Satvata-samhita [sanskrit]

78,524 words

The Sanskrit text of the Satvata-samhita, one of the earliest available work from the Pancaratra tradition possibly dating as early as the 5th century A.D. Another text, the Ishvara-samhita, is supposed to be a shorter (simpler) version of this Satvatasamhita. This edition includes the nineteenth-century commentary (bhashya) by Alashinga-bhatta . Alternative titles: Sātvatasaṃhitā (सात्वतसंहिता, Satvatasamhita), Sātvata-saṃhitā (सात्वत-संहिता, Satvata-samhita), Sāttvatasaṃhitā (सात्त्वतसंहिता), Sāttvata-saṃhitā (सात्त्वत-संहिता), Alaśiṅgabhaṭṭaviracitabhāṣyopetā (अलशिङ्गभट्टविरचितभाष्योपेता) or Alaśiṅgabhaṭṭa (अलशिङ्गभट्ट, Alashingabhatta, Alasingabhatta, Alasinga)

saptadaśaḥ paricchedaḥ
nārada[1] uvāca[2]
atha sañcodito bhūyaḥ śrīpatirmunisattamāḥ |
hitārthaṃ bhavabhītānāṃ vibhunā sīrapāṇinā || 1 ||
atha śrīnṛsiṃhakalpaparicchedo vyākhyāsyate| iha saṃkarṣaṇena vāsudevaḥ paripṛṣṭa ityāha- atheti || 1 ||
[1 śrīnāradaḥ - a. u.|]
[2 `uvāca' u. vihāya kutrāpi nāsti.|]

saṅkarṣaṇa uvāca[1]
bhagavān vidhinā kena prasādamadhigacchati |
nṛṇāmārādhakānāṃ tu viśvatrātā nṛkesarī || 2 ||
praśnaprakāramāha- bhagavanniti || 2 ||

[1 `uvāca' u. vihāya kutrāpi nāsti.|]

śrutvaivamāha bhagavān śrṛṇuṣva gadato mama |
siddhimokṣapradaṃ mantraṃ vaibhavaṃ mūrtimohajit || 3 ||

kāmarūpadharaṃ nityaṃ nṛsiṃhasya mahātmanaḥ |
varṇacakraṃ tu pūrvoktaṃ sugupte vasudhātale || 4 ||
evaṃ pṛṣṭo vāsudevaḥ prathamaṃ nārasiṃhamantraṃ śṛṇuṣvetyāha- śrutveti sārdhena || 3-4 ||

varṇacakraṃ tu pūrvoktaṃ sugupte vasudhātale || 4 ||

upalipte tu saṃlikhya pūjayitvā yathāvidhi |
samuddharet tatato mantramanekādbhutavikramam[1] || 5 ||

praṇavaṃ pūrvamādāya tadante viniyojya ca |
navamaṃ nābhivarṇebhyastadūrdhve'rāccaturdaśam || 6 ||

tasyopari tadantaḥsthaṃ varṇaṃ golakavannyaset |
namo'ntaṃ varṇametad vai vācakaṃ paramātmanaḥ || 7 ||

jñānādayo guṇāḥ ṣaḍ vai[2] prāguktā hṛdayādayaḥ |
tadarthameva varṇaṃ taṃ ṣoḍhā saṃlikhya kevalam || 8 ||

dvitīyaturyaṣaṣṭhaiśca dvādaśenānvimena ca |
caturdaśenārāt[3] vargāt kramād vai viniyojayet || 9 ||

bījavacchirasā sarvān lāñchayet pañcamaṃ vinā |
sarveṣāṃ praṇavaḥ pūrvaḥ svasaṃjñānte niyojya[4] ca || 10 ||

svakīyā[5] jātayaścānte vauṣaḍantāḥ krameṇa tu |
oṃ namo bhagavate nārasiṃhāyetyanena[6] tu || 11 ||

dvādaśākṣaramantreṇa smṛtvā vigrahavat purā |
sabāhyābhyantarasthena sāṅgenādyena pūjayet || 12 ||
varṇacakraracanāpūrvakaṃ nṛsiṃhabījoddhāraṃ tadaṅgamantraprakārān dvādaśākṣaramantraṃ cāha- varṇacakramityādibhiḥ| pūrvoktaṃ nava[7]maparicchedoktamityarthaḥ| tadūrdhve kṣakārordhve arāccaturdaśam aukāram tasyopari tadantaḥsthamanusvāramityarthaḥ| tathā ca oṃ kṣauṃ nama iti bhavati| taṃ kevalaṃ kṣakāramātramityarthaḥ| dvitīyaturyaṣaṣṭhaiḥ ākāra-īkāra-ūkāraiḥ| dvādaśena aikāreṇa| antimena visargeṇa| caturdaśena (o? au)kāreṇetyarthaḥ| arādvargādityasya sarvatrānvayaḥ| śirasā anusvāreṇetyarthaḥ| pañcamaṃ vinā visargasahitaṃ bījaṃ vinetyarthaḥ| svakīyā jātayo namaḥsvāhādiṣaḍjātayaḥ| tathā[8] ca - oṃ kṣāṃ jñānāya hṛdayāya namaḥ| oṃ kṣīṃ aiśvaryāya śirase svāhā| oṃ kṣūṃ śaktyai śikhāyai vauṣaṭ| oṃ kṣaiṃ balāya kavacāya hum| oṃ kṣaḥ vīryāya astrāya phaṭ| oṃ kṣauṃ tejase netratrayāya vauṣaṭ ityaṅgamantrā bhavanti || 4-12 ||
[1 vigraham- mu. aṭī. u.|]
[2 ye - u.|]
[3 na a- bakha. a. |]
[4 jñāṃ ca - u.|]
[5 yujya- mu. aṭī. a.|]
[6 svakīya- mu. baka. bakha.|]
[7 nara- u.|]
[8 mātṛkācakranāmnā 62-75 ślokeṣu samuddhṛtam|]
[9 `tathā ca' nāsti- mu.|]

atha labdhādhikārastu mantreṇānena dīkṣitaḥ |
bhaktiśraddhāparo nityaṃ matimāṃśchinnasaṃśayaḥ || 13 ||

gurvājñābhirato[1] nityaṃ tarkavāgjālavarjitaḥ |
svakarmanirato[2] nityaṃ vānaprastho'thavā gṛhī || 14 ||

mantramārādhayed yena vidhinā taṃ niśāmaya |
pūrvamanena mantreṇa dīkṣito bhagavadārādhanaṃ kuryādityāha- atheti sārdhadvābhyām || 13-15 ||
[1 mato- u.|]
[2 svakarmadharmanirato- mu. a. u.|]

upārjya bhogānakhilān nyāyyopāyena vai purā || 15 ||

snāto baddhakaco maunī śuddhavāso'rghyapuṣpadhṛk[1] |
kṛtvā dvārsthārcanādyaṃ tu upaviśyāsane tataḥ || 16 ||
tadārādhanavidhiṃ darśayan prathamamārādhanasāmagrīsaṃpādanam, ārādhakasya snānādiniyamam, dvāradevārcanapūrvakamāsanopaveśanaṃ cāha- upārjyeti sārdhena| pāṭhakramādarśakramasya balīyastvena snānādyanantarameva bhogopārjanamiti bodhyam| yadvā purā pūrvadineṣvityartho varṇanīyaḥ, puṣpādīni vinā taṇḍulādīnāṃ bhogānāṃ pūrvadineṣvapi saṃgrāhyatvāt || 15-16 ||
[1 `tathā ca' nāsti- mu.|]

sāyāmāṃ bhūtasaṃśuddhiṃ dhāraṇābhyāṃ samācaret |
kevalena tu mantreṇa bhāvanāsahitena tu || 17 ||
atha prāṇāyāmapūrvikāṃ bhūtaśuddhiṃ kuryādityāha- sāyāmāmiti| dhāraṇābhyāṃ dahanāpyāyanātmikābhyāmityarthaḥ| tathā coktaṃ pārameśvare-
dhāraṇāpañcakaṃ caiva saṃkṣiptaṃ vihitaṃ dvayam[1] ||
dahanāpyāyanāccaiva yadā[2] dehāt svaśuddhaye | (3/223-224)
iti || 17 ||
[1 vihitadvayam- a. mu.|]
[2 yathā dāhasvaśuddhaye- a. mu.|]

nābhideśasthitaṃ dhyātvā devaṃ saṃgṛhya kalmaṣam |
nissṛtaṃ vāyumārgeṇa dvādaśāntāvadhau kṣipet || 18 ||

nirastapāpamākṛṣya vātacakrasamanvitam |
nāsāgreṇa tu mantreśaṃ dehasampūraṇāya ca || 19 ||

taṃ dhyāyed hṛdayasthaṃ ca gatiruddhena vāyunā |
cittopaśamanārthaṃ tu nūnaṃ vāyujayāya ca || 20 ||

śanaiḥ śanairatha bahiḥ kevalaṃ mārutaṃ kṣipet |
vinā'ntyarecakenaivamanyeṣāmuttarottaram || 21 ||

kālād[1] hrāsaṃ yathāśakti nityameva samācaret |
dvādaśānte'tha mantreśaṃ taptahāṭakasannibham || 22 ||
prāṇāyāmaprakāramāha- nābhideśasthi(ta i? tami)ti sārdhaiścaturbhiḥ| vāyumārgeṇa prathamaprāṇāyāmāntyarecakavāyumārgeṇetyarthaḥ| vātacakrasamanvitaṃ dvitīyaprāṇāyāmapūrakavāyusahitamityarthaḥ| gatiruddhena vāyunā tṛtīyaprāṇāyāmakumbhakenetyarthaḥ| eva[2]mevaitadvyākhyātaṃ nityavyākhyāne || 18-22 ||
[1 kālāgrāsaṃ- aṭī.|]
[2 meta- a.|]

dvādaśānte'tha mantreśaṃ taptahāyakasannibham || 22 ||

sahasraravisaṃkāśaṃ vṛtta[1]maṇḍalamadhyagam[2] |
smṛtvātha muktaṃ[3] tanmātrairnirdahed[4] vigrahaṃ svakam || 23 ||

dakṣiṇāṅghrerathāṅguṣṭha[5]prāntadeśe śikhākṣaram |
dhyātvā yugāntahutabhugrūpaṃ[6] jvālā[7]samāvṛtam || 24 ||

tena svavigrahaṃ dhyāyet prajvalantaṃ samantataḥ |
dehajāṃ bhāvayejjvālāṃ mantranāthe layaṃ gatām || 25 ||

divyaṃ praśāntākāraṃ[8] tu tamadhiṣṭhāya cetasā[9] |
svamantrādamṛtaughenāsecayed[10] vigrahaṃ svakam || 26 ||

tataḥ[11] samantraṃ tadbimbamākṛṣya hṛdi vinyaset |
bhūtaśuddhiprakāramāha- dvādaśānta iti [12]pañcabhiḥ| dvādaśānte svamūrdhno dvādaśāṅguloparītyarthaḥ| tathā ca pārameśvare-
sauṣumnād dakṣiṇadvārā[13]nnirgamayya hariṃ bahiḥ ||
sahasraravisaṃkāśaṃ[14] vṛttamaṇḍalamadhyagam |
taptakāñcanavarṇābhamāsīnaṃ parame pade ||
mantrātmānaṃ tu taṃ dhyātvā hyupari dvādaśāṅguleḥ[15] || iti |
(3/143-145)
tanmātrairmuktaṃ tattvasaṃhārakrameṇa gandhatanmātrādibhi[16]rmuktamityarthaḥ| svamantrāt tanmantrapratipādyadvādaśāntasthitabhagavataḥ sakāśādityarthaḥ| tadbimbaṃ svamantraṃ[17] dvādaśāṅgulopari vṛttamaṇḍalamadhyasthaṃ devamityarthaḥ || 22-27 ||
[1 vṛttaṃ- aṭī.|]
[2 madhyagaḥ- baka.|]
[3 muktasta- mu. aṭī. baka. bakha.|]
[4 grahed- aṭī.|]
[5 ṅguṣṭhaṃ- a.|]
[6 pajvā- mu. aṭī.|]
[7 jñātvā- a.|]
[8 ntarāgaṃ- mu. a. u., ntāṅgāraṃ- mu.|]
[9 tejasā- bakha.|]
[10 ghena seca- a. u.|]
[11 śloko'yaṃ dvivyamityādikācch lokāt pūrvaṃ sthāpyate- mu., baka. pustake tu divyamityādikaḥ śloko nāstyeva|]
[12 caturbhiḥ- a.|]
[13 ni- a. mu.|]
[14 śavṛ- a. mu.|]
[15 ṅgulaiḥ- a. mu.|]
[16 rvimukta- ma.|]
[17 samantramiti sārvatriko mūlapāṭhaḥ|]

atha hastadvaye nyased[1] dīptimad dvādaśākṣaram || 27 ||

maṇibandhānnakhāgraṃ tu mūlamantrapurassaram |
hṛdādayo'straparyantā aṅguṣṭhādyaṅgulīṣu ca || 28 ||

sarvāsu yugmayogena netraṃ nakhamukhāśritam |
karanyāsamāha- atheti [2]dvābhyām| dvādaśākṣaraṃ pūrvoktanṛsiṃhadvādaśākṣaramityarthaḥ| mūlamantrapurassaraṃ pūrvoktanṛsiṃhabījapurassaramityarthaḥ| yugmayogena hastadvaye'pi yugapadityarthaḥ|| 27-29 ||
[1 nyasyedādima- mu. aṭī.|]
[2 tribhiḥ- a.|]

āmūrdhnaścaraṇāntaṃ tu dvādaśārṇaṃ nyaset tanau || 29 ||

jīvabhūtaṃ tadantaḥsthaṃ mūlamantraṃ tathā[1] nyaset |
hṛdādyaṃ netraparyantamaṅgaṣaṭkaṃ svagocare || 30 ||

svasvāṅguliyugenaiva[2] tejorūpaṃ vinā''kṛteḥ[3] |
aṅganyāsamāha- āmūrdhna iti dvābhyām| svagocare hṛdayādisthāneṣvityarthaḥ| svasvāṅguliyugena vakṣyamāṇahṛdādimudrayetyarthaḥ| ākṛtervinā nirākāramityarthaḥ || 29-31 ||
[1 tadā- u.|]
[2 - u.|]
[3 kṛte- sārvatrike mūlapāṭhaḥ|]


śrīvatsaṃ vakṣaso vāme pūrṇendusadṛśadyutim || 31 ||

kaustubhaṃ hṛdaye nyasya[1] caṇḍadīdhitilakṣaṇam |
nānābjavanapuṣpotthāṃ vanamālāṃ ca kaṇṭhataḥ || 32 ||

padmaṃ dakṣiṇapāṇau tu śaṅkhaṃ vāmakare nyaset |
gadāṃ[2] padmakare bhūyaḥ śaṅkhapāṇau tu cakrarāṭ || 33 ||

khaṅgaṃ dakṣiṇahaste'tha dhanurvāmakare nyaset |
ācāṃsād dakṣiṇe bhāge nyasyā śrīruttare tathā || 34 ||

puṣṭirgulphāvasānaṃ ca vaktramadhye sarasvatī |
pṛṣṭhato vinyasennidrāṃ tataḥ pāṇidvayena tu || 35 ||
bhūṣaṇāyudhaśaktinyāsamāha- śrīvatsamityādibhiḥ| evaṃ bhūṣaṇādīnāṃ nyāso hastayorapi kāryaḥ, sarvamantrāṇāmapi karanyāsaṃ vinā'ṅganyāsamātrasyāvihitatvāt| tathā ca pārameśvare-
vibhoḥ paramā śakti[3]rhṛtpadmakuharāntagā[4] ||
vāyavyaṃ rūpamāsthāya daśadhā saṃvyavasthitā |
icchayā[5] sapravāheṇa pāṇimārgeṇa nirgatā ||
nāḍīdaśakamāśritya evāṅgulayo matāḥ |
ata eva dvijaśreṣṭha śa(ktyā)khye prabhuvigrahe ||
pūrvaṃ mantragaṇaṃ nyasya tato bhūtamaye nyaset | (4/20-23) iti,
vyāpāro mānaso hyeṣa nyāsākhyo yadyapi smṛtaḥ |
na badhnāti sthitiṃ samyak tathāpi kriyayā vinā ||
karādhīnā punaḥ sā'taḥ prāṅnyāsastu tayoḥ smṛtaḥ | (4/4-5)
iti ca | ata eveśvarapārameśvarādiṣu (ī. saṃ. 2/57; . saṃ. 4/17) hastayorapi kirīṭādinyāsa uktaḥ| sa tu mūlakārasyāpyabhimataḥ| anyathā'tra hastayorhṛnmantrādinyāso'pi tena nocyeta || 31-35 ||
[1 nyasyecca- mu. aṭī.|]
[2 paṅktidvayaṃ nāsti- a.|]
[3 ktiḥ srak- a. mu.|]
[4 ntakā- a.|]
[5 icchāyāḥ- a. mu.|]


mudrāṃ baddhvā smared dhyānaṃ devo'hamiti bhāvayet |
atha[1] praṇavapūrveṇa snanāmnā natinā saha || 36 ||

śeṣapūrvaṃ tu vahnyantamāsanaṃ parikalpayet[2] |
tadākramyātha tasyaiva kāryā svahṛdi kalpanā || 37 ||
mūlādimudrāpradarśanapūrvakaṃ svasmin devatvabhāvanāmāha- mudrāmityardhena| evameva vyaktamuktaṃ jayākhye'pi-
ahaṃ sa bhagavān viṣṇurahaṃ nārāyaṇo hariḥ |
vāsudevo hyahaṃ vyāpī bhūtāvāso nirañjanaḥ ||
evaṃrūpamahaṅkāramāsādya sudṛḍhaṃ mune | (11/41-42) iti|
naitāvatā jīvātmaparamātmanoḥ svarūpaikyaṃ śaṅkanīyam, yataḥ śrīpañcarātrarakṣāyāṃ tṛtīye'dhikāre- "etena lāñchananyāsādyanantaram "mudrāṃ baddhvā smareddevaṃ devo'hamiti bhāvayet" (. saṃ. 17/36) iti samārādhanagrantho'pi nirvyūḍhaḥ| "baddhvā mūlādikāṃ mudrāṃ devo'hamiti bhāvayet" ityādisaṃhitāntaragranthāścātra[2] tulyanyāyāḥ[3]| atra "manobrahmetyupāsīta" (chā. u. 3/18/1) ityādiṣvivetikārādi[4]vaśād [5]dṛṣṭividhitvaṃ suspaṣṭam| ata eva hi tathāvidhabhāvanayā'pyanantarayogyatāpādanamātramuktam-
nyāsena devamantrāṇāṃ devatādātmyabhāvanāt |
aprākṛtāṅgakaraṇāt pūjāmarhati sādhakaḥ || iti |
anyathā-
devatārūpamātmānamarcayedarghyadhūpakaiḥ |
dhūpāvasānikairbhogairdhyātvā nārāyaṇaṃ hṛdi ||
iti samanantarakartavyaṃ kathaṃ saṃgacchate| nahi svarūpaikyabhāvanāyāṃ hṛdi punarnārāyaṇadhyānamiti kiñcit syāt| na ca śeṣavṛttau pravartamānasya svarūpaikyabhāvanaṃ jāghaṭīti| ato dṛṣṭividhipakṣo'tra svīkāryaḥ| yadvā gatyantare saṃbhavati dṛṣṭividhivivakṣā ca na yuktā| atastaccharīratayā tādadhīnyādibhiḥ sarvānuvṛttastadvyapadeśaḥ| tadabhiprāyeṇa ca svaniyāmyetyādikaṃ vakṣyati bhāṣyakāraḥ" (pṛ. 86-87) iti suspaṣṭamupapāditam || 36 ||
[1 paṅktidvayametad brahmasvarūpamiti paṅktyuttaraṃ sthāpitam- a.|]
[2 ccātra- a. mu.|]
[3 nyāyaḥ- mu.|]
[4 karaṇādi- mu.|]
[5 dṛṣṭividhatvaṃ- a., dṛṣṭimādhitvaṃ - mu.|]

atha[1] praṇavapūrveṇa svanāmnā natinā saha || 36 ||

śeṣapūrvaṃ tu vahnyantamāsanaṃ parikalpayet[2] |
tadākramyātha tasyaiva kāryā svahṛdi kalpanā || 37 ||
atha mānasārādhanārthaṃ svahṛdaye praṇavādinamo'ntaiścaturthyantaistattannāmabhiranantādivahnyantapīṭhaparikalpanaṃ kāryamityāha- atheti sārdhena| pārameśvare tu jayākhyoktarītyā "nābhimeḍhrāntare dhyāyet" (ja. saṃ. 12/2; . saṃ 5/5) ityādibhirhṛdijāgradāsanakalpanamuktam| atra tu svapnāsanasyoktatvāt tatroktasthānavibhāgo'trāpi yathāsaṃbhavaṃ bodhyaḥ| svapnajāgradāsanabhedastu pārameśvara eva darśitaḥ-
svapnaḥ śeṣāhipūrvaṃ tu vahniparyantamāsanam |
kṣīrārṇavādito bhāvāsanāntaṃ jāgradāsanam || (3/57)
iti || 36-37 ||
[1 paṅktidvayametad brahmasvarūpamiti paṅktyuttaraṃ sthāpitam- a.|]
[2 itaḥ param- "śeṣaṃ tu pūrvavannyasyāsanaṃ ca parikalpayet" iti ślokārdho'dhiko dṛśyate- mu. aṭī.| etacca punarāvṛttimātram|]

brahmasvarūpamamalaṃ svacaitanyaṃ tadūrdhvataḥ |
vikalpoparataṃ kṛtvā icchayā tu vivartate || 38 ||

paradhvanisvarūpeṇa tatprakāśātmanā punaḥ |
vyaktibhāvena taccāpi evaṃ pravilaye sati || 39 ||

visarjanaṃ tu boddhavyaṃ sampanne tu kriyākrame |
krama eṣa kramoktānāṃ mantrāṇāmavatāraṇe || 40 ||
tadāsanordhve bhagavadabhivyaktikramamārādhanānantaraṃ visarjanakramamāha- brahmasvarūpamiti sārdhadvābhyām| vikalpoparataṃ viśeṣaṇa[1] rahitamityarthaḥ| kevalajñānasvarūpamiti yāvat,
jñānendriyagaṇe[2] caiva vikalpaṃ tanute manaḥ |
vikalpo vividhaḥ[3] klṛptastacca proktaṃ viśeṣaṇam ||
dharmeṇa saha saṃbandho dharmiṇaśca sa ucyate |
vikalpaḥ pañcadhā jñeyo dravyakarmaguṇādibhiḥ || (5/68-69)
iti lakṣmīlantrokteḥ| vivartate punarviśeṣaṇasaṃbandhena vyaktībhavatītyarthaḥ || 38-40 ||
[1 viśeṣeṇa- mu.|]
[2 gaṇaiścaitad- mu.|]
[3 dhā klṛpti- mu.|]

krama eṣa kramoktānāṃ mantrāṇāmavatāraṇe || 40 ||

lāñchanādikriyādhyānameṣāṃ[1] caiva hi kalpanā |
jñātavyā''rādhakenaiva nityaṃ karmaṇi karmaṇi || 41 ||
sarvamantrārādhaneṣvapyayamevāvāhanādikramo jñeya ityāha- krama iti sārdhena || 40-41 ||
[1 ḍhyānāmeṣā- a. u.|]

mantranyāsamataḥ kuryād hastanyāsaṃ vinā vibhoḥ |
dhyātvā'tha bhāvanājātairbhogaiḥ paramapāvanaiḥ || 42 ||

pūjayitvā japāntaṃ[1] cāpyavatārya bahiryajet |
atha svahṛdaye bhagavato'ṅganyāsapūrvakaṃ japayajñāntaṃ mānasairupacārairabhyarcya bahiryāgaṃ ca kuryādityāha- mantranyāsamiti sārdhena || 42-43 ||
[1 nte ca a- a.|]

dakṣiṇottarahastābhyāṃ hṛdbījena vicintya ca || 43 ||

sūryasomau tataḥ kuryād dravyadāhasamudbhavau |
bahiryāgavidhiṃ darśayan prathamamarghyādīnāṃ dahanāpyāyanamudrādarśanamāha- dakṣiṇeti || 43-44 ||

toyamādāya pātre'tha tatra hṛnmantritaṃ kṣipet || 44 ||

puṣpagandhasamopetaṃ susitaṃ śālitaṇḍulam |
mantrayet praṇavādyena bahuśo hṛdayena tu || 45 ||

taduddhṛtenāmbhasā [1] astramantraṃ samuccaran[2] |
prokṣayet svāsanasthānaṃ yāgopakaraṇaṃ samuccaran[3] || 46 ||
pūjopakaraṇānāṃ prokṣaṇamāha- toyamiti sārdhadvābhyām || 44-46 ||
[1 vai- a., caiva bakha. u.|]
[2 ret- a. u.|]
[3 tvatha- a. u.|]

citrasthād bhagavadbimbād bhuktaṃ puṣpādikaṃ hi yat |
apanīya tu tatkuryād vāsasā reṇumārjanam || 47 ||
citrabimbaśodhanamāha- citrasthāditi || 47 ||

dhātudravyamaye kuryāt kṣālanaṃ gandhavāriṇā |
upalipyātha bhūbhāgaṃ sāmbhasā gomayena tu || 48 ||
lohamayasya śodhanamāha- dhātviti || 48 ||

upalipyātha bhūbhāgaṃ sambhasā gomayena tu || 48 ||

tatra maṇḍalamālekhyaṃ[1] sūtrayitvā purā[2] samam |
caturaśraṃ caturdvāraṃ mārgapīṭhābjabhūṣitam || 49 ||

trinābhinemiṣaḍaraṃ cakraṃ tu kamalād bahiḥ |
medhyaiḥ[3] sitādikaiḥ rāgaiḥ[4] puṣpairvā taiśca[5] taiḥ śubhaiḥ || 50 ||

candanādyaiḥ sugandhaistu sarṣapaistilataṇḍulaiḥ |
sarvauṣadhimayenaiva pūrṇena paripūrya || 51 ||
maṇḍalaracanāprakāramāha- upalipyetyādibhiḥ || 48-51 ||
[1 likhya- a. u.|]
[2 yathā puram- baka. bakha. |]
[3 madhyaiḥ - mu. aṭī. baka. bakha. a.|]
[4 raṅgaiḥ - u.|]
[5 tacchadaiḥ - a. u.|]

puṣpairathārghyapātraṃ tu mantraiḥ sampūjya niṣkalaiḥ |
pātre'parasmiṃstasmād vai stokamuddhṛtya codakam || 52 ||

yogapīṭhārcanaṃ kuryādanusandhānapūrvakam |
svanāmnā praṇavādyena namo'ntena yathākramam || 53 ||

ananteśaṃ smarenmadhye[1] sarvādhāramayaṃ prabhum |
āgneyādau tu dharmādyamaiśānyāntaṃ[2] catuṣṭayam || 54 ||

prāgādāvapyadharmādyamuttarāntaṃ nyaset param |
tadūrdhve kamalaṃ dhyāyet svanāmnā'tha tathopari || 55 ||

smaret tatrāśritaṃ sūryaṃ śaśāṅkaṃ kesarāvanau |
karṇikāsthaṃ hutabhujaṃ tato gandhādinā yajet || 56 ||
pīṭhaparikalpanaprakāramāha- puṣpairityādibhiḥ || 52-56 ||
[1 nnityaṃ- a.|]
[]2 nyantaṃ - mu., nyāṃ tacca- a. u.|]

gaṇeśādyarcanaṃ kṛtvā prathamaṃ gurusantateḥ[1] |
prāptānujño'tha kalaśamādāya śubhalakṣaṇam || 57 ||

tamambhasā'strajaptena sampūryādau tu nikṣipet ṣa|
tadgarbhe kāñcanaṃ ratnaṃ bījānyoṣadhisatphalam || 58 ||

cūtādiviṭapodbhūtāṃ sapatrāṃ puṣpamañjarīm |
kauśeyavastrasrak[2]kaṇṭhaṃ kṛtvā candanacarcitam[3] || 59 ||

tanmadhye pūjayenmantraṃ sāṅgaṃ sāvaraṇaṃ kramāt |
prāg diṅ maṇḍalabāhye'tha datvā vai puṣpa[4]cakrikām || 60 ||

pīṭhamantropajaptāṃ ca tadūrdhve[5] sthāpayecca tam |
atha viṣvaksenādigurupaṅktyarcanatadanujñāpūrvakaṃ mahākumbhasthāpanaprakaramāha- gaṇeśādyarcanamityādibhiḥ| nanvatra gaṇeśa iti sāmānyaśabdaprayogājjayākhyalakṣmītantrapārameśvarādyukto vināyakastadarthaḥ syāditi cenna,
atha śiṣṭaistu naivedyairyajed gaṇapatiṃ prabhum |
viṣvaksenābhidhānaṃ cāpyādāvevārcito hi yaḥ || (17/142)
iti viśeṣaśabdasya vakṣyamāṇatvāt| ata eveśvaratantre-
viṣvaksenaṃ gaṇādhīśaṃ gurūṃśca tadanantaram |
gurūn paramasaṃjñāṃśca yajet sarvagurūṃstadā[6] ||
ādisiddhasamūhaṃ tu bhagavaddhyānatatparam |
nityādhikāriṇaścāptān bhagavattattvavedinaḥ ||
catvāro manavaścānye ṛṣayaḥ sapta pūrvakāḥ[7] | (4/33-35)
iti gurupaṅtiruktā| prākdik[8] pūrvadiśītyarthaḥ| vibhaktilopaśchāndasaḥ| maṇḍalabāhye pūrvoktamaṇḍalād bahirityarthaḥ| pīṭhamantropajaptāmiti cakrikāyā viśeṣaṇam| pīṭhamantraiḥ pūrvoktairanantādimantraiḥ, upajaptām arcitāmityarthaḥ || 57-61 ||
[1 santatau- a. u.|]
[2 mutkaṇṭhaṃ- a.|]
[3 carcikatandanam- mu., cārcita- aṭī.|]
[4 patrapuṣpikām- mu.|]
[5 tadūrdhvaṃ- a.|]
[6 stathā- mu.|]
[7 pūrvikāḥ- a.mu.|]
[8 diśi- a.|]

athā'vatāryo hṛdayānmantro vimaladīdhitiḥ || 61 ||

karmaṇā manasā vācā siddhimārgeṇa sādhakaiḥ |
anujjhitasvarūpaṃ ca sūryabimbamivāmbhasi[1] || 62 ||

karmaṇā prerayeccaiva vācā taṃ mantramuccaret[2] |
āgacchapadasaṃyuktaṃ saṃsmarenmanasākṛtim || 63 ||
tatra bhagavadāvāhanakramamāha- atheti sārdhadvābhyām| karaṇatrayeṇāpyāvāhanaṃ kāryamityuktvā''vāhanakāle karaṇatrayasyāpi preraṇoccāraṇasmaraṇākhyakāryatrayamapi pratipāditam | preraṇaṃ cātrārdhyapuṣpāñjalisamarpaṇamantranyāsasaṃnidhisaṃnirodhasāṃmukhyamudrādarśanādikaṃ jñeyam| uccāraṇaṃ caturvāraṃ bodhyam| mantraṃ pūrvoktaṃ nṛsiṃhamantramityarthaḥ || 61-63 ||
[1 mathā- u.|]
[2 tanmantrā - aṭī. u.|]

evamāhūya vai dadyādarghyapādye ca bhaktitaḥ |
āmūlāt sarvamantrāṇāṃ vyaktisthānāṃ samarcanam || 64 ||

arghyapuṣpādinā kuryāt svena svena svake pade |
tadoditaṃ vibhordehād hṛdayādyaṃ catuṣṭayam || 65 ||
evamāhūtasya bhagavato'rghyapādyādyupacārānupūrvīṃ kathayan prathamaṃ layayāgamāha- evamiti sārdhena| vyaktisthānāṃ bhagavaddivyamaṅgalavigrahavinyastānāmityarthaḥ| anenāvāhanānantaraṃ svaśarīravad bhagavadavayaveṣvapi mūlamantrādīnāṃ nyāsaḥ kārya ityuktaṃ bhavati| arghyapuṣpādinetyatrādiśabdena gandhadhūpau grāhyau| svena svena svasvamantreṇetyarthaḥ || 64-65 ||

tadoditaṃ vibhordehād hṛdayādyaṃ catuṣṭayam || 65 ||

nyaset kamalapatrāṇāmā pūrvāduttarāntikam[1] |
agnīśarakṣovāya[2]vyadaleṣvastraṃ yathākramam || 66 ||

netraṃ kesarajālasthaṃ cakraṃ nābhitrayopari |
śrīvatsakaustubhau caiva vanamālāṃ tathaiva ca || 67 ||

udakpaścimabhāgasthe cākrīye tvapyaratraye[3] |
kamalaṃ niśitāgraṃ ca nandakaṃ vinyaset kramāt || 68 ||

prāgbhāgadakṣiṇasthābhyāṃ tritayaṃ cātha vinyaset |
kārmukaṃ hetirāṭ śaṅkhaṃ tato devasya dakṣiṇe || 69 ||

nemibhāge śriyaṃ devīṃ puṣṭimuttarato nyaset |
pṛṣṭhadeśe[4] sthitāṃ nidrāmagrabhāge sarasvatīm || 70 ||
atha bhogayāgakramamāha- tadoditamityārabhyāgrabhāge sarasvatīmityantam| cākrīye cakrasaṃbandhinītyaratrayasya viśeṣaṇam| niśitānyagrāṇi yasya taṃ tathoktaṃ gadāmityarthaḥ| anayorarcanayormantrāṇāṃ nirākāratvasākāratvabhedaṃ layabhogasaṃjñākatvaṃ ca jayākhye pratipāditam-
śaktayaścāṅgaṣaṭkaṃ ca lāñchanaṃ kamalādikam ||
bhūṣaṇaṃ kaustubhādyaṃ ca vadanānāṃ tathā trayam |
satyādyā mūrtayaścaiva deve[5] dehasya bhāvitāḥ ||
[6]vyāpakasya tathātvena sve sve sthāne [7]prabhātmakāḥ |
taddehasaṃsthitāḥ sarve pūjanīyāḥ krameṇa tu ||
parivāraṃ vinā mantraiḥ svaiḥ svaiḥ puṣpānulepanaiḥ |
layayāgo hyayaṃ vipra lakṣmyādiṣvanukīrtitaḥ ||
tasmād hṛtkarṇikādhāre[8] mūrtau yatra kutracit |
mūlamantraśarīrasthaṃ parivāraṃ yajet sadā ||
yāga eṣa layākhyastu saṃkṣiptaḥ sarvasiddhidaḥ |
mantrarāṭ kaṇikāmadhye lakṣmyādyāḥ kesarādiṣu ||
sākārāḥ kevalāḥ sarve yatra bhogābhidhaḥ sa tu |
kevalena[9] ca yāgena pṛthagbhūtena nārada ||
pūjanaṃ kamalādīnāmadhikārābhidhaḥ sa tu | (12/76-83) iti|
prabhātmakāstejorūpāḥ[10], nirākārā iti yāvat| parivāraṃ vinā tattatparivāraṃ vinetyarthaḥ| parivārasyāpi parivārakalpane'navasthāprasaṅgāditi bhāvaḥ| eta eva ślokā īśvara[11]pārameśvarayorapi svasvoktamantranyāsānusāreṇa pratipāditāḥ|
[1 mam- aṭī.|]
[2 vāyvādi- mu. aṭī.|]
[3 tvapara- mu. aṭī.|]
[4 deśasthi- a. u.|]
[5 dehe devasya- mu.|]
[6 vyāpayya ca- mu.|]
[7 tathā- mu.|]
[8 kāre- a.|]
[9 kevalenānubhāgena- mu.|]
[10 jayākhyavacanānāṃ vyākhyānametat|]
[11 īśvara (2/100-105), pārameśvare (5/125-132) caite ślokā draṣṭavyāḥ|]

vāmadakṣiṇabhāgābhyāṃ [1]vīthisthamiṣudhidvayam |
dvāreṣvastraṃ nyased bhūyo mudrāṃ[2] keṇacatuṣṭaye || 71 ||

sāyudhānatha dikpālān svasthāne maṇḍalād bahiḥ |
maṇḍalavīthyādiṣvarcanīyān parīvārānāha- vāmadakṣiṇeti sārdhena| iṣudhidvayaṃ tūṇīradvayamityarthaḥ| dvāreṣvastraṃ cakramityarthaḥ| pūrvaṃ bhogayāge cakragadayoruktatvād bhūya ityuktam || 71-72 ||
[1 vidhi- mu. aṭī. baka. bakha.|]
[2 gadāṃ- baka. bakha.|]

evaṃ nyasya[1] tato dhyāyenmantravyūhaṃ yathāsthitam || 72 ||

sarvadevamayaṃ devaṃ sarveṣāṃ tejasāṃ nidhim |
sarvalakṣaṇasampūrṇaṃ sārva[2]jñādiguṇai[3]ryutam || 73 ||

niṣṭaptakanakābhaṃ ca sampūrṇāṃṅgaṃ mahānutam |
ghoraśārdūlavadanaṃ caṇḍamārtaṇḍa[4]locanam || 74 ||

saudāminīcayaprakhyairlomabhiḥ paripūritam |
aruṇāmbhojapatrābhaṃ vajrādhikakaroruddam[5] || 75 ||

calatphaṇīśvarasaṭaṃ candrakoṭiśatadyutam[6] |
vamantamāntaraṃ vahniṃ khara[7]ndhrairmārutānugaiḥ || 76 ||

pralayāmbudanirghoṣamudgirantaṃ svavācakam |
yugāntahutabhugjvālāmaṇḍalāntarvyavasthitam || 77 ||

ṣaḍastraṃ[8] cāpyaṣṭabāhuṃ vyāpya lokān sthitaṃ prabhum |
divyagandhānuliptāṅgaṃ divyāmbaradharaṃ tathā || 78 ||

divyasragveṣṭanopetaṃ divyālaṅkāramaṇḍitam |
kaustubhenorasisthena śrīvatsenāpyalaṅkṛtam || 79 ||

ratnakāñcanasanmuktāyuktayā vanamālayā |
sabrahma[9]sūtrayā caiva śobhitaṃ parameśvaram || 80 ||

bhujānyastravarairdīptaiḥ kamalādyairyutāni ca |
kṣīrasāgaravacchubhraṃ tataḥ padmaṃ tu dakṣiṇe || 81 ||

praṇavadhvanigarbhaṃ tu himādriśataśo'[10]dhikam |
vāme[11] śaṅkhavaraṃ dhyāyed gadākhaḍgau jvalatprabhau || 82 ||

dakṣiṇe pāṇiyugme'tha cakraṃ kālānaladyutim |
sadhanurvāmahastābhyāṃ tataḥ pāṇidvayena tu || 83 ||

avidyādalinīṃ mudrāṃ karmākhyāṃ saṃsmaret prabhoḥ |
evameva hi hṛnmantraṃ dhyāyet kumudapāṇḍaram[12] || 84 ||

padmarāgācalākāramāraktaṃ ca śiraḥ smaret |
añjanāśmapratīkāśaṃ śikhāmantraṃ tathākṛtim || 85 ||

paritaḥ sūryasantaptaṃ[13] yathā kanakaparvatam[14] |
tathā kavacamantraṃ ca dhyānakāle vicintya ca || 86 ||

vṛto[15] jvālāsahasraistu ayaskāntasamadyutiḥ[16] |
sarvāstraśaktisampūrṇaścāstra[17]mantraḥ prakīrtitaḥ || 87 ||

nirdhūmāṅgāraśikharasadṛśo netramantrarāṭ |
dhyeyāḥ svarucisaṃyuktā dvibhujāḥ puruṣottamāḥ || 88 ||

sāstrāḥ kaustubhapūrvā ye gadāmāle[18]ṅganākṛtīḥ[19] |
phullapadmodarābhā śrīrnalinīnālasaṃyutā || 89 ||

candraraśmipratīkāśā śvetacāmaradhāriṇī |
pūrṇendusadṛśī[20] puṣṭirudvahantī ca pāṇinā || 90 ||

sampūrṇamamṛtenaiva kalaśaṃ kāñcanotthitam |
vijñānapustakakarā [21]sphaṭikābhā sarasvatī || 91 ||

phullendīvarasaṃkāśā tvakṣasūtrakarāṅkitā |
dhyeyā bhagavatī nidrā sarvāścāmaralāñchitāḥ || 92 ||

sammukhā devadevasya vastrālaṅkāramaṇḍitāḥ |
mūlamantrādīnāṃ dhyānānyāha- evaṃ nyastvā tato dhyāyedityārabhya vastrālaṅkāramaṇḍitā ityantam| avidyādalinī[22] mudrā vakṣyamāṇā (17/105-106) jñeyā || 72-93 ||
[1 nyastveti bhāṣyakārasaṃmataḥ pāṭhaḥ|]
[2 sarvajñādi- aṭī. u.|]
[3 guṇānvitam- a.|]
[4 candra- u.|]
[5 mārtāṇḍa- a. aṭī.|]
[6 kareru- mu. aṭī. |]
[7 tviṣam- u.|]
[8 svamukhaiḥ- baka. bakha.|]
[9 ṣaḍasrabhṛccāṣṭabhujaṃ- mu. u.|]
[10 sadbra- a.|]
[11 śodhitam- u.|]
[12 haimaṃ- u.|]
[13 ṇḍuram- mu. u.|]
[14 ntapto- mu. aṭī.|]
[15 parvataḥ- mu. aṭī.|]
[16 vṛtaṃ- a. u.|]
[17 tim- a., ti- u.|]
[18 rṇamastramantraṃ prakīrtitam- a. u.|]
[19 mālā- baka. bakha. a. u.|]
[20 kṛti- a., kṛtīn- u.|]
[21 sadṛśā- a. u.|]
[22 sphāṭi- baka. u.|]
[23 nalinī- a.|]

evaṃ dhyātvā tataḥ kuryāt pūjanaṃ kusumādikaiḥ || 93 ||

snānairvilepanairvastrairmālyairdhūpaiśca dīpakaiḥ |
dadhnā ca madhumiśreṇa kṣīreṇājyānvitena ca || 94 ||

hṛdyairmṛṣṭaiḥ sthirairmedhyairnaivedyairvividhaiḥ śubhaiḥ |
yathākālodbhavaiḥ sarvaiḥ phalamūlaistu ṣaḍrasaiḥ || 95 ||

pūjitairmuktadoṣaistu mudrāmantro[1]palakṣitaiḥ |
mūrtairdhyānaistathā svinnairbījairhomādi[2]nā'thavā[3] || 96 ||
ṣaṣṭhaparicchede vistareṇoktatvādihopacārānupūrvīṃ saṃkṣepeṇāha- evaṃ dhyātvetyādibhiḥ || 93-96 ||
[1 mātro- mu. baka. bakha.|]
[2 rhemā- mu. a. u.|]
[3 yavaiḥ - baka. bakha., 'tha vai- a., tathā- u.|]

tataḥ svahastau saṃskṛtya ambhasā''lambhanā[1]dinā |
baddhvā pradarśayenmudrāṃ triśikhāṃ sammukhe[2] vibhoḥ || 97 ||

dhyātvā tretāgnirūpaṃ tu dakṣiṇādaṅguli[3]trayam |
spaṣṭamūrdhvaśikhaṃ[4] saiva jyeṣṭhākrāntā kanīyasī || 98 ||

[5]atho'khilasvarūpaśca[6] dhvāntātīto'gnirūpadhṛk[7] |
devo guṇatrayātītastathā mārgatrayātigaḥ || 99 ||

dharmaiḥ [8]sthūlatarairmukto yo'yaṃ vyakto dhiyārcitaḥ |
sampuṭaṃ hṛdayoddeśe baddhvā hastadvayena tu || 100 ||
mūlamudrādarśanamāha- tata iti sārdhaistribhiḥ| ambhasā arghyajalenetyarthaḥ| "mudrābandhe [9]karābhyukṣām" ityarghyaviniyogasya vakṣyamāṇatvāt| ālambhanādinā candanādinetyarthaḥ| ādiśabdena karpūrakuṅkumādikaṃ gṛhyate| dakṣiṇahaste'ṅguṣṭhena kaniṣṭhikāmākramya tarjanyādyaṅgulitrayamṛjvīkṛtya bhagavadabhimukhaṃ darśayediti phalito'rthaḥ || 97-100 ||
[1 labhanā- baka. bakha. a. u.|]
[2 saṃmukhāṃ- a. u.|]
[3 la- baka. bakha.|]
[4 mukhaṃ- a. u.|]
[5 adho- a.|]
[6 ścāpyadhvā - bakha. a. u.|]
[7 dhṛt- mu. aṭī.|]
[8 sthūlādikairyukto- a.|]
[9 īśvare (3/96), pārameśvare (6/117) ca dṛśyate vacanametadarghyaprakaraṇaṃ, sātvate (18/70-77) tu nāvalokyate |]

sampuṭaṃ hṛdayoddeśe baddhvā hastadvayena tu || 100 ||

nirantarābhyāṃ śākhābhyāṃ mudraiṣā hārdikī smṛtā |
hṛnmantramudrāmāha- saṃpuṭamiti| hārdikī hṛdayasaṃbandhinītyarthaḥ || 100-101 ||

aṅguṣṭhādikaniṣṭhāntaṃ śākhāyugmaṃ pṛthak pṛthak || 101 ||

sāntaraṃ sampu[1]dādasmāt kaniṣṭhādau tathā bhavet |
śiraśśikhātanutrāstranetramudrā yathākramam || 102 ||
śiromantrādimudrāpañcakamāha- aṅguṣṭhādīti sārdhena| pūrvavat karadvayena saṃpuṭaṃ kṛtvā'ṅguṣṭhayugmaṃ tarjanīyugmaṃ madhyamāyugmamanāmikāyugmaṃ kaniṣṭhikāyugmaṃ ca sāntarālaṃ yathā tathā pṛthak pṛthag vibhajya kaniṣṭhādyaṅguṣṭhāntamaṅguliyugmapañcake krameṇa śiraḥśikhākavacāstranetramudrā iti vijñeyāḥ || 101-102 ||
[1 sampuṭaṃ ta- a.|]

asyā[1]maṅguṣṭhayugmaṃ tu mudrāyāṃ karamadhyagam |
pradeśinyā[2] tato viddhi kaniṣṭhāntaṃ śriyādiṣu || 103 ||
śriyādiśaktimudrācatuṣṭayamāha- asyāmiti| asyāṃ mudrāyāṃ pūrvoktarītyā pṛthagvibhaktāṅgulidvikapañcakaviśiṣṭāyāṃ mudrāyāmaṅguṣṭhayugmaṃ karamadhye karṇikārūpeṇa saṃsthāpya tarjanyādidvikacatuṣṭaye krameṇa lakṣmīpuṣṭisarasvatīnidrāmudrācatuṣṭayaṃ bodhyam || 103 ||
[1 paṅktitrayaṃ nāsti- bakha.|]
[2 nyādito- a. u.|]

svamantrayuktā cānyeṣāmarcitānāṃ yathākramam |
punaḥ punaḥ prayoktavyā [1]hārdeyaṃ śirasā saha || 104 ||
anyeṣāṃ hṛnmudraiva śiromudrayā saha tattanmantreṇa prayoktavyetyāha- svamantrayukteti| anyeṣāmityanena śrīvatsādibhūṣaṇānāṃ cakrādilāñchanānāmanantādipīṭhadevānāṃ viṣvaksenādigurūṇāṃ dvārāvaraṇasthaparivārāṇāṃ ca grahaṇaṃ bodhyam |
nanu jayākhye[2] eteṣāmapi mudrāḥ pratipāditāḥ| tatrāpyanuktamudrāṇāmeva hṛ(nmantrā?nmudrā)pradarśanaṃ sarasamiti cenna, tattatsaṃhitāniṣṭhaistattaduktaprakāreṇaivānuṣṭheyatvāt|
nanu tarhi sātvatopabṛṃhaṇe jayākhyoktāḥ śrīvatsādimudrāḥ saṃgṛhītā iti cet, satyam| tatra-
sāmānyā sarvamantrāṇāmekā mudrāñjaliḥ smṛtā ||
svena svena tu mantreṇa saṃyuktāṃ tāṃ prayojayet |
(ī. saṃ. 23/41-42)
iti sātvatoktapakṣasyāpi pratipāditatvānna bhetavyamāyuṣmatā || 104 ||
[1 hārdeyī- a. u.|]
[2 aṣṭame paṭale.|]

parasparamukhau[1] śliṣṭau śākhākrāntau parasparam |
kintu vai dakṣiṇaṃ hastamūrdhvaṃ cāpyadhare'param || 105 ||

avidyādalinī hyeṣā mudrā pūrvamudāhṛtā |
atha bhagavato hastasthitāyā avidyādalinyā mudrāya lakṣaṇamāha- paraspareti sārdhena| hastau parasparābhimukhau saṃśliṣṭau parasparāṅgulibhirākrāntau ca kṛtvā| dakṣiṇamuttaraṃ apara[2]madharaṃ kuryādityarthaḥ || 105-106 ||
[1 khāśli- a. u.|]
[2 uttara- a.|]

evaṃ mudrācayaṃ kṛtvā pūjāṃ kṛtvā punaḥ prabhoḥ || 106 ||

yathāśakti japaṃ kuryācchatamaṣṭādhikaṃ tu vai |
pūrvoktāṃ triśikhāmudrāmimāmavidyādalinīmudrāṃ ca bhagavate pradarśya punararghyādibhirabhyarcyāṣṭottaraśatavāraṃ yathāśakti mūlamantraṃ japedityāha- evamiti| hṛnmantrādīnāmekaikavāraṃ japaḥ kāryaḥ| teṣāṃ mūlamantrārādhanāṅgabhūtatvāt sakṛjjape'pi na pratyavāyaḥ || 106-107 ||

ekaivaṃ hṛdayādīnāṃ sarveṣāṃ vihitaṃ tvatha || 107 ||

kriyāṅgatvānna doṣo'sti anyathā tajjapaṃ vinā |
sakṛjjapasyāpyakaraṇe pratyavāya ityāha- ekaikamiti || 107-108 ||

tamarcayitvā'ṣṭāṅgena praṇamya parameśvaram || 108 ||

smṛtvā[1]'nujñāṃ samādāya yajed vahnigataṃ tataḥ |
evaṃ japayajñānantaraṃ sāṣṭāṅgapraṇāmajitantādistotrapaṭhanapūrvakaṃ[2] bhagavadanujñayā vahnisaṃtarpaṇaṃ kuryādityāha- tamiti || 108-109 ||
[1 stutvā- a. u. aṭī.|]
[2 pūrvaka- a.|]

kuṇḍaṃ sulakṣaṇaṃ kṛtvā saṃskāraiḥ saṃskṛtaṃ purā || 109 ||

pūjayitvārghyapuṣpādyaistatrāgnimavatārya ca |
susamiddhaṃ ca nirdhūmaṃ saṃśuddhaṃ tāḍanādinā || 110 ||

arghairnimbura[1]kusumaiḥ pūjayitvā ca bhāvayet |
vyasto guṇagaṇaḥ[2] ṣaṣṭhastejo nāma guṇo hi yaḥ || 111 ||

parasya brahmaṇaḥ so'yaṃ sāmānyaṃ sarvatejasām |
dhyātvaivaṃ netramantreṇa nikṣipet kuṇḍamadhyataḥ || 112 ||

pāvanairindhanaiḥ śuṣkaiḥ kṛtvā nirdhūmameva tam[3] |
samidbhirarcayitvā'tha tanmadhye mantramaṇḍalam || 113 ||

dhyātvā'bhyarcya yathāpūrvaṃ santarpya saghṛtaistitaiḥ |
parivārayutaṃ devaṃ sahasraśatasaṃkhyayā || 114 ||

dadyāt pūrṇāhutiṃ samyag homasaṃkhyāṃ nivedya ca |
vahnisaṃtarpaṇakramamāha- kuṇḍamityārabhya homasaṃkhyāṃ nivedya cetyantam| sulakṣaṇam ekādaśaparicchedoktalakṣaṇānvitamityarthaḥ| saṃskāraiḥ ṣaṣṭhaparicchedoktaiḥ, upalepanādibhirityarthaḥ| pūjayitvā'rghyapuṣpādyairityatrāpi- "tadabhyarcyārghyapuṣpādyairdhyāyet tadbhadrapīṭhavat" (6/83) ityādyuktaprakāro jñeyaḥ| saṃśuddhaṃ tāḍanādinetyatra-
saṃtāḍya cāstramantreṇa prokṣayecchikhayā ca tam ||
arcayet kavacenaiva kavacenāvakuṇṭhya ca |
plāvayedamṛtenaiva netramantreṇa nārada ||
pūrakeṇopahṛtyātha[4] svātmanyupaśamaṃ nayet | (15/60-62)
iti jayākhyoktāstāḍanādisaṃskārā grāhyāḥ| saṃgṛhītāścaivamīśva[5]ratantre'pi| samidbhiḥ pūrvoktasaptasamidbhirityarthaḥ| mantramaṇḍalaṃ mūlamantrādimantrasamūhamityarthaḥ| homasaṃkhyāṃ nivedya, maṇḍalasthāya bhagavata iti śeṣaḥ || 109-115 ||
[1 niramba- mu. baka. bakha.|]
[2 gaṇāt- a. u.|]
[3 ca- a.|]
[4 sṛtyā- mu.|]
[5 pañcamādhyāya iti śeṣaḥ.|]

tataḥ śucīn sopavāsān śodhitān baddhalocanān || 115 ||

bhaktān praveśayet tatra gṛhītakusumāṃstu vai |
prakṣepayenmaṇḍalāntarnetrabandhaṃ vimucya ca || 116 ||

aṣṭāṅgapraṇipātaistu pradakṣiṇayutaistataḥ |
devaścāgnirguruḥ kumbhaḥ pūjanīyaḥ punaḥ punaḥ || 117 ||

tatkālaṃ bhaktibhāvena vijñātā yogyatā yadā[1] |
tīvramandādikāṃ[2] teṣāṃ tadā dīkṣāṃ samācaret || 118 ||

juhuyād vyaktasaṃśuddhau[3] śatamaṣṭādhikaṃ tu vai |
tilānāṃ tadvadājyasya dvādaśārṇena buddhimān || 119 ||

dadyāt pūrṇāhutiṃ paścānmantramarghyādinārcya ca |
tataścāṅgasamūhena prāguktaparisaṃkhyayā || 120 ||

kuryādavyaktaśuddhyarthaṃ dadyāt pūrṇāhutiṃ tataḥ |
svarūpāpādanārthaṃ tu mūlabījena vai tathā[4] || 121 ||

praṇavādinamo'ntena kuryād homamatandritaḥ |
dhyātvā nirastabandhaṃ taṃ śuddhaṃ śāntaṃ tu sarvagam || 122 ||

samastasaṃvitpūrṇaṃ[5] ca dadyāt pūrṇāhutiṃ tataḥ |
mūlamantreṇa mantrajño bhaktānāmanukampayā || 123 ||
asminnavasare kartavyaṃ śiṣyāṇāṃ nṛsiṃhamantradīkṣākramamāha- tataḥ śucīnityārabhya bhaktānāmanukampayetyantam| śodhitān pūrvoktabrahmakūrcaprāyaścittādibhiḥ saṃśuddhānityarthaḥ| prakṣepayet, tadañjalisthapuṣpāṇīti śeṣaḥ| devo maṇḍalastho deva ityarthaḥ| tatkālaṃ bhaktibhāvena vakṣya[6]māṇotpulakānandabāṣpādibhaktisūca[7]kenetyarthaḥ | [8]vyaktasaṃśuddhau mahadādirūpeṇa sthūlāvasthāpannaprakṛtiśuddhyarthamityarthaḥ| dvādaśārṇena[9] nṛsiṃhadvādaśākṣareṇetyarthaḥ| aṅgasamūhena hṛnmantrādiṣaṭkena| avyaktaśuddhyarthaṃ sūkṣmāvasthāpannaprakṛtiśuddhyarthamityarthaḥ| svarūpāpādanārthaṃ cetanaśuddhyarthamityarthaḥ| mūlamantreṇa nṛsiṃhabījenetyarthaḥ || 115-123 ||
[1 yathā- mu. a., tathā- aṭī.|]
[2 mandadhiyā- baka. bakha.|]
[3 saṃyuktau- u.|]
[4 tataḥ- baka. bakha.|]
[5 tsampūrṇaṃ - bakha. a. u.|]
[6 romāñcautsukyaharṣāḍhyamānandāśrusamanvitam (18/119) ityatra|]
[7 sūcakairi- mu.|]
[8 vṛtta- mu.|]
[9 `dvādaśārṇena......prakṛtiśuddhyarthamityarthaḥ' nāsti- a.|]

samayān śrāvayet paścāt kumbhe'gnau maṇḍale tataḥ |
bhaktyā yayā tu samprāptamaihikāmuṣmikaṃ tvayā || 124 ||

nāsyāḥ kuryāḥ parityāgaṃ karmaṇā manasā girā ||
sādhyaṃ vinā na kuryād[1] vai snānādīnāṃ ca lopanam || 125 ||

yāvajjīvaṃ yathāśaktiḥ saṃsthito yatra kutracit |
sthāneṣu hṛdayādyeṣu kuryānmantragaṇārcanam || 126 ||

dravyaiḥ puṣpāmbupūrvaistu tadabhāve[2] tu vai hṛdi |
mānasīṃ pūrvavat pūjāṃ nirvapennyāsapūrvikām || 127 ||

mantranāthaṃ guruṃ mantraṃ[3] samatvenā[4]bhivīkṣayet |
mantramaṇḍalamudrāṇāṃ parāṃ guptiṃ samācaret || 128 ||

dūrādeva namaskāryo mṛgarāḍ vyāghra eva |
tadākṛtirmṛgo'nyo taccarma kvāpi nāruhet || 129 ||

na cākrameta pādena na ca [5]talpādikaṃ spṛśet |
padmapatraistathāśvatthaparṇairbhojanabhājanam || 130 ||

varjanīyaṃ tathā śaṅkhapadmādyaṅkitamāsanam |
naktaṃ [6]paripīḍaṃ vā'pyekādaśyāṃ samācaret || 131 ||

viśeṣapūjanaṃ kuryād dvādaśīṣvakhilāsu ca |
ayanādiṣu cānyeṣu sūryasaṃkraṇeṣu ca || 132 ||

na bhūtagrahaduṣṭānāṃ vyādhīnāṃ kadācana |
asiddhena svamantreṇa kuryādutsāriṇaṃ tu vai || 133 ||

mantrajaṃ siddhiliṅgaṃ yat svapne pratyakṣato'pi |
anubhūtaṃ na vaktavyaṃ kasyacid guruṇā vinā || 134 ||

vyaktaṃ nṛsiṃhabījaṃ[7] tu dṛśyate yatra kutracit |
namaskuryāt samabhyarcya vākpuṣpaiḥ sapradakṣiṇaiḥ || 135 ||

kṛtvā'śrupātaṃ śokaṃ viprayoganimittataḥ |
snānādṛte na kuryād vai devāgnipitṛtarpaṇam || 136 ||

ā nābhivardhanāt[8] kālādanyatra sati saṅkare[9] |
sūtakākhye na kartavyaṃ prāguktaṃ caiva yatnataḥ || 137 ||

svānuṣṭhānaṃ hi vai yasmādāgamāt samupāgatam |
tasya sampūjanaṃ yatnād gopanaṃ ca samācaret || 138 ||

brāhmaṇādīn yathāśakti dīnānāthāṃśca pālayet |
evaṃ hi samayān dadyād bhaktānāṃ bhāvitātmanām || 139 ||

sampālanācca yeṣāṃ vai prāpnuyānmantrajaṃ phalam |
iṣṭvaivaṃ hi tataḥ kuryāt secanaṃ kalaśena tu || 140 ||
atha śiṣyāṇāṃ samayopadeśaprakāramāha- samayān śrāvayet paścādityārabhya prāpnuyānmantrajaṃ phalamityantam| kumbhamaṇḍalādisthitabhagavadviṣayakayā [10]yayā bhaktyā aihikāmuṣmikaphalasiddhirbhavati, tāṃ bhaktiṃ karaṇa[11]trayeṇāpi na tyajediti prathamaniyamārthaḥ| sādhyaṃ vinā auṣadhi[12]sevanādikaṃ vinetyarthaḥ| talpādikaṃ vyāghracarmakṛtatalpādikamityarthaḥ| na spṛśedityatrāpi pādenetyanuṣaṅgaḥ| paripīḍaṃ śuddhopoṣaṇamityarthaḥ| ā nābhivardhanāt kālād anyatra nābhinālacchedanā[13]nantaramityarthaḥ| tatpūrvaṃ sūtakābhāvāditi bhāvaḥ| tathā ca jaiminiḥ-
yāvanna chidyate nālaṃ tāvannāpnoti sūtakam |
chinne nāle tataḥ paścāt sūtakaṃ tu vidhīyate || iti |
evaṃ ca-
atra dadyāt suvarṇaṃ bhūmiṃ gāṃ turagaṃ ratham |
chatraṃ chāgaṃ vastramālye śayanaṃ vāsanaṃ gṛham ||
dhānyaṃ guḍaṃ tilaṃ sarpiranyadvāsti gṛhe vasu |
āyānti pitaro devā jāte putre gṛhaṃ prati ||
tasmāt puṇyamahaḥ proktaṃ bhārate tādiparvaṇi |
ityuktaprakāreṇāpi spaṣṭameva śrīnṛsiṃho bhajanīya iti phalito'rthaḥ| mantramaṇḍalamudrāṇāṃ gopanaṃ pūrvamuktam| svānuṣṭhānamityanena śāstrasya[14] gopanamuktamiti jñeyam || 124-140 ||

[1 kuryāstu- mu. aṭī.|]
[2 bhāvāttu- a. u.|]
[3 śāstraṃ- bakha. u.|]
[4 nānubhāvayet- bakha. a. u.|]
[5 tatpāvake kṣipet- mu. aṭī., tadghātakaṃ spṛśet- a. u.|]
[6 paripiṇḍaṃ - mu. baka. bakha.|]
[7 bimbaṃ- a. u.|]
[8 bhirva- a.|]
[9 saṃkaṭe- a.|]
[10 danaṃ- mu. a.|]
[11 `yayā' nāsti- a.|]
[12 kareṇa trayeṇāpi- mu.|]
[13 oṣadhi- a.|]
[14 cchedā- mu.|]
[15 syā''go- mu.|]

iṣṭvaivaṃ hi tataḥ kuryāt secanaṃ kalaśena tu || 140 ||

ātmanaścānu bhaktānāṃ naivedyaṃ prārthayet tataḥ |
brāhmaṇāya ca taddadyād nya[1]stamāhṛtya mantrarāṭ || 141 ||
śiṣyasya mahākumbhodakenābhiṣekamāha- iṣṭvetyardhena| etatkramo vistareṇa vakṣyamāṇo[2] grāhyaḥ|
svānuyāgārthaṃ kāripradānārthaṃ ca devaṃ devaṃ haviḥ prārthayedityāha - ātmana ityardhena|
kāripradānamāha- brāhmaṇāyetyardhena| atraikamūrternṛsiṃhasyārādhanaprakaraṇād brāhmaṇāyetyekavacanamuktam, pūrvaṃ cāturātmyārcanaprakaraṇāt-
saṃpūjya gandhadhūpaiśca tatastu bhagavanmayān ||
yathākramaṃ samabhyarcya naivedyaṃ pratipādya ca | (6/74-75) iti,
evamuktvā samabhyarcya caturaḥ pāñcarātrikān || (14/30)
iti ca catvāraḥ kāriṇaḥ proktā iti jñeyam| tatrāpyaśaktāveka evoktaḥ saptamaparicchede (7/78)| tadānīmekasyaiva caturmūrtyātmakatvaṃ bodhyam| nyastamantrarāḍāhṛtya haviṣi nyastaṃ mantratrayamupasaṃhṛtyetyarthaḥ| eva[3]mevoktaṃ pārameśvarādiṣvapi-
vini[4]veśya ca devāya vinyastānodanopari ||
balavīryādisanmantrān rasavīryādivarjitān |
omityupāharenmantrī tataḥ saṃhṛtimudrayā || iti,
(18/387-388)
trayyantajñānasaṃpannān yathoktācāraniṣṭhitān |
samāhūyārghyagandhādyaiḥ samabhyarcya yathākramam ||
bhagavaccheṣamādāya nyastamāhṛtya mantrapam |
prāṅnivedanakāle tu caturdhā saṃvibhajya tam ||
prāpaṇaṃ madhuparkādyamanyaccābhyavahārikam |
tebhyo dadyādekabhāgamarghyodakapurassaram || iti|
pūrvaṃ homāt pūrvaṃ kāripradānamuktam, idānīṃ homānantaramapi kāripradānasyoktatvāt tasya kāladvaye'nyatarakartavyatvamuktaṃ bhavati|| 140-141 ||

[1 tatsamāhṛtya- a. u., hṛdyaṃ medhyaṃ ca śobhanam- mu. aṭī. baka. bakha.|]
[2 śiṣyasyādhivāsadīkṣābhiṣekādayo viṣayā agrimeṣu triṣu (18-20) adhyāyeṣu vistareṇa pratipāditāḥ |]
[3 evamevopabṛṃhitaṃ- mu.|]
[4 vinivedya- mu., saṃniveśya- mu.|]

kṣamāpayet tato devaṃ yatra yatrāvatāritam[1] |
atha śiṣṭaistu naivedyairyajed gaṇapatiṃ prabhum || 142 ||

viṣvaksenābhidhānaṃ [2]cāpyarghyādyairarcito hi yaḥ |
aparādhakṣamāpaṇamāha- kṣamāpayedityardhena| yatra yatra kumbhe maṇḍale'gnau cetyarthaḥ|
viṣvaksenārcanamāha- atheti| śiṣṭaiḥ kāripradānāvaśiṣṭairityarthaḥ,
naivedyairmadhuparkādyairmukhyamūrterniveditaiḥ ||
dvijaprā[3]śanaśiṣṭaistu svayaṃ prāśanavarjitaiḥ | (20/13-14)
iti pauṣkare viṣvaksenārcanaprakaraṇe vyaktokteḥ || 142-143 ||
[1 ṇam- u.|]
[2 vāpyādāvevā- u.|]
[3 pradāna- mu.|]

carurūpeṇa[1] cānnena sodakena hṛdā tataḥ || 143 ||

bahirārādhanasthānāt prādakṣiṇyena nikṣipet |
pūrvādīśānaparyantaṃ mantrī bhūtabaliṃ tadā[2] || 144 ||
tataḥ kumudādibhūtebhyo balidānamāha- carurūpeṇeti sārdhena || 143-144 ||
[1 carusthenāpi- a. u.|]
[2 sadā- a.|]

tato visarjanaṃ kuryādupasaṃhṛtya cākhilam |
vinikṣipyāmbhaso madhye [1]patrapuṣpaphalādi yat || 145 ||

niṣkāmaḥ pāvanārthaṃ tu stokamuddhṛtya vai purā |
sandhāya[2] mantrapūrvaṃ[3] prāk tama[4]śnīyācca maunavān || 146 ||
visarjanamāha- tata ityardhena| visarjanamatra viṣvaksenasyeti bodhyam| bhagavadvisarjanaṃ tu viṣvaksenārcanāt pūrvameva kāryam, tacca- "kṣamāpayet tato devaṃ yatra yatrāvatāritam" (17/142) ityanenaiva sūcitaṃ bhavati| yato maṇḍale'gnau ca bhagavadvisarjanānantaraṃ tasminneva sthāne viṣvaksenaḥ pūjanīya iti jayākhyapañcadaśapaṭale (15/242-250) vistareṇa etadvidhānamuktam, atrāpekṣitaṃ ca| upasaṃhṛtya cākhilaṃ parivāradevatāsamūhaṃ ca visṛjyetyarthaḥ |
viṣvaksenārcanānantaraṃ patrapuṣpaphalānnādīnāṃ jalamadhye prakṣepam, svaprāśanārthaṃ kiñcidaṃśasya tatpūrvameva pratyekaṃ sthāpanam, tadarcanānantaraṃ prāśanaṃ cāha- vinikṣipyeti sārdhena| atra niṣkāma ityanena sakāmasya viṣvaksenārcanānantaraṃ pratyekamuddhṛtasyāpi prāśanaṃ varjyamiti jñāyate| tathā ca pañcarātrarakṣāyāmāga[5]maprāmāṇyavacanam-
yato bhagavadarthena[6] tyaktaṃ srakcandanādikam |
paścādabhogyatāṃ[7] yāti viṣvaksena[8]parigrahāt ||
ata eva nivedyādi[9] tataḥ[10] prāgeva sātvataiḥ |
sevyate[11] tena tat teṣāmutkarṣasyaiva kāraṇam || (pṛ. 82-83) iti || 145-146 ||
[1 patrapuṣpādi nikṣipediti sārvatrikaḥ pāṭhaḥ| 10/58 bhāṣye samuddhṛtaḥ pāṭho mūle sthāpitaḥ|]
[2 sandhārya- a. u.|]
[3 pūtaṃ- a. u.|]
[4 yattada- a.|]
[5 āgamaprāmāṇyavacanametat pañcarātrarakṣāyāṃ nopalabhyate, ataḥ pañcarātrarakṣāpadamatra āgamaprāmāṇyasya viśeṣaṇatayā yojanīyam|]
[6 rthyena- a.|]
[7 yogya- a. ma.|]
[8 nivedanāt- mu.|]
[9 dyāni- a. mu.|]
[10 tato'rvāgeva- mu.|]
[11 sevyante- a. mu.|]

bhojanānte tataḥ kuryāt samprāpte tu niśāmukhe |
mantrajāpaṃ tato dhyānaṃ toyatarpaṇapūrvakam || 147 ||

tathaiva[1] rātriśeṣaṃ tu kālaṃ sūryodayāvadhi |
kartavyaṃ sajapaṃ dhyānaṃ nityamārādhakena tu || 148 ||
atha bhojanānantaramā sāyaṃ saddhyānamantrajapaṃ sāyaṃkāle jalamadhye svamantrārcanatarpaṇaṃ tadārabhya sūryodayāvadhi ca sadhyānajapamāha- bhojanānta iti dvābhyām || 147-148 ||
[1 tathaivaṃ- mu. aṭī.|]

evameva vidhānena pūjayitvā dine dine |
japellakṣāṣṭakaṃ mantrī tataḥ siddhyati mantrarāṭ || 149 ||

dadāti manaso'bhīṣṭāḥ siddhīḥ sarvānurūpakāḥ |
evaṃ pratyahaṃ bhagavadarcanapūrvakaṃ śiṣyairlakṣāṣṭasaṃkhyāke jape kṛte mantrasiddhirbhavati, tataḥ sveṣṭasiddhiśca bhavatītyāha- evameveti sārdhena || 149-150 ||

rudrādityendraṛṣibhyo bhaktebhyaśca[1] mayoditam || 150 ||

lokacittānusāreṇa śāstraṃ vai yugabhedataḥ |
yāgo yāgopakaraṇaṃ vimalaṃ pratimādikam || 151 ||

jñātavyaṃ tat tvayā samyagavirodhena sarvadā |
āgamebhyo'tha tajjñebhyaḥ sakāśādātmasiddhaye || 152 ||
anuktamanyato grāhyamityāha- rudrādityetyādibhiḥ| avirodhena svoktārthāvirodhenetyarthaḥ || 150-152 ||
[1 bhyo yanma- a. u.|]

atho[1]ktamiha saṃkṣepād vadedanyatra vistarāt |
atha saṃsādhitaṃ mantraṃ brahmacaryādisaṃyamaiḥ || 153 ||

payoyāvakaśākāmbughṛtamūlaphalāśanaiḥ |
mantrī yathā prayuñjīyācchāntikādiṣu tacchṛṇu || 154 ||
evaṃ payoyāvakādiprāśanabrahmacaryaniyamaiḥ sādhitasya mantrasya śāntikādiṣu prayogakramaṃ śrṛṇvityāha- atheti dvābhyām || 153-154 ||
[1 yatho- mu. baka. bakha.|]

jñātvādau svaśarīrotthairlaukikairapi lakṣaṇaiḥ |
prāptena svapnayogena saṃsthiti jīvitasya ca || 155 ||

tataḥ śalya[1]vinirmuktaṃ sthānamāsādya śobhanam |
saṃcchannaṃ śarajālena sāmbareṇāthavā gṛham || 156 ||

tatra[2] maṇḍalamālikhya sarvopakaraṇānvitam |
candanakṣodayuktena śaśinā sahitena ca || 157 ||

sugandhaśālicūrṇena prāgudīritalakṣaṇam |
nirvraṇaṃ[3] lakṣaṇāḍhyaṃ ca pūritaṃ gālitāmbhasā || 158 ||

hemaratnauṣadhīvṛkṣaśākhādūrvāphalodaram |
dhūpitāhataśuṣkeṇa[4] vāsasā pariveṣṭitam || 159 ||

susamādhārasaṃsthaṃ ca bāhyato maṇḍalasya ca |
vinyaset samasūtreṇa digvidikkalaśā[5]ṣṭakam || 160 ||

sudhācandanaliptāṅgaṃ[6] lājataṇḍulapūritam |
śvetapaṭṭagalopetaṃ sitapuṣpasraganvitam || 161 ||

muktāphalodaraṃ caiva bījamalla[7]kabhūṣitam |
upakumbhāṣṭakaṃ tvevaṃ kumbhānāmupari nyaset || 162 ||

śvetacāmarasaṃyuktaṃ sitamūrdhvavitānakam |
baddhvā sitena sūtreṇa saptadhā kalaśāṣṭakam || 163 ||

saṃveṣṭya kaṇṭhadeśāntaṃ tvacchinnena dṛḍhena ca |
kṛtvaivaṃ ca tataḥ snāyāt kuryānnyāsādikaṃ tataḥ || 164 ||

niśāmbunā candanena śvetadūrvāṅkureṇa ca |
suślakṣṇabhūrjapatre tu nāma[8] sāntargataṃ likhet || 165 ||

arāntopagatenaiva kuryād bījena saṃyutam |
kamalaṃ tadbahirlekhyamaṣṭapatraṃ sakarṇikam || 166 ||

nābhituryamadho[9]vaktraṃ varṇa[10]patrāṣṭakaṃ likhet |
tadantastaccatu[11]rthāntaṃ mantreśaṃ ca likhet param || 167 ||

natipraṇavagarbhaṃ tu tataḥ kamalabāhyagam[12] |
vilikhya neminavamaṃ dvidhordhvādhomukhaṃ tu vai || 168 ||

saṃveṣṭya sitasūtreṇa arghya[13]kumbhe niveśayet |
ādhāre śālicūrṇīye maṇḍalāgre nidhāya tam || 169 ||

āvāhya maṇḍale mantraṃ prāgvad hṛdayakoṭarāt |
tataḥ[14] śvetopacāreṇa tatra mantreśvaraṃ yajet || 170 ||

pūrṇendumaṇḍalāntasthamudgirantaṃ sudhārasam |
śaśāṅkaśatasaṅkāśaṃ dhyātvā saparivārakam || 171 ||

yaccha[15] yaccha mahāśāntiṃ pūjānte samudīrayet |
tataḥ śaśāṅkadigbhāge kuṇḍe pūrṇendulakṣaṇe || 172 ||

kṣīrataṇḍulamadhvā[16]jyairguggulena tilena ca |
sacandanena homaṃ tu saptarātraṃ samāracet || 173 ||

payobhuk parameśaṃ ca praharāṣṭakamarcayet |
homānte kalaśasthasya payasā śītalena tu || 174 ||

secanaṃ cāmbhasā kuryāt pratyahaṃ praharāṣṭakam |
snānānte brahmarandhrordhve saṃsmarenmantranāyakam || 175 ||

sravantamamṛtaṃ tvevaṃ[17] śāntirbhavati śāśvatī |
athavā[18]''dāya mṛtpātraṃ vaidalaṃ vā'tha kāṣṭhajam || 176 ||

tatra paṅkajavat kuryād racanāmodanena ca |
piṣṭanirmitapātrāṇāṃ samprajvālya ghṛtena tu || 177 ||

dīpāṣṭakaṃ tataḥ pūjāṃ kuryāt pūjādikairbalaiḥ |
svinnāni saptabījāni vikīrya ca tadūrdhvataḥ || 178 ||

tato'rcite toyakumbhe dhūpapātraṃ tu vinyaset |
acchinnadhūpaprasaraṃ traikālyaṃ ca baliṃ haret || 179 ||

śāntyarthaṃ deśapālānāṃ bhūtānāmevameva hi |
pṛṣṭhe codakaghārāṃ vai attchinnāṃ padasaptakam || 180 ||

śāntaye balimantrāṇā[19]mastramantreṇa pātayet |
iti śāntividhānaṃ ca pauṣṭikaṃ ca nibodhatu || 181 ||
pūrvaṃ śāntividhimāha- jñātvetyārabhya iti śāntividhānaṃ cetyantam| śaśinā karpūreṇa| nāma sādhyanāmadheyamityarthaḥ| sādhyanāmadheyaprakāraḥ pārameśvare pratipāditaḥ-
sādhyanāmasvarūpaṃ tu vyāpakaṃ vakṣyate punaḥ ||
tārānte bījaśaktiśca daivataṃ tasya cet tataḥ |
śāntiṃ puṣṭiṃ ca vaśyaṃ ca vijayaṃ caivamādikam ||
dvitīyāntaṃ samuccārya kuruvīpsānvitaṃ tataḥ |
yaccha[20]- yaccha- padāntaṃ prāksthitaiḥ praṇavāntimaiḥ ||
aṅkayedavasāne ca sādhyalakṣaṇamīritam || (24/116-119) iti|
sāntargataṃ sakārāntargatamityarthaḥ| arāntopagatena bījena, anusvāreṇetyarthaḥ| nābhituryaṃ vakāram, taccaturbhāntaṃ nābhicaturthāntam, vakārāntamiti yāvat| mantreśaṃ śrīnṛsiṃhabījam| neminavamaṃ ṭakāramityarthaḥ |
tathā ca prayogaḥ- ādau svaśarīrotthairlaukikairlakṣaṇaiḥ prāptena svapnayogena ca jīvitasya saṃsthitiṃ jñātvā sarvaśalyavinirmuktaṃ śobhanaṃ sthānamāsādya kevale(na) śarajālena savastreṇa samācchāditaṃ yāgagehaṃ parikalpya tatra madhye vedikāyāṃ candanacūrṇamiśreṇa karpūrasihitena sugandhaśālicūrṇena-
caturaśraṃ caturdvāraṃ mārgapīṭhābjabhūṣitam ||
trinābhinemiṣaḍaraṃ cakraṃ tu kamalād bahiḥ | (17/49-50)
ityuktalakṣaṇa(ṇa?ṇaṃ) maṇḍalamālikhya ni(pu?rvraṇaṃ) salakṣaṇaṃ gālitoda(kaṃ?ka)pūrṇaṃ hemaratnasarvoṣadhipallavadūrvāphalapūritaṃ sudhūpitāha[21]taśuklavastrapariveṣṭitaṃ mahāku(mbha?mbhaṃ) maṇḍalasya bahiḥ pūrvabhāge ādhāracakrikopari saṃsthāpya tatparito'ṣṭadikṣvapi tathāvidhaṃ kalaśāṣṭakaṃ vinyasya sudhācandanaliptāṅgaṃ taṇḍulapūritaṃ śuklakauśeyapariveṣṭitakaṇṭhaṃ śuklapuṣpamālikālaṅkṛtaṃ muktāphalodaraṃ bījapūritaśarāvapihitamupakumbhāṣṭa(ka?kaṃ) dikkalaśānāmupari vinyasya yāgagehaṃ śvetacāmarasaṃyuktasitadukūla[22]vitānakairalaṅkṛtyācchinnena dṛḍhena sitena sūtreṇa kalaśāṣṭakaṃ kaṇṭhadeśāntaṃ saptavāraṃ paritaḥ saṃveṣṭayet| evaṃ sarvopakaraṇāni saṃpādya yathāvidhi snātvā mantranyāsādikaṃ kṛtvā haridrodakavimiśritena candanena dūrvāṅkureṇa lekhinyā suślakṣṇe bhūrjapatra[23]madhye sakārāntargataṃ sādhyanāma vilikhya tadbahiḥ sakarṇikamaṣṭapatraṃ kamalaṃ vilikhya patrāṣṭake'dhovaktraṃ vakāraṃ vilikhya tadantaḥ praṇavanamaḥsaṃpuṭitaṃ vakārānvitaṃ nṛsiṃhabījaṃ vilikhya kamalād bahirūrdhvamukhamadhomukhaṃ ca saṃkhyāhīnaṃ ṭaṅkāramūrmikārūpeṇa paritaḥ saṃlikhya tadyantraṃ sitasūtreṇa saṃveṣṭyārghyakumbhe nidhāya maṇḍalāgre śālicūrṇaparikalpite sthaṇḍile taṃ kumbhaṃ nidhāya maṇḍale svahṛdayānmantranāthamāvāhya tatra śvetairupacārairabhyarcya pūrṇendumaṇḍalāntasthaṃ sudhārasamudgirantaṃ śaśāṅkaśatasaṃkāśaṃ saparivāraṃ mantranāthaṃ dhyātvā pūjānte mahāśāntiṃ yaccha yaccheti prārthayet| tata uttaradigbhāge pūrṇendusadṛśe vṛttakuṇḍe kṣīrataṇḍulamadhughṛtaguggulatilacandanaiḥ[24] saptabhirdravyaiḥ saptarātraṃ homamācaran, kevalapayaḥprāśanaṃ kurvan, parameśaṃ mantranāthaṃ pratyahaṃ praharāṣṭake'pyarcayan, homānte kalaśasthasya bhagavataḥ payasā śītalodakena ca praharāṣṭake'pi secanaṃ kurvan, pratyahaṃ snānānte sādhakasya brahmarandhroparyamṛtaṃ sravantaṃ mantranāthaṃ smaret| anena śāntirbhavati|
athavā mṛṇmayaṃ vaidalaṃ kāṣṭhajaṃ pātramādāya tatra kevalānneṣṭapatraṃ kamalaṃ viracayya taddalāṣṭake piṣṭanirmitaghṛtapūritaprajvā[25]litadīpāṣṭakaṃ vinyasya puṣpādibhirabhyarcya svi[26]nnāni saptavidhabījāni tadupari vikīryaikaṃ toyakumbhamabhyarcya tadupari dhūpapātraṃ nidhāyācchinnadhūpaprasaraṃ yathā tathā kālatraye'pi deśa[27]pālānāṃ bhūtānāṃ baliṃ haret| balidhartṝṇāṃ pṛṣṭhe saptapadāvadhi śāntyarthamacchinnāṃ karakodakadhārāmastramantreṇa secayet || 155-181 ||
[1 śalyādini- mu. baka. bakha., kalpā- a., śālyā- aṭī.|]
[2 mantra- baka.|]
[3 nirghṛṇaṃ- a. aṭī.|]
[4 śuklena- a.|]
[5 kamalā- mu. aṭī. baka. bakha.|]
[6 ṅgalā- mu. aṭī. baka. bakha.|]
[7 mallika- a., jāmalaka- mu.|]
[8 namasā- aṭī.|]
[9 matho- aṭī.|]
[10 varṇaṃ- a. u.|]
[11 rthyantaṃ- mu. aṭī. baka. bakha., rthasthaṃ- a. u.|]
[12 kam- baka. bakha. a. u.|]
[13 api- mu., avi- aṭī., upa- a., apkumbhe'pi- u.|]
[14 tataścetopacāreṇātantraṃ- mu. aṭī.|]
[15 yacca yacca- mu. aṭī. baka. bakha.|]
[16 dhvājyagu- u.|]
[17 caivaṃ- a., caiva- u.|]
[18 athādāya tu- a., athādāya ca- u.|]
[19 śāntyarthī- a.|]
[20 dhartṝṇāṃ - a. u.|]
[21 yacca yacca- a. mu.|]
[22 taṃ hata- a.|]
[23 vitata- mu.|]
[24 patre- mu.|]
[25 chandaiḥ- a.|]
[26 prajva- a.|]
[27 svinnādi- a.|]
[28 kālānāṃ- - a.|]

iti śāntividhānaṃ ca pauṣṭikaṃ ca nibodhatu || 181 ||

kuṅkumakṣodamiśreṇa kusumbharajasā tu vai |
pūrvavanmaṇḍalaṃ kuryād raktacandanabhūṣitam || 182 ||

nīvārataṇḍulenaiva tāmravarṇaistilaiḥ[1] śubhaiḥ |
sampūrya badaropetairupakumbhāṣṭakaṃ hi yat || 183 ||

sopakumbhāni kumbhāni raktasūtreṇa veṣṭya ca |
śeṣaṃ yadvihitaṃ cātra tattad raktaṃ prakalpayet || 184 ||

tataḥ snātaḥ kṛtanyāso nāma rocanayā likhet |
alaktakāmbuyuktena sāndradarbhāṅkureṇa tu[2] || 185 ||

pūrvavat padmagarbhasthaṃ tataḥ patreṣvadhomukham |
bījaṃ niyojayet tanme gadataścāvadhāraya || 186 ||

nemerekonaviṃśākhyavarṇasyādhogataṃ nyaset |
bījaṃ nābhitṛtīyaṃ yat tadadhaḥ pañcamāragam || 187 ||

śirasā'rāntapūrveṇa yuktaṃ bāhyād daśādinā |
tadantasthaṃ nyased bījaṃ nābhituryāsanasthitam || 188 ||

nābhisaptamagarbhe'tha vinyaset kamalaṃ tu tat |
bījaṃ puṣṭipadopetaṃ kuruvīpsāsamanvitam || 189 ||

likhet praṇavapūrvaṃ tu bahiraṣṭāsu dikṣu vai |
saṃveṣṭya raktasūtreṇa madhutoyaghaṭe nyaset || 190 ||

nidhāya pūrvavat kuryād digbandhaṃ hṛdayādikaiḥ |
astreṇa tu vidigbandhaṃ [3]netreṇordhvamadhastathā || 191 ||

tato vidrumasaṃkāśaṃ mantramāvāhya saṃyajet |
atho[4] mantragaṇaṃ sarvaṃ loke śāstrāntasaṃyutam || 192 ||

raktairakaṇṭakairhṛdyairarcanaṃ kusumairhitam |
rājamudgaistu naivedyaṃ yuktamatra gulodanam || 193 ||

gularañjitabhakṣyāṇi kuryānnānāvidhāni vai |
sambhave sati vai raktaṃ sarvaṃ kāryamasambhave || 194 ||

rañjayet kuṅkumādyena kenacid raktadhātunā |
sarvaṃ japāvasānaṃ tu kṛtvā homaṃ samācaret || 195 ||

ghṛtaistilaistu pūrvoktaiḥ śarkarābadarānvitaiḥ |
datvā pūrṇāhutiṃ kuryāt secanaṃ śarkarāmbhasā || 196 ||

pūrvavanmantranāthasya sādhyagarbhīkṛtasya ca |
tataḥ pūrvoktavidhinā balikarma samācaret || 197 ||

saptarātraṃ trirātraṃ[5] puṣṭirutpadyate mahat |
prabhāvānmantrarājasya vidhinānena sarvadā || 198 ||
iti śāntividhiḥ ||
atha pauṣṭikavidhimāha- pauṣṭikaṃ ca nibodhatu ityārabhya vidhinānena sarvadetyantam| nāma sādhyanāmadheyam| pūrvavat padmagarbhasthaṃ likhet, karṇikāmadhye likhedityarthaḥ| nemerekonaviṃśākhyavarṇasya bakārasya nābhitṛtīyaṃ bījaṃ lakāraṃ pañcamāragam ukāramarāntapūrveṇānusvāreṇa bāhyād daśādinā ṭakāreṇetyarthaḥ| nābhituryāsanasthitaṃ pūrvavad vakārasyopari sthitaṃ bījaṃ nṛsiṃhabījaṃ tadantasthaṃ nyaset, karṇikāmadhye vilikhedityarthaḥ| nābhisaptamagarbhe sakāragarbhe ityarthaḥ| bījaṃ nṛsiṃhabījam| puṣṭipadopetaṃ kuruvīpsāsamanvitaṃ puṣṭiṃ kuru kuru ityanenānvitamityarthaḥ |
tathā ca prayogaḥ- kuṅkumakṣodamiśreṇa kusumbharajasā pūrvavanmaṇḍalamālikhya rakta[6]candrakabhūṣitaṃ kṛtvā kumbhasthāpanādikaṃ sarvaṃ pūrvavat kṛtvopakumbhāṣṭakaṃ tu nīvārataṇḍulaistāmravarṇaistilairbadarīphalairāpūrya dikkumbhānāmupari saṃsthāpya (tāṃ?tān) raktasūtreṇa saptadhā saṃveṣṭayet| anyaccopayuktaṃ yadyat tatsarvamapi kalpayet| tataḥ snātvā kṛtanyāsādiko'laktakāmbumiśrayā rocanayā dṛḍhadūrvāṅkureṇa lekhinyā bhūrjapatre padmagarbhamadhye sādhyanāma vilikhyāṣṭapatreṣvadhomukhaṃ blūmiti bījaṃ vilikhya paritaḥ pūrvavat ṭaṅkāraṃ vilikhya pūrvavad vakārānvitaṃ nṛsiṃhabījaṃ karṇikāntirvilikhya tatkamalaṃ sakāragarbhe vinyasya tadaṣṭadikṣu oṃ puṣṭiṃ kuru kurviti vilikhya tadyantraṃ raktasūtreṇa saṃveṣṭya madhutoyakumbhe vinyasya taṃ pūrvoktasthāne nidhāya hṛdādibhiścaturmantraiḥ prāgādidikcatuṣṭayamastramantreṇa vidikcatuṣṭayamastramantreṇādha ūrdhvaṃ ca baddhvā tato devamāvāhya [7]vidrumābhaṃ dhvātvā pūrvaṃ maṇḍaloktena parivāramantragaṇena saha raktavarṇaiḥ kusumādibhī rājamudgākhyairbījairgulodanairgularañjita[8]bhakṣyaiśca yathāvidhi devaṃ yajet| evaṃ ca sarvamupacāragaṇaṃ raktavarṇaṃ kuryāt| tadasaṃbhave kuṅkumādinā gairikādidhātunā raktīkuryāt| evaṃ japayajñāntamabhyarcya ghṛtaiḥ śarkarābadaraphalānvitaistāmravarṇaistilaiśca yathāvidhi pūrṇāhutyantaṃ hutvā pūrvavat kumbhasthasya devasya śarkarāmbhasā secanaṃ kṛtvā pūrvoktarītyā balikarma ca kuryāt| evaṃ saptarātraṃ trirātraṃ kṛte mantramahimnā mahatī puṣṭirutpadyate || 181-198 ||
[1 sitaiḥ- mu.|]
[2 ca- bakha. u.|]
[3 netreṇa tu adhordhvataḥ- a. u.|]
[4 atha- bakha. u., tathā- a.|]
[5 dvirātraṃ- a.|]
[6 candaneti mūlasthaḥ pāṭhaḥ|]
[7 vidrumāṅgaṃ- a.|]
[8 rañjite- a.|]

athānena hi mantreṇa kuryādāpyāyanaṃ tu vai |
parasya[1] cātmano mantrī yathā tadavadhāraya || 199 ||

maṇḍalaṃ maṇḍanāyuktaṃ[2] caturvarṇakabhūṣitam |
vastrasragdarpaṇopetaṃ kiṅkiṇīvya[3]janānvitam || 200 ||

ghṛtena madhunā dadhnā payasā suśrutena ca |
vyastena upakumbhau tu dvau dvau sampūrya yatnataḥ || 201 ||

madhūkaphalakarpūradrākṣāmalaphalaistataḥ[4] |
pātrāṇyāpūrya kumbhānāṃ vaktradeśe nidhāya ca || 202 ||

sāṅkurāṇi śarāvāṇi siktāni śiśirāmbhasā |
sudhācandanaliptāni sitapuṣpānvitāni ca || 203 ||

carcitāni sitārghyeṇa[5] yojya kumbhāntarāvaneḥ |
sitaraktaṃ tu hemābhaṃ puṣpādyamakhilaṃ hi yat || 204 ||

upacāre tu vihitaṃ tadādṛtyākhilaṃ tu vai |
kṛtāhnikaḥ śuddhavāsāḥ[6] siṃhamantrābhidhānadhṛk || 205 ||

sakuṅkumena kṣīreṇa īṣadikṣurasena ca |
tathā ca madhunā bhūrje vastre sārṇamadhyagam || 206 ||

datvā saṃjñāpadaṃ[7] kuryād bāhye padmaṃ caturdalam |
tadbahirdviguṇaiḥ patraiḥ karṇikākesarānvitam || 207 ||

dviṣaṭkapatraṃ tadanu tadbahiḥ ṣoḍaśacchadam |
tatastriraṣṭapatraṃ tu tadbāhye vṛttamālikhet || 208 ||

adhomukhaṃ tu sarveṣāṃ dalānāṃ bījapañcakam |
krameṇa pūrvapadmāt tu yojanīyaṃ hi tacchṛṇu || 209 ||

nābhisaptamavarṇaṃ yannābhituryopari[8] sthitam |
uttarādharayogena tadevādāya vai punaḥ || 210 ||

atha nābhitṛtīyaṃ tu [9]adho dvābhyāṃ tu vinyaset |
adhaḥsthaṃ saptamaṃ nābhestaccaturthaṃ tu mūrdhani || 211 ||

tataḥ saptamamādāya tṛtīyaṃ tadadho nyaset |
tadadho nemivarṇācca yojayedūnaviṃśakam || 212 ||

bhūyo nemestathādāya nābhisaptamapṛṣṭhagam |
tasyāpyadhastṛtīyaṃ tu[10] nābhideśācca vinyaset || 213 ||

sarveṣāṃ nābhipūrvaṃ tu pañcamāragasaṃyutam |
nidadhyādāsanaṃ paścācchirasā lāñchayet kramāt || 214 ||

navamena tu vai nemeraropāntyagatena tu |
nābhīyaturyavarṇāntaṃ[11] prāgvanmadhye'tra[12] mantrarāṭ || 215 ||

vauṣaṭpadadvayānta[13]sthamatha bījaṃ hi kevalam |
dalāntarālabhūmau tu catuṣpatrasya yojayet || 216 ||

arāvasānasaṃbhinnaṃ kṛtvā vai nābhisaptamam |
tena yuktaṃ tathā dadyādaṣṭapatrasya sandhiṣu || 217 ||

tenaiva nābhituryaṃ[14] tu bhedayitvā tadantagam[15] ||
kṛtvā[15] bījavaraṃ kuryād dviṣaṭpatrāntarālagam || 218 ||

vaṣaṭkārapadopetaṃ bījaṃ śītāmbu[16]sannibham |
nyaset ṣoḍaśapatrasya sandhideśagataṃ tataḥ || 219 ||

nābheḥ saptamabījaṃ tu taccaturthāsanasthitam |
arāccaturdhaśenaiva[17] tadantenābhibhūṣitam || 220 ||

etatsampuṭamadhyasthaṃ kṣarantamamṛtaṃ mahat |
pūrvavad bāhyapadmasya prādakṣiṇyena vinyaset || 221 ||

nābhituryamathādāya sthitaṃ tatsaptamopari |
nemernavamabījena arā[18]ntādyena cāṅkayet || 222 ||

bījametanniyoktavyaṃ saṃkhyāhīnaṃ nirantaram |
ūrmibhūtaṃ bahiṣṭhasya payojā[19]varaṇasya ca || 223 ||

likhyaivaṃ[20] sitaraktena pītasūtreṇa veṣṭayet |
madhvikṣurasa āmrā[21]mbupūrṇakumbhe[22] niyojya ca || 224 ||

candanena samāliptaṃ[23] kṛtvā puṣpasraganvitam |
tannidhāyodite sthāne tato mantreśvaraṃ yajet || 225 ||

hṛtpuṇḍarīkamadhyasthaṃ parivārasamanvitam |
svacchasphaṭikavarṇābhaṃ himādadhikaśītalam || 226 ||

dhyāyet taṃ brahmarandhrordhve sitaṃ padmamadhomukham |
tatkarṇikodare līnaṃ smared gaganamaṇḍalam || 227 ||

prakāśitaṃ niśānāthamayūkhākhilatārakaiḥ |
vikṣiptavāhairākīrṇaṃ surasindhuvinirgamaiḥ || 228 ||

athārghyapuṣpapūrvāṇāṃ bhogānāmarcane vibhoḥ |
prāguktānāṃ krameṇaiva [24]anusandhānamācaret || 229 ||

yaṃ yaṃ saṃkalpayed bhogaṃ taṃ taṃ bhāvya sudhāmayam |
patantamambarād vegādamṛtāṃśupariplutam || 230 ||

sākṣādamṛtarūpastu[25] taistairamṛtasambhavaiḥ |
bṛṃhitaṃ muditaṃ magnaṃ saṃplutaṃ mantrarāṭ smaret || 231 ||

tato'vatārya hṛdayāt sādhanena yajed bahiḥ |
iṣṭ[26]vā'tha vahnigarbhasthaṃ dhyātvā santarpayet tataḥ || 232 ||

sāmalairājyasiktaistu vilvairdūvāṅkurairnavaiḥ |
tilairgokṣīrasaṃyuktairlājataṇḍulamiśritaiḥ || 233 ||

sitājyapuṣpasaṃyuktairdadyāt pūrṇāhutiṃ tataḥ |
madhukṣīrodakenātha kuryād dvai mantrasecanam || 234 ||

ghṛtena pāya[27]sānnena[28] pāyasena phalaiḥ śubhaiḥ |
pūrvavad balidānaṃ tu kuryādāpyāyanaṃ bhavet || 235 ||

iti pauṣṭikavidhiḥ ||
athāpyāyanavidhimāha- athānena hi mantreṇetyārabhya kuryādāpyāyanaṃ bhavedityantam| sārṇamadhyagaṃ sakārāntargatamityarthaḥ| saṃjñāpadaṃ sādhyanāmadheyamityarthaḥ| nābhisaptamavarṇaṃ yat sakāraḥ, nābhituryopari sthitaṃ vakāropari sthitamityarthaḥ| idaṃ prathamabījam| uttarādharayogena tadevādāya[29] vaiḥ punaḥ| sakārasyādho vakāraṃ saṃyojyetyarthaḥ| idaṃ dvitīyabījam| nābhitṛtīyaṃ lakāraṃ dvābhyāmadhaḥ, vakṣyamāṇasakāravakārayorityarthaḥ| tatrāpi nābheḥ saptamaṃ sakārākhyaṃ varṇam, adhaḥstham, taccaturthaṃ vakārākhyaṃ varṇaṃ mūrdhani| idaṃ tṛtīyabījam| saptamaṃ sakāram, tṛtīyaṃ lakāram, nemivargādūnaviṃśakaṃ bakāram| idaṃ caturthabījam| bhūyo nemestamādāya[30] sakāramādāyetyarthaḥ| nābhisaptamapṛṣṭhagaṃ sakāropari sthitamityarthaḥ| nābhideśāt tṛtīyaṃ lakāramityarthaḥ| idaṃ pañcamapṛṣṭhagaṃ sakāropari sthitamityarthaḥ| nābhideśāt tṛtīyaṃ lakāramityarthaḥ| idaṃ pañcamabījam| sarveṣāṃ pañca(ma?)bījānāmityarthaḥ| pañcamāragasaṃyutam ukārānvitaṃ nābhipūrvaṃ yakāram āsanaṃ nidadhyād adhaḥ saṃyojayedityarthaḥ| aropāntyagatena anusvārānvitena nemernavamena ṭakāreṇa śirasā lāñchayet ṭakāramupari nyasedityarthaḥ| nābhīyaturyavarṇāntaṃ prāgvanmadhye'tra mantrarāṭ| prāgvat śāntikapauṣṭikoktavadityarthaḥ| madhye karṇikāmadhye nābhīyaturīyavarṇāntaṃ[31] vakārāntamityarthaḥ| mantrarāṭ nṛsiṃhabījamityarthaḥ| vauṣaṭpadadvayāntasthamityapi mantrarāḍityasyaiva viśeṣaṇam| kevalaṃ bījaṃ vakārarahitaṃ nṛsiṃhabījamityarthaḥ| arāvasānasaṃbhinnaṃ visargāntamityarthaḥ| nābhisaptamaṃ sakāram, tena yuktaṃ nṛsiṃhabījamityarthaḥ| nābheḥ saptamabījaṃ sakāram, taccaturthāsanasthitaṃ vakāropari sthitam | arāccaturdaśena aukāreṇa, tadantenānusvāreṇa| etatsaṃpuṭamadhyasthaṃ svāmityakṣaradvayasaṃpuṭitaṃ nṛsiṃhabījamityanuṣaṅgaḥ| nābhituryaṃ vakāram, tatsaptamopari sthitaṃ sakāropari sthitamityarthaḥ| nemernavamabījena ṭakāreṇa, arāntādyena anusvāreṇetyarthaḥ|
atha prayogaḥ- atra pūrvoktameva maṇḍalaṃ caturvarṇabhūṣitaṃ parikalpya tadyāgasthānaṃ vitānapuṣpamālādarpaṇakiṅgiṇīcāmaravyajanādibhiralṅkṛtya ghṛtena madhunā dadhnā suśritakṣīreṇa ca pratyekaṃ dvau dvāvupakumbhau saṃpūrya madhūkaphalakarpūradrākṣāmalakaphalaiḥ śarāvāṇyāpūryatānyupakumbhamukheṣu saṃsthāpya śiromantreṇāmbhasā siktāni sudhācandanaliptāni sitapuṣpānvitāni sitārghyeṇārcitāni sāṅkurāṇi śarāvāṇi dikkumbhāntarāleṣu saṃsthāpyātropayuktaṃ puṣpādikaṃ sarvaṃ sitaraktaṃ hemābhaṃ cāharet| tataḥ kṛtāhnikaḥ śuddhavāsāḥ sādhako mantranyāsādikaṃ kṛtvā nṛsiṃho'hamiti tadabhimānamāśritya sakuṅkumena kṣīreṇeṣadikṣurasamadhubhyāṃ vimiśritena bhūrjapatre sakārāntargataṃ sādhyanāmadheyaṃ vilikhya tadbahiścaturdalapadmaṃ tadbahiḥ karṇikākesarānvitamaṣṭadalaṃ padmaṃ tadbahirdvādaśadalaṃ padmaṃ tadbahiḥ ṣoḍaśadalaṃ padmaṃ tadbahiścaturviṃśatidalaṃ padmaṃ[32] tadbahirekaṃ vṛttaṃ cālikhya caturdaleṣu smyuṃṭ iti bījam, aṣṭadaleṣu psyuṃṭ iti bījam, dvādaśadaleṣu sphyuṭ iti bījam, ṣoḍaśadaleṣu spyuṭ iti bījam[33], caturviṃśatidaleṣu sphyuṭ iti bījaṃ cādhomukhaṃ vilikhet, karṇikāmadhye vauṣaṭ kṣvauṃ vauṣaṭ iti vilikhya caturdaśāntarāleṣu kṣauṃ iti kevalaṃ nṛsiṃhabījaṃ vilikhyāṣṭapatrāntarāleṣu kṣaḥ iti bījaṃ vilikhya, dvādaśapatrāntarāleṣu kṣvaḥ iti| vilikhya, [34]ṣoḍaśadalāntarāleṣu vaṣaṭ kṣauṃ vaṣaṭ iti vilikhya, caturviṃśatidalāntarāleṣu svauṃ kṣauṃ svauṃ iti vilikhya, vṛttād bahiḥ psaṃṭ iti bījaṃ prādakṣiṇyena nirantaraṃ saṃkhyāhīnamūrmibhūtaṃ vilikhya tadyantraṃ sitaraktena pītasūtreṇa saṃveṣṭya madhvikṣurasapū(rvāṃ?rṇa)pūrṇakumbhe nidhāya taṃ kumbhaṃ candanairālipya puṣpamālyairalaṅkṛtya pūrvokte sthāne nidhāya svahṛdayakamale samastaparivārasamanvitaṃ svacchasphaṭikasaṃnibhaṃ himādadhikaśītalaṃ śrīmannṛsiṃhaṃ dhyātvā tadbrahmarandhropari sthitamadhomukhaṃ padmaṃ dhyātvā tatkarṇikāyāṃ paripūrṇendumaṇḍalanakṣatravṛndamandākinīpravāhairākīrṇaṃ gaganamaṇḍalaṃ saṃsmṛtya
tataḥ khābjakamadhyāttu hyūrdhvasthāṃ saṃsmareccyutām |
gaṅgāṃ bhagavato mūrdhni tenāmṛtajalena tu || (2/74)
arghyādibhogairabhyarcya tataḥ svahṛdayād devamavatārya kumbhe[35] maṇḍale ca yathāvidhi samabhyarcyāgnau devamāvāhya sāmalakairājyasiktairvilvairdūrvāṅkurairgokṣīrasaṃyuktairlājataṇḍulamiśritaiḥ sitājyapuṣpasaṃyuktaistilaiśca saṃtarpya pūrṇāhutiṃ datvā prāgvanmadhukṣīrodakena yantrasthasya mantranāthasya secanaṃ kṛtvā ghṛtena [36]pāyasānnena pāyasena phalaiśca pūrvavad balidānaṃ kuryāt| anena āpyāyanaṃ bhavati || 199-235 ||
(ityāpyāyanavidhiḥ||)

[1 parasyevā- mu., parasyaivā- aṭī., parasya - a., paramasyātmano- u.|]
[2 madhunā- mu. aṭī.|]
[3 vyañjana- mu.|]
[4 yutam- baka. bakha. a. u.|]
[5 ryutaḥ - a.|]
[6 dyena- u.|]
[7 śukla- mu. aṭī. baka. bakha.|]
[8 panaṃ- baka. bakha. u.|]
[9 dayasthi- a.|]
[10 adhordhvābhyāṃ- a. u.|]
[11 ca- baka. bakha. u.|]
[12 varṇānāmiti sārvatrikaḥ pāṭhaḥ|]
[13 dhye'tha- a.|]
[14 padā- a.|]
[15 ryāttu- a.|]
[16 kam- aṭī., ram- a.|]
[17 paṅktireṣā nāsti- u.|]
[18 pītā- mu. aṭī.|]
[19 ārā- mu.|]
[20 antarā- baka. u.|]
[21 vayo- a.|]
[22 paṅktidvayaṃ nāsti- u.|]
[23 dūrvā- baka. bakha., ārdvā- a.|]
[24 kumbhaṃ - a.|]
[25 labdhaṃ- a. u.|]
[26 samāvṛtam- a. u.|]
[27 nāthaṃ- baka. bakha. u.|]
[28 tvanu- a. u.|]
[29 rūpaistu- a.u.|]
[30 dṛṣṭvā- u.|]
[31 payasā- mu. aṭī. baka. bakha. a.|]
[32 tena- a.|]
[33 mādhāya- mu.|]
[34 stadādāya- mu.|]
[35 turya- mu.|]
[36 `padmaṃ' nāsti- a.|]
[37 `bījam' nāsti- a.|]
[38 `ṣoḍaśadaleṣu spyuṭ iti caturviṃśatidaleṣu sphyuṭ iti bījam' vāradvayaṃ likhitam- a.|]
[39 kumbhama- a.|]
[40 payasā- a.|]

atha rakṣāvidhānaṃ tu vakṣye samyag yathāsthitam |
yena vijñātamātreṇa nīrujaḥ sarvadā bhavet || 236 ||

sāmānyaṃ sarvadoṣāṇāṃ jñātānāṃ ca nivāraṇe |
ajñātānāṃ viśeṣeṇa tat samyagavadhāraya || 237 ||

tārāgrahopatāpena dhāturvaiṣamyameti vai |
tadvaiṣamyāt prakupyanti vyādhayastu jvarādayaḥ || 238 ||

tatkopāvasareṇaiva brahmarakṣomukhā grahāḥ |
śāki[1]nyo bhūtavetālāḥ saṃkrāmanti hi dehinaḥ[2] || 239 ||

nimittaṃ viddhi sarveṣāṃ karma yad vai purā kṛtam |
sāmarthyena tu mantreṇa jñānena tapasā ca[3] vai || 240 ||

japā[4]'dhyayanahomena dānena vividhena ca |
mantrauṣadhyupayogena sahasā nāśameti tat || 241 ||

prādhānyena tu sarveṣāṃ mantra[5]matrānutiṣṭhati |
yasya smaraṇamātreṇa nāviśanti grahādayaḥ || 242 ||

kṛtvādhāraṃ yathoktaṃ tu yajanārthaṃ nṛkesareḥ |
bījaiḥ siddhārthakopetairupakumbhāni pūrya ca || 243 ||

vaktreṣvapyupakumbhānāṃ saphalāni[6] niyojya ca |
tilasarṣa[7]papūrṇāni pātrāṇi[8] vitatāni[9] ca || 244 ||

susamaṃ tadbahirdadyād dikṣu lohaśarāṣṭakam |
kaṇṭha[10]deśeṣu badhnīyāccharāṇāṃ[11] dṛḍhatantunā || 245 ||

barhi[12]pakṣasamāyuktāṃ sarpakañcukabhūṣitām |
mahauṣadhīṃ bhūtajaṭāṃ śamīśākhāsamanvitām || 246 ||

pañcarāgeṇa[13] sūtreṇa udagāśāditaḥ kramāt |
prādakṣiṇyena tu tredhā veṣṭayet taccharāṣṭakam[14] || 247 ||

aṣṭānāṃ pūrṇakumbhānāmantarāntarayogataḥ |
dadyāduccāsanasthaṃ tu dīpāṣṭakamanukramāt || 248 ||

tailena rājikākhyena tāmrapātrasthitāstu vai |
pīdānāṃ vartayo deyā mahārājatarañjitāḥ[15] || 249 ||

atha[16] baddhaśikho maumīṃ prāgvad digbandhamācaret |
abhisandhāya manasā sarvadoṣapalāyanam || 250 ||

saṃyajenmantranāthaṃ tu kāmyairbahuvidhaiḥ śubhaiḥ |
puṣpairdhūpaistu naivedyairbhakṣyaiḥ saphala[17]mūlakaiḥ || 251 ||

hutvā'tha[18] sarvabījāni siddhārthakayutāni ca |
rājikāghṛtayuktāni tilāni saphalāni ca || 252 ||

dhyātvā[19] pūrṇāhutiṃ dadyānmadhyāhnasamaye tataḥ |
rakṣyaṃ sunirmalaṃ kṛtvā pūrvamabhyañjanādikaiḥ || 253 ||

hemara(ktau?tnau)ṣadhisnānaiḥ prokṣayitvā praveśya ca |
tāḍayitvā'strapuṣpeṇa āpādāt [20]saṃnirīkṣya ca || 254 ||

natajānuśiraḥ kṛtvā devāya vinivedayet |
uttarābhimukhaṃ kṛtvā āsane parighānvite[21] || 255 ||

astropalakṣite caiva tathārghyādisamanvite |
ṣaḍaṅgenātha mantreṇa tasya nyāsaṃ samācaret || 256 ||

manasā karaśākhāsu svasthāneṣvatha vigrahe |
sacakramatha tasyāgre ṣaṭkoṇaṃ maṇḍalaṃ likhet || 257 ||

vṛtaṃ jvālāgaṇenaiva tatastatra niveśayet |
prāguktaracanāḍhyaṃ[22] tu supūrṇaṃ[23] gandhavāriṇā || 258 ||

saptakaṃ kalaśānāṃ tu madhye yojyaṃ tadakṣiṣu |
aśribhyāmantarālasthaṃ dīpaṣaṭkaṃ yathā purā || 259 ||

kṛtvā madhya[24]kumbhe tu sāṅgaṃ mantreśvaraṃ yajet |
namo nṛsiṃhabhūtebhyaḥ praṇavādyena pūjayet || 260 ||

koṇeṣu bhagavadbhaktanicayaṃ[25] doṣanāśanam |
pūjayitvā yathānyāyaṃ puṣpadhūpādikena vai || 261 ||

digbandhamatha vai kuryāt sāstraiḥ siddhārthakaiḥ kramāt |
tāḍayedāturaṃ paścādā pādānmastakāvadhi || 262 ||

svapāṇivyajanenātha samākṛṣya vinikṣipet |
doṣajālaṃ ca taddehād[26] gagane dharātale || 263 ||

tato'gnipātramādāya nirdhūmamatidīptimat |
tasminnirindhane kuryād homaṃ siddhārthakaistilaiḥ[27] || 264 ||

mūlamantreṇa vāstreṇa[28] śatāṣṭādhikasaṃkhyayā |
amukaṃ rakṣa rakṣeti svāhāśabda[29]samanvitam || 265 ||

mantrānte tu padaṃ kuryād bhrāmayenmūrdhni cāhutim |
mahiṣākṣamathādāya siddhārthakasamanvitam[30] || 266 ||

prajapya dhūpayet taṃ vai kṛtvā cchannaṃ tu vāsasā |
nidhāya sajalaṃ pātramagnipātropagaṃ tataḥ || 267 ||

naivedyaśeṣamanyasmin sarvamuddhṛtya sodakam |
paśupratinidhiṃ caiva rañjitaṃ kuṅkumādinā || 268 ||

dhātvāśritānāṃ[31] doṣāṇāṃ manasā parikalpitam |
yadīya[32]masya[33] vai bādha[34]mindriyāṇāṃ ca dhātuṣu || 269 ||

ādāya ca baliṃ śaśvat siṃhasatyena[35] muñcatu |
antarāntarayogena vāmadakṣiṇapāṇinā || 270 ||

asaṃkhyāmācared homaṃ baliyuktaṃ pradakṣiṇaiḥ |
balipāṇimatha kṣālya astrajaptena[36] vāriṇā || 271 ||

bhūtimādāya vai kuṇḍād dagdha[37]gomayajaṃ tu |
prajapya bahuśo'streṇa lalāṭādaṅghrigocaram || 272 ||

kāryāṇi cordhvapuṇḍrāṇi pṛṣṭhe[38] pārśvadvaye'pi[39] |
svastyastu te yutenātha mantreṇārghyodakena tu || 273 ||

mantrakumbhāt sametena vipruḍbhirhlādayedanu[40] |
dhyātvā pūrṇendugaṃ mantraṃ pūrṇacandrāyutopamam || 274 ||

brahmarandhre[41] tu sādhyasya sravantamamṛtaṃ mahat |
śarīraviṭapaṃ tena secayecca nakhāvadhi || 275 ||

evaṃ kṛtvā'rcayed bhūyo [42]mantraṃ maṇḍalakumbhagam[43] |
kumbhaṃ[44] taṃ śayanāgare ūrdhvadeśe nidhāya vai || 276 ||

vastrapīṭhoparisthaṃ tu cchannaṃ kṛtvā tu vāsasā |
tatrāpi digvidiksthaṃ ca dadyāt pūrṇaghaṭāṣṭakam || 277 ||

acchinnaprasaraṃ dhūpaṃ dīpapātraṃ ghṛtādinā |
phalapuṣpauṣadhīdīpalā[45]jāsiddhārthakaṃ dadhi[46] || 278 ||

pātrasaṅghaṃ tadagre tu kṛtvā cātha baliṃ haret |
niśāmukhe tu samprāpte sarva[47]doṣapraśāntaye || 279 ||

ekasmin vai samādāya pātre yat kalpitaṃ vibhoḥ |
āyuṣyadhūpadīpācca upasaṃgṛhya yatnataḥ || 280 ||

tad[48]bhūtadattamanyasmin ṣaṇṇāṃ tatpṛthak pṛthak |
svadīpālaṅkṛtaṃ kṛtvā svaghaṭopari[49] vinyaset || 281 ||

rakṣarakṣapadopetaṃ mantramastrayutaṃ smaret |
rakṣyasya śirasi bhrāmya yathā dattaṃ krameṇa tu || 282 ||

sattvaśuddhāṃstathā bhūyo [50]madbhaktān balivāhakān |
astrābhimantritān[51] dadyāt teṣāṃ siddhārthakān[52] kare || 283 ||

prajapya bhasmanā kuryāllalāṭe tilakaṃ tu vai |
pravāhayed[53] baliṃ [54]mantrī hyagādhe'mbhasi vai purā || 284 ||

catvare vṛkṣamūle'tha grāmād nagarād bahiḥ |
devabhūtabalikṣepo vihitaścātra karmaṇi || 285 ||

dhūmāyantaṃ[55] ca siddhārthairvahnipātraṃ puroditam |
tenaiva balipātreṇa sodakena samanvitam || 286 ||

tyajet kūpasamīpe tu vāpyāṃ nikaṭe taroḥ |
baliṃ[56] kṣiptvā samācamya dhautāṅghrikarapallavaḥ || 287 ||

rakṣyāvanau suliptāyāṃ paritaḥ śodhitasya ca |
tanmūrdhni dīpapātre[57] ca siddhārthakṣepamācaret || 288 ||

prajapya bahuśo'streṇa mūlasampuṭitena ca |
badhnīyāt saptarātraṃ tu pratyahaṃ tasya cāmbare || 289 ||

kṛtenānena vidhinā pīḍitānāṃ sadaiva hi |
rakṣaṇaṃ rasadhātūnāṃ[58] śaśvadeva hi jāyate || 290 ||

tataḥ pralipte bhūbhāge kuśājinasamāvṛte |
kṛtanyāsaḥ svayaṃ tiṣṭhed rakṣyāgāre sahāyavān || 291 ||

payobhug nirāhāro dhyānajapyaparāyaṇaḥ |
ādimadhyāvasānasthaṃ[59] rātryaṃśeṣu samācaret || 292 ||

pūjanaṃ havanaṃ[60] samyag balidānasamanvitam |
saktunā sodakenaiva madhunā'tha[61] ghṛtena ca[62] || 293 ||

pūrvabhāge tu yāminyāmatīte[63] vihito baliḥ |
yavagodhūmaśālyutthacūrṇena saguḍāmbhasā || 294 ||

tri[64]prakārāṇi saṃvartya modakāni tu pāṇinā |
vṛttadīpaśikhākāraistulyānyāmraphalasya ca || 295 ||

kṣīrayuktairapakvaistairmadhya[65]rātryāṃ[66] baliṃ haret |
sumarditaistilaiḥ[67] kṛṣṇairbījaiḥ pākavivarjitaiḥ || 296 ||

taṇḍulai rajanīcūṇairdadhnā dūrvāṅkuraiḥ phalaiḥ |
vyatītāyāṃ tu śarvaryāṃ baliṃ rakṣāgṛhād bahiḥ || 297 ||

mārgaikadeśe nikṣipya catvare[68] vāpi śodhite |
athābhimantrya bījāni saptadhānyāni mallake || 298 ||

dadyād dvijendrakanyāyai[69] tatsakāśāt samāharet |
tisraḥ prasṛtayaḥ pātra ekasmin sapta cāpare || 299 ||

ekādaśa tato'nyasmin ghaṭe pātratrayaṃ tataḥ[70] |
astrasampuṭitenaiva siṃhabījena mantravit || 300 ||

śatamaṣṭādhikaṃ caiva dviguṇaṃ triguṇaṃ kramāt |
tena toyaghaṭānāṃ tu uddhṛtyoddhṛtya nikṣipet || 301 ||

ekaṃ sthale jale cānye prātarmadhyaṃ dinakṣaye |
ā samāpteridaṃ kuryāt sāmānyaṃ bhūtatarpaṇam || 302 ||

tato'parasminnahani iṣṭvā mantraṃ tu maṇḍale |
hutvā yathāvidhānena datvā pūrṇāhutiṃ tu vai || 303 ||

sitena[71] śālicūrṇena aṣṭāśraṃ maṇḍalaṃ likhet |
tanmadhye śaṅkhamadhyasthaṃ kamalaṃ likhya ṣaḍdalam || 304 ||

dadyād ghaṭāṣṭakaṃ bāhye prāgvad dīpasamanvitam |
avatārya ca tanmadhye rakṣākumbhaṃ śiraḥsthitam || 305 ||

apanīya purā tasmādarghyamālyānulepanam |
śītalodakadhārāṃ[72] ca pūraṇārthaṃ parāṃ[73] kṣipet || 306 ||

yathā yathā kṣayaṃ yāti tatrasthamudakaṃ tu vai |
tathā tathā bhaved vṛddhī rakṣyasyākhiladhātuṣu || 307 ||

sragvastrārghyā[74]nulepādyairnavaiḥ[75] kṛtvārcitaṃ tu tam |
tataḥ sampūjya tanmadhye mantranāthaṃ yathā purā || 308 ||

raktadhātorbhaved yena nṛṇāmupacayo mahān |
mantradattena surabhinaivedyenātha tarpayet || 309 ||

arghyaṃ puṣpaṃ rajo dhūpaṃ dīpaṃ [76]yanmantrayojitam |
tatsarvamupasaṃhṛtya nityamambhasi nikṣipet || 310 ||

śeṣasya viniyogaṃ tu prāguktaṃ sarvamācaret |
tṛtīye'hni tataḥ kuryāccaturaśraṃ tu maṇḍalam || 311 ||

ṣaṭkoṇaṃ caiva tanmadhye puramullikhya sāmbujam |
tatra kumbhasamūhaṃ tu tasmād dīpāntarīkṛtam || 312 ||

iṣṭvā tu mantradattena tarpayed brāhmaṇāṃstu vai |
vṛttamaṇḍalamadhye tu caturthe'hani saṃlikhet || 313 ||

aṣṭāraṃ[77] dīptimaccakraṃ vahniveśma tadantare |
tatreṣṭvā mantramūrtiṃ tu kṛtvā rakṣāṃ yathā purā || 314 ||


dvijendrajāṃ kumārīṃ ca tathā brāhmaṇadārikām[78] |
pūjayitvā yathānyāyaṃ tābhyāṃ yacchenniveditam || 315 ||

athāṣṭakoṇaṃ kurvīta maṇḍalaṃ pañcame'hani |
śaṅkhaṃ tadantare kuryācchaṅkhasyodaragaṃ likhet || 316 ||

sanābhivedipañcāraṃ bhūtāvāsaṃ ca hetirāṭ |
sakumbhānāṃ ca dīpānāṃ prāk kṛtvā viniyojanam[79] || 317 ||

vividhaiḥ pūjayed devaṃ naivedyaiḥ kusumādikaiḥ |
devopabhuktamannaṃ[80] tu kṣiptvā prāguktamācaret || 318 ||

atha ṣaṣṭhe dine kuryāt trikoṇaṃ[81] bhuvanāntare |
saptāraṃ tu mahācakraṃ saptalokamayaṃ hi yat || 319 ||

tadantare caturdikṣu[82] gadādvandvadvayaṃ likhet |
tanmadhye tadghaṭāntaḥsthaṃ yajenmantraṃ yathāvidhi || 320 ||

iṣṭvā naivedyamādāya uccasthāne nidhāya tat[83] |
upabhogaṃ [84]yadā''yāti kākādeḥ khecareṣu ca || 321 ||

caturaśraṃ caturdvāraṃ maṇḍalaṃ saptame'hani |
kuryāt koṇacatuṣke tu likhecchaṅkhacatuṣṭayam || 322 ||

tatra madhye likhet padmamasaṃkhyadalabhūṣitam |
tatkarṇikāśritaṃ cakraṃ dvādaśāraṃ vilikhya ca || 323 ||

aṣṭadikṣvaṣṭakaṃ dadyāt kalaśānāṃ sadīpakam |
tatra ṣaḍdivasordhvaṃ tu viniyogaṃ samācaret || 324 ||

naivedyasya ca mantrajño dakṣiṇābhiḥ samanvitam |
evaṃ māṃsādidhātūnāṃ kramādupacayo bhavet || 325 ||

mahiṣo'jo guḍaṃ caiva hariṇaḥ śaśakastathā |
mayūraścakravākastu saptāhaṃ saptakaṃ[85] tu vai || 326 ||

deha[86]dhātvāśritānāṃ tu sattvānāṃ piśitāśinām |
rasodyapīṣṭaiḥ sampādyaṃ na sajīvaṃ hi [87]jaṅgamam || 327 ||

svārthato parārthena śreyase'bhiniveśinā |
prāṇihiṃsā na kāryā vai viśeṣājjīvitaiṣiṇām || 328 ||

āyuṣaḥ kṣayamāyāti nūnaṃ prāṇivadhānnṛṇām |
bhūtābhayapradānena āyuṣo vṛddhimāpnuyāt || 329 ||

āyurārogyamaiśvaryamapamṛtyujayaṃ mahat[88] |
balamojo dhṛtirdhairyaṃ syānmantrānna[89] parāyuṣaḥ || 330 ||

mantrapūjā japo homo dānaṃ hemagavādinām |
aihikāmuṣmikīṃ vṛddhiṃ sattvasthānāṃ karoti ca || 331 ||

maṇḍalasthaṃ tataḥ kṣāntvā[90] hyatīte saptame dine |
rajāṃsi balayo vānyat prāgvadādāya saṃtyajet || 332 ||

iti rakṣāvidhānaṃ tu sarujānāmudāhṛtam |
atha rogārtānāṃ rakṣāvidhimāha- atha rakṣāvidhānaṃ tviti prakramya sarujānāmudāhṛtamityantam |
prayogaḥ- śrīnṛsiṃhārādhanārthaṃ pūrvavanmaṇḍalaṃ kumbhaṃ ca saṃsthāpyopakumbhāṃstu śvetasarṣapopetairbījairāpūrya (tadapiyānaśarīrān? tatpidhānaśarāvān) saphalasarṣapatilairāpūrya tadbahiraṣṭadikṣu susamaṃ lohamayaṃ bāṇāṣṭakaṃ nidhāya tān dṛḍhena tantunā kaṇṭhadeśe baddhvā barhipa[91]kṣasamāyuktaṃ[92] sarpanirmuktakañcukabhūṣitaṃ mahauṣadhyā bhūtajaṭayā śamīśākhayā ca samanvitaṃ tad bāṇāṣṭakaṃ pañcavarṇena sūtreṇottaradiśamārabhya prādakṣiṇyena tredhā saṃveṣṭyāṣṭānāṃ pūrṇakumbhānāmantarāleṣūnnatāsanasthitaṃ rājikākhyena tailena pūritaṃ tāmrapātrasthitaṃ mahārājatarañjitavartiyuktaṃ dīpāṣṭakaṃ vinyasya snāto baddhaśikho maunī sādhakaḥ prāgvad digbandhaṃ kṛtvā sarvadoṣapalāyanaṃ saṃkalpya mantranāthaṃ śrīmannṛsiṃhaṃ kāmyairbahuvidhaiḥ śubhaiḥ puṣpairdhūpaiḥ phalairmūlairnaivedyairbhakṣyaiśca yathāvidhi samabhyarcyāgnimadhye ca devaṃ siddhārthānvitaiḥ sarvabījai rājikāghṛtayuktaiḥ saphalaistilaiśca santarpyāturamāpādād mastakāvadhyastrapuṣpaiḥ saṃtāḍya netramantreṇa saṃnirīkṣya natajānuśiraḥ kṛtvā bhagavate nivedya parighānvite'streṇābhimantrite'rghyādyabhyarcite āsane taṃ samupaveśya ṣaḍaṅgena śrīmannṛsiṃhamantreṇa tasya hastayordehe ca yathāvidhi nyāsaṃ manasā kṛtvā tasyāgre sacakraṃ ṣaṭkoṇaṃ maṇḍalamālikhya tatra pūrvoktaṃ racanāpariṣkṛtaṃ gandhavāriṇā pūrṇaṃ kalaśasaptakaṃ madhye ṣaṭkoṇeṣu ca saṃsthāpya koṇāntarāleṣu pūrvoktarītyā dīpāṣṭakaṃ ca nidhāya madhyakumbhe sāṅgaṃ mantranāthaṃ samabhyarcya koṇasthakalaśeṣu oṃ nṛsiṃhabhūtebhyo nama iti sarvadoṣanāśanaṃ nṛsiṃhabhūtagaṇaṃ samabhyarcyāstrābhimantritaiḥ siddhārthairdigbandhaṃ kṛtvā punarāturaṃ puṣpaiḥ saṃtāḍya svapāṇivyajanena taddoṣagaṇaṃ sarvaṃ taddehānmanasā samākṛṣya gagane dharātale vinikṣipya nirdhūmamatidīptimadagnipātramādāya nirindhane tasminnagnau siddhārthakaistilaiścāṣṭottaraśatasaṃkhyayā'mukaṃ rakṣa rakṣa svāhetyantena mūlamantreṇāstramantreṇa juhuyāt| pratyāhutyāhutidravyaṃ tanmūrdhnaḥ parito bhrāmayet| siddhārthakasamanvitaṃ mahiṣākṣaguggulumādāya mūlamantreṇa dhūpayitvā''turaṃ vāsasā''cchādya sajalaṃ pātramagnipātrasamīpe nidhāyā'nyasmin pātre naivedyaśeṣaṃ sarvaṃ nidhāya kuṅkumādinā raktīkṛtya sodakaṃ tadannaṃ samuddhṛtyā''turasya dhātvāśritānāṃ doṣāṇāmayaṃ paśupratinidhirbaliriti manasā saṃkalpya,
yadīyamasya vai bādhamindriyāṇāṃ ca dhātuṣu ||
ādāya ca baliṃ śaśvat siṃhasatyena muñcatu | (17/269-270)
ityuccaran baliṃ dadyāt| balermadhye madhye vāmadakṣiṇapāṇinā'saṃkhyātaṃ homaṃ ca kurvan balidānārthaṃ pradakṣiṇīkuryāt| athāstrajaptena vāriṇā pāṇiṃ prakṣālyātha kuṇḍasthāṃ bhūmiṃ dagdhagomayajāṃ bhūtiṃ vā''dāya bahuśo'stramantreṇābhimantrya āturasya lalāṭādaṅghriparyantamūrdhvapuṇḍrāṇi kṛtvā oṃ kṣauṃ namaḥ, oṃ namo bhagavate narasiṃhāya svastyastu te iti kumbhodakasamanvitārghyodakabindubhiḥ saṃprokṣya tadbrahmarandhre pūrṇacandramaṇḍalamadhyasthaṃ pūrṇacandrāyutopamaṃ mahadamṛtaṃ sravantaṃ mantranāthaṃ dhyātvā tadamṛtena taccharīraṃ saṃsiktaṃ[93] ca dhyātvā kumbhasthaṃ maṇḍalasthaṃ ca devaṃ punarabhyarcya sadikkumbhaṃ sopakalaśaṃ taṃ mahākumbhamāturasya śayanāgāre śiraḥpradeśe vastra[94]pīṭhopari nidhāya[95] vastreṇācchādyā'vicchinnaprasaraṃ dhūpapātraṃ dīpapātrāṇi ca yathāpūrvaṃ nidhāya[96] phalapuṣpauṣadhīdīpalājakasiddhārthakadadhipātrāṇi tatpurato nidhāya niśāmukhe prāpte baliharaṇaṃ kuryāt |
tatprakāraḥ- pūrvaṃ ṣaṭkoṇamaṇḍalasthāpitakalaśeṣu madhyakumbhasthasya bhagavato'rcanārthaṃ puṣpadhūpadīpādikaṃ yadyat parikalpitaṃ tatsarvamevasmin pātre saṃgṛhya tatparitaḥ ṣaṭkalaśasthitānāṃ nṛsiṃhabhūtānāṃ dattaṃ puṣpadhūpadīpādika[97]masmin pātre pṛthak pṛthak ṣaṭsu pātreṣu nidhāya tattatpātraṃ svasvadīpālaṅkṛtaṃ kṛtvā tattatkumbhopari vinyasya oṃ kṣaḥ vīryāyāstrāya phaṭ, amukaṃ rakṣa rakṣeti mantraṃ smaran tatkumbhān rakṣyasya śirasi yathākramaṃ pṛthak pṛthak paribhrāmya sāttvikān bhagavadbhaktān balivāhakānāhūya teṣāṃ kare''strābhimantritān siddhārthakān datvā'tramantreṇa bhasmanā lalāṭe tilakaṃ datvā tairbaliṃ vāhayitvā'gādhajale catvare vṛkṣamūle grāmānnagarād bahiśca devabhūtabalikṣepaṃ kuryāt| siddhārthairdhūmāyamānaṃ pūrvoktaṃ vahnipātraṃ jalapātraṃ ca tena balipātreṇa sahaiva tyajet| evaṃ kūpasamīpe vāpīsamope vṛkṣasamīpe baliṃ prakṣipya pāṇipādau prakṣālyā''camya suliptāyāṃ bhūmau śāyitasya rakṣyasya paritastanmūrdhni dīpamātre cāstramantreṇa siddhārthān prakṣipya mūlamantrasaṃpuṭitena cāstramantreṇa bahuśo'bhimantritaṃ siddhārthaṃ saptarātraṃ pratyahaṃ rakṣyasya vastre ca badhnīyān| evaṃ kṛte vyādhipīḍitānāṃ rakṣaṇaṃ siddhyati| tato rakṣyasya gṛhe pralipte bhūbhāge kuśājināsane svayaṃ samupaviśya kṛtamantranyāsaḥ sahāyavān payobhug nirāhāro japadhyānaparāyaṇaḥ san rātrerādimadhyāvasāneṣu pūrvoktaprakāreṇa [98]pūjanaṃ havanaṃ balidānaṃ ca kuryāt|
balidāne viśeṣaḥ- rātreḥ pūrvabhāge sodakena saktunā madhunā ghṛtena ca baliṃ dadyāt| madhyarātrau yavagodhūmaśālicūrṇena guḍodakamiśritena vṛttākāradīpaśikhākārāmraphalā[99]kārāṇi [100]triprakārāṇi modakāni pāṇinā kṛtvā kṣīrayuktairapakvaistairmodakairbaliṃ dadyāt| rātryavasāne tvapakvaiḥ saṃmarditaiḥ kṛṣṇaistilairbījaistaṇḍulairharidrācūrṇairdadhidūrvāṅkuraphalaiśca rakṣāgṛhād bahirmārgaikadeśe catvare śodhite sthale baliṃ dadyāt|
atha saptadhānyānyādāya mūlamantreṇābhimantrya śarāve nidhāya dvijendrakanyāyai datvā tatsakāśādekasmin pātre triprasṛtimitāni bījānyanyasmin pātre saptaprasṛtimitāni punaranyasmin pātre ekādaśaprasṛtimitāni ca bījāni samāharet| tatastatpātratrayaṃ krameṇodakairāpūryāstramantrasaṃpuṭitena śrīnṛsiṃhabījena prathamaṃ kumbhamaṣṭottaraśatavāraṃ dvitīyaṃ dviguṇaṃ tṛtīyaṃ triguṇaṃ cābhimantrya teṣvekaṃ kumbhamuddhṛtya prātaḥkāle sthale nikṣipet| anyaṃ kumbhamuddhṛtya madhyāhne jale nikṣipet| punaranyaṃ kumbhamuddhṛtya sāyaṃkāle'pi jale nikṣipet| samāptidinaparyantaṃ pratyahamevaṃ samānyato bhūtatarpaṇaṃ kuryāt|
tato'parasmin dine yathāvidhi maṇḍalasthaṃ devamabhyarcyāgnau ca devaṃ pūrṇāhutyantaṃ saṃtarpya gomayopalipte[101] sthale sitena cūrṇena maṇḍalamālikhya tanmadhye śaṅkhaṃ tanmadhye ṣaḍdalakamalaṃ ca vilikhya pūrvaṃ śayanāgāre śiraḥpradeśe sthāpitadikkumbhāṣṭakamasmin maṇḍale'ṣṭāśreṣu dīpaiḥ saha saṃsthāpya madhyakumbhaṃ maṇḍalamadhye nidhāya tasmāt pūrvadinārpitārghyapuṣpamālyādīnyapanīya tatkumbhasthale śoṣite sati śītalodakadhārayā pūrvavat pūrayet, kumbhasthamudakaṃ pratyahaṃ yathā yathā śoṣaṃ yāti, tathā tathā rakṣyasya dhātuvṛddhirbhavati| athābhinavaiḥ sragvastrārghyagandhādyairalaṅkṛtya tatra mantranāthaṃ yathāpūrvaṃ saṃpūjya raktadhātuvṛddhikarairmantrapūtaiḥ surabhinaivedyairdevaṃ saṃtarpya pūjānantaramarghyapuṣparajodhūpadīpādikaṃ sarvamupasaṃhṛtya nityamagādhe'mbhasi nikṣipet| śeṣasya viniyogaṃ ca prāguktarītyā kuryāt|
tatastṛtīye'hani caturaśraṃ maṇḍalamālikhya tatra ṣaṭkoṇaṃ puraṃ vilikhya tanmadhye padmaṃ ca vilikhya tatra kalaśasamūhaṃ pūrvavat saṃsthāpya tadantarāleṣu dīpāṃśca nidhāya yathāpūrvaṃ samabhyarcya bhagavanniveditairhavirādibhirbrāhmaṇān saṃtarpayet| caturthe'hani vṛttamaṇḍalamālikhya[102] tatra nābhinemisamanvitaṃ pañcāraṃ cakraṃ vilikhya tatra madhye mahākumbhaṃ parito dikkumbhān tayormadhye madhye dīpāṃśca vinyasya vividhairnaivedyaiḥ puṣpādibhiśca tatra devamabhyarcya tadupabhuktaṃ havirādikaṃ sarvamagnau prakṣipyānyat sarvaṃ pūrvavat kuryāt[103]|
atha ṣaṣṭhe dine trikoṇaṃ maṇḍalamālikhya tanmadhye saptāraṃ mahācakraṃ vilikhya tadantare caturdikṣu gadācatuṣṭayaṃ vilikhya tanmadhye mahākumbhasthaṃ devaṃ yathāvidhi samabhyarcya tanniveditānnādikaṃ kākādipakṣiṇāmupabhogārthamunnatasthāne nikṣipet| atha saptame'hanicaturaśraṃ caturdvāraṃ maṇḍalamālikhya tatkoṇacatuṣṭaye śaṅkhacatuṣṭayaṃ vilikhya tanmadhye'saṃkhyātadalaṃ padmaṃ vilikhya tatkarṇikāśritaṃ dvādaśāraṃ cakraṃ vilikhya tatrāṣṭadikṣu dīpāntaritānaṣṭakumbhān madhye mahākumbhaṃ ca nidhāya tatra yathāvidhi devamabhyarcya tanniveditānnāderviniyogaṃ ṣaṣṭhadinoktavat, kuryāt| evaṃ saptadinārcanādibhiḥ- "rasāsṛṅmāṃsamedo'sthimajjāśuklāni dhātavaḥ" (a. hṛ. . 1/18) ityuktānāṃ saptadhātūnāṃ krameṇa vṛddhirbhavati| dehadhātvāśritānāṃ māṃsāśanānāṃ sattvānāṃ balyarthaṃ saptadineṣvapi krameṇa mahiṣamajaṃ guḍaṃ hariṇaṃ śaśakaṃ mayūraṃ cakravākaṃ ca saṃpādayet| kintvetān mahiṣādīn-
paśupratinidhiṃ caiva rañjitaṃ kuṅkumādinā ||
dhātvāśritānāṃ doṣāṇāṃ manasā parikalpitam | (17/268-269)
iti pūrvoktapra(karaṇe?kāreṇa) piṣṭapaśurūpān kuryāt| sākṣāt pa(śu?śū)nāyuṣkāmo na hanyāt| tataḥ saptame dine'tīte maṇḍalādisthitaṃ devaṃ kṣāntvā maṇḍalīyarajāṃsi balyādīṃścādāya prāgvat tyajet || 236-333 ||
[1 ḍākinyo- baka. bakha. a. u.|]
[2 nam- a. |]
[3 mahat- a. u.|]
[4 dvijāya dhyāna- a., dvije ca dhyāna- u.|]
[5 mantraṃ mātrā- a., mantramātrā- u.|]
[6 su- u.|]
[7 sarṣapatila- baka. bakha. a. u.|]
[8 patrāṇi- mu. aṭī. baka. bakha.|]
[9 vividhāni- u. aṭī.|]
[10 kroḍadeśe tu - a. u.|]
[11 ccārāṇāṃ - aṭī.|]
[12 bahiḥ - baka. bakha. a.|]
[13 raṅgeṇa- baka. bakha. a. u.|]
[14 taccarā- aṭī.|]
[15 rājita- aṭī.|]
[16 snāta iti bhāṣyānusārī pāṭhaḥ|]
[17 `saphala.............tilāni' nāsti- u.|]
[18 juhuyāt- a., bhuktvā'tha - aṭī.|]
[19 paṅktitrayaṃ nāsti- baka. bakha. u.|]
[20 suni- mu. aṭī.|]
[21 parikhā- u.|]
[22 rañca- baka. bakha. a.|]
[23 sampūrṇaṃ- u.|]
[24 ca madhyakumbhe- a.|]
[25 vadbhūta- baka. bakha. a. u.|]
[26 taddoṣān- mu. aṭī.|]
[27 kaiḥ kramāt- mu. aṭī.|]
[28 - mu. aṭī., - a.u.|]
[29 śakti- mu. aṭī.|]
[30 ṣākṣī- mu. aṭī.|]
[31 tām- mu. aṭī.|]
[32 dhyātveti sārvatrikaḥ pāṭhaḥ|]
[33 paṅktidvayaṃ nāsti- u.|]
[34 cāsya - mu. aṭī.|]
[35 bādhā- mu. aṭī.|]
[36 vaktre tu - mu. aṭī.|]
[37 dīptena- baka. bakha. u.|]
[38 atha- mu. aṭī.|]
[39 pṛṣṭha- mu. aṭī.|]
[40 ye tu ca - mu. aṭī. u.|]
[41 hlādayena tu - a. u.|]
[42 randhreṇa- mu. aṭī.|]
[43 mantramaṇḍalamadhyagam- aṭī.|]
[44 kam- a. u.|]
[45 kumbhasthaṃ- baka. bakha. a. u.|]
[46 jāla- mu. aṭī., lāja- a.| ]
[47 dadhau- mu. aṭī.|]
[48 samyag- baka.|]
[49 tadvad bhūdatta- a.|]
[50 vātha- a.|]
[51 kaṭo- mu. aṭī.|]
[52 bhaktāṃśca- baka. a. u., bhaktān sva- bakha.|]
[53 taṃ- mu. aṭī.|]
[54 kaṃ- mu. aṭī.|]
[55 prabhāva- baka. bakha. u.|]
[56 māntrama- baka. bakha. a. u.|]
[57 yitaṃ- a., dhūmāyamānamiti bhāṣyānusārī pāṭhaḥ|]
[58 balaṃ- mu.|]
[59 pātraiśca- mu. aṭī., pātreṇa- a.|]
[60 to'ntaḥ- a. u.|]
[61 vimale- mu. aṭī.|]
[62 neṣu- iti śobhanaḥ pāṭhaḥ syāt|]
[63 rātriśeṣaṃ- baka. bakha. u.|]
[64 vahanaṃ- mu. aṭī.|]
[65 ca- aṭī. a.|]
[66 - a.|]
[67 matīto- mu. aṭī. a.|]
[68 triḥ- baka. bakha.|]
[69 rmadhye- baka. bakha. a. u.|]
[70 rātryā- a. u.|]
[71 samaṃ- baka. bakha. u.|]
[72 re pāpaśo- a.|]
[73 datvā- mu. aṭī. baka. bakha. a.|]
[74 yāsta- mu. aṭī. baka. bakha. u.|]
[75 tu tat- a. u.|]
[76 nālikhya - baka. bakha. u.|]
[77 dhārāśca- mu. aṭī. baka. bakha.|]
[78 pari- baka. bakha., paraṃ- a. u.|]
[79 khyā- mu. baka. bakha.|]
[80 rnaiva- mu. aṭī. baka. bakha.|]
[81 tanma- u.|]
[82 paṅktiṣaṭkaṃ nāsti- baka. bakha. u.| bhāṣyakāreṇāpīme trayaḥ ślokā na vyākhyātāḥ, kintu tatra pañcamadivasīyaṃ kṛtyaṃ kimiti na dṛśyate| ślokānāmeteṣāmādhāreṇa jñāyate yadbhāṣyakāreṇa pañcamadivasīyaṃ kṛtyameva caturthadivasīyakṛtyarūpeṇa vyākhyātamiti| ]
[83 kāḥ- mu. aṭī.|]
[84 tadaṅkuśe- a.|]
[85 nemi- baka. bakha. u.|]
[86 jātāvāsaṃ- mu. aṭī.|]
[87 yojayet- baka. bakha. a. u.|]
[88 magnau- a. u.|]
[89 koṇabhu- mu. aṭī. baka. bakha. a. |]
[90 ca taddikṣu- mu. aṭī. baka. bakha.|]
[91 yat- baka. bakha. a. u.|]
[92 yāti caiva- mu. aṭī.|]
[93 tantu- u.|]
[94 devaṃ- mu. aṭī. baka. bakha. u., deyaṃ - a.|]
[95 rasādyabhīṣṭaiḥ- aṭī., rasādiviṣṭaiḥ- baka. bakha., rasādyapiṣṭaiḥ- a. u.|]
[96 saja- a.|]
[97 ṣiṇā- a.|]
[98 atraiva saptadaśaparicchedasamāptiḥ- a.| itaḥ paramaṣṭādaśaparicchedasamāptiparyanto bhāgastatra na dṛśyate|]
[99 trāntatpa- baka., trāttapa- bakha., nmantraṃ na - u.|]
[100 homagavādikam- baka., hemagavā- bakha. u.|]
[101 kṣiptvā- mu. aṭī.|]
[102 vakṣa- a.|]
[103 yukta- a.|]
[104 samasiktaṃ- a.|]
[105 astra- a.|]
[106 nidhāya vastropari nidhāya- a.|]
[107 pauṣpau- a.|]
[108 anyasmin- a.|]
[109 `pūjanaṃ havanaṃ' nāsti- a., pūjanaṃ bhavanabali- mu.|]
[110 phalakāraṇāni- a.|]
[111 `triprakārāṇi' nāsti- mu.|]
[112 yolliptasthale- a.|]
[113 atra granthapātaḥ pratīyate, itaḥ paraṃ ślokatrayavyākhyānaṃ parityajya pañcamadivasīyakṛtyasya vyākhyānāt, aḍyāramātṛkāyāmanupadameva tadullekhācca|]
[114 mātṛkāmāmatra granthapātaḥ- a.| vastutastvatra nāstyeva granthapātaḥ, ānupūrvyā ślokānāṃ vyākhyānadarśanāt, ma. mātṛkāyāṃ granthapātasyānullekhācca| ataḥ pūrvatra ślokatrayavyākhyānasthala eva granthapātaḥ saṃbhāvyate|]

nīrujānāṃ viśeṣeṇa rakṣaṇaṃ[1] bhogasevinām || 333 ||

kriyāratānāṃ bhaktānāmāstikānāṃ hitaiṣiṇām |
kāryaṃ kriyāpareṇaiva mantrajñena sadaiva hi || 334 ||

yatrānena vidhānena śarīramapi rakṣyate |
tatra bhūtāḥ prayacchanti kalyāṇaṃ [2]sarvalaukikam || 335 ||

atha sandhāraṇīṃ rakṣāṃ vakṣye vigrahabhūṣaṇam |
sampanne kriyāmātre dhāraṇādeva rakṣati || 336 ||

praṇavādya[3]ntasaṃruddhaṃ prāgvat saṃjñāpadaṃ likhet |
saṃjñā[4]dhāraṃ hi tadbījaṃ vinyaset praṇavodare || 337 ||

tenāvartaṃ tridhā[5] kuryāt sarvaṃ tat siṃhakukṣigam |
nemerdaśamabījena bījarāṭ pariveṣṭyate || 338 ||

aukārarahitaṃ bījaṃ nābhisaptamasaṃsthitam |
bhinnaṃ sarvārasaṃsthaistu kṛtvā tena prapūrya tam || 339 ||

kamalaṃ tadbahiḥ kuryāt ṣaḍdalaṃ vyomabhūṣitam |
hṛdādyaṃ netraparyantaṃ patraṣaṭke tu vinyaset || 340 ||

praṇavena caturdikṣu saṃruddhaṃ nāma saṃlikhet |
rakṣavīpsāpadopetaṃ patrasandhiṣu ṣaṭsvatha[6] || 341 ||

dvādaśāraṃ bahiścakraṃ nābhinemiyutaṃ likhet |
nābheraṣṭamabījaṃ yat tadareṣvantarā[7] nyaset || 342 ||

saptamād daśamaṃ yāvad[8] varjayitvā arākṣaram[9] |
krameṇa bhedayeccheṣaista[10]darārṇaiḥ sabindukaiḥ || 343 ||

jahivīpsāpadaṃ doṣānamukasyeti vinyaset |
sarveṣāmantarāleṣu astramantraṃ tu pūrvavat || 344 ||

amukaṃ pāhi pāhīti dvādaśākṣaramadhyagam |
cakranābhau tu vinyasya nemideśe tathaiva hi || 345 ||

kramādatha bahirlikhya[11] mantracakrasya yatnataḥ |
vṛttatryaśrārdhacandrāṇi[12] caturaśrapurāṇi ca || 346 ||

bindusvastikakahlāravajrasaṃlāñchitāni ca |
nābhipūrvadvitīyena caturthena tadādinā[13] || 347 ||

kramād varṇacatuṣkeṇa tāni yuktāni kārayet |
saṣaḍaṅgena bījena nāma rakṣapadānugam || 348 ||

sampuṭīkṛtya vṛttākhyaṃ maṇḍalaṃ paripūrayet |
dvādaśārṇena bāhyasthaṃ tṛtīyaṃ pūrya pūrvavat || 349 ||

dvitīyaṃ [14] caturthaṃ tu bahidikṣvaṣṭake kramāt |
rakṣavīpsāpadopetaṃ nāmavarjaṃ niyojayet || 350 ||

saha rocanayā[15] yojya karpūṃraṃ kuṅkumaṃ tu vai |
kṣīreṇa kāpilenātha tadgomayarasena ca || 351 ||

niśāmbunā samāloḍya nimnagāsalilena |
vilikhya bhūrjapatre[16] barhipakṣeṇa vāsare[17 ] || 352 ||

śubhe'nukūle nakṣatre sulagne'bhyudite grahe |
pūjya saṃveṣṭya sūtreṇa tataḥ saddhātunā tu vai || 353 ||

sandhārya[18] mūrdhni kaṇṭhe[19] satataṃ dakṣiṇe bhuje |
daivadoṣavimuktastu varddhate śokavarjitaḥ || 354 ||

adhi[20]bhūtairbhayairmukto yāvajjīvaṃ hi tiṣṭhati |
parārthato svārthena kṛtakṛtyo yadā bhavet || 355 ||

doṣavān[21] śāntidenaiva karmaṇā'nena sādhunā |
mantrī tadā mantravaraṃ prayatnena kṣamāpayet || 356 ||

siddhyarthamanyasiddhīnāṃ yāgahomajapādinā |

ityāturāṇāṃ rakṣāvidhānamuktam||

athānāturāṇāmapi rakṣāvidhimāha- nīrujānāṃ viśeṣeṇetyārabhya yāgahomajapādinetyantam| daivadoṣavimukta ādhidaivikatāpavimukta ityarthaḥ| ādhidaiviko nāma śītoṣṇavātavarṣāmbuvaidyutādisamudbhavastāpaḥ| śokavarjita ādhyātmikatāpavimukta ityarthaḥ| śokapadamādhyātmikānāmanyeṣāmapyupalakṣaṇam| ādhyātmiko nāma-
kāmakrodhabhayadveṣalobhamohaviṣādajaḥ |
śokāsūyāvamānerṣyāmātsaryādimayastathā || (vi. pu. 6/5/5)
śirorogapratiśyāyajvaraśūlabhagandaraiḥ |
gulmārśaḥ[22]śvayathuśvāsacchardyādibhiranekadhā ||
tathākṣirogātīsārakuṣṭhāṅgāmayasaṃjñitaiḥ | (vi. pu. 6/5/3-4)
ityuktastāpaḥ| adhibhūtamayairmukta ādhibhautikatāpavivarjita ityarthaḥ| ādhibhautiko nāma-
paśupakṣimanuṣyādyaiḥ piśācoragarākṣasaiḥ |
sarīsṛpādyaiśca nṛṇāṃ janyante[23] cādhibhautikāḥ || (vi. pu. 6/5/7)
ityuktastāpaḥ| tathā ca prayogaḥ-
śubhe'nukūle nakṣatre śubhe grahe'bhyudite sulagne snātaḥ kṛtamantranyāsaḥ sādhako rocanākarpūrakuṅkumāni kapilākṣīreṇa tadgomayarasena ca haridrodakena nadījalena ca samāloḍya tatkuṅkumādipaṅkaṃ barhipakṣalekhinyā samādāya bhūrjapatrādau vakṣyamāṇaprakāreṇa [24]vilikhet| praṇavasaṃpuṭitaṃ sādhyanāmadheyaṃ śrīnṛsiṃhabījagarbhaṃ vilikhya tadbījaṃ praṇavagarbhe yathā bhavet tathā vilikhya punastatpraṇavaṃ bījagarbhasthaṃ kṛtvā punastadbījaṃ praṇavamadhyagataṃ kṛtvaivaṃ tridhāvartānantaraṃ tatsarvaṃ bījagarbhagataṃ kṛtvā tadbījaṃ nemerdaśamabījena lakāreṇa pariveṣṭyaukārarahitaṃ nṛsiṃhabījaṃ nābhisaptamasaṃsthitaṃ sakāropari saṃsthitaṃ sarvārasaṃsthitairakārādivisargāntaiḥ svarairvibhinnaṃ ca kṛtvā tena taṃ prapūrya tadbahirvyomabhūṣitaṃ ṣaḍdalaṃ kamalaṃ vilikhya taddaleṣu hṛdādinetrāntān ṣaṇmantrān vilikhya caturdikṣvapi praṇavasaṃpuṭitaṃ rakṣyasya nāmadheyaṃ rakṣa rakṣeti padānvitaṃ patrasandhiṣaṭke'pi vilikhya tadbahirnābhinemisamanvitaṃ dvādaśāraṃ cakraṃ vilikhya nābheraṣṭamabījaṃ hakāraṃ saptāṣṭamanavamadaśamasvarān vihāyāvaśiṣṭairakārādivisargāntairdvādaśasvarairbhinnaṃ kṛtvā dvādaśāreṣvapi krameṇa likhet| arāṇāmantarāleṣu oṃ kṣaḥ vīryāya astrāya phaṭ amukasya doṣān jahi jahīti vilikhet| cakrasya nābhideśe nemibhāge ca nṛsiṃhadvādaśākṣarasaṃpuṭitamamukaṃ pāhi pāhīti vilikhet| tatastanmantracakrasya bahirbindubhūṣitaṃ vṛttamaṇḍalaṃ tadbahiḥ svastikabhūṣitaṃ tryaśramaṇḍalaṃ tadbahiḥ kahlārabhūṣitamardhacandrākāraṃ maṇḍalaṃ tadbahirvajralāñchitaṃ caturaśraṃ maṇḍalaṃ ca vilikhya nābhipūrvaṃ yakāraṃ vāyubījaṃ pūrvokte vṛttamaṇḍale taddvitīyaṃ rephamagnibījaṃ trikoṇamaṇḍale taccaturthamamṛtaṃ bījamardhacandrākāramaṇḍale tattṛtīyaṃ pārthivabījaṃ caturaśramaṇḍale ca vilikhya vṛttamaṇḍale saṣaḍaṅgena bījena saṃpuṭīkṛtamamukanāmadheyaṃ rakṣeti padadvayaṃ vilikhet| tathaivārdhacandrākāramaṇḍale'pi dvādaśākṣarasaṃpuṭitamamukaṃ rakṣeti padadvayaṃ vilikhet| punastryaśramaṇḍale vṛttamaṇḍalavaccaturaśramaṇḍale'rdhacandrākāramaṇḍalavacca vilikhya bahiḥ prācyādyaṣṭadikṣu rakṣa rakṣeti kevalaṃ nāmavarjitaṃ[25] vilikhet| athedaṃ yantraṃ yathāvidhi saṃpūjya sūtreṇa saṃveṣṭya suvarṇādidhātunā vidhāya mūrdhni kaṇṭhe dakṣiṇabhuje satataṃ dhārayet| anena yāvajjīvamādhyātmikādhidaivikādhibhautikatāpatrayabhayavimukto bhavati| evaṃ svārthataḥ parārthato yantroddhārādikaṃ kṛtvā yāgahomasamādhibhirdevaṃ saviśeṣaṃ samārādhya kṣamāpayet || 333-357 ||
iti saṃdhāriṇī rakṣāvidhiḥ ||
[1 āḍhyānāṃ- u.|]
[2 sārva- mu. |]
[3 dyaṃ tu- u.|]
[4 paṅktyaṣṭakaṃ nāsti- mu. aṭī.|]
[5 kriyā- baka. bakha.|]
[6 svadhā- baka. bakha.|]
[7 tamaraṃ ṣvantare- baka. bakha. u.|]
[8 tāva- baka. bakha. u.|]
[9 kṣarāṣṭakam- mu. aṭī., kṣarākṣaram- u.|]
[10 tadarāntaiḥ savarṇakaiḥ - baka. bakha. u.|]
[11 lekhā- mu. aṭī.|]
[12 cakrākhya- baka. u.|]
[13 vinā- u.|]
[14 vai- baka. bakha., ca- u.|]
[15 gorocanā yojyā- mu. aṭī.|]
[16 bhūrje pātre- baka., bhūrje vastre- u.|]
[17 vāsane- mu. aṭī.|]
[18 gṛhe- mu.|]
[19 sandhāryā- mu. aṭī.|]
[20 karṇe- baka. u.|]
[21 ādhi- mu., ādi- aṭī., adhibhūtamayairmukta iti bhāṣyānusārī pāṭhaḥ|]
[22 bhṛcchā- baka. bakha., hṛcchā- u.|]
[23 `gulmāśvāsa' iti śabdacatuṣṭayamevāsyāṃ paṅktau- mu., gulmāśiśvāsayavaduccadyadyādibhiḥ - a.|]
[24 jāyate cādhibhautikaḥ- mu.|]
[25 kapi- bakha. u.|]
[26 vivarjitaṃ- mu.|]

atha mantravarād dharmasādhanaṃ yo'bhivāñchati || 357 ||

tatprāptaye vidhānaṃ ca saṃkṣepādavadhāraya |
pitṝṇāṃ luptapiṇḍānāṃ piṇḍanirvāpaṇāya ca || 358 ||

prītaye'pi jagaddhātuḥ paritrāṇārthamātmanaḥ |
kṛtopavāso'māvāsyāṃ maṇḍalāntargataṃ vibhum || 359 ||

āvāhya pūrvavidhinā yojayed bhaktipūrvakam |
pādyārghyapuṣpadhūpaistu dānai[1]rhemagavādikaiḥ || 360 ||

tilayuktaistu naivedyaiḥ sakuśaistu tilānvitaiḥ |
vimalairambupātraiśca svaya[2]mañjalipūrakaiḥ || 361 ||

so'cirānmantramūrtervai prasādā[3]cchāśvataṃ [4]padam |
prāpnoti narakasthāṃśca pitṝnapi nayed divam || 362 ||

patrapuṣpaphalānnādyasasyadadhyodanādinā |
rasairannaiśca sadgandhairvastrotkṛṣṭaistu dhātubhiḥ || 363 ||

pravālamuktāmāṇikyairbhaktyā ca vibhave sati |
bimbasthaṃ maṇḍalasthaṃ sarvairyo[5] mantrirāḍ[6] yajet || 364 ||

ṣaḍaśītimukhotthāyāṃ pūrṇāyāṃ sopavāsakaḥ |
yajñadharmaphalākāṅkṣī sa nūnaṃ tadavāpnuyāt || 365 ||

yo[7] hi vāñchati saddharma[8]tīrthābhigamanaṃ[9] mahat |
sa yathāvat kramāt pūrvaṃ maṇḍale mantrarāḍ yajet || 366 ||

tataḥ sambhṛtasambhāraḥ snānapūrvaṃ samarcayet |
siddhapratiṣṭhitaṃ bimbaṃ saiddhaṃ vātha svayaṃ kṛtam || 367 ||

pañcagavyadadhikṣīraghṛtamadhvikṣuvāribhiḥ[10] |
sarvauṣadhīgandharatna[11] phalapuṣpānvitairghaṭaiḥ || 368 ||

sāṅgenāmantrya mantreṇa śatāṣṭaphalapūritaiḥ |
antarīkṛtaśuddhāmbhaḥkumbhairarghyasamanvitaiḥ || 369 ||

śraddhāpūtena manasā evaṃ niṣpādyate yadi |
prasādaṃ[12] mantranāthasya prāguktamacirāllabhet || 370 ||

saṃkrāntyāṃ sopavāsastu maṇḍale mantranāyakam |
samāvāhya yajed yastu phalapuṣpairyathartujaiḥ || 371 ||

saptāhaṃ phalamūlāśī trikālaṃ snānatatparaḥ |
bahuśo'ṣṭāṅgapātaistu pradakṣiṇasamanvitaiḥ || 372 ||

sa nūnaṃ samavāpnoti[13] śaśvad[14] yastad vratodbhavam |
athābhimatadānād vai yo dharmamabhivāñchati || 373 ||

viṣuvasthaṃ[15] dinaṃ prāpya sopavāsastu saṃyataḥ |
abhisandhāya manasā dharmaṃ dānādabhīpsitam || 374 ||

nirvartya maṇḍalaṃ ramyamagnyagārasamanvitam |
gosambhavaistu naivedyairbhakṣyaiḥ saphalamūlakaiḥ || 375 ||

sragvarairdhūpadīpaistu tilairhomā[16]mbubhājanaiḥ |
samyagiṣṭvā'tha santarpya jvalanāntargataṃ tataḥ || 376 ||

samidbhirājyena tilaiḥ saghṛtaistaṇḍulānvitaiḥ |
tato[17]'bhivardhate dharmo [18]mūrtādānācchatādhikam || 377 ||

dakṣiṇe vāyane vātha[19] śubhaṃ nirvartya maṇḍalam |
mantranāthaṃ tu cāvāhya vidhinā saṃyajet tataḥ || 378 ||

mālyairvilepanairdhūpairmahādīpairghṛtādikaiḥ |
guḍakhaṇḍacitairbhakṣyaiḥ payasā kṛsareṇa tu || 379 ||

nālikerodakenaiva saktunā ca ghṛtena ca |
santarpya hutabhuṅ madhye mantramājyādikaistataḥ || 380 ||

vidhinānena[20] vai dharmamiṣṭāpūrtamavāpyate |
candrasūryoparāge cāpya[21]horātroṣitaḥ śuciḥ || 381 ||

sarvopakaraṇopetamādau nirvartya maṇḍalam |
nyasya mantravaraṃ tatra vibhavena yajet tataḥ || 382 ||

santarpya vahnimadhye'tha samidbhirvā ghṛtādikaiḥ |
japenmantravaraṃ paścānmanasā dhyānasaṃyutam || 383 ||

akṣasūtrakaro mantrī yāvaccandrārkadarśanam |
pūjāhomajapānāṃ ca phalānantyamavāpnuyāt || 384 ||

bhaktānāmarthahīnānāṃ mantraikaniyatātmanām[22] |
sādhanāṅgavihīnānāṃ phalepsūnāmidaṃ smṛtam || 385 ||

snānād dhyānāttathā yogājyapāddhomācca[23] sadvratāt |
sadannapānād dānācca sarvalopācca sāmayāt || 386 ||

dharmasādhanamipyuktaṃ savittānāṃ viśeṣataḥ |
athārthasādhanaṃ[24] mantrādabhivācchati yo'cirāt || 387 ||

brahmacārī gṛhastho vānaprastho'thavā yatiḥ |
kṛtvā yāgaṃ yathā samyak saptāhaṃ tatra mantrarāṭ || 388 ||

yajet sa vibhavenaiva trisnāyī naktabhojanaḥ |
traikālyaṃ hutabhuṅmadhye santarpyājyena [25]kālajaiḥ || 389 ||

vilvairāmalakaiḥ padmaistadabhāve kusāṅkuraiḥ |
ya icchet tasya kālaṃ tu mantraṃ[26] mantreśvarāt phalam || 390 ||

vaiśākhye hi site pakṣe[27] saumyaśravaṇasaṃyute |
sopavāsena kartavyaṃ mantreśasyārcanaṃ mahat || 391 ||

sthale maṇḍale bimbe sāmbhaḥkumbhe'thavā tataḥ |
dakṣiṇottarapādābhyāṃ mantranāthasya pūjayet || 392 ||

gaṅgāṃ ca yamunāṃ caiva natinā[28] praṇavena tu |
tadaṅghrijalamiśreṇa ghaṭamāpūrya cāmbhasā || 393 ||

alaṅkṛtya yathāśobhaṃ puṣpavastrānulepanaiḥ |
viniveśya ca tadvaktre tilahomaphalānvitam[29] || 394 ||

madhvājyaśarkarādyena pūrṇaṃ dadhyodanā(ni?di) ca |
mahatpūrṇaghaṭaṃ caiva pātraṃ [30] vaidalaṃ tataḥ || 395 ||

nivedya mantramūrtau prāk sadupānahasaṃyutam |
tatrā[31]tapatrasahitaṃ pātramāhūya vai tataḥ || 396 ||

srakcandanārghyadhūpaistu tamalaṅkṛtya vāsasā |
mantreṇārghyodakaṃ pāṇau datvā tadanu tadghaṭam || 397 ||

pratipādya jagadyoneḥ prītyarthamapi tena vai |
prasaktena[32] parāṃ[33] prītiṃ vācyo mantrī mahāmate || 398 ||

evameva prapannā ye nārāyaṇamanāmayam |
varṇā brāhmaṇapūrvā[34] ye te svaduṣkṛtaśāntaye || 399 ||

snātvā'bhyarcya pitṝn devān sannadībhyāṃ tu saṅgame |
ā nābhimavatīryā'tha vimalāñjalipūrakaiḥ || 400 ||

nirvartya bhagavadyāgaṃ dadyād vipravarāya ca |
āptyarthaṃ vibudhānāṃ ca sarvalokanivāsinām || 401 ||

pitṝṇāṃ svakulotthānāṃ satataṃ śrāddhakāṅkṣiṇām |
śvetadvīpāptaye caiva vṛddhyarthaṃ ca svasantateḥ || 402 ||

āstāṃ sitāsitā caiva dvādaśī tvamalekṣaṇa |
bhagavadbhāvapūtānāṃ kācidaparā tithiḥ || 403 ||

[35]caiva śravaṇopetā yutā[36] cābhijitā tu vai |
teṣāmaṅgabhāvaṃ ca yāti sarvaphalāptaye || 404 ||

tasmāt kṛtopavāsastu tasyāmabhyarcya mantrarāṭ |
vibhavenāthavā śaktyā mantra[37]sāmmukhyasiddhaye || 405 ||

yāni yānīha[38] dānāni gobhūhemādikāni ca |
dattāni cānurūpāṇi janānāṃ kṛtakarmaṇām || 406 ||

phaladāni ca dātṝṇāṃ bhavadārḍhyakarāṇi ca |
samyag dattāni tānyeva bhaktānāṃ bhāvitātmanām || 407 ||

bhagavatpāda[39]lipsūnāṃ bhavanti bhavaśāntaye |
apivādamidaṃ tāvad yat sarvatrācyuto hariḥ || 408 ||

viṣṇurnārāyaṇo haṃsaḥ sarvaśaktimayaḥ prabhuḥ |
dravyātmanā vibhaktaśca jñātavyo jñānakarmaṇi || 409 ||

trividhena tu bhedena [40]budbudādyā yathāmbhasi |
evaṃ dānaṃ svamātmānaṃ pātraṃ nārāyaṇātmakam || 410 ||

buddhvā sāmānyabuddhyā prāk punastattrividhaṃ pṛthak |
saviśeṣaṃ parijñeyaṃ dānakāle hyupasthite || 411 ||

upāyalakṣaṇaṃ dravyamabhyūhyādau svacetasā |
anantaśakteḥ sāmarthyamidaṃ kiñcidanaśvaram || 412 ||

dānābhimānadehastu pratyagātmā tvahaṃ prabhuḥ |
pātrabhāvatvamāpanno madanugrahakāmyayā || 413 ||

devaḥ pañcatanuḥ sākṣāt pañcabhūtātmanā tvidam |
jñātvaivaṃ[41] dvādaśārṇena svena nyastavigrahaḥ || 414 ||

pratyayaṃ mantramālambya dravyahomādikaṃ tataḥ[42] |
svarūpamajahad dhyāyenmahadra[43]śmikadambavat || 415 ||

amantreṇa yajet paścādarghyapuṣpānulepanaiḥ |
siṃha[44]dviṣaṭkamantreṇa svakenāṅgojjhitena [45] || 416 ||

sakalīkaraṇaṃ kuryāt pātrabhūta[46]parātmanā |
tamarcayitvā vidhivad vastrasraganulepanaiḥ || 417 ||

bhagavatprītipūrvaṃ tu dānaṃ dadyācca sodakam |
tenāpi prīṇanaṃ kāryaṃ bhagavadbhāvitātmanā[47] || 418 ||

dānaṃ jñānātmatāṃ yena prayātya[48]cyutavedinām |
nārāyaṇaḥ paraṃbrahma pratiśabdatvamāgataḥ[49] || 419 ||

saṃsārānalataptānāṃ bhaktānāṃ mohaśāntaye |
atastasya svamantreṇa mūrtidānaṃ samācaret || 420 ||

dvādaśākṣarapūrveṇa tvathavā'nyena kenacit |
anantaṃ tvamalaṃ tvevaṃ kroḍīkṛtya tadātmanā || 421 ||

samarcanīyaṃ vidhivanmantrākṛti yathā sadā |
evaṃ dānapradānena yajenmantrātmanā param || 422 ||

mahanmantrā[50]tmanā caiva punaḥ sadvratasiddhaye |
brahmatvameti vai yena vratinā [51]bhagavadvratam || 423 ||

aneka[52]bhedabhinnaṃ ca sadānaṃ yatpadārthinām |
tapo yajñaṃ hi vidhivad brahmabhāvanayā'rcayet || 424 ||

yathā syānmokṣaphaladamacirād viṣṇuyājinām |
nānādravyāṅgadehaṃ yad yajñaṃ cānekalakṣaṇam || 425 ||

mūrtatāṃ yajñamantreṇa nītvaivaṃ prāk samarcayet |
juhuyādā samāptyantaṃ pūrṇānte hema[53]mṛcchati || 426 ||

dānānāṃ ca vratānāṃ ca tapasāṃ yajñakarmaṇām |
niveditavyaṃ yad dravyaṃ dattaṃ yatra yatpurā || 427 ||

kartavyamanuyāgārthaṃ prāk tadeva hi kevalam |
tadbhāvitamato'śnīyāt pāvanaṃ prāpaṇānvitam || 428 ||

bhavet trirātraṃ phaladaṃ bhaktānāṃ śubhakāriṇām |
kiṃ punastu samarthānāṃ codanāśrayiṇāṃ tu vai || 429 ||

dānadharmaratānāṃ ca vratināṃ yajñayājinām |
paratra bhavabhīrūṇāmalpārthānāṃ śubhārthinām || 430 ||

śamīpalāśaśrīvṛkṣaiḥ samidbhiścāmaladrumaiḥ |
ambhasā cāmbumadhye ca mantratarpaṇamācaret || 431 ||

saptāhe samatīte tu mantramutthāpya[54] maṇḍalāt |
dhyānayuktaṃ[55] japaṃ kuryāllakṣasaṃkhyaṃ samāhitaḥ || 432 ||

brahmacaryasthito maumī duṣṭāhāravivarjitaḥ |
kṣārāranālatailānāṃ parityāgī hyalolupaḥ || 433 ||

nityaṃ kuśājineśāyī [56]mānamātsaryavarjitaḥ |
taptahāṭakasaṃkāśaṃ paribhramaṇavigraham || 434 ||

bhūridhārāsamākīrṇaṃ vaktramagre khagaṃ smaret |
tannābhisaṃsthitaṃ mantramacalaṃ caiva sammukham || 435 ||

nānāratnaprabhākāntimudgirantaṃ svavigrahāt |
hemādi[57]dhātunicayaṃ candrakāntādisanmaṇon || 436 ||

evaṃ dhyāyejjapeccāpi pūjayedantarāntarā[58] |
niyamādā samāptyeva japānte vittapaḥ svayam || 437 ||

ājñāvaśyo vidheyaḥ syādātmanā ca dhanena ca |
prayacchatyarthināṃ kāmaṃ bhuṅkte so'virataṃ[59] svayam || 438 ||

āyurārogyasaṃyukto mantreśasya prabhāvataḥ |
pravartate'rthayuktānāṃ kāma āśu ca bhoginām || 439 ||

tatsādhanamatho vakṣye sādhakānāṃ hitāya ca |
maṇḍalaṃ pūrvavat kṛtvā śucau deśe manorame || 440 ||

saṅgupte tatra mantreśaṃ samāhūya ca saṃyajet |
trirātraṃ saptarātraṃ juhuyāt tadanantaram || 441 ||

prāguktena vidhānena japadhyāne samācaret |
sarvādhāraṃ hariṃ dhyāyet padmarāgaruciṃ mahat || 442 ||

tanmadhye vidrumābhaṃ ca bandhujīvanibhojjvalam[60] |
dhyāyenmantravaraṃ mantrī japet pūrvoktasaṃkhyayā[61] || 443 ||

strībhogaṃ cetasaḥ kṛtvā japānte sādhakastataḥ |
prārthayante'tra bhītāśca santaptā madavihvalāḥ || 444 ||

devakinnaranāryastu yakṣagandharvakanyakāḥ |
siddhāḥ surāṅganāścānyā naranāgastriyo'khilāḥ || 445 ||

ājīvāvadhi vai samyak karmaṇā manasā girā |
sevante sādhakendraṃ taṃ mantrasyāsya prabhāvataḥ || 446 ||

yaṃ yaṃ samīhate kāmaṃ pātālottiṣṭha[62]pūrvakam |
lakṣajāpāt tathā homāt taṃ taṃ yacchati mantrarāṭ || 447 ||

atha kāmopabhogāt tu viratasya ca mantriṇaḥ |
mokṣadaṃ sampradāyaṃ ca kathayiṣye yathārthataḥ || 448 ||

kṛtvā yāgavaraṃ bhūyaḥ prasannenāntarātmanā |
pūrvoktaṃ[63] tu yajet kālaṃ tatra mantravaraṃ kramāt || 449 ||

tarpayitvā vidhānena kuṇḍe vā'tha jale'mbhasā |
sarvadoṣanivṛttyarthaṃ prāyaścittārthameva ca || 450 ||

japedayutamekaṃ tu prāguktaṃ svaśaktitaḥ |
hṛtpuṇḍarīkamadhye'tha smarenmantraṃ[64] samāhitaḥ || 451 ||

romakūpagaṇaiḥ sarve ratnajvālāśatāvṛtam |
tanmayaṃ ca svacaitanyaṃ kṛtvā tad vahniraśmibhiḥ || 452 ||

bhūtadehaṃ dahet kṛtsnaṃ tadviyuktaśca sāmpratam |
mārtaṇḍa iva pakṣīśa āste mantrasvarūpadhṛk || 453 ||

atha mantrā[65]kṛtiṃ svāṃ[66] vai dhyāyet pariṇatāṃ śanaiḥ |
tejogolakasaṃkāśaṃ sarvāṅgāvayavojjhitam || 454 ||

tattejogolakaṃ paścād bṛhatparimitaṃ ca[67] yat |
sarvagaṃ[68] śabdarūpaṃ ca bhāvarūpaṃ tu cinmayam || 455 ||

tasmādapyabhimānaṃ tu hyasmitākhyaṃ śanaiḥ śanaiḥ |
vinivārya yathā śaśvad brahma sampadyate svayam || 456 ||

ityevaṃ [69]vaibhavīyasya nṛsiṃhasya mahātmanaḥ |
ārādhanaṃ ca saṃkṣe[70]pāduktaṃ siddhisamanvitam || 457 ||

nityakriyāparāṇāṃ ca saṃsārodvignacetasām |
madbhaktānāmidaṃ vācyaṃ śuddhānāṃ saṃyatātmanām || 458 ||
athānena nṛsiṃhamantreṇa dharmārthakāmamokṣākhyacaturvidhapuruṣārthasādhanavidhimāha- atha mantravarāddharmeti prakramya yāvat paricchedaparisamāpti| sugamastadarthaḥ || 357-458 ||
[1 dānahoma- baka.|]
[2 athavā- u.|]
       [3 prāsā- mu. aṭī. baka.|]
[4 param- baka. bakha. u.|]
[5 puraiḥ - baka. bakha. u.|]
[6 mantra- bakha. u.|]
[7 yo'bhi- u.|]
[8 saddharma- u.|]
[9 nānma- u.|]
[10 vāriṇā- baka. bakha. u.|]
[11 ratnaiḥ- baka., raktaiḥ- bakha., miśraiḥ- u.|]
[12 dānma- u.|]
[13 dharmamā- ba.|]
[14 dyat sad- bakha. u.|]
[15 viṣṭapastha- mu. aṭī.|]
[16 rhemā- u.|]
[17 tato hi - u.|]
[18 mūrta- u.|]
[19 vāme- baka. bakha. u.|]
[20 tena- u.|]
[21 a- baka. bakha.|]
[22 niratā- u.|]
[23 rcanād- u.|]
[24 yathārthaṃ- mu. aṭī.|]
[25 tattilaiḥ- u.|]
[26 mantrī- u.|]
[27 tena- mu. aṭī. u.|]
[28 ita ārabhyā'ṣṭādaśaparicchedasamāptiparyantaṃ granthapāta udayapuramātṛkāyām|]
[29 nadīnāṃ - baka. bakha.|]
[30 nvitaḥ- mu. aṭī.|]
[31 vaidalakaṃ- baka. bakha.|]
[32 tatā- baka. bakha.|]
[33 prapannena- bakha.|]
[34 parā prītirvācyā- baka. bakha.|]
[35 pūrve tu - mu. aṭī.|]
[36 ca vai- mu. aṭī.|]
[37 yuktā- bakha.|]
[38 mantraṃ śāntyākhya- mu. aṭī.|]
[39 yānīhi- mu.|]
[40 tpada- baka. bakha.|]
[41 budbudebhyo yathāmbudhiḥ- mu. aṭī.|]
[42 jñātvedaṃ - baka. bakha.|]
[43 tathā- baka. bakha.|]
[44 paṃ ca jagad- bakha.|]
[45 jjagad dṛśya- baka.|]
[46 viya- mu. aṭī.|]
[47 vai- mu. aṭī.|]
[48 bhūte parātmanaḥ - mu. aṭī.|]
[49 nām- aṭī.|]
[50 tyuditavedinā - baka. bakha.|]
[51 tam- baka. bakha.|]
[52 mahoma- bakha.|]
[53 mabhavad- mu. aṭī.|]
[54 anena- mu. aṭī.|]
[55 yācanā- mu. aṭī.|]
[56 moha[kṣa]-mu. aṭī.|]
[57 tthāya- mu.|]
[58 yuktaḥ- aṭī.|]
[59 maunī saṅgaviva- baka. bakha.|]
[60 hemādri- mu. aṭī. baka.|]
[61 ntare- baka. bakha.|]
[62 rataḥ - aṭī.|]
[63 madho- mu.|]
[64 dhāramariṃ- mu., dhāramayaṃ- aṭī.|]
[65 rucā- mu. aṭī.|]
[66 jvalan- mu.|]
[67 saṃgraham- aṭī.|]
[68 lādiva- baka. bakha.|]
[69 pūrvamuktaṃ tu yatkālaṃ - baka. bakha.|]
[70 smaran mantraṃ - bakha.|]
[71 mantrakṛtiṃ- mu.|]
[72 svaṃ- bakha.|]
[73 ṇataṃ- mu. aṭī.|]
[74 tvapi- mu. aṭī.|]
[75 sarvāṅga- bakha.|]
[76 vaibhavaṃ- baka. bakha.|]
[77 sarveṣāmuktāṃ - mu. aṭī.|]

iti śrīpāñcarātre śrīsātvatasaṃhitāyāṃ vaibhavīyanṛsiṃhakalpo [1]nāma saptadaśaḥ paricchedaḥ||
iti śrīmauñjyāyanakulatilakasya yadugirīśacaraṇakamalārcakasya yogānandabhaṭṭācāryasya tanayena alaśiṅgabhaṭṭena viracite sātvatatantrabhāṣye saptadaśaḥ paricchedaḥ||
[1 `nāma' nāsti- bakha.|]

athānena nṛsiṃhamantreṇa dharmārthakāmamokṣākhyacaturvidhapuruṣārthasādhanavidhimāha- atha mantravarāddharmeti prakramya yāvat paricchedaparisamāpti| sugamastadarthaḥ || 357-458 ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Sattvata-samhita Chapter 17

Cover of edition (2009)

Isvarasamhita in Five Volumes
by V. Varadachari and G. C. Tripathi (2009)

1598 pages; [Publisher: Indira Gandhi National Centre for the Arts and Motilal Banarsidass Publishers Pvt. Ltd.] Sanskrit Text with English Translation

Buy now!
Cover of edition (2009)

Satvata Samhita with the Commentary of Alashinga Bhatta
by (2009)

715 pages; [Volume II] सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]

Buy now!
Cover of edition (2007)

Satvata Samhita: A Pancaratra Agama
by Sudhakar Malaviya (2007)

775 pages; Sanskrit Text with Hindi Translation; सात्वतसंहिता (संस्कृत एवम् हिन्दी अनुवाद) [Publisher: Chowkhamba Sanskrit Series Office]; ISBN: 978817080244x

Buy now!
Like what you read? Consider supporting this website: