddhimevāsya rakṣāvaraṇaguptaye // verse 53.825 //
yatnena sādhyate devī bhogaiśvaryavivarddhanā /
bodhisambhārahetuṃ ca ......... // verse 53.826 //
anubaddhā tadā devī karuṇāviṣṭā hi dehinām /
mantrarūpeṇa sattvānāṃ bodhisambhārakāraṇā // verse 53.827 //
sarveṣāṃ tuṣṭipuṣṭyarthaṃ pūrvāyāṃ diśimāśritaḥ /
sahasrārdhaṃ punaḥ kṛtvā ātmano bahudhā punaḥ // verse 53.828 //
bhramate vasumatīṃ kṛtsnāṃ catvāro dadhi paryayām /
pūrveṇa tataḥ siddhiḥ vārāṇasyāṃ pareṇa // verse 53.829 //
sakṣetrastasya devyā tu pūrvadeśaḥ prakīrtitaḥ /
siddhyate yakṣarāṭ tatra jambhalastu mahādyutiḥ // verse 53.830 //
(Vaidya 508)
bhogakāmaiḥ tadā sattvaiḥ tasmiṃ kāle yugādhame /
yakṣarāṭ tārādevyā tu sādhyetau puṣṭikāmataḥ // verse 53.831 //
krodhanāstu tathā mantrāḥ sādhyatāṃ dakṣiṇāpathe /
mlecchataskaradvīpeṣu ambhodhermadhya eva // verse 53.832 //
sidhyate ca tadā tārā yakṣarāṭ caiva mahābalaḥ /
harikele karmaraṅge ca kāmarūpe kalaśāhvaye // verse 53.833 //
vividhā dūtigaṇāḥ sarve yakṣiṇyaśca maharddhikāḥ /
mañjughoṣeṇa ye gītā mantrā bhogahetavaḥ /
tatra deśe yathā siddhiḥ nānyasthāneṣu tathā bhavet // verse 53.834 //
pūrvaṃ diśi vidikṣuśca mantrā vividhahetavaḥ /
kathitāstu tadā kāle sādhanīyāstu dehibhiḥ // verse 53.835 //
madhyadeśe tathā mantrī bhūpālā vividhāstathā /
vistarāṃ sattvadaurbalyāṃ alpabuddhiṃ nibodhatām /
saṃkṣepo nṛpatimukhyānāṃ saṅkhyā teṣāṃ nigadyate // verse 53.836 //
makārādyo nakārādyaḥ pakārādyaśca kīrtyate /
dakārādyaśca ikārādyaḥ sakārādyaśva akārādya // verse 53.837 //
grahākhyaśca kīrtyākhyaḥ hakārādyaśca ghuṣyate /
....... śakārādyaśca bhavet tadā // verse 53.838 //
jakārādyo bakārādyo lakārādyaḥ somacihnitaḥ /
hakārādyaścaiva prakhyātaḥ akārādya punastathā // verse 53.839 //
sakāro lakārādyaśca stryākhyayā lokavidviṣaḥ /
sakārādyo makārākhyaḥ lokānāṃ prabhaviṣṇavaḥ // verse 53.840 //
kramataḥ kṛminaḥ cihnaḥ brāhmaṇāśca vaiśyavṛttayaḥ /
adharmakarmā bhūyiṣṭhāḥ vidviṣṭāḥ strīṣu lolupāḥ // verse 53.841 //
prabhūtaparivārā mahīpālāstasmiṃ kāle yugādhame /
bhaviṣyanti na sandehaḥ madhyadeśe narādhipāḥ // verse 53.842 //
viṃśad varṣāṇi śataṃ caiva āyureṣā yugādhame /
manuṣyāṇāṃ tadā kāle dīrghamāyuriti kīrtyate // verse 53.843 //
teṣāṃ madhyotkṛṣṭānāṃ antarā uccanīcatā /
alpāyuṣo nṛpatayaḥ sarve kathitā tu tadā yuge // verse 53.844 //
nadīgaṅgā tathā tīre himādreśca nitambayoḥ /
kāmarūpe tathā deśe bhaviṣyanti tathā nṛpāḥ // verse 53.845 //
(Vaidya 509)
ādye madhye tathānte ca aṅgadeśeṣu kathyate /
ādyaṃ vṛtsudhānaśca karmarājā sa kīrttitaḥ // verse 53.846 //
ante'ṅgapatiḥ tadaṅgaṃ ca subhūtirbhūtireva ca /
sadaho bhavadaśca kāmarūpe ajātayaḥ // verse 53.847 //
subhūmṛgakumārāntā vaiśālyāṃ vakārayoḥ /
tatrāsau munirjātaḥ kapilāhve purottame // verse 53.848 //
śuddhāntā śākyajāḥ proktā nṛpā ādityekṣasambhavā /
śuddhodanāntavikhyātā śākyaṃ śākyavarddhanām // verse 53.849 //
alpavīryāstu mantrā vai kathitā lokapuṅgavaiḥ /
jinaproktāstu ye mantrāḥ sarvaceṭagaṇāstathā // verse 53.850 //
tathā vividhā dūtigaṇāḥ sarve vajrābjakulayorapi /
sādhyamānastu sidhyante mantratantrārthakovidaiḥ // verse 53.851 //
sarve te laukikā mantrāḥ sidhyante'tra madhyataḥ /
viśeṣato madhyadeśasthāḥ sādhanīyā jinabhāṣitā // verse 53.852 //
vividhākāracihnaistu vividhākārakāraṇaiḥ /
vividhaprayogaprayuktāstu vividhā siddhidehinām // verse 53.853 //
madhyaśede tathā mantrāḥ sādhyā vai bhogavardhanāḥ /
rakṣāhetuparitrāṇaṃ vaśyākarṣaṇadehinām // verse 53.854 //
atītānāgatā proktāḥ madhyadeśe narādhipāḥ /
vividhākāracihnaistu vividhāyuṣyagotrataḥ // verse 53.855 //
sarve narapatayaḥ proktā uttamādhamamadhyamāḥ /
triprakārā tathā siddhiḥ tridhā kāleṣu yojayet // verse 53.856 //
trividhāstu tathā mantrāḥ kathitā munivaraistathā /
anantā nṛpatayaḥ proktā madhyadeśe'tha paścime // verse 53.857 //
uttarāparapūrvaistu vidikṣuḥ sarvatastathā /
dvīpeṣu bahiḥ sarveṣu caturdhā paricihnitaiḥ // verse 53.858 //
anantā mahīpatayaḥ proktā anantā mantrasādhanāḥ /
anantā diśamāśritya anantā mantrasiddhayaḥ // verse 53.859 //
nigrahānugrahārthāya śāsane'ntarhite munau /
mantrā nṛpatiṣu kāle vai mañjughoṣeṇa bhāṣitā // verse 53.860 //
krīḍārakṣavikurvārthaṃ kālacaryā tu kathyate /
mantramāhātmyasattvānāṃ gatiyoninṛpāhvaye // verse 53.861 //
(Vaidya 510)
deśakālasamākhyātaḥ mantrasādhanalipsunām /
prasaṅgā nṛpatayaḥ kathitāḥ śāsanāntardhite pathe // verse 53.862 //
mantrāṇāṃ guṇamāhātmyaṃ phalamante ca bodhitaḥ /
kathitā dve pare yāne nṛpā pūrvanibodhitāḥ // verse 53.863 //
pratiṣṭhitāstu na sandehaḥ tasmiṃ kāle yugādhame /
kathitā nṛpatayaḥ sarve ye tu diśamāśṛtāḥ // verse 53.864 //
pravrajyā dhruvamāsthāya śākyapravacane tadā /
śāsanārthaṃ kariṣyanti mantravādasadāratā // verse 53.865 //
astaṃ gate munivare laukikāgrasucakṣuṣe /
teṣāṃ kumāra vakṣyāmi śṛṇuṣvaikamanāstadā // verse 53.866 //
yugānte caṣṭa loke śāstupravacane bhuvi /
bhaviṣyanti na sandeho yatayo rājyavṛttinaḥ // verse 53.867 //
tadyathā mātṛcīnākhya kusumārākhyaśca viśrutaḥ /
makārākhye kukārākhyaḥ atyanto dharmavatsalaḥ // verse 53.868 //
nāgāhvaśca samākhyāto ratnasambhavanāmataḥ /
gakārākhyaḥ kumārākhyaḥ vakārākhyo dharmacintakaḥ // verse 53.869 //
akārākhyo mahātmāsau śāstuśāsanadurdharaḥ /
guṇasammato matimām lakārākhyaḥ prakīrtitaḥ // verse 53.870 //
rakārādyo ......... nakārādyaḥ prakīrtitaḥ /
buddhapakṣasya nṛpatau śāstuśāsanadīpakaḥ // verse 53.871 //
akārākhyo yati khyāto dvijaḥ pravrajitastathā /
sāketapuravāstavyaḥ āyuṣāśītikastathā // verse 53.872 //
akārādyastathā bhikṣuḥ rāgī sau dakṣiṇāṃ diśi /
paṣṭivarṣāyuṣo dhīmān kāvyākhyaḥ puravāsinaḥ // verse 53.873 //
thakārādyo yatiścaiva vikhyāto dakṣiṇāṃ diśi /
parapravādiniṣeddhā ca mantrasiddhistathā yatiḥ // verse 53.874 //
aparaḥ pravrajitaḥ śreṣṭhaḥ saihnikāpuravāstavī /
anāryā āryasaṃjñī ca siṃhaladvīpavāsina // verse 53.875 //
parapravādiniṣeddhāsau tīrthyānāmatadūṣakaḥ /
bhaviṣyanti yugānte vai tasmiṃ kāle'tha bhairave // verse 53.876 //
vakārādyo yatiḥ prokto lakārādyaśca kīrtitaḥ /
rakārādyo vikārādyaḥ bhikṣuḥ pravrajitastathā // verse 53.877 //
(Vaidya 511)
bhaviṣyati na sandehaḥ śāstuśāsanatatparaḥ /
bālākau nṛpatau khyāte sakārādyo yatistathā // verse 53.878 //
vihārārāmacaityāṃśca vāpyakūpāṃśca sarvadā /
śāstubimbā tathā cihnā setuḥ saṅkramāśca vai // verse 53.879 //
bhaviṣyati na sandehaḥ śāstubhinnārdhvagaḥ smṛtaḥ /
tataḥ pareṇa makārādyaḥ kakārādyaśca kīrtitaḥ // verse 53.880 //
nakārādyaḥ sudattaśca supeṇaḥ senakīrtitaḥ /
dattako dinakaścaiva parasiddhāntadūṣakaḥ // verse 53.881 //
vaṇikpūrvī vaidyapūrvīṃ ca ubhau dīnārthacintakau /
cakārādyo yatiḥ khyātaḥ rakārādyamata pare // verse 53.882//
bhakārādyaḥ prathitaśrāddhaḥ śāstubimbārthakārakaḥ /
makārādyo matimān jāto yatiḥ śrāddhastathaiva ca // verse 53.883 //
vividhā yatayaḥ proktā anantāśca bhavitā tadā /
sarve te yatayaḥ khyātā śāstuśāsanadīpakāḥ // verse 53.884 //
nirnaṣṭe ca nirāloke śāsane'smiṃ tadā bhuvi /
kariṣyati na sandehaḥ śāstubimbāṃ manoramām // verse 53.885 //
sarve vai vyākṛtā bodho agraprāptāśca me sadā /
dakṣiṇīyāastathā loke tribhavāntakarāstathā // verse 53.886 //
mantratantrābhiyogena khyātāḥ kīrtikarāḥ smṛtāḥ /
adhunā tu pravakṣyāmi dvijānāṃ dharmaśīlinām // verse 53.887 //
mantratantrābhiyogena rājyavṛttimupāśritā /
bhavati sarvaloke'smiṃ tasmiṃ kāle sudāruṇe // verse 53.888 //
vakārākhyo dvijaḥ śreṣṭhaḥ āḍhyo vedapāragaḥ /
semāṃ vasumatīṃ kṛtsnāṃ vicerurvādakāraṇāt // verse 53.889 //
trisamudramahāparyantaṃ paratīrthānāṃ vigrahe rataḥ /
ṣaḍakṣaraṃ mantrajāpī tu abhimukhyo hi vākyataḥ // verse 53.890 //
kumāro gītavāhyāsīt sattvānāṃ hitakāmyayā /
etasyai kalpavisarānmahitaṃ buddhitandritaḥ // verse 53.891 //
jayaḥ sujayaścaiva kīrttimān śubhamataḥ paraḥ /
kulīno dhārmikaścaiva udyataḥ sādhu mādhavaḥ // verse 53.892 //
madhuḥ samadhuścaiva siddhaḥ ....... namastadā /
raghavaḥ śūdravarṇastu śakajātāstathāpare // verse 53.893 //
(Vaidya 512)
te'pi jāpinaḥ sarve kumārasyeha vākyataḥ /
te cāpi sādhakaḥ sarve buddhimanto bahuśrutāḥ // verse 53.894 //
āmukhā mantribhiste ca rājyavṛttisamāśritā /
tasyāpareṇa vikhyātaḥ vikārākhyo dvijastathā // verse 53.895 //
pare puṣpasamākhyātā bhavitāsau krodhasiddhakaḥ /
nigrahaṃ nṛpatiṣu cakre daridrāt paribhavācca vai // verse 53.896 //
mañjughoṣa iha proktaḥ krodharāṭ sa yamāntakaḥ /
sattvānāmatha duṣṭānāṃ durdāntadamako'tha vai // verse 53.897 //
ahitānivāraṇārthāya hitārthāyopabṛṃhane /
anugrahāyaiva sattvānāṃ tanuprāṇoparodhine // verse 53.898 //
so hi māṇavako mūḍhaḥ daridraḥ krodhalobhitaḥ /
āvarttayāmāsa taṃ krodhaṃ nṛpateḥ prāṇoparodhinaḥ // verse 53.899 //
tasyāpareṇa vikhyātaḥ sakārādyo dvijastathā /
mantrārthakuśalo yuktātmā ........... // verse 53.900 //
prabhuḥ bahutaraḥ khyāto mantrajāpī bhavet tadā /
sādhayāmāsa taṃ mantraṃ vai vaśyārthaṃ nānyakāraṇam // verse 53.901 //
vaśībhūteṣu bhūteṣu dhanamato bhavati tataḥ /
tataḥ pareṇa vai khyāto dvijo dharmārthacintakaḥ // verse 53.902 //
śakārādyo mata ante bhavitāsau mālave jane /
prasanne śāsane hyagro mantrajāpī hi vai bhuvi // verse 53.903 //
vetāḍagrahaduṣṭāṃ ca brahmarākṣasarākṣasām /
sarvapūtanabhūtāṃśca kravyādāṃ vividhāṃstathā // verse 53.904 //
sarve te vaśinastasya viṣāḥ sthāvarajaṅgamāḥ /
sarve vai baśinastasya dvijacihnasya tathāhitaiḥ // verse 53.905 //
tataḥ pareṇa vikhyātaḥ dvijo dakṣiṇāpathe /
vakārādyaḥ samākhyātaḥ śāstuśāsanatatparaḥ // verse 53.906 //
vihārārāmacaityestu śāstubimbe manorame /
alaṅkaroti sarvā vai medinīṃ dvisamudragām // verse 53.907 //
tasyāpareṇa vikhyātaḥ dvijaśreṣṭho mahādhanaḥ /
bhakārādyastathā khyāto dakṣiṇāṃ diśimāśṛtaḥ // verse 53.908 //
mantrarūpī mahātmā vai niyataṃ bodhiparāyaṇaḥ /
madhyadeśe tathā khyātaṃ sampūrṇo nāmata dvijaḥ // verse 53.909 //
(Vaidya 513)
vinayaḥ suvinayaścaiva pūrṇo madhuravāsinaḥ /
bhakārādyo dhanādhyakṣo nṛpatīnāṃ mantrapūjakaḥ // verse 53.910 //
ityete dvijātayaḥ kathitāḥ śāstuśāsanapūjakāḥ /
madhyānta ādimukhyāśca vividhāyatanagotrajāḥ // verse 53.911 //
nānādeśadvijātīnāṃ pūjakā te paridvijāḥ /
nānātīrthāśca gotrāśca vividhācāragocarāḥ // verse 53.912 //
samantād yatayaḥ proktā mānavāśca bahuśrutāḥ /
dharmarājā svayaṃ buddhaḥ sarvasattvārtthasādhakaḥ // verse 53.913 //
sarveṣāṃ caiva bhūtānāṃ tṛdevānāṃ ca kīrtitāḥ /
catvāro'pi mahārājāḥ sarvalokeṣu kīrtitāḥ // verse 53.914 //
virūḍho virūpākṣaśca dhṛtarāṣṭro'tha yakṣarāṭ /
śakraśca atha devānāṃ niyatāyuḥ prakīrtitaḥ // verse 53.915 //
sujāmā devaputraśca sunirmito vaśavartinaḥ /
rājā santuṣitaḥ proktaḥ kāmadhātvīśvaro'paraḥ // verse 53.916 //
śakrādya ekanāmnāstu kāmadhātvīśvarāstathā /
ekāśrayā sadā te'pi ekajāpā maharddhikā // verse 53.917 //
anantāḥ kathitāste'pi nānārūpadharā surāḥ /
ataḥ ūrdhvaṃ samā sarve te'pi maharddhikāḥ // verse 53.918 //
evaṃ saṃjñā suraśreṣṭhāḥ ā saṃjñātāḥ prakīrtitāḥ /
na teṣāṃ prabhaviṣṇu syāt tulyavṛttisamāśrayā // verse 53.919 //
ataḥ avīciparyantaṃ na rājā tatra vidyate /
narakāṣṭau ṣoḍaśotsiddhau saparyantā te'pi kīrtitā // verse 53.920 //
anṛpāḥ karmarājānaḥ yamarājā pretanāṃ vibhu /
suvarṇaḥ pakṣiṇāṃ rājā garutmā sa maharddhikaḥ // verse 53.921 //
kinnarāṇāṃ drumo khyātaḥ bhūtānāṃ rudra ucyate /
vidyādharāṇāṃ nṛpo vidyā citraketurmaharddhikaḥ // verse 53.922//
asurāṇāṃ tathā hetau vema citrithottamaḥ /
ṛṣīṇāṃ vyāsa ityuktaḥ siddhānāṃ ca mahārathaḥ // verse 53.923 //
nakṣatrāṇāṃ soma nirdiṣṭaḥ grahāṇāṃ bhāskarastathā /
mātarāṇāṃ tathā rājā īśānamabhikīrtitaḥ // verse 53.924 //
divaśānāṃ pratima proktaḥ rāśīnāṃ kanya ucyate /
saritāṃ sāgaraḥ proktaḥ meghānāṃ tu supuṣkaraḥ // verse 53.925 //
(Vaidya 514)
airāvato hastīnāmaśvānāṃ harivarastathā /
tīryarājātha sarvatra prahlādaḥ parikīrtitaḥ // verse 53.926 //
anantā gatayaḥ proktā rājānaśca anantakā /
samantāt sarvatasteṣu buddho loke narottamaḥ // verse 53.927 //
uttamāṃ kurumādyaḥ prabhaviṣṇusteṣu na vidyate /
dīpeṣveva pareteṣu pūrvāparayatastathā // verse 53.928 //
jambūdvīpanivāsisyāṃ pūrvāyāṃ sa narādhipāḥ /
anantā ca kriyā proktā caturdvīpā sanarādhipā // verse 53.929 //
saṃkṣepā kathitā hyete katthyamānātivistarā /
prabhūtā bhūtapatayo murvyāṃ tridevāsurajanminām // verse 53.930 //
anantalokadhātusthā anantā guṇavistarā /
anantā kathitā hyatra kalpe'smiṃ bhūnivāsinaḥ // verse 53.931 //
kathitā mantrasiddhyarthe deśakālasamātyayāt /
siddhyante mantrarājāno vividhā dūtagaṇāstathā // verse 53.932 //
eṣa dharmaḥ samāsena kathitā munipuṅgavaiḥ /
adhunā kathitaṃ hyetat śuddhāvāsoparisthitaiḥ // verse 53.933 //
mañjuśriyo mahāvīraḥ papraccha lokanāyakam /
ya eṣa kathito karma kathaṃ caivaṃ dhārayāmyaham // verse 53.934 //

peyālaṃ vistareṇa kartavyaṃ sarveṣāṃ nṛpatīnāṃ karma svakaṃ ja mahāparinirvāṇasūtraṃ mañjuśriyasya kumārasya muniśreṣṭha /

abhāṣata bodhisattvārthamantrāṇāṃ ca savistarām /
bodhimārgārthabodhyarthaṃ dharmasūtra iti smṛtaḥ // verse 53.935 //
visaraṃ kalpamantrāṇāṃ karma āyūṣi bhūnṛṇām /
nṛpatīnāṃ tathā kālamāyuṣe parikīrtanam // verse 53.936 //
dharmasaṅgrahaṇaṃ nāma piṭakaṃ bodhiparāyaṇam /
mantratantrābhiyogena kathitaṃ bodhinimnagam /
dhārayastvaṃ sadā prājñaḥ mantratantrārthapūrakam // verse 53.937 //
iti //

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvatasaṃkānmahāyānavaipulyasūtrāt paṭalavisarāt ekapañcāśarājavyākaraṇaparivartaḥ parisamāpta iti /



__________________________________________________________


(Vaidya 515)
Like what you read? Consider supporting this website: