Satvata-samhita [sanskrit]

78,524 words

The Sanskrit text of the Satvata-samhita, one of the earliest available work from the Pancaratra tradition possibly dating as early as the 5th century A.D. Another text, the Ishvara-samhita, is supposed to be a shorter (simpler) version of this Satvatasamhita. This edition includes the nineteenth-century commentary (bhashya) by Alashinga-bhatta . Alternative titles: Sātvatasaṃhitā (सात्वतसंहिता, Satvatasamhita), Sātvata-saṃhitā (सात्वत-संहिता, Satvata-samhita), Sāttvatasaṃhitā (सात्त्वतसंहिता), Sāttvata-saṃhitā (सात्त्वत-संहिता), Alaśiṅgabhaṭṭaviracitabhāṣyopetā (अलशिङ्गभट्टविरचितभाष्योपेता) or Alaśiṅgabhaṭṭa (अलशिङ्गभट्ट, Alashingabhatta, Alasingabhatta, Alasinga)

ṣoḍaśaḥ paricchedaḥ
nārada uvāca[1]

prabhurmunīśvarā bhūyaścādito vanamālinā |
sarvalokahitārthaṃ tu yat tadvakṣyāmyataḥ param || 1 ||
atha ṣoḍaśaparicchedo vyākhyāsyate| atra saṃkarṣaṇena vāsudevo yatpṛṣṭastadvakṣyāmītyāha- prabhuriti || 1 ||

[1 `uvāca' u. vihāya kutrāpi nāsti|]
saṅkarṣaṇa uvāca[1]
deva sampratipannā ye krame'smin brāhmaṇādayaḥ |
dīkṣaṇīyāḥ kathaṃ te [2] etadicchāmi veditum || 2 ||
praśnaprakāramāha- deveti || 2 ||
[1 `uvāca' u. vihāya kutrāpi nāsti|]
[2 vai- a. u.|]

bhagavānuvaca[1]
yathākrameṇoditānāṃ varṇānāṃ śrṛṇu lāṅgalin |
trividhaṃ dīkṣaṇopāyaṃ saṃkṣepāt sarvasiddhidam || 3 ||
evaṃ pṛṣṭo vāsudevastrividhadīkṣopāyaṃ śrṛṇvityāha- yathākrameṇeti || 3 ||
[1 `uvāca' u. vihāya kutrāpi nāsti|]

pūrvoktalakṣaṇo jñātvā kaścid dṛḍhataraḥ[1] pumān |
saṃsārabhayabhītastu nirvāṇamabhivāñchati || 4 ||

vairāgyadhīracapalaścirakālaṃ gurorgṛhe |
saṃsthito dāsabhāvena khedodvegavivarjitaḥ || 5 ||
dīkṣārthaṃ prathamaṃ gurukulavāsaḥ kārya ityāha- pūrvokteti dvābhyām || 4-5 ||
[1 taram- mu. aṭī. a. u.|]

jñātvā tasyārthitāṃ nūnamāhūyāgre niveśya ca |
kṛtākṛtaṃ[1] ca praṣṭavya ā smṛtestatkṣaṇāvadhi || 6 ||

jñātvā doṣabalaṃ samyak prāyaścittairyathoditaiḥ |
kṛcchrātikṛcchrapūrvaistu[2] śodhanīyaṃ prayatnataḥ || 7 ||
ācāryastaddoṣabalābale jñātvā yathoditaiḥ prāyaścittaistacchāntiṃ kuryādityāha- jñātveti dvābhyām || 6-7 ||
[1 taśca- a. u.|]
[2 staccho- a., stu cheda- baka.|]

bahūnāṃ paripīḍānāmasāmarthyāt tu lāṅgalin |
manaḥprasādaparyantaṃ kālaṃ dvādaśāhnikam || 8 ||

niyoktavyo mite pūte'yācite naktabhojane |
stutisammārjanasnānapuṣpādyāharaṇo[1]dyame[2] || 9 ||

āśrame vaiṣṇavānāṃ tu divyā[3]dyāyatane vibhoḥ |
aniśaṃ bhagavadbimbamā[4] pīṭhādavalokane || 10 ||
bahudinamupoṣaṇāśaktau manaḥprasādaparyantaṃ dvādaśadinaṃ mite[5] naktabhojane bhagavatstotrādisatkāryeṣu ca niyojayedityāha- bahūnāmiti tribhiḥ| bhagavadbimbamāpīṭhādavalokane āpīṭhārnmoliparyantaṃ bhagavadbimbadarśana ityarthaḥ,
āpīṭhānmauliparyantaṃ paśyataḥ puruṣottamam |
[6]pātakānyāśu[7] naśyanti kiṃ punastūpapātakam[8] || (śā. smṛ. 2/88)
iti prasiddheḥ || 8-10 ||
[1 bharaṇo- baka. u.|]
[2 dyamaiḥ - mu. aṭī.|]
[3 vye - mu. aṭī.|]
[4 bimbasyā- mu. aṭī., dbījamā- baka. bakha. u.|]
[5 mitena- a. |]
[6 japataḥ pātakānyāśu naśyanti saphalāḥ kriyāḥ- mu.|]
[7 kāścāśu- mu.|]
[8 pātakāḥ- mu.|]

abhijātatanuryaḥ prāg duṣkṛtairmalinīkṛtaḥ |
sāmprataṃ bhagavadbhaktyā pavitrīkṛtamānasaḥ || 11 ||

ahorātroṣito bhūtvā nakhakeśādiluṇṭhitaḥ[1] |
pañcagavyamathāpādyaṃ[2] hṛdādyaiḥ sakuśodakam || 12 ||

mantraistad vāsudevādyaiḥ samāvartya[3] catuśśatam |
evaṃ dinacatuṣkaṃ tu snāpayet tena taṃ sudhīḥ || 13 ||

pratyahaṃ caturo vārānā prabhātaniśāgamam[4] |
brahmatīrthaṃ catuṣkaṃ sa[5] tvāpūryāpūrya saṃpibet || 14 ||

kramāt saṃcoditairmantraiḥ samācamyāntarā'ntarā |
atṛptamaśanaṃ kuryādante kṣīrājyabhāvitam || 15 ||

kṣapayet phalamūlairvā ahorātracatuṣṭayam |
iti bhaktyā prapannānāmā jīvamapi duṣkṛtāt || 16 ||

kathitaṃ viratānāṃ ca dehaśuddhikaraṃ param |
brahmakūrcasametaṃ tu prāyaścittaṃ mayā'dya te || 17 ||
brahmakūrcasahitaṃ prāyaścittamāha- abhijātatanurityādibhiḥ || 11-17 ||
[1 ṇṭhitam- baka. bakha. a., lurṇitaḥ- u.|]
[2 pādya- baka. bakha.|]
[3 tamā- aṭī.|]
[4 tānniśā- a. u.|]
[5 tu prā- a. u.|]

jñātvā mahattvaṃ doṣāṇāṃ trividhānāṃ tu vai purā |
sambhave sati hemādidānaṃ[1] satatamācaret || 18 ||
doṣādhikye hemadānādikamapi[2] kāryamityāha- jñātveti| trividhānāṃ kāyikavācikamānasikānāmityarthaḥ[3] || 18 ||
[1 homādi- aṭī.|]
[2 homa- a.|]
[3 nāmapī- mu.|]

pūrvoktād vihitāt kālāllaghuduṣkṛtinā[1] kramāt |
caturthāṃśena hrāsastu brahmakūrcaṃ pibet tataḥ || 19 ||
doṣakāle pūrvoktabrahmakūrcaprāyaścittakālasya caturthāṃśena hrāsaṃ kuryādityāha- pūrvoktāditi| evaṃ brahmavarṇasya sāmānyataḥ prāyaścittamuktam || 19 ||
[1 tināṃ- a.|]

kālena varṇotkarṣeṇa saha sāmānyamucyate |
prāyaścittaṃ hi sarveṣāṃ sarvakalmaṣanāśanam || 20 ||

uttarottaratāṃ buddhvā prathamaṃ duṣkṛtasya ca |
kṣapayet[1] tad dvijendrastu māsairdvitri[2]caturguṇaiḥ || 21 ||
doṣādhikye tatrāpi dvitricaturguṇamāsābhivṛddhiḥ kāryetyāha- kāleneti dvābhyām| tadduṣkṛtaṃ kṣapayed nāśayedityarthaḥ || 20-21 ||
[1 kṣipa- baka. bakha. a. u.]
[2 dvitra- u.|]

nṛpaviṭchūdrajātīya ekaikaṃ vardhayet kramāt |
māsamekā[1]dikāt kālāt samārabhya yathākramam[2] || 22 ||
nṛpādīnāṃ dviguṇatriguṇacaturguṇakrameṇa prāyaścittābhivṛddhimāha- nṛpeti || 22 ||
[1 dhikāt- a.|]
[2 māt- baka. bakha., samaḥ- u.|]

durācāro'[1]pi sarvāśī kṛtaghno nāstikaḥ purā |
samāśrayedādidevaṃ śraddhayā śaraṇaṃ yadi[2] || 23 ||

nirdoṣaṃ viddhi taṃ jantuṃ prabhāvāt[3] paramātmanaḥ |
kiṃ punaryo'nutāpārtaḥ śāsane'smin hi saṃsthitaḥ || 24 ||

virato[4] duṣkṛtāccaiva bhakticchāyāṃ samāśritaḥ |
bhagavacchāsanollaṅghanaparo'pi taccharaṇāgatyā nirdoṣo bhavati| etacchāsananiṣṭhasya śaraṇāgatasya nirdoṣatvaṃ kiṃpunarnyāyasiddhamityāha- durācāra iti sārdhadvābhyām| kṛtā[5]kṛtādvirata ityanena sarvadharmaparityāgaḥ sūcito bhavati| bhakticchāyāṃ bhakteśchāyeva chāyā yasyāstāṃ śaraṇāgatimityarthaḥ || 23-25 ||
[1 ro hi- baka. bakha. a. u.|]
[2 svayam- baka. bakha. a. u.|]
[3 matprabhāvāt parārthataḥ- a.|]
[4 taḥ kukṛ- a. u.|]
[5 ākūtād- mu.|]

evaṃ saṃśuddhadoṣāṇāṃ bahujanmārjitasya ca[1] || 25 ||

kalmaṣasya vighātārthaṃ narasiṃhīṃ mahāmate |
kṛtvā vai sāmprataṃ dīkṣāṃ dadyād vai mantrapūrvakam || 26 ||

ārādhanaṃ hi tasyaiva vaibhavīyasya vai vibhoḥ |
sabāhyābhyantaraṃ caiva samyaṅmāsacatuṣṭayam || 27 ||

māsāṣṭakaṃ vatsaraṃ buddhvā bhāvabalaṃ purā |
jñātvā bhavyāśayānāṃ ca prasādaṃ pāra[2]meśvaram || 28 ||

vibhavavyūhasūkṣmākhyāṃ dīkṣāṃ kuryādanantaram |
pūrvoktabrahmakūrcādiprāyaścittānāṃ iha janmani saṃpāditadoṣamātraśāmakatvāt prāg bahujanmārjitadoṣaśamanārthaṃ nṛsiṃhamantradīkṣāmapi dattvā tena nṛsiṃhārādhanaṃ ca kārayet| tanmanaḥpariśuddhyādikaṃ tasmin bhagavadanugrahaṃ ca jñātvā paravyūhavibhavamantradīkṣāṃ dadyādityāha- evamiti caturbhiḥ || 25-29 ||
[1 tu- u.|]
[2 parame- baka. a. u.|]

saṅkarṣaṇa uvāca[1]
parijñeyo hi kairliṅgaiḥ sādhakānāmaghakṣayāt || 29 ||

samyagārādhanānmantraprasādaḥ kamalāpate |
tasmin bhagavadanugraho jāta iti kathaṃ jñeya iti pṛcchati saṃkarṣaṇaḥ - parijñeya iti || 29-30 ||
[1 `uvāca' u. vihāya kutrāpi nāsti|]

śrībhagavānuvāca[1]
cittaprasādastvatulastejovṛddhiratīva hi || 30 ||

dhairyamutsāhasantoṣā[2]vakārpaṇyādayo guṇāḥ |
yeṣāṃ teṣāṃ hi boddhavyaṃ mantrātmā'bhimukhaḥ sthitaḥ || 31 ||

prayuktiḥ śāntikādīnāṃ karmaṇāmacirādapi |
prayāti yadi sāphalyaṃ vijñeyaṃ tena hetunā || 32 ||

sampannaḥ pāpadāhaśca prasannaścāpi mantrarāṭ |
dadāti dharmakāmārthānacirād yadi yojitaḥ || 33 ||

aṇimādyaṣṭakaṃ cāpi vividhā yogasiddhayaḥ |
ātmasiddhisametāśca parituṣṭāstadā[3] smṛtāḥ || 34 ||
evaṃ pṛṣṭastajjñāne hetūnāha- cittaprasāda ityādibhiḥ || 30-34 || [1 `uvāca' u. vihāya kutrāpi nāsti.|]
[2 ṣastva- a. u.|]
[3 tuṣṭastadā smṛtaḥ- a. u.|]

yasmin[1] vai vaibhave rūpe yasyābhiramate manaḥ |
tasya kalmaṣaśāntyarthaṃ dīkṣāṃ kuryācca tena vai || 35 ||

tamārādhya hi pūrvoktaṃ[2] kālaṃ tamanuyojya ca |
yogyatāyāḥ parīkṣārthamā śānteḥ sarvavastuṣu || 36 ||
evaṃ nārasiṃhamantreṇaiva duritakṣayārthadīkṣārādhanādikaṃ kāryamiti niyamo nāsti| vaibhavamantreṣu yasya yasminnabhirucistenaiva tatkāryamityāha- yasminniti sārdhena| pūrvoktaṃ kālaṃ māsacatuṣṭayaṃ māsāṣṭakaṃ saṃvatsaraṃ vetyarthaḥ[3] || 35-36 ||
[1 `yasmin..... yogyatāyāḥ' nāsti- u.|]
[2 pūrvokta- mu. aṭī. baka. bakha.|]
[3 cetyarthaḥ- a.|]

yogyatāyāḥ parīkṣārthamā śānteḥ sarvavastuṣu || 36 ||

nārasiṃhena vānyena mantreṇābhimatena ca |
dīkṣayāḍha[1]''rādhanenaiva homajāpavratādinā || 37 ||

karmaṇā kevalenaiva śāntikātyu[2]cchritena ca |
vinā'ṇimādisiddhibhyo buddhvā pāpaṃ kṣayaṃ gatam || 38 ||

bhāvayet tena kālena tataḥ padmadalekṣaṇa |
dīkṣitasya mumukṣutvena sarvaviṣayeṣvapyāśāvirahe sati śāntikādikarmaṇāmapi virahāt tattatsiddhiliṅgāni vinā cittaprasādādiliṅgaireva pāpakṣayo jñātavya ityāha- yogyatāyā iti tribhiḥ || 36-39 ||
[1 dīkṣā- baka. bakha.|]
[2 kādyu- u.|]

siddhīnāṃ vaibhavīyānāṃ ṣāḍguṇyamahimāptaye || 39 ||

niśśreyasavibhūtyarthaṃ grāhyaṃ dīkṣātrayaṃ varam[1] |
abhya[2]rthitāt suprasannāt pratipannācca deśikāt || 40 ||
tadanantaraṃ guruṃ prārthya tatsakāśāt paravyūhavibhavadīkṣātrayaṃ grāhyamityāha- siddhīnāmiti sārdhena || 39-40 ||
[1 param- baka. bakha. a. u.|]
[2 abhyarci- a.|]

sānukampena tena svayamaprārthitena ca |
kāryaṃ saṃśuddhapāpānāṃ bhītānāṃ śaraṇaiṣiṇām ||
saṃskṛtānāṃ hi yuktānāmaghakṣālanakarmaṇi || 41 ||
aprārthito'pi guruḥ svayameva kṛpayā yogyānāṃ śiṣyāṇāṃ dīkṣāṃ kuryādityāha- sānukampeneti sārdhena || 41 ||

iti śrīpāñcarātre[1] śrīsātvatasaṃhitāyāmaghaśāntikalpo[2] nāma ṣoḍaśaḥ paricchedaḥ ||
iti śrīmauñjyāyanakulatilakasya yadugirīśacaraṇakamalārcakasya yogānandabhaṭṭācāryasya tanayena alaśiṅgabhaṭṭena viracite sātvatatantrabhāṣye ṣoḍaśaḥ paricchedaḥ ||
[1 pañca- u.|]
[2 karo- a. u.|]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Sattvata-samhita Chapter 16

Cover of edition (2009)

Isvarasamhita in Five Volumes
by V. Varadachari and G. C. Tripathi (2009)

1598 pages; [Publisher: Indira Gandhi National Centre for the Arts and Motilal Banarsidass Publishers Pvt. Ltd.] Sanskrit Text with English Translation

Buy now!
Cover of edition (2009)

Satvata Samhita with the Commentary of Alashinga Bhatta
by (2009)

715 pages; [Volume II] सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]

Buy now!
Cover of edition (2007)

Satvata Samhita: A Pancaratra Agama
by Sudhakar Malaviya (2007)

775 pages; Sanskrit Text with Hindi Translation; सात्वतसंहिता (संस्कृत एवम् हिन्दी अनुवाद) [Publisher: Chowkhamba Sanskrit Series Office]; ISBN: 978817080244x

Buy now!
Like what you read? Consider supporting this website: