Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 54 - catuḥpañcāśaḥ paṭalavisaraḥ

Atha catuḥpañcāśaḥ paṭalavisaraḥ /

atha bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / ayaṃ mañjuśrīḥ dharmaparyāyaḥ / asmiṃ sthāne pracariṣyati / tatrāha svayamevaṃ veditavyaḥ / sarvabodhisattvagaṇaparivṛtaḥ śrāvakasaṅghapuraskṛtaḥ sarvadevanāgayakṣagaruḍagandharvakinnaramahoragasiddhavidyādharaḥ mānuṣāmānuṣaiḥ parivṛto vihare'haṃ veditavyaḥ / tathāgato'tra rakṣāvaraṇaguptaye tiṣṭhatīti / daśānuśaṃsā mañjuśrīḥ kumāra veditavyaḥ / yatra sthāno'yaṃ dharmakośastathāgatānāṃ pustakagato likhyati vācayiṣyati dhārayiṣyati satkṛtya manasikṛtya vividhaiścāmaraṇapūrṇacchatradhvajapatākāghaṇṭābhirvādyamālyavilepanairdhūpagandhaiśca sugandhibhiḥ pūjayiṣyati mānayiṣyati satkariṣyati ekāgramanaso cittaṃ dhatse / katame daśa / na cāsya paracakrabhaya durbhikṣo / na yāsya tatra mahāmāryopadravaṃ bhavati; amānuṣabhayo / na cāsyāgnibhayaṃ bhavati sarvapratyarthikabhayo / na cāsya tatrānāvṛṣṭibhayaṃ bhavati ativṛṣṭibhayo / na cāsya tatra mahāvātamaṇḍalībhayaṃ bhavati sarvakravyādabhayo / na cāsya śakrabhayaṃ bhavati sarvadhūrttataskarabhayo / na cāsya mṛtyubhayaṃ bhavati; yamarājopanītabhayaṃ / na cāsyāsurabhayaṃ bhavati, sarvadevanāgayakṣagandharvāsurabhayo / na cāsya mantrabhayaṃ bhavati, sarvagaraviṣabhayaṃ / na cāsya rogabhayaṃ bhavati jvarātīsārajīrṇāṅgapratyaṅgabhayo / ime daśānuśaṃsā veditavyā, yatrāyaṃ mahākalpaviśare dharmakośastathāgatānāṃ pustakagato tiṣṭheta, likhanavācanapūjanadhāraṇasvādhyāyānāṃ kurmaḥ / guhyatamo'yaṃ dharmakośastathāgatānāṃ mantrānuvartanatayā punareṣāṃ sarvataḥ ācāryasamayānupraviṣṭānām / asamayajñānāṃ na prakāśitavyaḥ / yat kāraṇam / rahasyametat / guhyavacanametat / sarvajñavacanametat / haiva sattvā pratikṣepsyante, avajñasyanti, na pūjayiṣyanti, na satkariṣyanti, mahadapuṇyaṃ prasaviṣyante, guhyanivaraṇasattvopaghātananṛpatisūcana āyuḥpramāṇopaghātopasargikakriyāṃ kariṣyantīti na pareṣāmārocayitavyaṃ ca / samayarahasyaguhyamantracaryānupraviṣṭānāṃ sattvānāṃ tathāgataśāsanaśikṣāyā suśikṣitānāṃ suvyavasthitānāṃ dharmārthakovidāmāyatanadhātusamayānupraveśadharmasthitānāṃ satyasandhānāṃ dṛḍhavratamanvāgatānāṃ sattvacaryāmārgānupraviṣṭakāruṇikānāmeteṣāṃ sattvānāmārocayitavyam; na pareṣāmiti //

atha khalu mañjuśrīḥ kumārabhūto bodhisattvotthāyāsanādekāṃśamuttarāsaṅgaṃ kṛtvā, dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya, kṛtakaratalāñjalipuṭo bhagavantametadavocat / ko nāmāyaṃ bhagavan dharmaparyāyaḥ, kathaṃ cainaṃ dhārayāmyaham / bhagavānāha - sarvabodhisattvavisphūrjanabodhisattvapiṭaka ityapi dhāraya / āścaryādbhutadharmopadeśaparivartta ityapi dhāraya / sarvamantrakośacaryānupraviṣṭabodhisattvanirdeśa ityapi dhāraya / mahāyānavaipulyanirdeśādbhut ityapi dhāraya / āryamañjuśriyamūlakalpa ityapi dhāraya / sarvadharmārthapūraṇanirdeśa ityapi dhāraya iti //

sarvalokāṃ samagrāṃ vai dharmādharmavicārakām /
viceruḥ sarvato yastvaṃ bodhisattvo maharddhikaḥ // verse 54.1 //
(Vaidya 516)
na paśyase paraṃ guhyametaṃ dharmavaraṃ varam /
mantratantrārthasūtrāṇāṃ gatideśaniratyayam // verse 54.2 //
na paśyase varaṃ vīra dharmabodhiparāyaṇam /
yādṛśo'yaṃ guhyasūtraṃ .......... neyārthabhūṣitam // verse 54.3 //
vividhākārasūtrārtthāḥ mantratantrānuvartanam /
na bhūtaṃ vidyate kaścid yaḥ kalpavisarādiha // verse 54.4 //
mahārājñāṃ mahābhogāṃ sampadāṃśca divaukasām /
prāpnuyāt puṣkalāṃ kīrttiṃ divyāṃ mānuṣikāṃ tathā // verse 54.5 //
akṣāṇāṃ varjayedaṣṭāṃ kṣaṇāṃścaiva sambhāvayet /
buddhatvaṃ niyataṃ tasya tridhā janagatistathā // verse 54.6 //
idaṃ sūtraṃ dhāraṇāt puṇya anuśaṃsā syādime tathā /
na cāsya sarvakāye vai na viṣaṃ na hutāśanam // verse 54.7 //
na vetāḍā grahāścaiva na pūtanā mātarā hi ye /
tena corarākṣasā ........... // verse 54.8 //
piśācā vāsya hiṃsyeyuḥ yasta sūtramimaṃ paṭhet /
dhārayedvāpi pūjayed na punaḥ punaḥ vividhā // verse 54.9 //
vādya pūjya pūja iṣu pūjayed viśaradaḥ /
sa imāṃ labhate martyo manuśaṃsāmihoditā // verse 54.10 //
āturo mucyate rogān duḥkhito sukhino bhavet /
daridro labhate arthān baddho mucyeta bandhanāt // verse 54.11 //
patitaḥ saṃsāraduḥkhe'smin gatiṃ pañcakayojitam /
kṣemaṃ śivaṃ ca nirvāṇaṃ prāpnuyādacalaṃ padam // verse 54.12 //
pratyekabodhibuddhatvaṃ śrāvakatvaṃ ca naiṣṭhikam /
idaṃ sūtraṃ vācayitvā labhate buddhavartitām // verse 54.13 //
gaṅgāsitatāprakhyānāmanantyaṃ jinavarāstathā /
pūjitvā labhate puṇyaṃ tatsarvamidaṃ sūtraṃ paṭhanādiha // verse 54.14 //
yāvanti kecilloke'smin kṣetrakoṭimacintakāḥ /
tāvantu paramāṇvākhyāṃ buddhānāṃ pūjayet sadā // verse 54.15 //
vividhā annapānaiśva glānapratyayabheṣajaiḥ /
vividhāsanaśayyāsu dadyuḥ sarvataḥ sadā // verse 54.16 //
cīvarairvividhaiścāpi cūrṇacīvarabhūṣaṇaiḥ /
chatropānahapaṭaiḥ sugandhamālyavilepanaiḥ // verse 54.17 //
(Vaidya 517)
dhūpanaṃ vividhairvāpi dīpaiścāpi samantataḥ /
tat puṇyaṃ prāpnuyā janturdhāraṇād vācanādidam // verse 54.18 //
pratyekabuddhaje loke śrāvakā sumaharddhikaḥ /
bodhisattvā mahātmāno daśabhūmisthitā parāḥ // verse 54.19 //
tatpramāṇād bhavet sarve teṣāṃ pūjāṃ tathaiva ca /
tat puṇyaṃ prāpnuyānmartya yasya pustaka gataṃ kare // verse 54.20 //
yāvanti loke kathitā lokadhātusamāśṛtā /
sarvasattvā samākhyātāste sarve vigatajvarāḥ // verse 54.21 //
teṣāṃ ca pūjā satkṛtya kaści jantu punaḥ punaḥ /
tat puṇyaṃ prāpnuyāddhīmāṃ pūjetvā dharmaparamimam // verse 54.22 //
na śakyaṃ kalpakoṭyaiste ratnai jinavaraiḥ sadā /
pūjaye lokanāthānāṃ dharmakośa imaṃ varam // verse 54.23 //
cintāmaṇi ca ratnārthamimaṃ dharmavaraṃ bhavet /
paṭhanād dhāraṇānmantrā kalpe'smin mañjubhāṇite // verse 54.24 //
bhavet kāmaduhaṃ tasya mahābhogārthasampadaḥ /
akhinnamanaso bhūtvā yo imāṃ sādhayet bhuvi // verse 54.25 //
mantrān tattvārthaneyārthaṃ saphalā munibhāṣitā /
kṛyākālasamāyogāt sādhayed vidyadharāṃ bhuvi // verse 54.26 //
tasya sarvadiśā khyātā prapūrṇā ratnasampadaḥ /
saphalā gatimāhātmyā varṇitā sādhuvarṇitā // verse 54.27 //
yo'smān kalvavarā hyekaṃ mantraṃ dhāraye nṛpa /
saphalā rājasampatti dīrghamāyuṣyasampadām // verse 54.28 //
vividhā bhogacaryā prāpnuyāṃ nṛpavaroparām /
na cāsya hanyate śastrairna viṣaiḥ sthāvarajaṅgamaiḥ // verse 54.29 //
paravidyākṛtaiścāpi mantraṃ vetāḍasādhanam /
dūṣitairvasudhāloke parakṛtyaparāyaṇe // verse 54.30 //
na hutāśanabhayaṃ tasya vairagrahāparaiḥ /
kāyaṃ na hanyate tasya nṛpatervā jantuno'pi // verse 54.31 //
ya imaṃ sūtravarāgraṃ tu dhārayed vācayet tathā /
rājā ca kṛtayā mūrdhnāṃ saṅgrāme samupasthite // verse 54.32 //
chatraṃ śirasi māvedya namaskuryāt punaḥ punaḥ /
na tasya dasyavo hanyurnānāśastrasamudyatām // verse 54.33 //
(Vaidya 518)
hastiskandhasamārūḍhaṃ kumārākārasambhavam /
mayūrāsanasustaṃ saṅgrāme avatārayet // verse 54.34 //
dṛṣṭvā taṃ vidviṣaḥ sarve nivartanteyuste pare janāḥ /
bālarūpaṃ tathā divyakumārālaṅkārabhūṣitam // verse 54.35 //
sauvarṇaṃ rājataṃ vāpi rāgatyadhvajapūjitam /
āropya dhvajapatākeṣu sunyastaṃ susamāhitam // verse 54.36 //
saṅgrāmaṃ ripusaṅkīrṇaṃ nānāśāstrasamudyatam /
yudhi prāptaṃ samastaṃ vai tasmiṃ kāle'vatārayet // verse 54.37 //
naśyante dṛṣṭamātraṃ vai muhyante samantataḥ /
mānuṣāmānuṣāścāpi nṛpāścāpi sureśvarāḥ // verse 54.38 //
siddhavidyādharāścāpi mantratantrasamāśritāḥ /
rākṣasā sattvavanto'pi kaṭapūtanāmātarā // verse 54.39 //
kravyādā vividhāścāpi yakṣakūṣmāṇḍapūtanā /
na śakyante dṛṣṭamātraṃ vai dhvajamucchritasaṃsthitam // verse 54.40 //
kumāraṃ viśvakarmāṇamanekākārarūpiṇam /
mañjughoṣaṃ mahātmānaṃ daśabhūmyādhipatiṃ patim // verse 54.41 //
mahārājā kṣatriyo loke bhūpālo bhūnivāsinaḥ /
śrāddho vimatisandehaḥ vigato dharmavatsalaḥ // verse 54.42 //
utpādya saugatīṃ śuddhāṃ karuṇāviṣṭamānasām /
prakramuḥ sandhikāmo vai kriyāmetāmihoditām // verse 54.43 //
nirdiṣṭaṃ pravacane hyetā dharmadhātugatairjinaiḥ /
kalpaṃ prayogaṃ mantrāṇāṃ tantrayuktimabhūtale // verse 54.44 //
asaṅkhyairjinavaraiḥ pūrvaṃ dharmadhātusamāśṛtaiḥ /
kathitaṃ dharmakośaṃ tu mānuṣā tu bhūtale // verse 54.45 //
devāsure purā yuddhe vartamāne bhayāvahe /
tadā puro hyāsīt hatasainyo'tha vidviṣaiḥ // verse 54.46 //
ekākinastadā sattvā virathaścaiva mahītale /
muniśreṣṭhe tadā pṛcchet kāśyapaṃ taṃ jinottamam // verse 54.47 //
kiṃ karttavyamiti vākyamājahāra śacīpatiḥ /
nirjito'surairghorairahamatra samāśṛtaḥ // verse 54.48 //
evamuktaḥ maghavāṃ śatakraturdivaukasaḥ /
praṇamya śirasā mūrdhni pādayormunivare tadā // verse 54.49 //
(Vaidya 519)
niṣasedu purā hyāsīt kauśiko'tha sahasradṛk /
evamukto muniśreṣṭhaḥ kāśyapo brāhmaṇa abhūt // verse 54.50 //
ājahāra tadā vāṇiṃ kalaviṅkarutasvanām /
pūrvaṃ jinavarairgītaṃ kumāro viśvasambhavaḥ // verse 54.51 //
mañjuśrī mahātmāsau durlabho lakṣamūrjitaḥ /
bhūtakoṭisamākhyāto gambhīrārthadeśikaḥ // verse 54.52 //
niḥprapañcaṃ nirākāraṃ niḥsvabhāvamanālayam /
dharmādideśa sattvebhyastat smariṣva sureśvaraḥ // verse 54.53 //
tataste nu smarto se smṛta tattvagato tataḥ /
āgatastatkṣaṇāt tatra kumāro viśvarūpiṇaḥ // verse 54.54 //
yatra sau bhagavāṃ tasthuḥ maghavāṃścaiva sureśvara /
āgatā bhāṣate mantrāṃ vanditvā jinavaraṃ tadā // verse 54.55 //
praṇamya jinavarāṃ sarvāṃ kāśyapaṃ ca mahādyutim /
imā mantrāmabhāṣeta labdhvānujñāṃ mune tadā // verse 54.56 //

namaḥ sarvabuddhabodhisattvebhyo'pratihataśāsanebhyaḥ / om hana hana sarvabhayān sādayotsādaya trāsaya moṭaya chinda bhinda jvala jvala huṃ huṃ phaṭ phaṭ svāhā /

samanantarabhāṣiteyaṃ mantrā kumārabhūtena mañjuśriyeṇa bodhisattvena mahāsattvena / iyaṃ mahāpṛthivī ṣaḍvikāraṃ prakampitā saśailasāgaraparyantā / sarvāṃśca buddhāṃ bhagavatāṃ kṣetrānantāparyantā salokadhātudiśaparyantāṃ sarvaiśca buddhairbhagavadbhiradhiṣṭhitāni ca imāni mantrapadāni //

atha śakro devānāmindraḥ vigatabhayaromakarṣaḥ āścaryādbhutaprāptaḥ utphullanayanaḥ utthāyāsanād bhagavataḥ pādayornipatya triḥ pradakṣiṇīkṛtya ca mañjuśriyaṃ kumārabhūtaṃ sammukhaṃ dṛṣṭvā tāni ca mantrapadāṃ gṛhya manasīkṛtya ca punareva syandanamadhiruhya yena te'surāḥ prādravitaḥ sarve'surā yena pātālaṃ mahāsamudrāśrayādharapuraṃ svakaṃ tenābhimukhāḥ prayayuḥ / hatavidhvastamānasaḥ sainyabhayākulitavihvalaniṣaṇṇavadanadarpaḥ vigataśastrā dṛṣṭā taṃ sureśvaraṃ jvalantamiva pāvakaṃ nirvartya svālayaṃ gatā abhūt //

atha śakro devānāmindraḥ devāṃ trāyastriṃśānāmantrayate sma / bhaiṣṭata mārṣā bhaiṣṭata / buddhānubhāvena vayamasurāṃ nirjitavanto gacchāmaḥ svapuram / āgacchantu bhavantaḥ krīḍatha ramatha paricārayatha svaṃ svaṃ bhavanavaraṃ gatvā / svālayaṃ cetaste devā hṛṣṭamanasaḥ punareva nivartya svālayaṃ gatā //

atha śakrasya devānāmindrasyaitadabhavat / yanvahaṃ taṃ kumārarūpiṇaṃ bimbākāraṃ kṛtvā dhvajāgre sthāpayeyaṃ, tato me nāmurabhayaṃ bhavet iti / atha śakro devānāmindraḥ mahatā maṇiratnadyotigarbhaprabhodyotanaṃ nāma gṛhītvā kumārākārapratibimbaṃ kārayitvā upari prāsādasya mūrdhani (Vaidya 520) sudharmāyāṃ devasabhāyāṃ sudarśanasya mahānagarasya madhye taṃ dhvajocchritasuvinyastaṃ kṛtvā sthāpayāmāsa //

tataste asurā prahrādavemacitriprabhṛtayaḥ pātālaṃ nordhvagacchati na ca tāṃ devānabhidravante na ca śekuḥ ṛddhivikurvāṇaṃ raṇābhimukhaṃ gantum / evamanekāni varṣakoṭinayutaśatasahasrāṇi mānuṣikayā gaṇanayā / na cāsurabhayaṃ syāditi //

evamidamaparimitaguṇānuśaṃsaṃ saṅkīrtitamāyurārogyavardhanaṃ buddhairbhagavadbhirbodhisattvairmahāsattvai kathitaṃ purā / evamidamaparimitānuśaṃsaguṇavistaramanantāparyantaṃ purāditi / aparimāṇaṃ puṇyaprasavanaṃ mahānarakopapattitiryakpretayamalokajanmakutsanatāmupaiti yo imaṃ dharmaparyāyamapavadate vikalpeta kramati grastacitto va vadeyuḥ na buddhavacaneti vadeyuḥ na mantrā na cauṣadhayo bodhisattvānāṃ pi teṣāṃ māhātmyavistaramṛddhivikurvaṇaṃ nāpi vikalpavistaramanāryairbhāṣitamiti kṛtvā utsṛjya tyajante avagacchanti na śaknuvanti śrotum; tasmāt sthānādapakramante mahān teṣāmapuṇyaṃ bhaviṣyatītyāha //
ye narā mūḍhacitto vai pratikṣepsyanti varamimam /
dharmaṃ munivarairgītaṃ jinaputraiśca dhīmataiḥ // verse 54.57 //
tenakā narakaṃ yānti sotsedhaṃ satiryagam /
kālasūtramatha sañjīvaṃ kṣuradhārāṃ gūthamṛttikām // verse 54.58 //
kuṇapaṃ kṣāranadī grāhya jvaradhārā punastataḥ /
asipatravanaṃ ghoramavavaṃhahavaṃ tathā // verse 54.59 //
aṭaṭaṃ lokavikhyātaṃ narakaṃ pāpakarmiṇām /
gacchate janā tatra ye narā dharmadūṣakāḥ // verse 54.60 //
avīcirnāma tad ghoraṃ prakhyātaṃ lokaviśrutam /
kutsitamayaḥ prākāravikṣiptamāvāsaṃ pāpakarmiṇām // verse 54.61 //
pacyante te janāstasmin yo dharmaṃ lopayedimam /
avīciparyantasarvāṃ tāṃ sotsavāṃ samūlajām // verse 54.62 //
anantāṃ narakabhūmyantāṃ gate'sau vimatiḥ sadā /
pratikṣeptā dharmasarvasvaṃ idaṃ sūtraṃ savistaram // verse 54.63 //
loke kutsatāṃ yānti + + + + + + /
avīcyantāṃ narakān yānti vivaśairvaśagatastadā // verse 54.64 //
yo hi saṃsūtrakalpākhyaṃ mantratantrabhūṣitam /
siddhicitragatālambya bhūtakoṭimanāvṛtam // verse 54.65 //
śarīraṃ dharmadhātvarthamanālambanabhāvanam /
vistaraṃ paṭalotkṛṣṭaṃ sakalpaṃ kalpavistaram // verse 54.66 //
(Vaidya 521)
mañjughoṣasuvinyastaṃ sampacchrīmatipūjitam /
mūlakalpamanalpaṃ vai kathitaṃ bahuvistaram // verse 54.67 //
śāśvatocchedamadhyāntamubhayārthāntavarjitam /
saṅkramaṃ kramanirdiṣṭaṃ mantramūrtisamucchritam // verse 54.68 //
anilaṃ nilamākāśaṃ śūnyatvasubhāvitam /
pratikṣeptā sadā gacchedadho adhagatāṃ tadā // verse 54.69 //
visaṅkhyeyārjitaṃ puṇyaṃ kalpairbahuvidhaistadā /
samudānīya tathā bodhiṃ mayāgravare jine // verse 54.70 //
bhāṣitaḥ mantratantrārthaṃ gatideśaniratyayam /
mūlakalpaṃ pavitraṃ vai maṅgalyamaghanāśanam // verse 54.71 //
paṭalaṃ savisaraṃ proktaṃ nīlasūtrāntaśobhanam /
nṛpatīnāṃ guṇamāhātmyaṃ kāladeśaprayogitam // verse 54.72 //
saddharmaṃ jinaputrāṇāṃ bhūtale'tha tṛjanminām /
kathitaṃ lokamukhyānāṃ munisaptamataṃ jine // verse 54.73 //
bhāṣitaḥ kalpavistāraḥ śrīsampatsamabhivardhanaḥ /
samūlo visarapaṭalākhyo mantratantrasamarcito // verse 54.74 //
yo hīhimaṃ sūtravaraṃ mukhyaṃ dharmakośaṃ jinorjitam /
pratikṣeptāro bhuvi martyāṃ avīcau narakāntakau /
mahākalpānanekāṃ vai copavarṇitām // verse 54.75 //
yadā kāle tu martyāḥ kadācit karhacid bhavet /
daridro vyādhito mūrkho jāyate mlecchajanminaḥ /
loke kutsatāṃ yāti kuṣṭhavyādhī bhavet // verse 54.76 //
durgandho'tha bībhatsa vyaṅgo andha eva saḥ /
bhīmarūpī sadārūpī sadārūkṣaḥ preta va dṛśyate bhuvi // verse 54.77 //
kuśalo dīnacittaśca kunakhaḥ kutsitastathā /
kṛmibhirbhakṣyamāṇastu dadrukaṇḍūsamākulaḥ // verse 54.78 //
avāsī paramavībhatsaḥ asambhāṣī copapadyate /
kramati grastacittastu kumatiryāti punaḥ punaḥ // verse 54.79 //
pratikṣeptā ca dharmakośastu jinānāṃ dhātupūjitam /
bahuduḥkhasamāyāsāṃ bahumitramanāthavām // verse 54.80 //
jāyate bahudhā martyaḥ śokaduḥkhasamākulaḥ /
yatra tatra gatiryāti kumatistatra jāyate /
pratikṣeptādidaṃ sūtraṃ tatra tatropapadyate // verse 54.81 //
iti /

(Vaidya 522)
atha mañjuśrīḥ kumārabhūto bodhisattvo mahāsattva utthāyāsanādekāṃśamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya kṛtāñjalipuṭaḥ utphullanayanaḥ animiṣanayanaḥ sarvāṃstāṃ śuddhāvāsabhavanastān devaputrānanekāṃśca bhūtasaṅghāṃ sannipatritāṃ dharmaśravaṇāya viditvaivaṃ śākyamuniṃ bhagavantametamāhuḥ -

āścaryaṃ bhagavaṃ yāvat paramaṃ subhāṣito'yaṃ dharmaparyāyaḥ / tad bhagavaṃ bhaviṣyatyanāgate'dhvani sattvā viṣamalobhābhībhūtāḥ sattvāḥ pañcakaṣāyodriktamanaso'śrāddhāḥ kuhakāḥ khaṭukāḥ kuśīlāḥ te mantrāṇāṃ gatimāhātmyapūjita kāladeśaniyamaṃ mantracaryāhomajapaniyamakalpaviśarāṃ na śraddhāsyanti / abuddhavacanamiti kṛtvā pratikṣeptyante / kliṣṭamanaso bhūtvā kālaṃ kariṣyanti / te duḥkhāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanāṃ vedayiṣyanti / mahānarakopapannāśca te bhaviṣyanti / teṣāṃ bhagavaṃ duḥkhitānāṃ sattvānāṃ kathaṃ pratipattavyam mahākāruṇikāśca buddhā bhagavantaḥ // atha bhagavāṃ śākyamunirmañjuśriyaṃ kumārabhūtaṃ mūrdhni parāmṛśyāmantrayate sma - sādhu sādhu khalu punastvaṃ mañjuśrīḥ yastvaṃ sarvasattvānāmarthe hitāya pratipannaḥ / sādhu punastvaṃ mañjuśrīḥ yastvaṃ tathāgatametamarthaṃ praśnasi / tena hi tvaṃ mañjuśrīḥ śṛṇu / sādhu ca suṣṭhu ca manasi kuru / bhāṣiṣye'haṃ te sarvasattvānāmarthāya hitāya sukhāya lokānukampāyai devamanuṣyāṇāṃ ca sarvamantracaryānupraviṣṭabodhimārganiyuñjānadharmadhātuparamūrtyopāśrayalilipsūnāṃ maraṇakālasamaye ca smarttavyo'yaṃ vidyārājā paramarahasyaṃ kumāra tvadīyamūlakalpapaṭalavisara katamaṃ ca tat //

namaḥ sarvatathāgate'bhyo'rhadbhyaḥ samyak sambuddhebhyaḥ / om kumārarūpiṇi viśvasambhava āgacchāgaccha / lahu lahu bhrūṃ bhrūṃ hūṃ hūṃ jinajit mañjuśrīya suśriya tāraya māṃ sarvaduḥkhebhyaḥ phaṭ phaṭ śamaya śamaya / mṛtodbhavodbhava pāpaṃ me nāśaya svāhā //

eṣa mañjuśrīḥ tvadīyaṃ paramahṛdaya sarvaśāntikaraṃ sarvapāpakṣayaṃ sarvaduḥkhapramocanamāyurārogyaiśvaryaparamasaubhāgyavākyasañjananaṃ sarvavidyārājasattejanaṃ ca samanantarabhāṣite śākyamuninā buddhena bhagavatā / iyaṃ mahāpṛthivī saśailasāgarasattvabhājanasannicayaparyantā ṣaḍvikāraṃ prakampati bhābhūt / sarvāśca gatayaḥ pretatiryagyamalokasarvasattvaduḥkhāni pratiprasrabdhāni / ayaṃ ca vidyārājā mañjuśrīrmanasi kartavyā / na ca tasmin samaye saddharmapratikṣepeṇa cittaṃ bhaveyuḥ / na ca mārā pāpīyāṃsaḥ avatāraṃ lapsante / sarvavighnavināyakāścāpakramante / evaṃ ca cittamutpādayitavyam / kiṃ mayā śakyaṃ buddhānāṃ bhagavatāṃ acintyabuddhā bodhidharmā cintayituṃ pratikṣeptuṃ buddhā bhagavanto jñāsyantīti //

āryamañjuśrīmūlakalpād bodhisattvapiṭakāvaṃtaṃsakāt mahāyānavaipulyasūtrāt pañcāśatimaḥ anuśaṃsāvigarhaṇaprabhāvapaṭalavisaraḥ parisamāpta iti /


__________________________________________________________



(Vaidya 523)
Like what you read? Consider supporting this website: