Satvata-samhita [sanskrit]

78,524 words

The Sanskrit text of the Satvata-samhita, one of the earliest available work from the Pancaratra tradition possibly dating as early as the 5th century A.D. Another text, the Ishvara-samhita, is supposed to be a shorter (simpler) version of this Satvatasamhita. This edition includes the nineteenth-century commentary (bhashya) by Alashinga-bhatta . Alternative titles: Sātvatasaṃhitā (सात्वतसंहिता, Satvatasamhita), Sātvata-saṃhitā (सात्वत-संहिता, Satvata-samhita), Sāttvatasaṃhitā (सात्त्वतसंहिता), Sāttvata-saṃhitā (सात्त्वत-संहिता), Alaśiṅgabhaṭṭaviracitabhāṣyopetā (अलशिङ्गभट्टविरचितभाष्योपेता) or Alaśiṅgabhaṭṭa (अलशिङ्गभट्ट, Alashingabhatta, Alasingabhatta, Alasinga)

Chapter 25

(1)pañcaviṃśaḥ paricchedaḥ
nārada uvāca(2)
sarvalokagururviprā yadukto viśvadhāriṇā|
tadidānīṃ pravabhyāmi mantrabimbaniveśanam|| 1 ||
bhogepsūnāṃ ca varṇānāṃ sāmprataṃ yadabhīṣṭadam|
kaivalyadaṃ śamāccaiva cāturāśramyasevinām|| 2 ||
yajñadharmaratānāṃ ca sahāyaṃ ca phalaistu(3) tat|
atha pañcaviṃśatiḥ paricchedo vyākhyāsyate| iha vāsudevena saṃkarṣaṇāyopadiṣṭāṃ bhāgopavarṇādiphalapradāṃ mantrabimbapratiṣṭhāṃ vakṣyāmītyāha--sarveti sārdhadvābhyām|| 1--3 ||
(1. caturviṃśatitamaḥ--a.|) (2.`uvāca' nāsti--mu. aṭī. baka. bakha.|) (3.phaleppu--a.|)
prāgvad devagṛhasyāgre digbhāge(4) sati (5)maṇṭapam|| 3 ||
caturaśraṃ caturdvāraṃ darbhamālāntarīkṛtam|
anyatra tadalābhe du yathābhimatadiṅmukham|| 4 ||
caturdaśakarāccaiva yāvat triṃśatkarāvadhi(6)
ṣaṭkarāntaṃ punastasmād bimbamānavyapekṣayā|| 5 ||
yāgaśālālakṣaṇamāha--prāgvaditi sārdhadvābhyām| prāgvat kumbhasthāpanaprakaraṇoktavadityarthaḥ| devagṛhasyāgre punataḥ, digbhāge sati avakāśe(7) sati, tatra caturdvāraṃ yāgamaṇṭapaṃ kuryāt| tadalābhe agrālābhe, anyatra dakṣiṇādidikṣu vidikṣu yathābhimatadiṅmukhaṃ yāgamaṇṭapaṃ kuryāt| caturdaśakarāccaiva yāvat triṃśatkarāvadhi caturhastamārabhya triṃśaddhastaparyantaṃ bimbamānavyapekṣayā bimbabṛhatvānuguṇyena vardhitavistārāyāmaṃ punastasmāccaturdaśakarādārabhya ṣaṭkarāntaṃ bimbālpatvānusāreṇa hrāsitavistārāyāmaṃ yāgamaṇṭapaṃ kuryāditi pūrveṇānvayaḥ|| 3--5 ||
 (4. diglābhe--mu. aṭī. a.|) (5.maṇḍapam--bakha. a. u.|)(6.triṃśaka--baka.|) (7. kāre--a.|)
kāryā madhye sthalā teṣāṃ dvisaptāṃśaistato'ṣṭabhiḥ|
samantabhadrā(1)suślakṣṇā citā pakveṣṭakādikaiḥ|| 6 ||
tālonnateḥ samārabhya sāmānye'smin hi karmaṇi|
(2)unnatāṅgulavṛddhyā tu nītā tad hrāsatāṃ kramāt|| 7 ||
tatra vedikālakṣaṇamāha--kāryeti dvābhyām| teṣāṃ caturdaśādihastamānabhedairbahuvidhānaṃ maṇṭapānāṃ madhye dvisaptāṃśaiścaturdaśabhāgaiḥ sthalā kāryā vediḥ kartavyā| cāṣṭabhiraṣṭabhirbhāgaiḥ samantabhadrā parito (3) vīthīyuktetyarthaḥ| evaṃ ca maṇṭapavistārāyāmau triṃśadbhāgān kṛtvā teṣu caturdaśabhāgairvedikākalpanaṃ śiṣṭeṣu ṣoḍaśa bhāgeṣūbhayato'ṣṭabhiraṣṭavīthī(4) kalpanamiti jñeyam| tadaunnatyaṃ tu tālonnateḥ samārabhyāṅgulavṛddhyonnatā, tadhrāsato'ṅgulahrāsato nīcā vedikā kalpanīyetyarthaḥ| caturdaśakaravistārāyāmayāgagṛhasthavedikāyāstālamānamaunnatyam|(5) tasmādārabhya triṃśatkaraparyantaṃ yāgagehasyāyāmavistārayorvṛddhyāṃ ṣaṭkarāntaṃ hrāse taddhastasaṃkhyānurodhena vedikaunnatyasyāpyekaikāṅgulivṛddhihrāsau kāryāviti bhāvaḥ| evaṃ ca triṃśaddhastavistārāyāmayāgagehasthavedikāyāścaturaṅgulādhikahastamānamaunnatyaṃ bhavati|| 6--7 ||
(1.drāt suślakṣṇācci--baka. bakha. u.|) (2. nāstyeṣā paṅktiḥ--aṭī.|)(3.vīthi--ma.|) (4.vīthi--ma.|) (5.gehastha--ma.|)
dvitriraṣṭāṃśakairmadhye sarvāsāṃ (6) maṇḍalaṃ bhavet(7)|
caturaśraṃ caturdvāraṃ cakrāmburuhabhūṣitam|| 8 ||
dakṣiṇe (8) śayanaṃ saumye kuṇḍamagnestu pūrvavat|
samekhalaṃ dvihastaṃ tu cakrapadmāṅkitaṃ śubham|| 9 ||
atha vedikāyāṃ maṇḍalādisthalavibhāgakramamāha---dvitririti dvābhyām| sarvāsāṃ mānabhedairbahuvidhānāṃ vedikānāṃ madhye caturaśratvādiviśiṣṭamaṇḍalam, taddakṣiṇe śayanam, saumye samekhalatvādiviśiṣṭamagneḥ kuṇḍaṃ ca kramāt kramālaṅkāreṇa dvitriraṣṭāṃśakaiḥ kuryāditi yojanā| evaṃ ca dvābhyāmaṃśābhyāṃ maṇḍalaṃ tribhiraṃśaiḥ śayanamaṣṭāṃśaiḥ kuṇḍasthānaṃ ca kāryamityarthaḥ| pārameśvaravyākhyāne tu" dvitriraṣṭāṃśakaiḥ krameṇa nīcā nālonnaternyūnatā na kartavyetyarthaḥ" iti likhitam| tadapahāsāspadam|| 8--9 ||
(6.maṇḍapaṃ---mu. bakha. u.|) (7.kramāt--iti bhāṣyavyākhyātaḥ pāṭhaḥ|) (8.śayane saumyaṃ kuṇḍamagnau tu--baka. bakha. u.|)
tadadhaścaturaśraṃ prāg dāmamekhalikānvitam|
atha dakṣiṇadigbhāge kuryād vai cakracihnitam|| 10 ||
vartulaṃ paścime saumye kamalāṅkaṃ manoharam|
(1) śaṅkhāṅkaṃ sarvakoṇeṣu mānameṣāṃ yathordhvage|| 11 ||
atha vedikāyā adhastāt prāgādyaṣṭadikṣu kuṇḍāṣṭakamāha--tadadha iti dvābhyām| ūrdhvage kuṇḍe yathā mānaṃ dvihastatvādirūpaṃ mānam, (2) eṣāṃ prāgādikuṇḍānāmapi tathaivetyarthaḥ|| 10--11 ||
(1.śākhā--bakha., mukhāṅgaṃ--u.|)(2.yeṣāṃ--a.|)
sarve daśāntahastānāṃ(3) caturṇāmekamekhalāḥ(4)|
(5)maṇṭapānāṃ tu kintvatra ūrdhvagaṃ sarvamekhalam|| 12 ||
trayodaśahastaparimitamaṇḍapādiṣu kuṇḍaprakāramāha--sarva iti| daśāntahastānāṃ daśahastaparimitamaṇḍapānāmityarthaḥ| caturṇāṃ maṇḍapānāṃ trayodaśahastaparimitadvādaśahastaparimitaikādaśahastaparimitadaśahastaparimitacaturmaṇṭapānāṃ sarve prāgādyaṣṭakuṇḍā api, ekamekhalāḥ sthalasaṃkaṭādekadhaiva mekhalayā'nvitāḥ(6) kāryāḥ kintūrdhvagaṃ vedikoparisthaṃ kuṇḍaṃ sarvamekhalaṃ sarvābhirmekhalābhiranvitaṃ kāryamityarthaḥ|| 12 ||
(3.deśa---baka. bakha. a. u.|) (4. lām--aṭī. baka. bakha. u., lam--a.|) (5.maṇḍa--bakha. a. u.|) (6. nātaḥ--a.|)
(7) ato'dhaḥ saṃsthitāḥ sarve ekakuṇḍāstu maṇṭapāḥ(8)|
teṣāṃ samekhalaṃ(9) cādyaṃ dvāviṃśatyaṅgulairbhavet|| 13 ||
hrāsādaṅgulayugmasya yāvad vai ṣoḍaśāṅgulam|
syāt ṣaṭkare gṛhe kuṇḍaṃ kāryā mekhalādhikā|| 14 ||
navahastaparimitamaṇḍapādiṣu prāgādikuṇḍābhāvamāha--ata ityardhena| ato'dha saṃsthitāḥ sarve maṇḍapāḥ navahastamitā aṣṭahastamitāḥ saptahastamitāḥ ṣaḍhastamitāścatvāro(10) maṇḍapāḥ ekakuṇḍāḥ vedikordhvakuṇḍamātrasahitā ityarthaḥ| tatrāpi madhyakuṇḍasya mānabhedamāha--teṣāmiti sārdhena| teṣāṃ ṣaṭkarāntānāṃ caturṇāṃ maṇḍapānā(11)mādye navahastaparimite maṇṭape dvāviṃśatyaṅgulaiḥ samekhalaṃ kuṇḍaṃ bhavet| evaṃ ṣaṭkaragṛhe krameṇāṅgulayugmasya hrāsāt ṣoḍaśāṅgulaṃ kuṇḍaṃ yāvat syāt| aṣṭakare gṛhe viṃśatyaṅgulamitaṃ kuṇḍam, saptakare gṛhe'ṣṭādaśāṅgulamitaṃ kuṇḍamityuktaṃ bhavati| evaṃ cedamapyūhyate, caturdaśakaramite gṛhe'ṣṭāṅgulādhikahastamitaṃ kuṇḍam, trayodaśakaramite gṛhe ṣaḍaṅgulādhikahastamitaṃ kuṇḍam, dvādaśakare gṛhe caturaṅgulādhikahastamitaṃ kuṇḍam, ekādaśakaramite gṛhe dvyaṅgulādhikahastamitaṃ kuṇḍam, daśakaramite gṛhe hastamitaṃ kuṇḍamiti| kiñca, pañcadaśakaragṛhāditriṃśatkaragṛhaparyantamekaikāṅgulivṛddhiścocyate| ataḥ pañcadaśakare gṛhe navāṅgulādhikahastamitaṃ kuṇḍam, ṣoḍaśakare gṛhe daśāṅgulādhikahastamitaṃ kuṇḍam, evaṃ krameṇa triṃśatkare gṛhe dvihastamitaṃ(12) kuṇḍamiti jñeyam| kāryā mekhalādhikā ṣoḍaśāṅgulādikuṇḍānāmekaiva mekhalā, adhikā dvyādikā mekhalā kāryetyarthaḥ|| 13--14 ||
(7.maṇḍapāḥ--vakha. a. u.|) (8. ca me--baka. bakha.|) (9. nātaḥ--a.|) (10.`catvāro' nāsti--a.|) (11.nāṃ madhye--a.|)(12. sapta--a.|)
aṣṭahastocchritaṃ(1) pūrvamato'rdhakaravardhitā|
na hrāsaḥ ṣaṭkarāntānāṃ nyūnānāmucchriterbhavet|| 15 ||
trayodaśakarādīnāṃ caturṇāṃ pātayet tataḥ|
aṣṭakaṃ cāṅgulānāṃ tu saptapañcacatuḥ kramāt|| 16 ||
atha maṇṭapocchrāyamāha--aṣṭahastocchritamiti dvābhyām| pūrvamādyaṃ caturdaśakaramitaṃ gṛhamaṣṭahastocchritam| ataḥ paraṃ pañcadaśakarādayo maṇṭapāḥ krameṇārdhakaravardhitāḥ|(2) yathā triṃśatkaravistṛto maṇṭapaḥ ṣoḍaśahastocchritaḥ syāditi bhāvaḥ| trayodaśakarādīnāṃ caturṇāṃ maṇṭapānāṃ pūrvoktahastocchrāye kramādaṅgulānāmaṣṭakaṃ saptakaṃ pañcakaṃ catuṣkaṃ pātayet, hrāsayedityarthaḥ| ṣaṭkarāntānāṃ navakarādiṣaṭkarāntānāṃ caturṇāṃ tu nyūnānāṃ nyūnahastasaṃkhyānāṃ maṇḍapānāmucchriterucchrāyasya hrāso na bhavet| daśahastamaṇṭapocchrāyanyūno na bhavedityarthaḥ| atra mūlabhūtasātvatānusāreṇa hrāsa ityādivākyasya pūrvaṃ vidyamānatve'pi pāṭhakramādarthakramasya balīyastvāditthaṃ vyākhyātam| pārameśvare (15/119--120) tvarthakrameṇaiva pāṭho'pyupabṛṃhitaḥ|| 15--16 ||
(1.taḥ pūrvaḥ athordhva--mu. aṭī.|) (2.padāt--a.|)
evaṃ snānagṛhāṇāṃ tu vistāraśconnataiḥ saha|
kintu vai vālukāpīṭhairmadhyataścopaśobhitāḥ|| 17 ||
dvicaturbhirdvisaptāṃśairvistṛtāḥ prāgvadunnatāḥ|
snānīyādagragehād(3) diktraye'bhimate śubham(4)|| 18 ||
ardhamānasamaṃ mukhyāt supīṭhaśayanānvitam|
dṛgdānabhavanaṃ kuryānmāṅgulyakalaśaiḥ(5) saha|| 19 ||
sarveṣāṃ (6) karmabhūbhāgaṃ koṇastambhairvibhūṣitam|
sunetrairveṣṭitaṃ kuryāccakrādyaiḥ pūrvavad yutam|| 20 ||
evaṃ yāgamaṇṭapoktaṃ lakṣaṇaṃ snānagehe'pyatidiśati--evamiti| unnataiḥ saha aunnatyaiḥ saha ityarthaḥ| bhāvapradhāno nirdeśaḥ| tatra(7) viśeṣamāha--kintviti| vālukāpīṭhairmadhyatoḥ vālukāpūritavedikāmadhyata upaśobhitāḥ, snānagṛhā iti śeṣaḥ(8)| vālukāpīṭhamānamāha--dvicaturbhiriti| dvisaptāṃśaiścaturdaśabhāgairdvicaturbhiraṣṭabhiraṃśaiśca vistṛtāḥ prāgvadunnatāśca, vālukāpīṭhā iti śeṣaḥ| yāgagehe paritaḥ kuṇḍanirmāṇārthamubhayato'pyaṣṭabhiraṃśairvīthīkalpanamuktam| atra kuṇḍābhāvāccaturbhiścaturbhiraṃśaireva vīthīkalpanam, dvāviṃśatyaṃśairvālukāpīṭhakalpanamiti bodhyam| snānaśālādinirmāṇasthāne niyamamāha--snānīyā iti| snānīyāḥ, gṛhā iti śeṣaḥ| agragehād agrabhāgasthitayāgagehaṃ vihāya, diktraye dakṣiṇādidikṣu, abhimate śubhe manohare sthāne kāryā ityarthaḥ| nayanonmīlanagehalakṣaṇamāha--ardheti| mukhyād yāgagehād ardhamānasamaṃ tadardhavistārāyāmaṃ māṅgalyakalaśaiḥ saha vakṣyamāṇakalaśaiḥ saha supīṭhaśayanānvitaṃ dṛgdānabhavanaṃ dṛśordānamunmīlanam, `do avakhaṇḍane' (1148 di.) iti dhātoḥ, tadarthaṃ bhavanaṃ gṛhaṃ kuryāt| yāgamaṇṭapādisādhāraṇamalaṅkāramāha--sarveṣāmiti| sunetraiḥ śobhanavastraiḥ vitānairiti yāvat| cakrādyaiḥ cakradhvajādibhirityarthaḥ|| 17--20 ||
(3.yād yāga--mu. aṭī. a.|) (4.śubhe--baka. bakha. u.|) (5.tilakaiḥ--a.|) (6.ṣāmapi bhūbhāge--baka. bakha. u.|) (7.`tatra viśeṣamāha' nāsti--a.|) (8.śeṣamāha--a.|)
susthitaṃ(1) dṛḍhapādaṃ ca snānāmbhograhaṇakṣamam|
ardhena vālukāpīṭhād(2) dīrghamādyakrameṇa tu|| 21 ||
vardhitaṃ(3) cārdhahastena(4) hrāsitaṃ caturaṅgulai|
svadairghyādardhavistīrṇaṃ kṛtvaivaṃ sapraṇālakam|| 22 ||
tena tadvālukāpīṭhaṃ bhūṣayenmadhyagena tu|
yāgāgārasya vai dikṣu dvārārthaṃ(5) tatra cāntare|| 23 ||
atha snānapīṭhalakṣaṇamāha--susthitamiti sārdhadvābhyām| snānāmbhograhaṇakṣamaṃ snānajalagrahaṇārthaṃ pīṭhopari paritaścaturaṅgulotsedhāvaraṇayuktamityarthaḥ| vālukāpīṭhādardhena dīrghaṃ caturdaśahastavistārāyāmasnānagehasthitavālukāpīṭhārdhamānena dīrgham, ādyakrameṇa tadāditriṃśatkaragṛhaparyantaṃ krameṇārdhahastena vardhitaṃ tadādiṣaṭkaragṛhaparyantaṃ krameṇa caturaṅgulairhrāsitaṃ svadairghyādardhavistīrṇaṃ sapraṇālakaṃ snānapīṭhaṃ kṛtvā tena tadvālukāpīṭhaṃ bhūṣayet|| 21--23 ||
(1.asthiraṃ--mu. aṭī. a.|) (2.pīṭhaṃ--mu. aṭī. baka.|) (3.viddhi taṃ--baka. bakha. a. u.|) (4.cāgra--mu. aṭī.|) (5.rārdha--mu. aṭī. baka. bakha.|)
(śā?śa) mārdhavṛddhiyogena(1) hrāso'nyatra kalādikaḥ(2)|
toraṇāni bahiḥ kuryād dṛḍhaiḥ kāṣṭhaiḥ supūjitaiḥ|| 24 ||
pañcahastāni cārdhena vardhitāni kareṇa tu|
na hrāsamācaret teṣāmanyatra karaṇe sati|| 25 ||
na śamāt(3) pañca hastānāmṛte(4) bhūmau praveśayet|
śamārdhaṃ vardhitānāṃ ca dve dve saṃvardhayet kale|| 26 ||
dairghyāt praveśaśiṣṭāt tu tribhāgena tadantaram|
sarve cakradhvajāḥ kāryā vastrasraṅmañjarīyutāḥ|| 27 ||
sudhādyairvarṇakaiḥ pītaiścandanādyaistu lepitāḥ(5)|
atha dvāratoraṇalakṣaṇamāha--yāgāgārasyetyādibhiḥ|| 23--29 ||
(1.vṛtti--mu. aṭī.|) (2.kam--baka. bakha. a. u. ṅgikaḥ--aṭī.|)(3.daśamāt--baka. bakha.|) (4.nāṃ bhūte--baka. bakha.|) (5.lepanaiḥ--u.|)
bhinnāṅgametadakhilaṃ yathaikasmin hi yujyate|| 28 ||
karma yāgagṛhe śaśvad vibhūtervā'vanervinā|
pañcatriṃśatkaraṃ(1) kṣetraṃ svaturyāṃśena(2) vistṛtam|| 29 ||
tanmadhye tu(3) caturhastaṃ tvāpādyaṃ(4) sthalasaptakam|
sthalānāṃ vyavadhānaṃ tu kuryād vai tālasammitam|| 30 ||
ekāpāyena vai kuryād dvihastāntaṃ sthalāgaṇam(5)|
krameṇāṣṭāṅgulānmānād dvyaṅgulaṃ dvyaṅgulaṃ vinā|| 31 ||
sthalānāṃ saṃkaṭānāṃ ca vyavadhānaṃ(6) dvigolakam|
evameva samucchrāyaḥ (7) sarvāsāṃ parikīrtitaḥ|| 32 ||
parito vihitaṃ vīthermānamantra(8) svapīṭhajam|
vibhavādyabhāve pakṣāntaramāha--bhinnāṅgamityādibhiḥ| bhinnāṅgaṃ vibhinnapṛthakśālādyaṅgasahitametadakhilaṃ karma nayanonmīlanasnapanārcanahavanādhivāsādikaṃ samastaṃ kāryam, vibhūtervā'vanervinā vibhavābhāvāt pradeśābhāvādvā, ekasmin yāgagṛhe yathā yujyate, snānaśālāṃ nayanonmīlanaśālāṃ ca vinā yāgageha eva yathā kartuṃ śakyate, tathā saṃniveśārthaṃ pañcatriṃśakaraṃ svaturyāṃśena vistutaṃ kṣetraṃ yāgamaṇṭapaṃ kuryāditi śeṣaḥ| pārameśvaravyākhyāne tu---" bhinnāṅgaṃ vedikuṇḍatoraṇādibhirbhinnalakṣaṇam| ekasminnekatra śālāsthale yathā yujyate tathā kuryādityarthaḥ" iti likhitam| tanmandam| tanmadhye caturhastavistārāyāmaṃ sthalasaptakaṃ vedikāsaptakamāpādyāṃ kalpanīyamityarthaḥ| sthalānāṃ vedikānāṃ vyavadhānamantarālaṃ talasaṃmitaṃ dvādaśāṅgulamitaṃ kuryāt| tathā sati saptavedikānāmantarālāni ṣaṭtālamitāni bhavanti| (9) tathā vyavadhānānavakāśe dvyaṅgulaṃ dvyaṅgulaṃ vinā ekāpāyena ekatālahrāsena(10) vyavadhānaṃ kuryāt| krameṇāṣṭāṅgulānmānāt pratyekamaṣṭāṅgulavyavadhānāt sthalāgaṇaṃ sthalasaptakaṃ dvihastāntaṃ dvihastaparimitāntarālaṃ kuryāt| saṃkaṭānāṃ tathā vyavadhāne'pyapekṣamā(11)(ṇāṃ?ṇānāṃ)sthalānāṃ dvigolakaṃ caturaṅgulaṃ vyavadhānaṃ kuryāt| " dve aṅgule kalānetraṃ golakaṃ bhāva eva ca" (24/14) iti pūrvamevoktam| sarveṣāṃ sthalānāmucchrāya evameva parikīrtītaḥ| vedikānāmucchrāyamapi dvādaśāṅgulamaṣṭāṅgulaṃ caturaṅgulaṃ kuryādityarthaḥ| parito vīthermānaṃ svapīṭhajaṃ vihitaṃ caturhastamityarthaḥ|| 27--33 ||
(1.triṃśakara--miti bhāṣyānusārī pāṭhaḥ|)(2.tulyāṃ--mu. aṭī.|) (3. tacca--a.|) (4.stādā--baka. bakha. a. u.|) (5.`sthalāṅgaṇam' iti sārvatrikaḥ pāṭhaḥ|) (6.sānaṃ--baka. u.|)
(7.sarveṣāṃ--mu. aṭī.|) (8.pīṭhe mānaṃ mantra--baka. bakha.|) (9.tathāpyava--a.|)(10. tālenahrāsena--a.|) (11.pyakṣamāṇīṃ--ma.|)
evaṃ saṃkaṭe kuryādādyoktānmaṇṭapadvayāt(1)|| 33 ||
madhye maṇḍapīṭhaṃ tu tasya dakṣiṇādig bhavet|
samīpe (2) yanasthānaṃ kumbhānāṃ sthāpanāyanam(2)|| 34 ||
evaṃ hi vāmanikaṭe bhogānāṃ mantratarpaṇam|
ṛgyajuḥ sāmapūrvāṇāṃ śrutīnāṃ havanaṃ(3) pare|| 35 ||
dṛg((4) dānaṃ śayanasthāne hyanyasmin śayane(5) hitam|
prāsādasyāṣṭadiṅ(6) mūrtiśaktipānāṃ yathoditam|| 36 ||
sthaṇḍileṣvatha kuṇḍeṣu tādarthyenāthavā svayam|
svakuṇḍe havanaṃ kuryāccaturvedamaye vare|| 37 ||
samastamūrtipīyaṃ(7) svayameva samācaret|
sāmagrīvirahād yogyamūrtipānāmabhāvataḥ|| 38 ||
yaśca(8) yatropayojyastu tatra taṃ saṃpraveśayet|
mantrāṇāmupadeṣṭā tu ātmatulyo mahāmatiḥ|| 39 ||
yoktavyaḥ karmadakṣastu sarveṣvavasareṣu ca|
evaṃ (9)saptavedikānirmāṇasyāpyanavakāśe pañcavedikāpakṣamāha----evaṃ veti tribhiḥ| saṃkaṭe sthalasaṃkoce sati, ādyoktānmaṇṭapadvayāt| lyablope pañcamī| snānanayanonmīlanamaṇṭapadvayaṃ vihāya, evaṃ kuryād vakṣyamāṇarītyā (10)pañcavedikālpanaṃ kuryāt| tāsāṃ viniyogastu madhye maṇḍalapīṭhaṃ tasya dakṣiṇadik dakṣiṇadiśi samīpe'vyavahitaṃ(11) dhanasthānam, kumbhānāṃ sthāpanā(12) dhanam| tadanantaravedikāyāṃ snānakumbhānāṃ sthāpanam| evameva vāmanikaṭe maṇḍalapīṭhavāmabhāgasthasamīpavedikāyām, bhogānāṃ mantratarpaṇaṃ bhogānāṃ samidādīnāṃ(13) mantratarpaṇaṃ havanamityarthaḥ| tatra pradhānakuṇḍasthāna(14) yāvat| pārameśvaravyākhyāne tu---" bhogānāṃ mantratarpaṇaṃ kumbhasthārcanamityarthaḥ, jalasya samastabhogatvāt" iti likhitam| tanmandam, pradhānakuṇḍasyāgatikatvāt|
nanu tarhi kumbhārcanamagatikaṃ bhavatīti cenna, kuṇḍadakṣiṇabhāga eva tadarcanasya vakṣyamāṇatvāt|
nanu tarhyasmaduktārtho'pi saṃgata eveti cenna, tapaṇaśabdasya bhavanaparatvenaivātra bahuśaḥ prayogāt| ṛgyajuḥ sāmapūrvāṇāṃ śrutīnāṃ bhavanaṃ(15) vidikku(ṇḍaṃ?ṇḍa) catuṣṭayoktaṃ bhavanaṃ pare tadanantaravedikāyāmiti jñeyam| dṛgdānaṃ nayanonmīlanaṃ śayanasthāne pūrvoktaśayanavedikāyāmeva, anyasmin śayane pṛthakśayyāyāṃ hitamabhihitamityarthaḥ| pārameśvaravyākhyāne tu pūrvameva "samīpe śayanasthānām" (.25/138) ityatra samīpe nayanamitya(16)baddhapāṭhamaṅgīkṛtya nayanaṃ nayanonmīlanamityartha iti likhitam| ihāpi tathaiva " dṛgdānaṃ śayanasthāne hyanyasmin śayane hi tat" (. 25/140) iti pāṭhaṃ parikalpyaikasmin nayanonmīlanārthaṃ śayanakalpanam, anyasmin tatprasiddhaśayanamiti likhitam| saptavedikāpakṣe'pyevameva maṇḍalādisthānaniyamaḥ| kintu tatra dakṣiṇāntimavedikāyāṃ(17) snānapīṭhasthāpanam, uttarāntimavedikāyāṃ nayanonmīlanārthaṃ śayanakalpanamiti jñāyate|| 33--37 ||
(1.maṇḍapa--baka. bakha. a. u.|)(2.hi dhanasthānamiti, sthāpanā dhanamiti ca bhāṣyadhṛtaḥ pāṭhaḥ|)(3.havane--baka. bakha. a. u., bhavanamiti bhāṣyānusārī pāṭhaḥ|) (4.prāg‌--mu. aṭī.|) (5.ne'bhitaḥ--a.|) (6.dig lomaṃ mūrtipānāṃ--a. u.|) (7.pīṭhaṃ--baka. a.|) (8.itaḥ pūrvam--`saṃpraviśya tataḥ prāgvanmaṇḍapaṃ kṛtamaṇḍanam| pūrvoktasvastikairyukto dravyairdravyaguṇaḥ (gaṇaḥ) śubhaḥ|| ' ityeṣa śloko dṛśyate--baka. bakha. a. u.| bhāṣyakāreṇa tu nāyaṃ vyākhyātaḥ|)(9.kasyāni--a.|) (10. pañcavedikaṃ-- kalpanaṃ--a.|) (11. hitendhana--a.|) (12.anena vāvayena svayamevabhagavatā dhanaśabdo vyākhyātaḥ, asminnarthe dhanaśabdasyāprasiddhatvāt|) (13.samidhā--ma.|) (14.namiti--a.|)(15.havanaṃ--a.|) (16.śayana--a.|) (17.ntime--a.|)
svayaṃ vastvanusandhāya(1) havanārcanakarmaṇām|| 40 ||
āste hyutpattipūrvāṇāṃ nyāsāntānāmananyadhīḥ|
svasya tu bhūtaśuddhyādinyāsāntakarmasu havanārcanakarmavastvanusandhānapūrvakamekāyatacittatvena (2)vartamāna() māha--svayamiti|| 40--41 ||
 (1.ndhānaha--a. u.|)(2. svarta--a.|)
kṛtvā dīkṣāvidhānoktaṃ sahomaṃ kalaśārcanam|| 41 ||
kuryāt satoraṇānāṃ tu(3)dhvajānāṃ sthāpanaṃ tataḥ|
pūrvaṃ dīkṣāprakaraṇoktarītyā mahākumbhārcanahomādikaṃ toraṇadhvajasthāpanārcanaṃ cāha--kṛtveti|| 41--42 ||
(3.ca-mu. aṭī.|)
sitaraktādibhedena prāgādau tu(4) dhvajāṣṭakam|| 42 ||
niveśya madhyavedyāṃ tu punarapyayavat tathā|
yajet satyādikaṃ (5) tatra catuṣkaṃ hyevameva(6) hi|| 43 ||
uta devā avahitamṛṅmayān pāṭhayet tataḥ|
bahirvai(7) sarvavarṇena cakraṃ toraṇanaṃ yajet|| 44 ||
pāṭhayed dvārapālīyaṃ sāma sāmavidastataḥ|
athārghyapuṣpabhṛnmūrtidharairyāyāt(8) samāvṛtaḥ|| 45 ||
madhyavedyāḥ parito dhvajāṣṭa(ka) sthāpanam, tatra prabhavāpyayakrameṇa satyasuparṇādyarcanam, uta devā ityādimantrapāṭhanam, bahistoraṇagatanānāvarṇacakradhvajeṣu cakrarājārcanam, lokadvāramapāvṛṇvityādidvārapālīyasāmapāṭhanaṃ cāha--siteti tribhiḥ| evaṃ mahākumbhādyarcanānantaraṃ dhvajārcanādikasyoktāvapi tatpūrvameva tatkāryamiti jñeyam| tathā ceśvarapārameśvarayoḥ--" eteṣāmathavā pūrvaṃ(9) bhaved dvārsthaiḥ sahārcanam" (ī. saṃ. 18/58; . saṃ. 25/178) iti|| 42--45 ||
(3.ca--mu. aṭī.|) (4.ca--mu. aṭī.|) (5.tattacca--mu. aṭī.|) (6.eka--baka. bakha. a. u.|) (7.ūrdhvaṃ saha suparṇena--mu. aṭī.|) (8.hṛnmūrti--mu. aṭī.|) (9.pūrvaḥ--a. ma.|)
yatra tiṣṭhati viśveśaḥ pīṭhabrahmāśilānvitaḥ|
tatrāvalokanaṃ teṣāṃ kuryāt santāḍanādikam|| 46 ||
cakrāstramantritaiḥ snānakalaśaiḥ snāpayet tataḥ|
siddhārthakaistathā pañcagavyamṛdbhūtivāriṇaā|| 47 ||
valmīkamṛjjalenātha cakrāṅkauṣadhivāriṇā|
(1) saṃkṣālyābhyarcya codvartya kṣālayedastravāriṇā|| 48 ||
tamarghyeṇārcayitvā ca tatastanmantritān kare|
siddhārthakān dakṣiṇe tu baddhvāgre(2) pāṭhayedṛcam|| 49 ||
rakṣohaṇaṃ tathā(3) sarvān nayet pratisare maṇīn(4)|
sadvastraveṣṭitaṃ kṛtvā samāropya rathottame(5)|| 50 ||
karmārambhaṃ ca paṭhatastasya dakṣiṇādiṅ nyaset(6)|
ṛksāmapūrvān vāme tu brāhmaṇāṃstu catuścatuḥ|| 51 ||
purato'straṃ smaran yāyāt svayaṃ vighnāṃstusūdayan|
sanṛttageyavāditrastutimaṅgalapāṭhakaiḥ(7)|| 52 ||
idaṃ viṣṇurvicakrama(8) ṛṅmayaiḥ saha pāṭhayet|
ekāyanāṃstadante tu oṃ namo brahmaṇe tu(9) yat|| 53 ||
tathaiva śākunaṃ sūktaṃ śrīsūktena samanvitam|
svarṇādinārthinaḥ śaktyā tarpayaṃstān praveśayet|| 54 ||
svasthānaṃ yajñabhūmervai prāsādābhyantaraṃ(10) tu |
(11) vakṣyamāṇavidhānena yuktaṃ ratnaśilādinā|| 55 ||
atha mūrtipaiḥ saha bimbasamīpagamanam, netramantreṇa tadavalokanādikam, siddhārthodakādiṣaṭkalaśasthāpanādikamarcanam, devasya dakṣiṇahaste siddhārthaiḥ saha pratisarabandhanam, ṛgvedibhirātharvaṇikaiśca rakṣoha(12)ṇapāṭhanam, vedaghoṣairnṛttageyādibhiḥ saha rathādinā bimbādyānayanam, tadānīṃ svarṇādidānayāgagehapraveśanaṃ cāha--athārghyapuṣpabhṛdityārabhya svasthānaṃ yajñabhūmervai ityantam| cakrāṅakauṣadhī kaṭukarohiṇī, "kaṭuḥ(13) kaṭumbharā'śokā rohiṇī kaṭurohiṇī| (14) matsyapittā kṛṣṇabhedī cakrāṅgī(15) śakulādinī"|| (3/8/86) iti vaijayantī| karmārambhaṃ bhagavato balenetyādikaṃ mantram, oṃ bhagavāneva svaśeṣabhūtaṃ māmiti mantraṃ || 45--55 ||
(1.saṃgā--baka.) (2.ṛgvipra pāṭhyate--baka. bakha., ṛtvik prapāṭhyate--a. u.|) (3.tato'tharvā cāyaṃ--a., tathā'tharva cāyaṃ---u.|) (4. maṇim--a. u.|) (5.ttamam--a.|) (6.mukhaḥ--baka.|) (7.gīta--a.|) (8.krameti--baka., kreti--a..) (9.ṇeti--a. u.|) (10.dādya--mu. aṭī. baka. bakha.|) (11.paṅktitrayaṃ nāsti--baka. bakha. u., bhāṣyakāreṇāpi na vyākhyātamiti pratīyate|)(12.haraṇa--ma.|) (13. kaṭumbarā--a.|) )(14.kṛṣṇabhedī matsyapittā--mu.|)(15.ca kulā-dinī--a.|)
kṛtvā dravyādhivāsaṃ prāk karmabhūmau puroditam|
snānakarmaśilādīnāmīṣat kṛtvā tu sārcanam|| 56 ||
yathāvad (1) ratnavinyāsaṃ pīṭhapūrvaṃ(2) niveśya ca|
bṛhadbimbe(3) tataḥ kuryāt karmabimbe'khilaṃ tu vai|| 57 ||
sannirodhastu mantrāṇāṃ tatra lagnodaye smṛtaḥ|
ābṛhatsnapanāt(4) (5) sarvaṃ yatkiñcidatha tatra tat|| 58 ||
nirvartanīyaṃ pūrṇāntaṃ buddhvaivaṃ prāṅ mahāmate|
tathā kāryaṃ śubho yena muhūrto nāvasīdati|| 59 ||
bimbe bṛhati sati tasya kevalaṃ prāsādābhyantarapraveśam, tatra ratnanyāsapūrvakaṃ pīṭhe sthāpanam, yāgaśālādyakhilakarmaṇāṃ karmabimbe kartavyatvam, lagnodaye mūlabimba eva mantrāvāhanasannirodham, muhūrtātikramo yathā na saṃbhavet tathā bṛhatsnapanāt pūrvaṃ kartavyānāṃ pūrṇāhutyantānāṃ karmaṇāṃ jhaṭityanuṣṭhānaṃ cāha--prāsādābhyantaraṃ tu vetyārabhya muhūrto nāvasīdatītyantam| ā bṛhatsnapanāt cāha--prāsādābhyantaraṃ tu vetyārabhya eva kartavyatvamuktaṃ bhavati| tathā coktamīśvarapārameśvarayoḥ--
sthāpyamāne bṛhadbimbe viśeṣaḥ kathyate dvijāḥ(6)|
pūrvavat karmaśālāyāṃ saṃsthāpyākāraśuddhaye||
saṃsnāpya vidhinā kṛtvā nayanonmīlanaṃ tataḥ|
snapanaṃ bṛhadāpādya kevalaṃ bahūdakaiḥ||
snānakarma śilādīnāmīṣat kṛtvā tu sārcanam|
utthāpya mūrtipādyaistu bahubhistu rathasthitam||
samānīya tato yatnāt prāsādābhyantaraṃ tu vai|
yathāvad ratnavinyāsapūrvaṃ pīṭhe niveśya ca|| iti|
(ī. saṃ. 18/71--75;. saṃ. 15/ 192--195)
śilpiśālāyāṃ kevalaṃ bahūdakaireva snapane kṛte bṛhatsnapanaṃ prāsādābhyantara eva kāryamiti ca jñeyam(7)|| 55--59 ||
(1.duktavinyāsaṃ--baka. bakha.|) (2.prati--mu. aṭī.|) (3.mbaṃ--mu. aṭī. baka. bakha.|) (4. brahmasta--baka. bakha. a. u.|) (5.snāpa--mu. aṭī.|) (6.dvija--ī., śṛṇu--.|)(7.`ityāha--vakṣyamāṇetyādibhiḥ' adhikaḥ pāṭhaḥ--a.|)
evaṃ hi(1) citrapūrvāṇāmanyeṣāṃ kamalekṣaṇa|
saratnabrahmapāṣāṇavarjitānāṃ samācaret|| 60 ||
snānādyaṃ karmabimbe tu tatsamīpe'tha darpaṇe|
karmabimbaṃ vinā teṣāṃ prasvāpādyaṃ hi viṣṭare|| 61 ||
kuryāt praveśapūrvaṃ tu sarvamutsavapaścimam|
evaṃ praveśya tadbimbaṃ sāmprataṃ viniveśya ca|| 62 ||
citrabimbaviṣaye(2)'pyevameva karmabimbe snapanādyakhilakarmaṇāmanuṣṭhānam, tasyābhāve darpaṇe chāyāsnapanam, kūrcadvārā yāgagehapraveśaśayyādhivāsotsavāntānāṃ kartavyatvaṃ cāha--evaṃ hīti sārdhadvābhyām|| 60--62 ||
(1.vicitra--u.|)(2. ye hyeva--ma.|)
(1) niṣaṇṇadṛḍhakāṣṭhotthatoraṇe'strāhutīstataḥ|
niveśya snānakalaśān hemādyutthāṃstu nirvraṇān|| 63 ||
evaṃ yāgagehānayanānantaraṃ tatra dṛḍhakāṣṭhotthatoraṇe sanniveśamastramantreṇa homaṃ cāha--evamiti| pīṭhabrahmaśilayoḥ pūrvameva tatrānayanaṃ tadupari brahmasthāpanaṃ kāryamityuktamīśvarapārameśvarayoḥ---
yāgabhūmiṃ tato bimbamavaropya rathādikāt(2)|
(3)niṣaṇṇadṛḍhakāṣṭhotthatoraṇe saṃniveśya ca||
snānabhūmau tataḥ kuryādastreṇājyatilāhutīḥ|
yadvā pūrvaṃ samānīya pīṭhaṃ brahmaśilānvitam||
 bhūmiṣṭhe bhadrapīṭhe tu vedikāyāṃ niveśya ca|
tato bimbaṃ samānīya sthāpayet piṇḍikopari|| iti|| 62--33 || (ī. saṃ. 18/68-71; . saṃ. 15/181-191)
(1.niṣaṇṇaṃ dṛḍhakāṣṭhotthaṃ toraṇe'strāhutiṃ tataḥ--a. u.|)(2.kān--ma.|) (3.niṣaṇṇaṃ--ī. .)
pūrvavad vadanopetān(1) susamāṃstrāsavarjitān(2)|
nirīkṣaṇādisaṃśuddhān kṛtvā sahṛdayena tu|| 64 ||
dvādaśākṣaramantreṇa mantrayet tān sakṛt sakṛt|
tenaiva pūjayet paścādarghyasrakcandanādinā|| 65 ||
tadāharaṇahomaṃ(3) tu yathāśakti samācaret|
pūrṇāntamatha sampūrya kramād dravyairniyojayet(4)|| 66 ||
pādyārghyācamanīyārthadravyaiḥ pūrvoditaistrayam|
(5)nāgādyādyantamadhyebhyo nadomṛttīrthasambhavā(6)|| 67 ||
(7) hradād valmīkaśikharād gajandakṣatīkṛtāt(8)|
halotthā vṛṣaśṛṅgotthā(9) śālikṣetreṣu(10) sambhavā|| 68 ||
tathaiva padmaṣaṇḍotthā tvekasmin gomayaṃ pare|
vanadāhasamudbhūtaṃ tathaiva ca mahānasāt|| 69 ||
tretāgnibhasma tvapare viniveśyaṃ(11) ghaṭāntare|
anyasmin pañcagavyaṃ tu kuśodakasamanvitam|| 70 ||
saghṛtaṃ tailakumbhaṃ tu camasīvāripūritam|
palāśakhadigaśvatthaśamīlohitacandanam|| 71 ||
kaṣāyodakamanyasmin parasmiṃstriphalodakam(12)|
vacā śatāvarī kanyā vyāghrī siṃhī kṛtāñjaliḥ(13)|| 72 ||
golomī siṃhalomī ca kuṣṭhaṃ bhūtajaṭā tathā|
mahāgaruḍavegā ca kalaśe'nyatra lāṅgalin|| 73 ||
mahānīlā galūcī(14) ca(15) sahadevī śathāvarī|
viṣṇukrāntā ca kārkoṭā(16) sāhvā vahniśikhā'pare(17)|| 74 ||
yaṣṭī (18)vārāhakarṇī (19)cāpyanyāṃsmin gajapippalī|
śrīphalādyāni cānyasmin pāvanāni phalāni ca|| 75 ||
dadhikṣīrājyakumbhāśca dvau madhvikṣurasānvitau|
mūlānyambhoruhāṇāṃ(20) ca tānyanyasmin dvaye nyaset|| 76 ||
drumāṇāṃ pāvanānāṃ tu sakṣīrāṇāṃ viśeṣataḥ|
puṣpapatraphalopetamekasmin mañjarīgaṇam|| 77 ||
jātyādikamathaika(21) kausumīyaṃ (22) latācayam|
rocanārajanīyugmaṃ balā moṭā ca padmakam|| 78 ||
iti pañcakamekasmin(23) darbhān(24) dūrvāṅkurāṇi ca|
sāsyaṃ śālyaṅkuracayaṃ kalaśe'nyatra(25) vai nyaset|| 79 ||
siddhārthakān sitādyāṃstu priyaṅguṃ(26) gandhasaṃjñakam|
aparasmin nyaset kumbhe saha vai nāgakesaraiḥ|| 80 ||
grāmyāścauṣadhayaḥ sapta saptāraṇyā ghaṭadvaye|
bāhlīkaṃ candanaṃ caiva rasaṃ(27) karpūrasaṃyutam|| 81 ||
catuṣkametadapare tvanyasmin dhātavaḥ śubhāḥ|
(28) tāmrajrāmbūnadādyāstu pare tnacayaṃ mahat|| 82 ||
nyased vidrumajālaṃ ca dvayormuktāphalāni ca|
arghyodakamathaikasmin nadītīrthodakaṃ dvaye|| 83 ||
sarvauṣadhighaṭaṃ caiva suśītāmbhoghaṭaṃ tataḥ|
sugandhapuṣpakalaśaṃ(29) catvāriṃśat tvamī smṛtāḥ|| 84 ||
vāmabhāge tu devasya agnikoṇādito(30) nyaset|
yātudhānapadaṃ yāvat kramād dvidvikasaṃkhyayā|| 85 ||
daśapaṅktiniyogena evamanye tu pṛṣṭhataḥ|
īśakoṇāt samārabhya yāvadāgneyagocaram|| 86 ||
śītāmbupūritānāṃ ca ghaṭānāṃ kevalaṃ nyaset|
punarīśānakoṇāt tu śayane saptadhā nyaset|| 87 ||
gandhodakena sampūrṇāṃstathā vāyupadāvadhi|
sarvāṇyādhārarūḍhāni pūritānyamalāmbhasā|| 88 ||
mūlamantreṇa tadanu pūjayed dvādaśātmanā|
saṃveṣṭya ca purā sūtraiśchādayet tadanantaram|| 89 ||
vidhānaiḥ sūtrasambandhairvastreṇācchādya vai tataḥ|
atha (31)snapanārthaṃ kalaśasthāpanavidhimāha--niveśya snākalaśānityārabhya vastreṇācchādya vai ta ityantam| pūrvoditairdīkṣāprakaraṇoktairityarthaḥ| asya snapanasya(32)(33) pārameśvare'pyuktatvāt tadvyākhyāne pādyarghyacamanīyadravyāṇyupari spaṣṭīkariṣyatītyuktam| tadviruddham, pūrvoditairiti viśeṣaṇasya vaiyarthyāt, tatropari spaṣṭīkariṣyamāṇapādyādidravyāṇāṃ vaijātyācca| camasī malanirharaṇārthakasugandhadravyaviśeṣaḥ| triphalaṃ nellikkāyi aralekāyi tārekāyi| vacā baje, " vacogragandhā" (2.4.102) ityamaraḥ śatāvarī āṣāḍhī| kanyā lolisarakanyā, kumārīti nighaṇṭuḥ| vyāghrī gullī siṃhī āḍhusoge| āṣāḍhī| kanyā lolisarakanyā, kumārīti nighaṇṭuḥ| vyāghrī gullī siṃhī āḍhusoge kṛtāñjaliḥ saṭṭadakarikai, kṛtāñjalirnāgabāleti nighaṇṭuḥ| golomī pillagarikai, "golomī śatavīryā ca" (2.4.151) ityamaraḥ| "golomī śataparvikā" (2.4.102) iti golomīśabdasya vacāparatvamapyasti, vacāyāḥ pūrvamevoktavyādatra śvetadūrvaiva prakṛtā| siṃhalomī nariyāldahullu, " kroṣṭhuvinnā siṃhapucchī" (2.4.13) ityamaraḥ| kuṣṭhaṃ cagalakoṣṭha, " vyādhi kuṣṭhaṃ pāribhāvyam" (2.4.126) ityamaraḥ|(34) bhūmyañjanam(35)| mahāgaruḍavegā garuḍanagarigiḍḍā| mahānīlā kariguruga, galūcī amṛtavallī, galūcyamṛtavallī ceti nighaṇṭuḥ| sahadevī prasiddhā| viṣṇukrāntā ca prasiddhā| śatāvarī pūrvoktā| kārkoṭā toṭṭigiḍḍā, hiṃsrā kārkoṭakī ceti nighaṇṭuḥ| siṃhā bilvaḥ, śailūṣaśrīphalasiṃhā iti vaidyanighaṇṭuḥ| vahniśikhā(36) giṇimṛbhinagaḍḍe, "syāllāṅgalikyagniśikhā" (2.4.118) ityamaraḥ| yaṣṭi atimadhuram| vārāhakarṇī, aneladālu| balā beṇṇegaruḍa, "balā vāṭyālakī ghaṇṭā" (2.4.107) ityamaraḥ| moṭā agalaśuṇṭhī| padmakaṃ prasiddham| sapta grāmyauṣadhayaḥ śālimudgādayaḥ saptāraṇyakā veṇuśyāmākādayaśceśvarapārameśvarayorhivi(37) pākaprakaraṇoktā grāhyāḥ| evaṃ vāmabhāge sthāpitacatvāriṃśatkalaśasnapanasya sthūlaparasaṃjñatvam, pṛṣṭhabhāge sthāpitacatvāriṃśatsaṃkhyākakevalaśītodakakalaśasnapanasya sthūlasūkṣmasaṃjñatvam, dakṣiṇabhāge sthāpitagandhodakapūritacatvāriṃ śatkalaśasya sthūlasthūlasaṃjñatvaṃ ceśvarapārameśvarayoḥ(38) pratipāditam| evaṃ devasya vāma bhāgādiṣu snapanatrayakalaśasthāpanaṃ pṛthak snapanamaṇṭape sati(39) kāryam, tadabhāve yāgagehasthatadarthapīṭha eva pūrvādipaścimāntaṃ tattaddine tattatsnapanakalaśasthāpanaṃ kāryamiti ca tatraiva pratipāditaṃ jñeyam| tattatsnapanakālaśca tatraivoktaḥ--
adhivāsadine kuryāt snānaṃ sthūlaparābhidham||
pratiṣṭhādivase kuryāt snapanaṃ sthūlasūkṣmakam|
caturthe divase snānaṃ sthūlasthūlābhidhaṃ bhavet|| iti|
(ī. saṃ. 18.164--165; . saṃ. 15.288--289)
eṣāṃ snapanānāṃ sati vibhave vistārastadabhāve saṃkocaśca tatraiva snapanā'dhyāye pratipāditaḥ---
bhaktiśraddhāvaśāccāpi vibhavānuguṇaṃ tu ||
trividhaṃ sthūlabhedaṃ tu dviguṇaṃ tu samācaret|
anukalpe tadardhaṃ pādamaṣṭāṃśameva ||
catuṣṭayaṃ kumbhānāṃ pratyekaṃ dvayaṃ dvayam|
ekaikaṃ vāpi viprendrāḥ sarvadravyamayaṃ ghaṭam||
(ī. saṃ. 15.138--140;. saṃ. 14.140--142) iti|| 63--90 ||
(1. vaca--mu. baka. bakha. a.|) (2. mān hrāsa--aṭī.|) (3.maraṇa--a. u.|) (4. bodhatu--baka. bakha. a. u.|) (5.nāgādā--baka. bakha., nagādā--a. u.|) (6.vām--baka. bakha.|) (7.śloka eṣo'grimaślokānantaraṃ sthāpitaḥ--a.|) (8.kṣayī--a. u.|) (9.govṛṣaśṛṅgotthā calitā kṣetrasambhavā--a. u.|) (10. kṣetrasamudbhavā--baka. bakha.|) (11.veśya--baka.|) (12. pare tu tri--baka. bakha. a. u.|) (13.dhṛtā-a.|) (14.galū caiva--aṭī.|) (15.--mu.|) (16.ca--baka., ṭa--baka. u., ṭī--mu. aṭī.|) (17.barhi--a. u. |) (18. varāha--mu. aṭī.|) (19. ca a--baka. bakha. a. u.|) (20.`ruhāṇāṃ....jātyādika' nāsti--baka.|) (21.thaita--baka. bakha.|) (22. yatna--mu. aṭī.|) (23.manya--baka. bakha.|) (24.darbha--baka. bakha., darbhā--a.|) (25.hyapare tu vai--baka. bakha. a. u.|) (26.ṅgu--baka. bakha., ṅgaṃ--a.|) (27.rasa--baka. u.|) (28.dhanyā--baka. a., dhānyā--bakha. u.|) (29.sugandhi--mu. aṭī.|) (30.dike--baka. bakha. u.|) (31.snāpa--a.|) (32.snāpa--a.|) (33. pārameśvare snapanādhyāye (14.60--62) atratyāḥ kecana ślokā draṣṭavyāḥ|)(34.` ityamaraḥ' nāsti--a.|) (35.bhūmyañjanamityanena bhūtajaṭāśabdo vyākhyāta iti pratīyate|)(36. mṛgina--ma.|) (37.īśvare(15.58-59) pārameśvare (18.134--136)) (38. īśvare (15.134--137), pārameśvare ca (14.136--138)|) (39.iti--a.|)
(1)tadarpaṇāvasāne'tha śayanaṃ kalpayed dvidhā|| 90 ||
sarvopakaraṇopetamanantaṃ tadadho yajet|
prabhavāpyayayogena tadūrdhve sarvagaṃ prabhum|| 91 ||
pāṭhayet (2) sarpasāmātha saṃjñāṃ jñānabalātmikām|
hutvā śatāṣṭasaṃkhyaṃ tu(3) mūlaṃ tadanu kalpayet|| 92 ||
atha nayanonmīlanārthamadhivāsārthaṃ ca śayanadvayakalpanaṃ tatrānantārcanādikaṃ cāhataditi dvābhyām| tadarpaṇāvasāne kalaśapūjānantaramityarthaḥ| sarvopakaraṇopetamityatraśayanopakaraṇānīśvarapārameśvaroktāni(4) grāhyāṇi| prabhavāpyayayogena prāgādiṣu vāsudevarūpeṇāgneyādiṣu puruṣādirūpeṇetyarthaḥ| sarpasāma(5) carṣaṇīdhṛtamityādi| jñānabalātmikāṃ saṅkarṣaṇo bhagavānityādikaṃ mantram|| 90--92 ||
(1.tatta--bakha. a. u.|) (2.sarva--bakha. a. u. aṭī.|) (3. ca--mu. aṭī.|) (4. īśvare (18.167--185) pārameśvare(15.219--308) ca śayanopakaraṇānīmāni draṣṭavyāni|) (5. sarpaḥ sāma---a.|)
maṇḍalaṃ pāvanai rāgaiḥ(1) sidādyairmāṅgalīyakaiḥ|
tadūnādhikaśāntyarthaṃ hutvā kuṇḍagaṇaṃ tataḥ|| 93 ||
saṃskuryāt pratikuṇḍasya nikaṭe kumbhamadhyagam|
prabhavāpyayayogena cāturātmyaṃ tu saṃyajet|| 94 ||
hṛdādi yadvā dikstheṣu vidikstheṣu tadastrāṭ|
datvā tadarthaṃ pūrṇāṃ tu pūrṇāt pūrṇaṃ ca pāṭhayet|| 95 ||
ekāyanān yajurmayānāśrāvitamanantaram(2)|
atha mūlamantreṇāṣṭottaraśatāhutipūrvakaṃ maṇḍalalekhanam, tannyūnātiriktaśāntyarthaṃ prāyaścittahomam, prāgādyaṣṭakuṇḍasaṃskāram, pratikuṇḍasamīpaṃ kumbhasthāpanam, teṣu prabhavāpyayakrameṇa vāsudevādyarcanaṃ yadvā hṛnmantrādyarcanam, madhyakuṇḍe tadarthaṃ pūrṇāhutim,teṣu prabhavāpyayakrameṇa vāsudevādyarcanaṃ yadvā hṛnmantrādyarcanam, madhyakuṇḍe tadarthaṃ pūrṇāhutim, ekāyanādibhiḥ (3) pūrṇātpūrṇapaṭhanaṃ cāha--hutveti caturbhiḥ| āśrāvitamatharvaveda iti pārameśvaravyākhyāne|| 93--96 ||
(1.liṅgaiḥ--baka. bakha. a. u.|) (2.vi tad--mu. aṭī. a. u.|) (3. pūrṇāpūrṇā--a.|)
(1) athāstramantreṇa purā māṅgalyakalaśāmbhasā|| 96 ||
saṃsecya bimbaṃ tadanu snāpayet tadanmṛdambhasā|
pāṭhayet tatra kūṣmāṇḍān balamantrānanantaram|| 97 ||
tato gomayakumbhena iha gāvaḥ prapāṭhayet|
bhūtistvamiti mantreṇa paṭhyamānena bhūminā|| 98 ||
pañcagavye na tadanu pāṭhayeccaturastataḥ(2)|
pūrvavacca tato'bhyarcya(3) vidhivaccamasāmbunā|| 99 ||
kṣālayitvā'rcayitvā ca niveśya śayanāntare|
netrābhimantritāṃ kṛtvā śalākāṃ taijasīṃ svayam|| 100 ||
atha pūrvaṃ sthāpitasthūlaparābhidhānasnapanakalaśeṣu pādyādikatipayakalaśābhiṣekālaṅkaraṇārcanapūrvakaṃ nayanonmīlanārtha śayane bimbasya saṃniveśanamāha--atheti caturbhiḥ| māṅgalyakalaśāmbhasā pādyārghyācamanākhyakalaśatrayodakenetyarthaḥ| camasāmbunā| camaso nāma tailanirharaṇārthakadravyaviśeṣaḥ pūrvamārādhanaprakaraṇe'pyuktaḥ--
rajanīcūrṇasaṃmiśramīṣatpadmakabhāvitam||
deyamudvartanārthaṃ tu camasaṃ tadanantaram|(6.33--34) iti|
camaṣī sugandhadravyaviśeṣa iti pārameśvaravyākhyāne|| 96--100 ||
(1.yathā--mu., yadā--aṭī.|) (2.cchākvaraṃ tataḥ--a. u.|) (3.bhyajya--mu. u.|)
saṃssaran paramaṃ jyotirīṣannetre(1) tu collikhet|
tanmantritena śastreṇa śilpī snāto'valokitaḥ|| 101 ||
yathāvat prakaṭīkuryād vidhidṛṣṭena karmaṇā|
vāruṇaṃ pāṭhayet sāma saha cāndreṇa sāmagān|| 102 ||
tataḥ pātradvaye kṛtvā taijase(2) madhusarpiṣī|
vauṣaḍantena mūlena sampūrya(3) juhuyāt tataḥ|| 103 ||
muñcantamamṛtaughaṃ tu hṛdādyantena secayet|
tanmūrdhni śaśibimbaṃ tu dhyāyet tāḍanaśāntaye|| 104 ||
sadakṣiṇaṃ śalākādyaṃ dadyācchilpijanāya(4) ca|
godānamācaret paścād gurorārādhakastataḥ|| 105 ||
yathāśakti tathānyeṣāṃ mūrtipānāṃ ca dakṣiṇāḥ|
datvā samācaret paścād dāhaṃ sāpyāyanaṃ tu vai|| 106 ||
atha nayanonmīlanavidhānāmahā--netrābhimantritāṃ kṛtvetyārabhya mūrtipānāṃ ca dakṣiṇā ityantam| taijasīṃ taijasadravyasaṃbhavāmityarthaḥ sauvarṇīṃ rājatīṃ veti yāvat| atraikayaiva śalākayā netradvayollekhanamiti jñeyam| saṃhitāntareṣu suvarṇarajataśalākādvayena natradvayollekhanamucyate| ata eveśvarapārameśvarayoḥ pakṣadvayamapyuktam---"ājyāktayā tayā vāpi rājatvā vāmamullikhet" (ī. saṃ. 18.207; . saṃ. 15.330) iti| tanmantritena netrābhimantritenetyarthaḥ| avalokito netramantreṇa nirīkṣita ityarthaḥ| vāruṇaṃ sāma pramitrāya prāryamṇa ityādi| cāndraṃ sāma cāndraṃ cāndraṃ cāndraṃ cāndramityādi| saṃpūryetyatra netrayugmamiti śeṣaḥ| tathā copabṛṃhitamīśvarapārameśvarayoḥ---
pūrayenmadhusarpibhyāṃ netrayugmaṃ krameṇa tu||
vauṣaḍantena mūlena tenaiva juhuyāt tataḥ| iti|
(ī. saṃ. 18.209--210; . saṃ. 15.332--333)
anye ca bahavo viśeṣāstatra tatra pratipāditā grāhyāḥ|| 101--106 ||
(1.rīkṣa--mu. baka.|) (2.--bakha. a. u.|) (3.sampūjya--mu. aṭī. baka.)(4.nasya--bakha. a.u.|)
āmūrdhno dvādaśārṇaṃ tu mūrtyarthaṃ pūrvavannyaset|
vyāptisaptāsamāyukte saṃskṛte(1) prokṣaṇādinā|| 107 ||
pīṭhe'vatārya saṃveṣṭya vāsobhyāṃ(2) cāpyadhormadhvataḥ|
tato bimbasya dahanāpyāyanapūrvakaṃ mūlamantranyāsamanantādivyāptisaptānvite snānapīṭhe saṃsthāpanaṃ vastrābhyāṃ saṃveṣṭanaṃ cāha---datveti dvābhyām|| 107--108 ||
(2.saṃskṛtya--mu. aṭī., saṃstute--baka. bakha.|) (2.vāsasā hyadharordhvataḥ--mu. aṭī.|)
(3) atha kramoditaiḥ kumbhairdviṣoḍhāvartitairhṛdā|| 108 ||
snāpayet pāṭhayed viprān oṣadhīnāmiti śrutim|
oṣadhaya ityādi ṛgvedāṃstadanantaram|| 109 ||
evaṃ daśāvaśiṣṭāntaiḥ(4) secite kalaśaiḥ sati|
tataḥ kumbhacatuṣkeṇa caturbhirmūrtidhārakaiḥ|| 110 ||
ṛksāmapūrvairvidhivat snāpanīyaṃ ca pāṭhayet|
uduttamaṃ hi ṛgvedān pāṭhayed draviṇaṃ yajuḥ|| 111 ||
tatastu vāruṇaṃ sāma sāmajño'tharvaṇastataḥ|
ayaṃ te varuṇaśceti pavitraṃ te tato ṛcam(5)|| 112 ||
vasoḥ pavitraṃ hi yajuḥ pāṭhayet sāmagāṃstataḥ|
pavitraṃ te hi yatsāma saṃcodyaikāyanāṃstataḥ|| 113 ||
mūrtipān samudāyena pāvamānīcatuṣṭayam|
tadante tu paraṃ mantraṃ vyūhīyaṃ bhagavāniti|| 114 ||
pavitramantraṃ tadanu idaṃ viṣṇurvicakrame|
tato vibhavamantraistu sarvaiḥ saṃmantritena ca|| 115 ||
kumbhena secayitvā tu vyūhamantraiḥ pareṇa tu||
snāpayitvā'rcayitvā tu juhuyāt sādhikaṃ(6) śatam|| 116 ||
athāvaśiṣṭaiḥ kalaśairabhiṣecanakramaṃ tacchidrapūrakaṃ homaṃ cāha--atha kramoditaiḥ kumbhairityārabhya juhuyāt sādhikaṃ śatamityantam|| 108--116 ||
(4.ṣṭānte--baka. bakha. a. u.|) (5.ṛcā--mu. aṭī.|) (6.sādhitaṃ--mu.|)
yathāvat praṇavenātha vyāptaṃ kṛtvā ca pāṭhayet|
prakāmeti(1) ṛgvedānāgnenāyuryarjurmayān|| 117 ||
prāṇāpānaṃ hi yatsāma tataḥ prāṇāya vai namaḥ|
yātavyeti(2) paraṃ mantraṃ viprānekāyanāṃstataḥ|| 118 ||
atha praṇavena bimbe bhagavadvyāptismaraṇapūrvakamṛgādicaturvedeṣvekāyane ca prāṇapratiṣṭhāmantrapāṭhanamāha--yathāvaditi dvābhyām|| 117--118 ||
(1.pragā mu. a.|) (2. dhātaryeti--a. u.|)
dhyānayukto dhiyā samyak paṭhedārādhakastataḥ|
oṃ(3) āvāhayāmyamaravṛndanatāṅghriyugmaṃ
lamīpatiṃ bhuvanakāraṇamaprameyam|
ādyaṃ sanātanatanuṃ praṇavāsanasthaṃ
pūrṇendubhāskarahutāśasahasrarūpam|| 119 ||
dhyeyaṃ paraṃ sakalavedavidāṃ ca vedyaṃ
vārāhakāpilanṛkesarisaumyamūtiṃm|
śrīvatsakaustubhamahāmaṇibhūṣitāṅgaṃ
kaumodakīkamalaśaṅkharathāṅgahastam|| 120 ||
sarvatrago'si bhagavan kila yadyāṃpe tvā--(4)
māvāhayāmi hi yathā vyajanena vāyum(5)|
gūḍho yathaiva dahano mathanādupaiti|
(6) āvādito'pi hi tathā tvamupaiṣi cā'rcām|| 121 ||
mālādharācyuta vibho paramātmamūrte
sarvajña nātha parameśvara sarvaśakte|
āgaccha me kurudayāṃ pratimāṃ bhajasva
pūjāṃ gṛhāṇa madanugrahakāmyayā'dya|| 122 ||
tatastvāvāhanaślokacatuṣṭayaṃ svayaṃ paṭhediti| taccāha--dhyānetyādibhiḥ|| 119--122 ||
(3.ṇomityādikā 119-122 saṃkhyākāḥ ślokā na santi--u., likhitā api maṣyā lepitāḥ|)(4.tva--a.|) (5.vāyuḥ--a.|) (6.hyāvā--mu. aṭī.|)
tato vimṛjya vastreṇa bhogaiḥ pūrvoditairyajet|
arghyādyairdikṣiṇāntaistu pāṭhayed ṛṅmayāṃstataḥ|| 123 ||
arcāya teti vai mantraṃ sāma yaccārcitastviti|
bhagavāniti(1) tajjñāṃstu tataḥ santarpite'nale|| 124 ||
stutvā jitantamantreṇa sāmajñān pāṭhayet punaḥ|
saha gāyatrasāmnā(2) tu tadrathantarasaṃjñitam(3)|| 125 ||
prajapya dvādaśārṇaṃ tu mudrāṃ baddhvā praṇamya ca|
aṣṭāṅgenāthaḥ vijñāpyo bhagavān bhūtabhāvanaḥ|| 126 ||
mūrtibhūtena(4) rūpeṇa anenaiva hi sāmpratam|
lokānajñātatattvāṃstu samāhlādaya nāgarān|| 127 ||
yenāntaḥ sampraviṣṭena īṣatkālavaśāt(5) tu vai|
janmāntarasahasrotthānmokṣamāyānti(6) kilbiṣāt|| 128 ||
evamarthyo(7) hi bhagavāṃllokānugrahakṛt prabhuḥ|
karāvaṅghrigatau kṛtvā pāṭhayed ṛṅmayāṃstataḥ|| 129 ||
uttiṣṭheti ṛco mantraṃ(8) kṛtvā brahmarathe sthire|
suyantrite ca kṣīrājye(9) dadhyodanasamanvite|| 130 ||
durbhikṣakṣāmaśāntyarthaṃ(10) paramānnaphalairyute|
pāṭhayedasyavāmīyam ṛṅmayāṃstadanantaram|| 131 ||
tanmayān balamantraṃ tu daśārdheti mahāmate|
svayamādyantasaṃruddhaṃ hṛdā tu kavacaṃ japet|| 132 ||
bhrāmayed balidānaṃ tu kriyamāṇaṃ tu sarvadik|
ratnakāñcanavastrāṇāṃ pūrvavat kṣepamācaret(11)|| 133 ||
divyādyāyatanānāṃ ca kāryā pūjā yathoditā|
pañcarātravidāṃ caiva yatīnāṃ brahmacāriṇām|| 134 ||
ṣaṭkarmaniratānāṃ ca dānaṃ dīnajaneṣvapi|
(12) rathasthe mantrabimbe tu yāvat padaśataṃ vrajet|| 135 ||
(13) sa rathastūryaghoṣeṇa tāvat kratuphalaṃ bahu(14)|
āpnotyārādhakaḥ śaśvat sakāmo niyatavrataḥ|| 136 ||
tatastoraṇadeśasthaṃ rathaṃ kṛtvā'rcayet prabhum|
pādyārghyapuṣpadhūpaistu namaskṛtya ca pāṭhayet|| 137 ||
uttiṣṭheti dviṣaṭkārṇaṃ sajitantaṃ tu cākhilam|
sampaṭhan pauruṣaṃ sūktaṃ yāgaveśma praveśayet|| 138 ||
hṛdā śayanagaṃ kṛtvā yātrahomaṃ samāpayet(15)|
tatastacchiraso deśe cakrādhārasthite ghaṭe|| 139 ||
pūrvoktalakṣaṇe netramastrasampuṭitaṃ(16) yajet|
pūjayitvā'rghyapuṣpādyaiḥ (17) śayanasthaṃ ca vai punaḥ|| 140 ||
varmaṇā''cchādya vastreṇa (18)tato'ṅghrinikaṭe vibhoḥ|
sthitvālāñchanamantrāṃstu yathāsthānagatān nyaset|| 141 ||
pādād vai dvādaśāṅgeṣu(19) tato dāmodarādikān|
tacchaktikāṃstathā mantrān (20)bhāsvadvyāpakalakṣaṇān|| 142 ||
aiśvareṇātha(21) bījena yathāvasthena bhāvayet|
(22) pādāditanmayenaiva tadvanmantravareṇa tu|| 143 ||
prāgvadapyayayuktyā tu antarjyotirmayātmanā|
vibhunā vāksvarūpeṇa tadevātha paraṃ padam(23)|| 144 ||
śuśāntaṃ sarvagaṃ buddhvā nistaraṅgamivodadhim|
(24) vidyāṃ gadāmityādyaṃ yat pāṭhayet pāñcarātrikān|| 145 ||
(25) dehasānnyāsikaṃ mantraṃ dhāraṇākhyamanantaram|
jīmūtasyeti ṛgvedānnāsadāsīcca(26) pāṭhayet|| 146 ||
krameṇānena hutvā tu(27) pādārdhaśatasaṃkhyayā|
tilānāṃ tu tathājyasya mantrairebhirmahāmate|| 147 ||
datvā pūrṇāhutiṃ samyagupasaṃhāralakṣaṇām(28)|
tatastatparamaṃ (29) brahmā'bhyuditaṃ pūrvavat smaret|| 148 ||
sarvaśaktimayenaiva svabhāvena svakena tu|
ojobalātmanā yadvad gandhadravyātmanā(30) tu vai|| 149 ||
bījaṃ tarusvarūpeṇa samudro budbudātmanā|
evamavyapadeśyāyāḥ śakteḥ sve śaktidarpaṇe|| 150 ||
sthitimādāya(31) viśveśaḥ svātantryācca mahāmate|
mantrarūpāṃ(32) tanuṃ dhatte samyagārādhanāya(32) ca|| 151 ||
nānātvamupayātasya prasaraṃ(33) tasya ca svayam|
niṣprabhatvaṃ prayātasya cidbījanicayasya ca|| 152 ||
āviṣkṛtasya bhedenāpyamūrtena(34) balīyasā|
ajñānagahanenaiva nityānityamayātmanā|| 153 ||
smṛtvaivaṃ mūlamantraṃ tu bimbahṛtpadmagaṃ smaret|
ṣaṭśaktikiraṇopetaistai(35) staddravyamayīṃ tanum|| 154 ||
saṃsmaret saṃharantaṃ ca caprāguktenaiva(36) vartmanā|
svarūpamamalaṃ bhūyaḥ smarenmūrtyātmanā tataḥ(37)|| 155 ||
nayantaṃ(38) pūrvavidhinā evaṃ sa parameśvaraḥ|
mantrātmanā svatantratvamupayāto yadā tadā|| 156 ||
sahasraśirasaṃ devamityatharvāṃstu(39) codayet|
pāṭhayed brāhmaṇān(40) dhātaryadhyakṣeti ca mantrarāṭ|| 157 ||
yo viśvataścakṣuriti(41) dhyātavyo bhavatīti ca|
dvā suparṇeti tadanu ato deveti(42) vai punaḥ|| 158 ||
ṛṅmayān pauruṣaṃ sūktaṃ tataḥ paratamā tviti(43)|
tato'rcayitvā mantreśaṃ(44) śayane bimbavṛttigam(45) || 159 ||
nityasannidhisiddhyarthamā samāptiṃ tu maṇḍale|
saṃrodhya sannidhīkṛtya mahatā vibhavena tu|| 160 ||
sāṅgaṃ santarpya vidhivat saha (46) mūrtidharaistaḥ(47)|
svamūrtikumbhānmantreṇa jalamuddhṛtya bhājane|| 161 ||
bimbamūrdhni kramād deyaṃ sarverekāyanādikaiḥ(48)|
santarpayitvā tadanu mantraṃ saparivārakam|| 162 ||
ājyādinā prabhūtena datvā pūrṇāhutiṃ tataḥ|
bimbātmanā prayātānāṃ kṣmādīnāmaṅgarūpiṇām|| 163 ||
(49) āpādāne'pi pūrṇatvāt piṇḍībhāvārthameva(50) ca|
ārambhādeva jātānāṃ chidrāṇāṃ śamane tu vai|| 164 ||
āpyāyanārthaṃ mantrāṇāṃ dravyairhomaṃ samācaret|
dviṣaṭkenāhutīnāṃ tu ekaikena caturhṛdā|| 165 ||
ā cāṅghre rjānuparyantaṃ spṛṣṭvājyaṃ homayet purā|
(51) ā nābhijānudeśācca tathaiva(52) juhuyād dadhi|| 166 ||
nābherākarṇataḥ kṣīramā(53) karṇādā śiro madhu|
saṃmelya juhuyāt sarva(54) dehaṃ tu cākhilam|| 167 ||
evamāvāhanānantaraṃ bimbasaṃmārjanamarghyādyabhyarcanam, arcāmi tetyādimantrapaṭhanam, madhyakuṇḍe dikkuṇḍeṣu ca havanam, jitantāstotrapūrvakaṃ gāyatrarathantarasāmapaṭhanam, japamudrāpraṇāmavijñāpanāni brahmarathopari bhagavadutsavaṃ śayyādhivāsaṃ lāñchananyāsaṃ dāmodarādīnāṃ mahimāditacchaktīnāṃ viśākhayūpabījasya tattanmūrtibījasya praṇavasya mūlamantrasya ca pādādimūrdhāntaṃ saṃhārakrameṇa nyāsam, nistaraṅgārṇavavat suśāntatvena bhagavaddhyānamupasaṃhārapratipādakānāṃ vidyāṃ gadāmityādimantrāṇāṃ pāṭhanam, bimbavinyastairmantraiḥ pratyekaṃ śatasaṃkhyayā homaṃ pūrṇāhutiṃ punaḥ sarvaśaktimayena svabhāvena bhagavato'bhyuditatvacintanam, bimbahṛtpadme ṣaṭśaktikaraṇopetamūlamantrasmaraṇam, nṛsiṃhakalpoktarītyā(55) pāñcabhautikatanūpasaṃhāracintanam,(56) amalamantramayamūrtyutpatticintanam, tadvācakānāṃ sahasraśīṣa(57) devamityādimantrāṇāṃ pāṭhanam, aupacārikasāṃsparśikābhyavahārikairbhogairyathāvidhi śayanasthabhagavadarcanam, madhyakuṇḍe dikkuṇḍeṣu ca samitsaptakādibhirbhagavatsaṃtarpaṇam, svasvamūrtimumbhodakairbimbasecanam, punarājyādibhiḥ saparivāramantranāthasaṃtarpaṇam, pūrṇāhutim, (58) ghṛtādicaturdravyeṣvekaikena tattadaṅgasparśapūrvakaṃ hṛnmantreṇāhutidviṣaṭkātmakaṃ homaṃ cāha--tato vimṛjya vastreṇetyārabhya spṛṣṭvā dehaṃ tu cākhilamityantam|| 123--167 ||
 (1.oṃ bhagavanniti--bakha. a. u.|) (2.yatri--a. u.|) (3.jñakam--a. u.|) (4.bhedena aṭī.a. u.|) (5.vaśena--aṭī.,lavāt--bakha. a. u.|) (6.ti kalma--baka. bakha. a.|) (7.evamabhyarthya---baka. bakha. a. u.|) (8.mantraḥ--baka. a. u.|) (9.jya--baka. bakha. u., jyaṃ--a..)(10.subhikṣakṣema--baka. bakha. a. u.|) (11.kṣema--baka. bakha. a. u.|) (12.adha--a. u.|) (13.tadrathaṃ tu--baka. bakha., tadrathastū--a. u.|) (14.bhavet--aṭī.|)(15.caret--baka. bakha.|) (16.nentramantra--bakha. a. u., nemimantra--baka.|) (17.śayā--baka. a. u.|)(18.tato'gni--bakha. u.|) (19.ṅkeṣu--a. u.|) (20.prāgvat--baka.|) (21.aiśvaryeṇādhi--baka. bakha. u.|) (22.padātītama--a. u.|) (23.param--mu. aṭī. a.|) (24.vidyā--baka. bakha. u.|) (25.devasa--baka. bakha., devasā--a. u.|) (26.seti--baka. bakha. u., sīti--a.|) (27.taṃ--baka. a. u.|) (28.ṇam--baka. bakha. a. u.|) (29.hma hya--mu. aṭī.|) (30.gandho--aṭī.|)(31.mādhāya--aṭī.|) (32.rūpaṃ--baka. bakha. a. u.|) (33. haraṇāya--baka. bakha. a. u.,bharaṇāya-a.|) (34.rantasya--mu. baka. bakha.|) (35.yogenā--baka. bakha.,toyenā--a.|0 (36. stāṃ tāṃ dravya--baka. bakha., petaṃ taistāṃ dravya--a. u.|) (37.prāgvat siṃhokta--baka. bakha. a. u.|) (38.tu tat--baka. bakha. a. u.|) (39.sarva--aṭī.|) (40.ti sarvāṃstu-mu. aṭī.|) (41.dhānāya--baka. bakha.|)(42.yāta--mu. aṭī. u.|) (43.daivīti--baka. bakha. u.|) (44.nviti--mu. u.|) (45. mantreṇa--baka.)(46.sāṅga--baka. bakha. u.|) (47.raiḥ smṛtaḥ--baka. bakha. u.|) (48.devaṃ--a. u.|) (49.dāneti--aṭī., denāpi--baka. bakha., dane'pi--a. u.|) (50. bhūtā--baka. bakha. a. u.|) (51.ā jānunābhi--aṭī.| (52.tadaiva--aṭī.|) (53. mūrdhnaḥ karṇato--bakha.|) (54.pūrvaṃ--baka. bakha. a. u.|) (55.saptadaśe paricchede 17--18 ślokeṣu|) (56.katārūpa--a..) (57.śirasaṃ--ma.|)(58.ghṛtacatu--a.|)
(1) saṃskṛtya bimbavat pīṭhaṃ bhinnaṃ brahmaśilā tathā|
prāṇābhimānadevaṃ yasya yo vihitastu vai|| 168 ||
veṣṭayitvā'mbaraiścitraiścakramantreṇa vai tataḥ|
kāryo brahmaśilāhomaḥ śatāṣṭādhikasaṃkhyayā|| 169 ||
gāyatrībhistadarthaṃ ca bahvṛcādyaiḥ pṛthak pṛthak|
ajasya nābhāvityādimantrairekāyanaistataḥ|| 170 ||
adhvā'dhibhūtamūrtaṃ(2) tubhogyaṃ (3) vāpi pṛthak sthitam|
devatānāṃ tvadhiṣṭhānaṃ pīṭhaṃ kṛtvā'tha buddhigam(4)|| 171 ||
hotavyaṃ praṇavenaiva svayaṃ vyāhṛtibhistu taiḥ|
aparairmūlamantreṇa(5) praṇavāntena lāṅgalin|| 172 ||
atha pīṭhabrahmaśilayoḥ saṃskārānāha--saṃskṛtya bimbavat pīṭhamityārabhya praṇavāntena lāṅgalinnityantam| pīṭhabrahmaśilayorapi bhagavadbimbatvākāreṇaiva smaraṇamekaḥ pakṣaḥ tattatpīṭhābhimānadevatvena smaraṇamanyaḥ pakṣaḥ| pīṭhābhimānadevaścā nantakūrmamīneṣvanyatamaḥ tattrayaṃ | yasya yo vihitaḥ " aṣṭalohamayaṃ cakram" (25/205) ityādibhirvakṣyamāṇa ityarthaḥ| pārameśvaravyākhyāne tu--"prāṇābhimānadevamanantam" iti kevalamanantaṃ pratipāditam| tanmandam, yasya yo vihita iti vākyavirodhāt|| 168--172 ||
(1.saṃsmṛtya--a. u.|) (2.dhvādi--aṭī. bakha.|)(3.bhojyaṃ jāpyaṃ--baka. bakha. a. u.|) (4.bhuktigam--aṭī.|) (5.rbala--a. u.|)
tato vāhanamantreṇa tarpaṇīyaḥ sadaiva hi|
svanāmnā praṇavenaiva svāhāntenāparaistataḥ|| 173 ||
tato garuḍamantreṇa parivāramantraiśca homamāha--tata iti| pārameśvarapustakeṣu keṣucit "tato havanamantreṇa" (15/594) ityabaddhapāṭho dṛśyate, tadvyākhyāne'pi havanamantreṇa svāhāntamantreṇetyabaddhapāṭha eva vyākhyātaḥ| aparaiḥ parivāramantrairityarthaḥ|| 173 ||
saṃrodhastarpitānāṃ tu kāryaḥ pūrṇānta eva hi|
sāmbhasā viṣṭareṇaiva bhāvena sajapena ca|| 174 ||
(1)sarveśvarasya devasya svakīyāsu ca mūrtiṣu|
śabdātmikāsvamūrtāsu(2) tadvacchrutimayasya ca|| 175 ||
evametāvadantaṃ samarpitānāṃ sarveṣāmapi parivāradevānāṃ sarveśvarasya bhagavataśca pratiṣṭhānantarabhāvipūrṇāhutyantasaṃnirodhamāha--saṃnirodha iti dvābhyām| sāmbhasā viṣṭareṇa kūrcagatārghyeṇetyarthaḥ|(3)
āvāhane saṃnidhāne saṃnirodhe tathārcane||
visarjane'rghyapātraṃ(4) tu prāk pātrānnityamācaret| (18/71--72)
iti saṃnirodhe'pyarghyadānasya pūrvoktatvāt| bhāvena dhyānenetyarthaḥ| sarvaiḥ svakasya devasyeti pāṭha eva sarasaḥ| yataḥ sarvairācāryaṛtvāgbhiḥ svakasya devasya prāgādisvakuṇḍasthitadevasya svakīyāsu mūrtiṣu vāsudevasaṃkarṣaṇādimūrtiṣu (5) tadvacchrutimayasya caturvedasvarūpasya vidikkuṇḍasantarpitasya bhagavataśca śabdātmikāsu ṛgyajuḥ sāmātharvarūpeṇa caturdhā sthitāsu amūrtāsu śabdamūrtiṣu ca saṃnirodhaḥ kārya ityarthaḥ svarasaḥ| sarveśvarasyeti pāṭhe'pyevamevamevārthaḥ| kintu tatra ācāryaṛtvigbhirityadhyāhāryam|| 174--175 ||
(1.sarvaiḥ svakasya devasyeti bhāṣyānumataḥ pāṭhaḥ|) (2.kāsu mūrtā--mu. aṭī. baka. bakha.|) (3.gatenetyarthaḥ--a.|) (4.dānaṃ--mu.|) (5.tadvadviśruti--a.|)
kṛtvaivaṃ ca tathā(1) dikṣu mūrtipān viniveśya ca|
pārśvadeśeṣu kuṇḍānāṃ tarpayet pāyasena tu|| 176 ||
gṛhītvā dakṣiṇāṃ(2) mantraḥ prīṇanīyastu taistataḥ|
atha mūrtipapāyasabhojanādikamāha---kṛtveti sārdhena|| 176--177 ||
(1. yathā--a. u.|) (2.dakṣiṇo--baka. bakha. a. u.|)
atha nidrāyamāṇaṃ(3) tu devaṃ smṛtvā'vakuṇṭhya ca|| 177 ||
arcayitvā namaskṛtya tatra sarvān praveśayet|
stutipāṭhakapūrvāṃstu nṛttageyaparāyaṇān|| 178 ||
vidiksthān praṇave jāpe dvādaśārṇena(4) diksthitān|
atha nidrāyamāṇasya bhagavato vastrairavakuṇṭhanārcananamaskārān, ā prabhātaṃ mūlamantrajape ekāyanānāṃ praṇavajape(5) rbrahmavādināṃ stutimaṅgalagānanartanādiṣu (6) tattajjanānāṃ niyojanaṃ cāha--atheti dvābhyām|| 177--179 ||
(3.mānaṃ--baka. u.|) (4.rṇe tu dik--u.|) (5.bahvacādīnāṃ--ma.|) (6.tajja--a.|)
sārghyapuṣpākṣatakaraḥ prāsādaṃ(7) taṃ vrajet tataḥ|| 179 ||
hanyāt siddhārthakaistasmād vidhnānastrābhimantritaiḥ|
prāṅmadhye vidhinānena śvabhraṃ sāmprataṃ khanet|| 180 ||
viniścitaṃ yathāmānaṃ gārbhaṃ(8) kuryāt tu saptadhā|
dvāradeśāt samārabhya samaiḥ sūtraistu sarvadikam|| 181 ||
(9)dvāramadhye padāntaṃ tu pādānāmadhidevatāḥ|
piśācā mānavā devāḥ paramaḥ(10) puruṣo hi yaḥ|| 182 ||
atha prāsādāntaḥ praveśe(11) tatratyavighnotsāraṇam, tatra brahmaśilāpratiṣṭhārthaṃ(12) śvabhrakhananam, tadarthaṃ garbhagehasya saptadhā vibhāgam, (13) tattatpadānāmadhidevatāvivaraṇam, teṣu teṣu padeṣu cāturātmyapratiṣṭhādīnāṃ varjyāvarjyavivecanam, tattatphalabhedāṃścāha---sārghyapuṣpākṣatakara ityārabhya akāmānāmayaṃ vidhirityantam| guṇāṣṭakam apahatapāpmatvādikam, mokṣa iti yāvat|| 179---192 ||
(7.dvārānmadhya--baka. bakha. a. u.|) (8.padā--a. u.|) (9.paramaṃ--baka. bakha. a. u.|) (10.barahvacādīnāṃ--ma.|) (11. tajja--a.|) (12.praveśaṃ--a.|) (13.ṣṭhāpanaṃ--a.|) (14.tatpadā--a.|)
cāturātmyaṃ vinānyeṣāṃ sthāpitānāṃ mahāmate|
ārādhanaṃ ca svasthānādacirādeva siddhikṛt|| 183 ||
ākramya devabhāgaṃ ca deva ārādhyate yadi|
bhavanti bahavo vighnā varjanīyaḥ(1) svatastu saḥ|| 184 ||
śubhena bhadrapīṭhena (2)daivīyenātha lāṅgalin|
cāturātmyapratiṣṭhāyāṃ śilākhyaṃ madhyamaṃ padam|| 185 ||
garbhamadhyapadasyordhve yojanīyaṃ prayatnataḥ|
ato'nvitāṃśamekaṃ tu tyaktvā vai pṛṣṭhadeśataḥ(3)|| 186 ||
śilāpadadvayasyānte(4) yojanīyā mahāmate|
agradeśe'tha(5) bimbasya vedirbhāgadvayopari|| 187 ||
caturaśrāyatasyaitat pīṭhasya sthāpane hitam|
evaṃ hi caturaśrasya vidhānaṃ kintu lāṅgalin|| 188 ||
saṃcāryā(6) tvagrato vedirnityamārādhanārthataḥ(7)|
pīṭhoparyathavā devaṃ yastvārādhayate sadā|| 189 ||
niveśanīyā(8) vai tena madhyadeśena śilā|
evamārādhanavaśāt tathā phalavaśāt tu vai|| 190 ||
sapīṭhānāṃ ca bimbānāṃ kāryaṃ samyaṅ niveśanam|
devamānuṣabhāgācca aihikāmuṣmikaṃ bhavet|| 191 ||
vibudhabrahmabhāgācca (9) aihikaṃ tu guṇāṣṭakam|
apavarge tu sāmānyamakāmānāmayaṃ vidhiḥ|| 192 ||
bhinne'pekṣāvaśānmadhye(10) sati(11) bhūyaḥ samācaret|
gālite'strāmbunā(12) lipte hṛdā vai candanādinā|| 193 ||
śvabhre'tha ghaṭaruddhānāṃ mantrāṇāṃ ca nirodhanam|
pūrvoktena vidhānena dhiyā sve sve'yate(13) tathā|| 194 ||
kṛtvā'rcanaṃ yathoddiṣṭaṃ pūrṇāntaṃ(14) tatra vinyaset|
bāhulyena tu ṣaṭpañcacaturgolakasaṃmitām|| 195 ||
pīṭhād vinirgatāṃ kiñcid bhūtaye(15) susthirāṃ śilām|
grastāṃ pīṭhena muktyarthaṃ navarandhrakṛtāṃ purā|| 196 ||
(16)sumantreṇa tu tatrāpi pratiṣṭhā'sīti pāṭhayet|
prāgādau prābhaveṇātha pañcakaṃ pañcakaṃ nyaset|| 197 ||
atha prakṣālanacandanollepanādisaṃskṛte(17) tasmin śvabhre pūrvaṃ prāsādanirmāṇakālaṃ navakumbheṣu saṃniruddhānāṃ devānāṃ(18) buddhyādiniścite tattatsthāne punaḥ saṃnirodhanam, yathāvidhyagnisaṃtarpaṇāntamarcanam, tatra yathoktalakṣaṇaratnanyāsaśilāpratiṣṭhām, pratiṣṭhāsīti mantrapāṭhanaṃ cāha--bhinna iti sārdhaiścaturbhiḥ| bāhulyena tu ṣaṭpañcacaturgolakasaṃmitāṃ dvādaśāṅgulaṃ daśāṅgulamaṣṭāṅgulaṃ ghanāmityarthaḥ|| 193--197 ||
(1.yāsta--mu. aṭī.|) (2. devī--baka. bakha.|) (3. madhya--baka. bakha., praviśettataḥ--a.|) (4. pāda--a. u.|) (5.śasya--a.|) (6.cārya--a. u.|) (7.diṃ nitya--a. u.|) (8.nīyo--baka. bakha. u.|) (9.saiṃhikaṃ--mu. u.|)(10.bhinne pakṣe--bakha.|) (11. sa hi--baka. bakha.|0 (13.kṣālite--baka. bakha.|) (14.śvabhre yo--baka., śvabhre'dho pada--a.|) (15.sve dhane--baka., sve yate--a.|) (16.pūrvā--baka.|) (17.bhūtale--baka. bakha. a.|) (18.sva--a. u.|)
śilāvaṭeṣu dravyāṇāṃ tatra(19) vajraṃ ca hāṭakam|
haritālamuśīraṃ ca vrīhayo dakṣiṇe tvata|| 198 ||
(20) indranīlamayaścaiva kāṃsīsaṃ candanaṃ tilāḥ|
muktāphalaṃ ca rajataṃ parādaṃ cāpyadik tataḥ|| 199 ||
sahośīrāśca vai mudgāḥ padmarāgamathottare|
kāṃsyaṃ sarājapāṣāṇaṃ rājendraṃ caṇakaiḥ saha|| 200 ||
(21) viśaṅkaṃ vinyasenmadhye pūrvameva tato bahiḥ|
vidikṣvapyayayogena evamanyat pṛthak pṛthak|| 201 ||
lohaṃ vaiḍūryapūrvaṃ tu cakrāṅgaṃ cābhrakaṃ tvatha(22)|
ṣāṣṭikāstvīśadigvāyvoḥ(23) puṣyarāgo harītavī(24)|| 202 ||
gaurikā(25) śārikā'traiva maṣūrānyatha yātudik|
atha tadgarteṣu ratnādinyāsaprakāramāha--prāgādau prābhaveṇāthetyārabhyacamaṣaṭkāṃśca(26) pāṭhayedityantam|| 197--203 ||
(19.tadadhasthaṃ--a.|) (20.paṅktisaptakametanna dṛśyate--mu. aṭī.|) (21.viśvakaṃ--baka.,viśakaṃ--a. u.|)(22.tathā--a.|) (23.kaṃ tvī--u.|) (24.tikā--baka. bakha. a. u.|)(25.paṅkticatuṣṭayametanna dṛśyate--mu. aṭī.|) (26.`camaṣaṭkāṃśca....mityārabhya" nāsti--a.|)
mahānīlaṃ ca vaṅgaṃ tu tathā pāṣāṇamākṣikam|| 203 ||
yavāḥ sagarukāścāpi hyāgneyāḥ sphāṭikaṃ tathā|
tāmraṃ manaḥ śilā caiva godhūmāḥ śaṅkhapuṣpikā|| 204 ||
madhye sarvāṇi tadanu tato gartagaṇaṃ tu tat|
lepairācchāditaṃ kṛtvā sāṅgaṃ mantraṃ pade pade|| 205 ||
pūjayitvā yajurvedān camaṣaṭkāṃśca(1) pāṭhayet|
tadūrdhve vinyaset pīṭhaṃ tacchvabhre viniveśya ca|| 206 ||
aṣṭalohamayaṃ cakraṃ tadūrdhve tu mahāmate|
dvādaśākhyād viśeṣotthādādhāro yasya yaḥ svakaḥ|| 207 ||
haimaṃ tadūrdhve kamalaṃ tajjaṃ tāmrameva |
yathākramasthitaṃ(2) hyetat pañcakaṃ caturātmani|| 208 ||
nyasedanantaṃ(3) cakrasya mīnakūrmau kṛtasya(4) ca|
kūrmānantau(5) tu mīnasya mīnānantau tu tasya ca|| 209 ||
sarvasya vihitaṃ padmaṃ tasyānantaṃ tu vinyaset|
maṇṭape(6) tu khageśasya cakraṃ sthāpanakarmaṇi|| 210 ||
nasya pūrṇāntikaṃ(7) kṛtvā karmaṇyatra ca tarpaṇam|
saha mūrtidharaiḥ prāgvat kāryā darbhodakakriyā|| 211 ||
tadūrdhve pīṭhasthāpanaṃ tadrgarte cakrādisthāpanaṃ cāha--tadūrdhve vinyasetpīṭhamityārabhyakāryā darbhodakakriyetyantam| dvādaśākhyād viśeṣo(8)tthādādhāro yasya yaḥ svakaḥ| vibhava deveṣvanantādidviṣaṭkasya kūrmastvādhāraḥ| mīnādidviṣaṭkasya mīnastvādhāra ityarthaḥ| caturātmani cāturātmyaprakriyāyāmetat pañcakaṃ cakrā(na) ntakūrmamīnapadmapañcakamityarthaḥ| evaṃ cānantakūrmamīnavyatiriktavibhavadevānāṃ pratiṣṭhāyāṃ pīṭhagarte prathamaṃ cakram, tadupari tattaddviṣaṭkādhāramanantakūrmamīneṣvanyatamam, tadupari padmametat trayameva(9) nyasediti phalito'rthaḥ| cakrasya pratiṣṭhāyāṃ tadadhaḥ pīṭhagarte'nantaṃ tasyānantasyādhastānmīnakūrmau mīnasyādhastāt kūrmānantau tasya kūrmasyādhastānmīnāntantau ca nyaset| sarvasya cakrādīnāṃ sarveṣāmapi padmaṃ ca vihitam| tasya padmasya pratiṣṭhāyāṃ tu tadadho'nantaṃ nyaset maṇṭape tu khageśasya sthāpanakarmaṇi cakraṃ nyasediti coktaṃ bhavati| pūrṇāntikaṃ tarpaṇaṃ kṛtvetyatra cakrādimantrairiti jñeyam| darbhodakakriyā cātra garbhagehādiprokṣaṇārthamiti jñāyate|| 206--211 ||
(1.vaṣaṭkārāṃśca--baka. bakha. u.|) (2.kramaṃ--baka. bakha. u.|) (3.ntaca--baka. bakha. a. u.|) (4.tu tasya vai--baka. bakha. a. u.|) (5.paṅktireṣā na dṛśyate--mu. aṭī., a. pustake canyasyeti paṅktyuttaraṃ sthāpitā|) (6.maṇḍape--bakha. u.|) (7.pūrvā--mu. acī. baka. bakha.|) (8.ṣo'rthāḥ--a.|) (9.mevaṃ--ma.|)
tataḥ prabodhayed devamarcayitvā idaṃ paṭhet|
mantrātman rūpamātmīyamāgneyamupasaṃhara|| 212 ||
samāśrayasya saumyatvaṃ sthityarthaṃ parameśvara|
namaste'stu hṛṣīkeśa uttiṣṭha parameśvara|| 213 ||
madanugrahahetvarthaṃ pīṭhabhūmiṃ samāśraya|
udghāṭya hṛdayenātha tyaktanidraṃ tu mantrarāṭ|| 214 ||
utthāpya mūrtimantreṇa saha mūrtidharairbalāt|
toraṇena ca niṣkramya pradakṣiṇacatuṣṭayam|| 215 ||
kuryāt prāsādapīṭhasya dvārāgre sannirodhya ca|
pādyārghyācamanaṃ datvā hṛnmantreṇa praveśayet|| 216 ||
śākhādyamaspṛśantaṃ ca pāṭhayet tadvidastataḥ|
catuścakreti tadanu puramekādaśeti yat|| 217 ||
varmābhimantritenātha dukūlena sitena ca|
pādāmburuhanālaṃ prāk śikhāmantreṇa veṣṭayet|| 218 ||
agnīṣomau samīkṛtya praṇavādyantagena tu|
niveśya mūlamantreṇa vāmato mārutaṃ tyajet|| 219 ||
(1) pratiṣṭhāliṅgaśabdau tu(2) dvau mantrau pāṭhayet kramāt|
śāntaṃ brahmamayaṃ rūpaṃ svakaṃ samavalambya ca|| 220 ||
tataḥ prāpte lagne bhagavatprabodhanamarcanam, mantrātmannityādivijñāpanam, tyaktanidrasya bhagavataḥ samuddharaṇam, ṛtvigbhiḥ saha(3) samutthāpanam, toraṇadvāreṇa bahirniṣkramaṇam, mandrirapradakṣiṇacatuṣṭayam, prāsādadvāre pādyādyabhyarcanam, antaḥ praveśanam, catuścakretyādimantrapāṭhanam, dukūlena pādāmburuhanālaveṣṭanam, pīṭhamadhye bimbasthāpanam, pratiṣṭhāliṅgamantrapāṭhanaṃ cāha--tataḥ prabodhayed devamityārabhya dvau mantrau pāṭhayet kramādi tyantam| agnīṣomau samīkṛtya śvāsaṃ(gu?ku) mbhīkṛtyetyartaḥ| evameva vyākhyātaṃ pārameśvaravyākhyāne'pi vāmato marutaṃ tyajed vāmanāsikayā śvāsaṃ visṛjedityarthaḥ| pratiṣṭhāliṅgaśabdau dvau mantrau ṛgvedasāmavedoktau pratiṣṭhāsītyādimantrāvityarthaḥ| athavā pratiṣṭhāsīti sāma, dhruvādyairiti yajuriti pārameśvaravyākhyānoktau|| 212--220 ||
(1.pratiṣṭha--kakha. u.|) (2.ca--mu. aṭī.|) (4.saṅga---a.|)
yato hitārthaṃ sarveṣāṃ nirgataḥ ṣaḍguṇātmanā|
ato brahmapadādīṣad devabhāge (1) samānet|| 221 ||
mokṣādiphalasiddhīnāṃ prāptaye hyavicārataḥ|
karasthamatha moktavyaṃ kautukaṃ hṛdayena tu|| 222 ||
brahmapadasthāpitasyāpi devasya kiñcid divyabhāgānayane yuktimāha--śāntamiti dvābhyām| divyabhāgānayanaṃ ca vāmabhāga iti bodhyam| tathā ca pārameśvare---

yatrāpi kevale brāhme sthāpanaṃ samudīritam(2)|
tatrāpi vāmataḥ kiñjid dravyabhāgaṃ samāśrayet|| (15/799) iti|
atra pārameśvararavyākhyāne--"śāntaṃ brahmamayaṃ rūpamityanena āvāhayāmītyuktārthaḥ smāritaḥ(3) pāṭhakramādarthakramasya balīyastvāt, " agnihotraṃ juhoti" (tai. saṃ. 1/5/9/1) " yavāgūṃ pacati" itivat, sandhyāsnānamitivacca" iti likhitam| atrāvāhayāmītyarthasmaraṇasya na kiñcidapi prakṛtatvaṃ dṛśyate| kiñca, pūrvaṃ tadarthavirodhe pāṭhakramādarthakramo'nusaraṇīyaḥ| virodha eva na dṛśyate|
nanu tadā bimbasthāpanāt pūrvameva snapanakāle āvāhanaṃ viruddhimiti cenna, tadānīṃ(4) bhagavadāvāhanaṃ vinā kevalabimbe'bhyarcanotsavaśayanādhivāsamantranyāsaparamānnanivedanādikasyātyantaviruddhatvāt| kiñca, bimbasthāpanāt pūrvamāvāhanaṃ(5) viruddhaṃ manvānena bhavatā kathamaṣṭabandhanāt pūrvamāvāhanamaviruddhaṃ gṛhyate? api ca, śāntaṃ brahmamayaṃ rūpamityatra śāntaṃ śāntoditāvasthāpannaṃ brahmayaṃ svakaṃ rūpamavalambya āśritya sarveṣāṃ hitārthaṃ ṣaḍguṇātmanā yato bhagavān nirgataḥ tato brahmasthānādīṣad(6) devaṃ bahirnirgamayedityarthopadeśaprakaraṇe āvāhanasmaraṇaṃ kartuṃ kathaṃ śakyate? kiṃ bahunā|| 220--222 ||
(1.supāṭhayet--a.|)(2.samudīritam...āvāhayāmītyuktārthaḥ' nāsti--a.|) (3.smāritam--a.|) (4.`tadānī' nāsti--a.|) (5.hanane--a.)(6.nāmī--a.|)
(3.supāṭhayet--a.|)
sarvāṅgamarghyamantreṇa datvā mūlamanusmaret(1)|
hṛdāstraparijaptena(2) vajralepena vai tataḥ|| 223 ||
bimbapīṭhaśilānāṃ tu ekatvenācaret sthitim|
mūlamantraṃ tato dhyātvā saṃśāntabrahmalakṣaṇam(3) || 224 ||
atha rakṣāsūtravisarjanakāryasamarpaṇapūrvakamaṣṭabandhanalepanamāha(4)--karasthamiti dvābhyām| atra pārameśvararavyākhyāne--atra pādmādiṣviva pratikarma kautukabandhanaprasaṅgābhāvāt kathaṃ moktavyamityuktamiti cet, pratikarma tadabhāve jalādhivāsasamaye pūrvavat kautukaṃ baddhveti prasaṅgotsaveti(5) śaṅkā parihṛtā parihṛtā| evaṃ śaṅkā pārameśvaravyākhyātureva jātā, na hyanyasya jāyate,|
tamarghyeṇārcayitvā ca tatastanmantritān kare|
siddhārthakān dakṣiṇe tu baddhvāgre pāṭhayedṛcam||
rakṣohaṇaṃ tathā sarvān nayet pratisare(6) maṇīn||
(25/49--50) iti pūrvameva kautukaprasaṅgāt|
nanvasya kautukatvaṃ na saṃbhavati, jalādhivāsasamaye " pūrvavat kautukaṃ baddhvā" (ī. saṃ. (18/99;. saṃ. 15/225) ityatroktasyaiva kautukatvamiti cet, tathā na bhramitavyam| "karasthamatha moktavyaṃ kautukaṃ hṛdayena tu" (25/222) iti vākyaṃ sātvatoktam| tatra jalādhivāsasyaivānuktatvāt "pūrvavat kautukaṃ baddhvā" iti vākyameva nāsti| ataḥ--" tamarghyaṇārcayitvā" (25/49) ityādipratipāditasya pratisarabandhasyaiva visarjana ceti pūrvaparyālocanayā svastho bhava|| 222--224 ||
(1.itaḥ param--` iti sāmānyasandhānaṃ prāk kṛtvā tadviśeṣya(śoṣya) ca' ityadhikaḥ pāṭho dṛśyate--mu. aṭī.| bhāṣyakāreṇā'vyākhyātatvādanupadameva paṅkterasyā vidyamānatvācca dviruktimātrametat|)(2.hṛda--baka. a. u.|) (3.suśānta--mu. aṭī. baka.|)(4.lepamā--ma.) (5.tseveti--ma.|) (6.saro--ma.|)
(1) ādhārādidhvajāgrāntaṃ vyāptaṃ tenākhilaṃ smaret|
iti sāmānyasandhānaṃ prāk kṛtvā tadviśiṣyate(2)|| 225 ||
sthūlasūkṣmaparatvena sthūlaṃ ṣoḍhā śilāntagam(3)|
piṇḍikāyāṃ tathā sūkṣmaṃ tatparaṃ bimbavigrahe|| 226 ||
atha mūlamantrasyādhārādiprāsādordhvasthitadhvajāgrāntaṃ vyāptismaraṇārūpaṃ sāmānyasandhānaṃ punastasyaiva mantrasya hṛdādibhedaiḥ ṣauḍhā sthūlarūpeṇa brahmaśilāyām, sūkṣmarūpeṇa pīṭhe, pararūpeṇa bimbe ca viśeṣataḥ sandhānaṃ cāha---mūlamantramiti sārdhadvābhyām| prāsādāgre dhvajasaṃsthitiṃ(4) vakṣyati hi---
tridhāṃśena śikhādyuccaṃ khagarāṭparibhūṣitam|
saṃskṛtya dhvajadaṇḍaṃ ca śikhāmantreṇa vinyaset|| (26/284) iti|
ata eveśvaraparāmeśvarayorapyutsavādhyāye--"prāsādasya śikhāgre tu sthāpitaḥ khagarāḍdhvajaḥ" (ī. saṃ. 10/99: . saṃ. 16/37) iti pratipāditam|| 224--226 ||
(1.ā cādhārād dhvajākrāntaṃ--mu. aṭī., ā cādhāra--a. u.|)(2.śeṣyate--mu. aṭī.|)(3.kam--aṭī. a.|) (4.jasthi--a.|)
vinyāsaṃ pīṭhamale'tha devatānāṃ samācaret|
bhavopakaraṇīyānāṃ pīṭhordhve tvatha tadvinā|| 227 ||
nyased vibhavadevāṃstu uparyupari pūrvavat|
ghaṭoddeśāt samārabhya paramarcāgataṃ(5) tataḥ|| 228 ||
evaṃ hi sarvadevānāṃ sanniveśavaśāt tu vai|
cintāmaṇimayo nyāsaḥ kṛto bhavati siddhidaḥ|| 229 ||
atha devatānyāsamāha--(6) vinyāsamiti tribhiḥ| pīṭhamūle pīṭhasyādhaḥ piṇḍikoparīti yāvat| bhavopakaraṇīyānāṃ devatānāṃ kālādivasudhāntānāṃ pūrvoktānāmityarthaḥ| tadvinā vibhavadevān nyaset| pātālaśayanādipadmanābhāntavibhavadeveṣu pratiṣṭheyam| devaṃ vinā'nyān sarvān nyasedityarthaḥ| tathā ca vyaktamukta(7)mīśvarapārameśvarayoḥ---
pīṭhordhve tu muniśreṣṭhāḥ(8) pratiṣṭheyaṃ vinaiva tu|
nyased vibhavadevāṃstu hyuparyupari pūrvavat || iti|
(ī. saṃ. 18/415; . saṃ. 15/826)
pārameśvaravyākhyāne etadabhiprāyamabuddhvā "pratiṣṭheyaṃ pratiṣṭhāyogyaṃ bimbaṃ vināmantreṇa nyasedityarthaḥ" iti likhitam| ghaṭe ddeśāt samārabhya pūrvaṃ prāsādamadhye sthāpitakumbhādārabhya, uparyupari pīṭhordhvāntaṃ pātālaśayanādipadmanābhāntakrameṇa nyāsa iti jñeyam|| 227---229 ||
(5.mārcā--baka. bakha.|) (6.nyāsaḥ---a.|) (7.muktaṃ rameśvarekharayoḥ--a.|) (8.śreṣṭha--.|)
itha maṇṭapamadhye(1) tu devadevasya sammukham|
sthite'pi tanmuhūrtāṃśe(2) sthāpanīyaśca pakṣirāṭ|| 230 ||
snāto'nulipto mantreṇa svena yaḥ(3) saṃskṛtaḥ purā|
jñaśaktyā saha bimbena yasmād bhinneṣu(4) vastuṣu|| 231 ||
bimbasannikaṭastheṣu athavā'nyatra lāṅgalin|
tatkālamaṅgabhāvatvaṃ vrajamāneṣu sarvathā(5)|| 232 ||
vahanāntaṃ ca niḥ śeṣaṃ dhyānārcanapurassaram|
svayamevānurūpeṇa karmasāmānyatāṃ tyajet(6)|| 233 ||
tasmāt tadyāgabhavanādutthāpyādāya bimbavat|
devaṃ pradakṣiṇīkṛtya prāgvat saṃsthāpanāvanau|| 234 ||
ekasmin madhyarandhre tu vajrādyaṃ pañcakaṃ nyaset|
eka eva tadūrdhve'tha ādhāro ya udīritaḥ|| 235 ||
prāgvanniveśanīyaṃ(7) ca tatpīṭhordhve(8) tu bhauvanam|
bhāvanīyaṃ śarire ca śeṣaṃ vijñaptilakṣaṇam|| 236 ||
pāṭhayed brāhmaṇāṃstadvat suparṇo'sīti mantrarāṭ|
athāgramaṇṭapamadhye vihageśapratiṣṭhāvidhānamāha---atha maṇṭapamadhye tvityārabhya suparṇo'sīti mantrarāḍityantam| snāto yathāvidhi siddhārthodakādibhirba-hatsnapanena(9) ca snāpita ityarthaḥ| anuliptaścandanādyalaṅkṛta ityarthaḥ| yadvā svena mantreṇānulipto mantranyāsādibhiḥ pariṣkṛta ityarthaḥ| saṃskṛto'nyaiśca nayanonmīlanaśayanādhivāsādisaṃskāraiḥ saṃskṛta ityarthaḥ| bimbena saha pradhānabhagavadbimbena sahetyarthaḥ| jñaśaktyā jñānaśaktyātmakatvena saṃskṛta ityatraivānvayaḥ| uktaṃ khalvasya jñānaśaktyātmakatvamīśvarapārameśvarayoḥ|
viṣṇoḥ saṃkarṣaṇākhyasya vijñānabalaśālinaḥ||
mūrtirjñānasvarūpā sarvādhārasvarūpiṇī|
mahimeti jagaddhāturvijñeyā(10) vihageśvaraḥ|| iti||
(ī. saṃ. 8/3-4; . saṃ. 8/3-4)
yasmādityādinā pradhānabimbādinā sahaiva garuḍādisamastaparivārāṅgabimbādīnāmapi sāmānyatastattadanurūpasnapanārcanasantarpaṇādisaṃskārāḥ kāryā ityuktaṃ bhavati| ādhāro(11) ya udīritaḥ " maṇṭape tu khageśasya cakrasthāpanakarmaṇi" (25/210) iti pratipāditaḥ| bhauvanaṃ bhuvanādhvānam| śeṣam avaśiṣṭapadādhvādipañcakarmityarthaḥ|| 230--237 ||
(1.maṇḍapa--baka. bakha. a. u.|) (2.śāt--a.|)(3.yatsaṃskṛtaṃ--bakha.|) (4.bimbeṣu--baka.|) (5.sarvadā--baka. u.|) (6.vrajet--bakha. a. u.|) (7.yaśca--a. u.|) (8.rdhvāstu bhāvanāḥ--mu. aṭī. tatpīṭhe dhātubhauvanaḥ--a. u.|) (9.snāpa--a.|) (10 jñeye vihageśvare--a.|)(11.ro'tha--ma.,ro'dha--a.|)
tamevāstrārcitaṃ kṛtvā yāyād devaniketanam|| 237 ||
kalaśaiḥ pṛṣṭhabhāgasthaiḥ snāpanīyastato vibhuḥ|
saha mūrtidharaiḥ sarvairyathā cānukrameṇa tu|| 238 ||
athaivaṃ pratiṣṭhitasya guruḍasyārcanaṃ kṛtvā garbhagehāntaḥ praviśya pūrvaṃ snapanamaṇṭape pṛṣṭhabhāge sthāpitaiścatvāriṃśatkalaśairdevamabhiṣecayedityāha--tamiti sārdhena|| 237--238 ||
sahāghamarṣaṇenaiva(1) gāyatryāvartitena(2) tu|
prāgṛṅmayastu tadanu caturthāvartitaiḥ(3) svayam|| 239 ||
hṛdādyāvartitaiḥ ṣaḍbhiryaju(4) rjñastena secayet|
bhūyaḥ svayaṃ tathā kumbhaiḥ sāmavit snāpayet tataḥ|| 240 ||
ṣaḍbhiranyaiḥ svayaṃ paścāt tenaivātharvavit tataḥ(5)|
pavitrāvartitairevaṃ(6)(7) kalaśaintarāntarā(8)|| 241 ||
saha caikāyanīyaistu snāpanīyamanantaram(9)|
caturmūrtimayairmantrairbahuśaḥ paribhāvitaiḥ|| 242 ||
snāpayet kalaśenātha śeṣamādāya vai ghaṭam|
tacchatāvartitaṃ kṛtvā samūlenādya mūrtinā|| 243 ||
sārdhaṃ(10) vai devadevasya mūrdhni cotkīrya pāṭhayet|
abhiṣakaprakāramāha---(11) sahāghamarṣaṇenaivetyārabhya jitatanta iti vai(12) sarvairityantam| yajurjñastena secayedityatra tenāghamarṣaṇasūktagāyatrībhyāmabhimantritenaikena kalaśenetyarthaḥ| bhūyaḥ svayaṃ tathā kumbherityatrāpi kumbhaiḥ pūrvavad hṛdādyabhimantritaiḥ ṣaḍbhiḥ kalaśairityarthaḥ| evamuttaratrāpi jñeyam| pavitrāvartitaiḥ kalaśaiścaturbhirityarthaḥ, " oṅkārādyaṃ pavitrāntaṃ mantrāṇāṃ prāk catuṣṭayam" (24/290) iti pūrvoktatvāt| antarāntarā vāsudevādimūrtimantrakalaśābhiṣekasya madhye madhye ityarthaḥ| snāpayet kalaśenāthetyatrāpi pavitramantra eva bodhyaḥ| samūlena mūlamantrasahitena, ādyamūrtinā paramantreṇetyarthaḥ| tasyādimūrtiviṣayakatvāt tathaiva vyavahṛtaḥ|| 239--244 ||
(1. sadā--mu. aṭī.|) (2.varji--a. u.|) (3.rdhā vardhitaiḥ--a.|) (4.rjñai--a., rjñeyo na--u.|) (5.ttamaḥ--baka. bakha. u.|) (6.varjitai--mu. aṭī. a. u.|) (7.reva--baka. bakha. u.|) (8. saha--baka. bakha. a. u.|) (9.snapa--mu. aṭī. baka.|) (10.sārghyaṃ--a.|)(11.sadā--a.|) (12.sarvāniti mūlasthaḥ sārvatrikaḥ pāṭhaḥ, sarve i--a.|)
jitanta iti vai sarvāṃstataścāstrodakena ca|| 244 ||
prāsādaṃ śodhayitvā ca snānavarjaṃ samācaret|
pūrvoktamāsanādyaṃ yad yāgadānāvasānikam(1) || 245 ||
sadakṣiṇaṃ viśeṣeṇa gurau(2) mūrtidhareṣu(3) ca|
devaṃ praṇamya vijñāpya(4) karmaṇā manasā girā|| 246 ||
tvamarcāntargato deva mayā yacchayanādiṣu(5)|
nīto'si cābhimukhyaṃ tu kṣantavyaṃ tanmamācyuta|| 247 ||
evaṃ praṇamya vijñāpya kṣāntvā niṣkramya saṃmukham|
ācamya ca baliṃ datvā yāyād devagṛhaṃ tataḥ|| 248 ||
atha prasādasaṃśodhanam, snapanaṃ vinā''sanādibhirhavirnivedanāntairbhogairyathāvidhyabhyarcanam, kāripradānam, ācāryādīnāṃ dakṣiṇādānam, praṇāmam, vijñāpanam, punaḥ praṇāmādikam, " gurudevāgnivipreṣu pṛṣṭhabhāgaṃ na darśayet" ityuktaprakāreṇa bhagavadabhimukhameva bahirniṣkramaṇam, dvārāvaraṇadevānāṃ yathāvidhi balidānam, ācamanam, punarbhagavanmandirapraveśanaṃ cāha--(6) tataścāstrodakena cetyārabhya yāyād devagṛhaṃ tata ityantam|| 244--248 ||
(1.gurormūrti--mu. aṭī. baka. bakha. a.|) (2.ṣvatha--mu. aṭī.|) (3.saṃjapya--baka., vijñāpyaḥ--a.|) (4.yaccānalā--baka. bakha.,yamarcanādiṣu--a. u.|) (5.tataḥ śāstro--a.|)
tatrāsanādikairyaṣṭ(1) snānāntaiḥ pūrvavat prabhum|
apīnītāmbaraiḥ kumbhairdhānyapīṭhopari sthitaiḥ|| 249 ||
hṛnmantrapūjitairbhūyaḥ salilena supūritaiḥ|
saha mūrtidharaiḥ prāgvadantarāntarayogataḥ|| 250 ||
kārthaṃ (2)vai snānakarmā'rtha(3) vidhidṛṣṭena karmaṇā|
nirodake'tha(4) prāsāde punarārādhya pūrvavat|| 251 ||
bhogairāsanapūrvaistu sampradānāntamacyutam|
mudrāṃ baddhvā japenmantraṃ stutvā kṣāntvā bahirvrajet|| 252 ||
śataṃ sahasraṃ sāṣṭaṃ juhuyānmanatrāṭ svayam|
sāṅgaṃ saparivāraṃ ca saṃhitoccārayuktitaḥ(5)|| 253 ||
mūrtipaiḥ(6) praṇavādyābhirgāyatrībhiḥ śataṃ śatam|
ekāyanairabhijñābhiḥ svakīyābhistu tatsamam|| 254 ||
pradāpayet(7) tataḥ pūrṇāmṛgvedādyāṃstu(8) mūrtipān|
ekāyanāṃstadante tu kramāt tān pāṭhayet tataḥ|| 255 ||
pūrṇātpūrṇeti vai mantramādyāt pūrṇamasīti yat|
sanamaskena mantreṇa svayaṃ sāṅgena nikṣipet|| 256 ||
balibhistu tataḥ sarvān bhūtapūrvāṃstu tarpayet|
praviśyācamya tadanu kṣāntvā devaṃ tu kumbhagam|| 257 ||
pūrvavanmaṇḍalasthaṃ tu kuṇḍasthaṃ tadanantaram|
bhūṣayed gurupūrvāṃstu bhūṣaṇai(8) kaṭakādikaiḥ|| 258 ||
gurorvā guruputrasya yāgadravyaṃ nivedayet|
bimbamekāyanāntaṃ(9) tu sarvasādhanasaṃyutam(10)|| 259 ||
dāsīkarmakaropetaṃ śuddhadevalakānvitam(11)|
atha caturthe'hani kartavyārādhanasnapanālaṅkārahavirnivedanādyagnisaṃtarpaṇapūrṇāhutibalidānamahākumbhādivisarjanānyācāryādīnāṃ bhūṣaṇapradānāni cāha---tatrāsanādikairyaṣṭvetyādibhiḥ| atra caturthe'hanīti kaṇṭharaveṇānuktāvapyarthaparyālocanayā tajjñāyate, anyathā balyantamārādhanamuktvā punastadānīmevārcanasnapanādyuktyasaṃbhavāt| nanvatra--
ācamya ca baliṃ datvā yāyād devagṛhaṃ tataḥ||
tatrāsanādikairyaṣṭavā snānāntaiḥ pūrvavat prabhum|| (25/248--249)
ityavyavadhānena pratipāditasya caturthe'hani kartavyaparatvaṃ vaktuṃ kathaṃ śakyate, ato mādhyāhnikārcanādiparatvaṃ vaktavyamiti cet, kimāvayorvivādena| tasya caturthe'hani kartavyaparatvaṃ tadupabṛṃhaṇayorīśvarapārameśvarayoreva(12) nirṇītaṃ paśyatu bhavān| apanītāmbaraiḥ kumbhaiḥ pūrvaṃ snānamaṇṭape dakṣiṇabhāge sthāpitaiścatvāriṃśatkalaśairityarthaḥ| bhūyaḥ salilena supūritaiḥ pūrvaṃ pūrite jale kiñcit śoṣite sati punaḥ samagraṃ pūritairityarthaḥ| prāgvat pratiṣṭhādivasakṛtasthūlasūkṣmākhyasnapanavadityarthaḥ| svakīyābhirabhijñābhirvāsudevādimantrairityarthaḥ|| 249--260 ||
(1.riṣṭvā--mu. aṭī. baka. bakha. a..)(2.--mu. aṭī.|) (3.rmārthaṃ--a.|) (4.dhake--a.|) (5.yatnataḥ--aṭī.|) (6.mūrtīyaiḥ--mu. aṭī.|) (7.nnataḥ--a. u.|) (8.dyāstu mūrtipāḥ--baka. bakha.|) (9.nānāṃ--a. u.|) (10.sarvāyatana--u.|) (11. lagā--baka. bakha. u.|) (12.īśvare(18/467), pārameśvare(15/888) ca viṣayo'yaṃ draṣṭavyaḥ|)
śailotthaṃ pūrvavat kumbhaṃ kṛtvā dhātumayaṃ tu || 260 ||
tad dvigolakamānena (1) mantrabimbena vai saha|
śubhe'nyasmin dine yāgamaṇṭape(2) hyuktalakṣaṇe|| 261 ||
adhivāsya yathānyāyaṃ sarvopakaraṇānvitam|
snānādyamakhilaṃ tābhyāmāpādya ca yathāvidhi|| 262 ||
tasmin hṛdādisaṃyukte(3) bimbaṃ kumbhe niveśya ca|
vastrairābharaṇaiḥ puṣpaiḥ(4) svacchaṃ kṛtvārghyapuṣpahṛt(5)|| 263 ||
śanaiḥ prāsādaparyantamāruhed(6) mūrtipaiḥ(7) saha|
tatra(8) prāgāsanādīṃstu kṛtvā saṃkṣālanāntimān(9)|| 264 ||
ācared(10) bījavinyāsaṃ sarva vā''vāhanoditam|
niveśyānīya taṃ(11) madhye bimbaṃ kumbhasamanvitam|| 265 ||
hṛdādyantaniruddhena mūlamantreṇa lāṅgalin|
tatrādyamanusandhānamekaṃ(12) kṛtvā parānvitam(13)|| 266 ||
sāmānyalakṣaṇaṃ paścāt (14)pūrvoktaṃ vai kalātmakam|
saṃpūjya vāsasācchādya sudhayā vyaktatāṃ nayet|| 267 ||
tataḥ piṇḍe tadūrdhve tu sāṅgaṃ(15) kuryād yathoditam|
prāsādaṃ sthāpayet paścāt pūrvoddiṣṭena vartmanā|| 268 ||
samālabhyārcayitvā ca snagādyairmaṇḍayet(16) tataḥ|
pūrvavat pāṭhayed viprān tatpratiṣṭhāpane tu vai|| 269 ||
saṃrodhya varmamantraṃ tu tatra dhyānadhiyā svayam|
pūrṇāntamakhilaṃ kṛtvā vidhinānena vai punaḥ|| 270 ||
(17) aroheti tu vai sāma pāṭhayet sāmagāṃstu vai|
cakramāmalasārasya madhyataḥ sanniveśayet|| 271 ||
yathābhimatarūpaṃ tu digvaktraṃ vā'mbarānanam|
svaśaktivarṇadaṇḍasthaṃ(18) caṇḍamārtāṇḍabhāsvaram(19) (20)|| 272 ||
cakramantraṃ nyaset tasmin varṇādhvānaṃ puroditam|
gatyāgatiprayogeṇa prāk prameyajalakṣaṇam(21)|| 273 ||
nānyathāvat(22) purā jñātvā dravyamūrtitvamāgatam(23)|
kuryāt (24) tatordhvasandhānaṃ nānyathā tu mahāmate|| 274 ||
amalaṃ śāntasaṃjñaṃ vai tathā śāntoditoditam(25)|
(26) ekameva hi tanmūrti yaścakraṃ vetti tattvataḥ|| 275 ||
so'smin saṃsāracakre tu sarvāśramanivāsinām|
sarvadharmaratānāṃ ca cakravartitatvāmāpnuyāt(27)|| 276 ||
(28) yacchabdabrahmamartyaiva(29) siddhamākṣaṃ(30) nirāśrayam|
antarbahisthaṃ(31) sarveṣāṃ mokṣadaṃ cāmalaṃ smṛtam|| 377 ||
(32)kṣīrodārṇavatulyaṃ yat(33) sahasrādityasannibham|
niraṅgaṃ tīkṣṇadhāraṃ vai tacchāntākhyaṃ hi yogadam(34)|| 278 ||
yattu nānāṅgabhāvena svātantryāt svayameva hi|
sarvadikprasṛtāṃ(35) kṛtvā(36) svātmavṛttiṃ hi vartate|| 279 ||
īṣadvalayavannābhe(37) rarāṇāmantarekhavat|
śāntoditaṃ ca tadviddhi cakramicchāpradaṃ(38) ca yat|| 280 ||
yacchāntamūrtau(39) saṃbuddhaḥ(40) sarvaṃ kṛtvā'tiṣṭhate|
pravṛttaṃ nābhipūrvaṃ tu uditākhyaṃ hi(41) cakrārāṭ|| 281 ||
tasminnārādhito(42) mantrastadvai sampūjitaṃ smṛtam|
japtaṃ santarpitaṃ bhaktyā sarveṣāṃ sarvamṛcchati|| 282 ||
evaṃ cābhimataṃ cakraṃ sarvavighnakṣayaṅkaram|
pratiṣṭhāpya samabhyarcya tasyaiva(43) samanantaram|| 283 ||
tryaṃśena śikharāduccaṃ(44) khagarāṭparibhūṣitam|
saṃskṛtya(45) dhvajadaṇḍaṃ ca śikhāmantreṇa vinyaset|| 284 ||
tato vividhavarṇaṃ ca kiṅkiṇīgaṇabhūṣitam|
dhvajāgrācchikharārdha(46) ca yāvad(47) dīrghamakṛtrimam|| 285 ||
dairghyād dvādaśamāṃśena dvinavāṃśena tatam|
kṛtvā'strasannidhiṃ tasmin lāñchanākhye purā paṭe(48)|| 286 ||
niveśya dhvajadaṇḍāgre gandhādyairarcayet tataḥ|
atha prāsādopari kumbhasthāpanavidhānaṃ prāsādapratiṣṭhāvidhānaṃ cāha--śailotthaṃ pūrvavat kumbhamityārabhya niveśya dhvajadaṇḍāgre gandhādyairarcayettata ityantam|
tatrādyamanusandhānamekaṃ kṛtvā parānvitam||
sāmānyalakṣaṇaṃ paścāt pūrvoktaṃ vai kalātmakam|(25/266--267) ityatrādyamanusandhānam,
mūlamantraṃ purā dhyātvā saṃśāntabrahmalakṣaṇam||
ādhārādidhvajāgrāntaṃ vyāptaṃ tenākhilaṃ smaret|| (25/224--225)
iti pūrvoktaṃ bodhyam| kalātmakaṃ jñānaiśvaryādiṣaṭkalātmakamityarthaḥ| idamapi pūrvoktam--"sthūlaṃ ṣoḍhā śilāntagakam"(49) (25/226) iti| atra prasaṅgāt " amalaṃ śāntasaṃjñaṃ vai" (25/275) ityāramya " uditākhyaṃ hi cakrarāṭ" (25/281) ityantamamala--(śānta)--śāntodita--uditabhedaiścakrasya cāturvidhyaṃ (50) tattallakṣaṇaṃ ca capratipāditam| atreśvarapārameśvarayoḥ(51)---
cakrasaṃsthāpane kaścid viśeṣaḥ śrūyatāṃ dvijāḥ||
amūrtaṃ dvādaśāraṃ tu aṣṭāraṃ ṣaḍaraṃ tu |
cakraṃ saṃsthāpayet tatra prāsādaśikharopari||
mūrtamaṅgaṇadeśe tu ṣoḍaśāṣṭabhujaṃ tu |
tasya sthāpanakāle tu tasya saṃjñāmanuṃ japet||
vidyāṃ gadāmityādyāṃ yat pāṭhayet tadvido janān|
(ī. saṃ. 18/503--506; . saṃ. 15/175--179)
ityādibhistanmantrapāṭhanābhiṣekādayaḥ katicidviśeṣāḥ pratipāditā grāhyāḥ| evaṃ bhagavatpratiṣṭhādiṣvapi tatraitadānupūrvyā(52) eva kathane'pi madhye madhye bahavo viśeṣāḥ pratipāditā draṣṭavyāḥ|| 260--287 ||
(1.bimbamantreṇa--u..) (2.maṇḍape--bakha. a. u.|) (3.muktā--baka. bakha., nnṛttā--a. u.|)(4.ṣpaiśchannaṃ--a. u.|) (5.vat--baka. bakha. u.|) (6.māro--mu. aṭī.|) (7.rtibhiḥ--baka. u.|) (8.prāk tāḍanā--bakha. a. u.|) (9.kān--baka. a. u., dikān--bakha.|) (10. dukta--baka. bakha., dratna--a. u.|)(11.tanmadhye--aṭī., mityevaṃ--baka. bakha. u.|) (12.mevaṃ--mu. aṭī.|) (13.tmakam--mu. aṭī. a. u.|) (14.pūrvoktaṃ vai kalātmakam|...prāsādaṃ sthāpayet paścāt' nāsti--mu. aṭī.|)(15.sāṇḍaṃ--bakha. u.|) (16.maṇṭape tataḥ--mu. aṭī.|) (17.kṣuro hareti--baka. bakha. a.,kṣuro bhareti--u.|) (18.varṇaṃ---a. u.|)(19.mārtaṇḍa--mu. baka. bakha.|) (20.bhāsuram--mu. aṭī.|) (21.yajña--a. u.|) (22.vasturā--aṭī.|) (23.gataṃ vibhum--baka. bakha., mayaṃ gatam--a.,gatasya ca--u.|) (24.tado--baka.|)(25.ditaṃ smṛtam--u.|) (26.eva--mu. aṭī.|) (27.mūrti--mu. aṭī.|) (28.yacchaktirbra--mu. aṭī.|) (29.rtyava--mu. aṭī.|) (30.siddhāmākṣānnirāśrayā(yaḥ) --mu. aṭī.) (31.śca--a.|) (32.kṣitigagana--baka. bakha.|) (33. ca--a.)(34.yogataḥ--mu. aṭī.|) (35.prasthitāṃ--baka. bakha. u.|) (36.svākṣādyairyo'bhi--baka. bakha.|) (37.varṇābhe na--mu.|) (38.phalapradam--u.,phalaprabham--baka. bakha. a.|) (39.yāvanmūrtau ca--mu. aṭī.|) (40.saṃbandhaḥ--mu., saṃbandhaṃ--a. u.,saṃbaddhaṃ--bakha.,saṃvardhyaṃ--baka.|) (41. tu--baka. bakha.|) (42.te mantraṃ ta--a.|)(43.tathaiva--aṭī. a., tato'straṃ--baka. bakha. u.|) (44.ca śikhādūrdhvaṃ--a. u.|) (45.saṃsthāpya--baka.|) (46.rāgraṃ tu--a., rārdhaṃ tu--u.|) (47.yathā--a.|) (48.pade--baka.|)(50.talla--a. |) (51.pārameśvare(15/975--979) etadabhiprāyakāḥ ślokā draṣṭavyāḥ ānupūrvī tatra nāsti|)(52.`tatra' nāsti--a.|)
svayaṃkṛtānāṃ bimbānāṃ mayedaṃ saṃprakāśitam|| 287 ||
pratiṣṭhāpanamabjākṣa svatantreṣvayaneṣu(1) ca|
sāṅkaryeṇa vinā tvevaṃ kṛtaṃ bhavati siddhidam|| 288 ||
anyathā'siddhidaṃ viddhi nṛṇāṃ vyamitrayājinām|
svayaṃ kalpitabimbānāmevaṃ pratiṣṭhādikamuktam| svayaṃvyaktādiṣvapyevameva mantratantrabimbādyasāṅkaryeṇārcanādikaṃ siddhidam, anyathā doṣāvahamityāha--svayaṃ kṛtānāmiti dvābhyām|| 287--289 ||
(1.ṣvitare--baka. bakha., ṣu nayeṣu--u.|)
ekasminnāsane (2) sthāne catustridvyādimūrtinā(3)|| 289 ||
vyaktībhūtaṃ yathā loke lokānugrahakāmyayā|
svayaṃ nānāsvarūpeṇa svargādau sthāpanaṃ tathā|| 290 ||
na kāryaṃ manujairvarṇadharmajñairnaikabhāvanaiḥ(4)|
tathā vai samabuddhisthaiḥ(5) kṛpayā saṃpravartakaiḥ|| 291 ||
kiyābhedarataiḥ śuddhairnānāvibudhayājakaiḥ(6)|
praṇavaikapralāpasthai(7) śāntacittairamatsaraiḥ|| 292 ||
mantramudrākramadhyānasambhūtilayalakṣakaiḥ|
tathā tatsaṃkarotpannadoṣāṇāṃ(8) dhvaṃsanakṣamaiḥ|| 293 ||
prasthāpitastu(9) vai samyag(10) jñānamūrtirjagadguruḥ(11)|
loke ekasmin sthāne ekasminnevāsane(12) catustridvyādirūpeṇa yathā bhagavān svayaṃ vyaktībhūtastathā sāmānyairmanujaiḥ sthā(pa) naṃ (na) kāryam, api tu samabuddhisthatvādiviśiṣṭairviśeṣādhikāribhistathā sthāpanaṃ (13) kāryamityāha--ekasminniti pañcabhiḥ || 189--194 ||
(2.sthānaṃ--aṭī.|) (3.rtiṣu--a.|)(4.vakaiḥ--baka. bakha., vagaiḥ--a.|) (5.saha--baka.|) (6.rāja--mu. aṭī.|) (7.lopa--a.) (8.tatsāṅka--baka., tatsāga--a. u.|) (9.prastāvi--aṭī.|) (10.tena--a.|) (11.tprabhuḥ--baka. bakha. a. u.|)(12.sminnāsane--a.|) (13.na kārya--a.|)
bhinnamantrakriyārūpaṃ(1) na kuryāt tadapekṣayā|| 294 ||
sādhāramālayaṃ pīṭhaṃ(2) bhavākhyaṃ vibhavātmanām|
devānāṃ martyadharmasthaiḥ pratiṣṭhāyajñakarmaṇi|| 295 ||
(3) saṃsāradevatānāṃ ca sthāpitānāṃ tu vai purā(4)|
kṛtvā tu bhagavadbimbamālaye tadāsane|| 296 ||
niveśayati yo mohād bimbena saha tasya vai|
jāyate ca bhayaṃ ghoramihāmuṣmikadoṣadam|| 297 ||
nāpnotyārādhakānāṃ tu sakāśādarcanaṃ param|
yathā bimbaṃ tathā kartā nāpnuyāduttamaṃ phalam|| 298 ||
vibhavadevānāṃ pratiṣṭhāyajñe ādhārālayapīṭhādiṣūktakramaṃ vinā kevalamartyadharmasthaiḥ saha svecchayā vibhinnamantratantralakṣaṇāni na kuryāditi, pūrvaṃ pratiṣṭhitānāṃ devānāmālaye tadāsane tena bimbena saha punastatsamabhagavadbimbāntarasthāpanaṃ doṣāvahamiti cāha--bhinnamantrakriyārūpamityārabhya nāpnuyāduttamaṃ phalamityantam|| 294--298 ||
(1.sa bhinnamantrūpastu--u.|) (2.bhāvākhya--u.|) (3.rathasya--baka. bakha., tadeka--a.|) (4.punaḥ--baka.|)
arcāyāmadhike pīṭhe hyapekṣālakṣaṇojjhite(1) (2)|
sakṛdvibhavadevānāṃ sthāpanaṃ na virodhakṛt|| 299 ||
nānyakāle na cānyasya nānyamūrtiniveśanam|
vihitaṃ bhagavatpīṭhe niviṣṭavyatyayaṃ(3) vinā|| 300 ||
ekasmin pīṭhe vibhavadevānāṃ sakṛt sthāpanamaviruddham, punaranyakāle sthāpānam anyasya sthāpanam anyamūrtisthāpanaṃ ca na vihitamityāha--arcāyāmiti dvābhyām| vyatyayaṃ vinetyanena pūrvaṃ sthāpanakāle sthānādivyatyataye punaryathākramasthāpanaṃ vihitamityuktaṃ bhavati|| 299--300 ||
(1.`hyapekṣā....bhagatpīṭhe' nāsti--baka.|) (2.phalamutthite--a.|) (3.vinaṣṭa--mu. aṭī.|)
yathā bhavopakaraṇadevānāṃ maṇḍale'cenam|
vihitaṃ na tathā pīṭhe hyekasmin sanniveśanam|| 301 ||
pūrvoktacaturviṃśatibhavopakaraṇadevatānāṃ tu sarvāsāmapyekasminneva maṇḍale pūrvaṃ yathā saṃniveśanamuktam, tathaikasminneva pīṭhe saṃniveśanaṃ na vihitamityāha--yatheti|| 301 ||
bhinnakramo'pi(4) yaḥ kuryāt pṛthag piṇḍikopari|
vāmadakṣiṇayorevaṃ (5)devānāmapradakṣiṇam|| 302 ||
sadakṣiṇasya vai tena pratiṣṭhākhyamakhasya ca|
nihitā(6) connatā kīrti(7) stenātha svayameva hi|| 303 ||
prāksthitasyādhikaṃ mānād dakṣiṇenorjahānikṛt(8)(9)|
śastamadyatanasyaiva prāksthitaṃ yat tato'dhikam|| 304 ||
necchatyanyonyasāmyaṃ(10) tu sthānavṛttiṃ(11) dhanaiḥ saha|
unnatāsanasaṃstho'pi(12) mānahīnastu sarvadā|| 305 ||
mānahīnastu(13) kartṝṇāṃ kuryāt sutasukhakṣayam|
bimbasya bimbakarturvai dehitāṃ sthāpakasya ca|| 306 ||
vāmakṛtsthāpanaṃ(14) vāme samamūnaṃ tu vādhikam|
evaṃ jñātvā yathāśakti pṛthak kuryānniveśanam|| 307 ||
siddhaye cāpavargārthamarcanā devatālaye|
sarvaprakārairapi bimbānāṃ pṛthaṅ niveśanameva kāryamityāha--bhinnetyādibhiḥ(14) || 302--308 ||
(4.krame'pi--mu. aṭī.|) (5. devatānāṃ--baka. a.|) (6.nihatā--a. u.|) (7.rtiḥ sve--a.|) (8.notsavaṃ sakṛt--a.|) (9.sakṛt--baka.|) (10.sāmaṃ--mu. aṭī. baka.,) (11.vṛddhiṃ--baka. bakha. a. u.|) (12.saṃkhyādi--mu. aṭī.|) (13.kartṛtve--baka. bakha. (14.yadvā--mu. aṭī.|)(15. itaḥ paraṃ ma. pustake granthapāto dṛśyate, kintu a. pustakasthā''nupūrvī naiva khaṇḍitā tatrāpi|)
pratolī sāṅgānaṃ(1) caiva jagatī devamandiram|| 308 ||
sapīṭhaṃ bhagavadbimbaṃ bhaktānāṃ yatra yujyate|
samyak pradakṣiṇīkartuṃ(2) balidhūpapuraḥ saram|| 309 ||
śvetadvīpasamaṃ viddhi devatāyatanaṃ tu tat|
sanniveśastvayaṃ(3) mukhyastvamukhyastvaparo hi yaḥ|| 310 ||
mukhyāt pūrṇaphalaprāptirmukhyābhāsāt tathāvidhā|
pratolyādibhiḥ sahitaṃ bhagavanmandiraṃ sapīṭhaṃ bhagavadbimbaṃ ca yatra pradakṣiṇīkartuṃ yogyaṃ bhavati, tatsthānasya śvetadvīpasadṛśamukhyatvam, tatpradakṣiṇānavakāśasthānasyāmukhyatvaṃ cāha--pratolīti tribhiḥ|| 308--311 ||
samyaksthāstvādidevīyā(4) mūrtayo puroditāḥ|| 311 ||
sthalaṃ(5) vinā na caivārcyā nityaṃ vipraistu bimbagāḥ|
gṛhe(6) pīṭhagatā bimbe punastāḥ patragā bahiḥ|| 312 ||
(7) sadaiva taiḥ samārādhyā bhūtaye'pi hi(8) muktaye|
brāhmaṇaiḥ pūrvoktaparavāsudevīyamūrtīnāṃ svagṛhe maṇḍalaṃ vinā bimbeṣvarcanaṃ kāryamiti, maṇḍale tadarcanasthānavibhāgādikaṃ cāha--samyaksthā iti dvābhyām| eva ca brāhmaṇairālaye tadbimbārcanaṃ kāryamityuktaṃ bhavati|| 311--313 ||
(1.nāgāra--mu.|) (2.pradakṣiṇīkṛtya--mu. aṭī., pramāṇīkartuṃ tu-- a. u.|) (3.śaḥ svayaṃ mukhyaḥ a--mu. aṭī. bakha.|) (4.ptistvamukhyāt syāt--baka. bakha.|)(5.sthāpyā--mu. aṭī.|) (6.gṛhe sthalaṃ vinā nārcyā--baka. bakha. a. u.|) (7.bimbe baka., śṛṅge--bakha. u.|) (8. śastā pātragā--baka. bakha., purastāt patragā--a.|)
 (9.sadevataiḥ--a. u.|) (10.vimu--u.|) (11.hane'vāhane--mu. aṭī.|) (12.ca--u.|)

savāhanā'vāhanā(9)(10) bahirvā svagṛhāntare|| 313 ||
nārcanīyā nṛpādyaistā(11) bimbe vai (12) maṇḍalādṛte|
kṣatriyādyaistūbhayatrāpi maṇḍala evārcanaṃ kāryam, na bimba ityāha--savāhaneti || 313--314 ||
(9.sadevataiḥ--a. u.|) (10.vimu--u.|) (11.hane'vāhane--mu. aṭī.|) (12.ca--u.|)
suparṇasaṃsthitāḥ sarvā(1) bimbe vai brāhmaṇairnṛpaiḥ|| 314 ||
svagṛhādau ca sarvatra pūjanīyāḥ sadaiva hi|
evamanyāstu vaiśyāntaiḥ sattamairakhilāstu(2) yāḥ|| 315 ||
saha śaktīśabhedaistu na śaktīśastvavāhanaḥ|
brāhmaṇaiḥ kṣatriyaiśca suparṇārūḍhā mūrtayaḥ svagṛhe'nyatra bimbeṣvevasarvatrārcanīyā ityāha--suparṇeti|| 314--315 ||
(1.sarve bimbāḥ--mu. aṭī.|)(2.sattamāḥ--saka--baka., sottamairbahu--a.|)
(3)bimbago brāhmaṇādyaiśca nityamarcyaḥ pṛthag vinā|| 316 ||
svāśrame bandhuvargasya madhyastho hyaniśaṃ tu vai|
evaṃ garuḍatārkṣyārūḍhamūrtayo vibhavamūrtibhedaiḥ saha brahmakṣatriyavaiśyairbimbeṣvevasarvatrārcanīyāḥ| kintu vāhanārūḍhaṃ vinā kevalaśaktīśabimbaṃ gṛhe brāhmaṇādibhirnārcyamiti cāha--evamiti sārdhena|| 315--316 ||
(3.bimbe--a. u.|)
avināsaumyarūpeṇa avyutpannajanasya ca|| 317 ||
dṛggate bhagavadvaktre kārye trailokyabhītide|
yacchanti śubhamātrārthāścitrasthāścāśubhaṃ(4) gṛhe|| 318 ||
bahiṣkṛtā(5) viśeṣeṇa harmyaprāsādabhūmiṣu|
āḍhyairbhogapadasthaistu sāmprataṃ siddhilālasaiḥṣa|| 319 ||
niṣprabhatvānna mṛcchailī kāryā dārumayī(6) gṛhe|
ṛte sāṃnyāsikaiḥ sāntaiḥ śasvanmokṣaparāyaṇaiḥ|| 320 ||
 tadutthāśca bahiḥ sarvaiḥ kāryāstāsu tadaiva hi|
janayanti mahādīptiṃ(7) candrasūryādayo'niśam(8)|| 321 ||
gṛhe saumyarūpaṃ vinograrūpabimbasyānarcyatvam, tathaiva citralohamayabimbaṃ vinā śailamṛddārumayabimbasyāpi gṛhasthairanarcyatvam, tasya(9) hetuṃ cāha--svāśrama(10) ityārabhya candrasūryādayo'niśamityantam|| 317--321 ||
(4.dhātūtthāścitrasthāśca śubhaṃ--a. u., yātrārthā--baka. bakha.|)(5.paṅktidvayaṃ nāsti--a.|) (6.mayairgṛhe--baka. bakha. u.|) (7.sudīptaṃ ca--baka. bakha.|) (8.sūryodaye--aṭī.|) (9.tatra--ma.|) (10.āśrama--ma.|)
ā caikamūrteḥ sarvāsāṃ mūrtīnāṃ tu mahāmate|
tathā mūrtyantarāṇāṃ ca prādurbhāvagaṇasya ca|| 322 ||
prādurbhāvāntarāṇāṃ tu sthitānāṃ yatra kutracit|
sarveṣāṃ sarvadā teṣāṃ hita ārādhanāya ca|| 323 ||
praṇavaḥ(1) pīṭhapūjārthaṃ namaskārapadānvitaḥ(2)|
prasiddhaṃ cāturātmīyasaṃjñāmantracatuṣṭayam(3)|| 324 ||
arcane sajitantaṃ tu vinā mantreṇa yo'nyathā|
karoti pūjanaṃ mūḍhaścalabimbagaṇasya ca|| 325 ||
gṛhe vā'jñātamantrasya doṣastasya prajāyate|
atha yatra kutra puṇyakṣetrādiṣu svayaṃvyaktādirūpeṇa sthitānāṃ paravyūhavibhavabimbānāṃ sāmānyataḥ praṇavena vāsudevādisaṃjñāmantra catuṣṭayena jitantākhyamantreṇa vā'rcyatvaṃ mantraṃ vinā'rcane pratyavāyaṃ cāha--ā ceti sārdhaiścaturbhiḥ|(4)turbhiḥ| ekamūrteḥ paravāsudevasya, sarvāsāṃ mūrtīnāṃ vyūhavāsudevādimūrtīnām, mūrtyantarāṇāṃ keśavādīnām,prādurbhāvagaṇasya padmanābhādivibhavāvatāragaṇasya, prādurbhāvāntarāṇāṃ vibhavāntarāṇāmityarthaḥ| tadvivaraṇaṃ tu navamaparicchede vicāritaṃ draṣṭavyam|| 322--326 ||
(1.vaṃ--baka. bakha.|) (2.nvitam--baka. bakha.|) (3.yaṃ--mu. aṭī. a.)(4.stribhiḥ-a.|)
vinā sāmānyamantrairyaścalabimbagatasya ca|| 326 ||
kuryād vāśeṣamantreṇa viśeṣākhyasya cārcanam|
tadutthamācireṇaiva śabalaṃ tasya doṣakṛt|| 327 ||
jñātvaivaṃ sāvadhānena kriyāsaktena sarvadā(5)|
bhavitavyaṃ viśeṣād daigṛhāśramapareṇa tu|| 328 ||
gṛhe calabimbānāṃ praṇavāṣṭākṣarādima(ntrāḥ? ntraiḥ) nānātattanmūrtiviśeṣamantrairarcananiṣedhamāha-(6) vineti sārdhadvābhyām| sāmānyamantrairvyāpakamantrairityarthaḥ| praṇavāṣṭākṣaradvādaśākṣara--ṣaḍakṣara---jitantākhyamantrairiti yāvat, eṣāṃ sarvamūrtisādhāraṇyāt|| 326--328 ||
(5.sarvathā--mu. aṭī.) (6.rarcā--a.|)
kṣmābhaṅgādyeṣu doṣeṣu dhaavajānteṣvevameva hi|
upoddhāre prayoktavyaṃ praṇavādyaṃ ca pañcakam|| 329 ||
homārcanavidhāneṣu sṛṣṭisaṃhārakarmaṇi|
dhvajādyamuddharet sarvamavanīcalane sati|| 330 ||
ādhāropalaparyantaṃ sanniveśyaṃ(1) tathā(2) punaḥ|
cakrapāsādabhaṅgeṣu sordhve bimbaṃ mahāmate|| 331 ||
pīṭhabhaṅge tu vai bimbaṃ bimbabhaṅge tadaiva(3) hi|
yadyadicchati coddhartuṃ(4) tattadādau tu saṃyajet|| 332 ||
madhvājyaguggulukṣīradadhilājādibhiḥ kramāt|
santarpya tilahomaistu(5) sahasraśatasaṃkhyayā|| 333 ||
mantraughaṃ hṛdayāt tasmin samuccārya vinikṣipet|
jālavad(6) bhāsurākāraṃ tatra cicchaktayo'khilāḥ|| 334 ||
viśanti pūrvasaṃruddhā mantraughaṃ punarāharet|
pāṭhayedṛṅmayān sarvānuttiṣṭhetyatha tadvidaḥ|| 335 ||
karmmārambhe tadante vai paramāṃ prakṛtiṃ tviti|
caturbhiraniruddhādyaiḥ(7) saṃjñāmantraiḥ pṛthak pṛthak|| 336 ||
kṛtvā homaṃ ca tadanu tatsaṃjñārṇairvilomataḥ|
praṇavādyantagaiḥ sarvaiḥ prāgvadaṣṭāsu dikṣu ca|| 337 ||
(8)prāsādasya tu(9) hotavyaṃ gāyatrībhistathaiva ca|
vāsudevādyabhijñābhirhomānte tvatha taiḥ saha|| 338 ||
nyāsaṃ vāhanamantreṇa sāṅgaṃ kṛtvātmanā (10)purā|
vāhanānāṃ tathā caiva brahmaiva(11) saṃspṛśedatha|| 339 ||
(12)sañcālya hṛdayenaivaṃ(13) japannastramathodvaret|
vimāne rathe kṛtvā hyagādhe'mbhasi nikṣipet|| 340 ||
japet(14) saṃjñāmanuṃ paścāt (15) prāyaścittārthameva hi(16)|
sahasramekamardhaṃ taddhotavyaṃ sarvaśāntaye|| 341 ||
pūrvavat(17) toṣayet sarvān kāñcanādyaiḥ svaśaktitaḥ(18)|
tarpayedannapānādyaiḥ(19) sarvānācāryapūrvakān|| 342 ||
vācyaṃ tairdvādaśārṇena(20) hyacchidraṃ hṛṣṭamānasaiḥ|
bhūyaḥ saṃsthāpanaṃ kuryāduddhṛtasya kṛtasya(21) ca|| 343 ||
sāmānyalakṣaṇairmantraiścaturmūrtimayaiḥ sadā(22)|
guruḥ sapraṇavenaiva yaḥ samyag bhagavanmayaḥ| 344 ||
yataḥ sapraṇavādanyaścāturātmyaṃ(23) ca vidyate|
mantro devatārūpastattvato brahmavedinām(24)|| 345 ||
prapañcaḥ praṇavo mantro devasya caturātmanaḥ|
atha kṣmābhaṅgādidoṣasaṃbhave prāsādapīṭhabimbādīnāṃ jīrṇoddhāravidhānamāha---kṣmāṅgādyeṣu doṣeṣvityārabhya devasya caturātmana ityantam| praṇavādyaṃ pañcakaṃpraṇavāṣṭākṣarādivyāpakamantrapañcakamityarthaḥ| athavā pūrvoktaṃ vāsudevādisaṃjñāmantrajitantākhyapañcakamityarthaḥ| atra jālavadityanena yathā vanamadhye mṛgagrahaṇārthaṃ jālaprasāreṇa kṛte sarve mṛgāstatra praviśanti, tadvat svahṛdayād bimbādiṣu mantraprasāraṇe kṛte tatratyā mantrāḥ sarve'pi tatra praviśantīti bhāvo boddhyate| agādhe'mbhasi nikṣipeditimānuṣabimbaviṣayam, svayaṃvyaktādibimbānāṃ sravāthā saṃdheyatvoktyā(25)hyaparityājyatvāt| atra bahavo vicārā(26) īśvarapārameśvarādiṣūpabṛṃhitā draṣṭavyāḥ|| 329---343 ||
(1.tanniveśyaṃ--mu. aṭī.|) (2.yathā--baka. (3.tadeva--mu. aṭī., tathaiva--a.)(4.ceddha--mu. aṭī.|) (5.homena--baka. bakha. a. u.|) (6.nāla--mu.|) (7.dyaistaistairma--mu. aṭī.|) (8.prāṅkaṇasya--baka. bakha., prāgvat tasya--a.|) (9.ca--bakha. a. u.|) (10.tadā--mu. aṭī.|) (11.brahmaivaṃ saṃsmṛśe--mu, brāhme savṛṣairatha--a. u.|)(12.saṃsthāpya--a., saṃkṣālya--u.|) (13.naiva--a. u.|) (14.nārasiṃhaṃ japet--baka. bakha. a. u.|)(15.sarvaṃ--a.|) (16.ca--mu. aṭī.|) (17.dṛkṣa--baka. bakha., ddakṣa--a. u.|) (18.ktibhiḥ--baka. bakha. a. u.|) (19.dyaidvijānā--a.|) (20.tad dvā--mu. aṭī.|)(21.ca pūrvavat--baka. bakha. a.|) (22.saha--mu. aṭī.|) (23.tmyānna--a. u.|) (24.vādinām--aṭī., vedinā--u.|)(25.tbaktyā sarvathā--a.|)(26.īśvare'ṣṭādaśe'dhvayāye pārameśvare ca pañcadaśe'dhyāye viśeṣā ete draṣṭavyāḥ|)
evaṃ jñātvā purā karma sthāpanotthāpanāntikam(1) || 346 ||
vidhivad yāgapūrvaṃ tu (2) bimbasañcālanaṃ vinā|
yo divyāyatanādīnāṃ bhaktyā bhūyaḥ(3) bhāsaṃ ca piṇḍikām|| 347 ||
dhvajaṃ (4) mandiraṃ śubhraṃ pīṭhaṃ(5) bhāsaṃ ca piṇḍikām|
sallohaśailakāṣṭhotthaiḥ padmādyairūrdhvato'ṅkitām|| 348 ||
ekānekadalaiścaiva(6) baddhairāyasapūrvakaiḥ|
subaddhāṃ sūryasomāgniprabhāḍhyāṃ(7) sumanoramām|| 349 ||
sa loke śāśvatīṃ kīrti sthāpayitvā kulaiḥ saha|
sthānaṃ sāyujyatāpūrvamante(8) nūnamavāpnuyāt|| 350 ||
evaṃ śāstrajñānapūrvakaṃ pratiṣṭhājīrṇoddhārādikartuḥ phalamāha--evamiti sārdhaiścaturbhiḥ|| 346--350 ||
(1.gam--mu. aṭī.|) (2.bimbaṃ--mu. aṭī. baka. bakha.|) (3.sameti--a.|) (4.suma--baka. bakha. u.|) (5.ṭhabhā--baka. bakha. a. u.|) (6.ekādyanekadalajāmbarā--baka. bakha. u., dalajāṃ bandhairā--a.|)(7.bhābhyāṃ--mu. aṭī.|)
nānāratnaprabhāḍhyāni lācchānanyaṅgadāni ca|
nirmitāni suvarṇādyairvibhoḥ saṃyojayanti ye|| 351 ||
(1) te dhautakalmaṣāḥ sarve dehamāsādya (2) pāvanam|
samyag jñānena yujyante bhavaṃ(3) nāyānti yena ca|| 352 ||
ātmanaścopakārāya sarvaduḥ khanivṛttaye|
aṅguṣṭhāgrācca gulphāntamājānvaṃsāvadhīha || 353 ||
maṇimuktāpravālāḍhyakavacaṃ(4) kāñcanādikam|
yaḥ kṣipatyatibhaktyā vai svaśaktyārcāgate'cyute(5)|| 354 ||
sa yāti paramaṃ sthānaṃ saputrapaśubāndhavaḥ|
bhagavate nānāmaṇimayabhūṣaṇaratnakavacādisamarpaṇakartuḥ phalamāha--nānetyādibhiḥ|| 351--355 ||
(1.pūrvaṃ dehānte nūnamāpna--mu. aṭī.|) (2.ita ārabhya samāptiparyantaṃ madhye madhye'kṣaracyutirdṛśyate--a.|)(3.niṣkalam--baka. bakha.|) (4.bhavamāyānvati ye ca na--a.|)
lagnaṃ yadbhagavanmūrtāvaṅgadaṃ nūpurādikam|| 355 ||
viyojayati yo mohāt tasya vīcau sthirā sthitiḥ|
bhagavadbhūṣaṇāpahartuḥ phalamāha---lagnamiti|| 355--356 ||
yaḥ pañcakālasaktānāṃ viprāṇāmadhikāriṇām|| 356 ||
pañcarātravidāṃ(6) caiva dvijānāṃ(7) siddhikāṅkṣiṇām|
atha(8) yo'cchinnaśākhānāṃ nārāyaṇaratātmanām|| 357 ||
tapasvināṃ vratināṃ snātakabrahmacāriṇām|
bhaktānāmathavā'nyeṣāṃ(9) mārjanādau(10) ratātmanām|| 358 ||
prītaye parameśāya kṛtvā samyak (11) prayacchati|
śālādyāyatanopetamaśmapakveṣṭakānvitam|| 359 ||
grāmyairdhānyaistathāraṇyaiḥ pūrṇaṃ sadvṛttisaṃyutam(12)(13)|
vaṇikkuṭumbabhṛtakarakṣāpālaiḥ samanvitam|| 360 ||
(14)so'nantaṃ(15) phalamāpnoti kālamācandratārakam|
saṃsthitiṃ śāśvatīṃ(16) loke prāpnuyādakṣayaṃ yaśaḥ|| 361 ||
bhāgavatānāmagrahārādipradātuḥ phalamāha--ya ityādibhiḥ|| 356--361 ||
(5.lāḍhyaṃ--baka. bakha. u., lānāṃ--u.|) (6.ktyārcyāga--mu. aṭī., ktyā'rcārcite--a.|) (7.kāla--baka.|) (8.bhaktānāṃ--baka. bakha.|) (9.yo'rcana--aṭī.|) (10.ṣāma--baka. a., ṣāṃ saṃmārjana--u.|) (11.nādira--baka. bakha.|) (12.prayatnataḥ--a.|)(13.samprati--mu aṭī. baka. bakha.|) (14.saṃkulam---baka. bakha.|) (15.paṅktitrayaṃ nāsti a.|) (16.nanta--baka. bakha. u.|)
bhogopabhoginīṃ bhadrāṃ ramyāṃ pūrvoktalakṣaṇām|
yāganiṣpattaye kuryād yo'grataḥ pīṭhasannidheḥ|| 362 ||
bahirārādhanārthaṃ karmiṇāṃ brahmayājinām(1)
(2) manuṣyapitṛdevākhyānmucyate sa ṛṇatrayāt|| 363 ||
madhyato garuḍākrāntaṃ sacakrāmburuhāṅkitam(3)|
turyāśramathavā vṛttaṃ kuṇḍavatpadavīyutam|| 364 ||
balipīṭhaṃ bahiḥ kuryād(4) bhaktyā yastvacyutālaye|
sa yāti(5) cācyutaṃ sthānaṃ vimānai(6) rinduvarcasaiḥ|| 365 ||
yaḥ (7) saprākāramārāmaṃ samprayacchati vai vibhoḥ|
nānāpuṣaapaphalopetaṃ vāpīdruma(8) samākulam|| 366 ||
sābjatoyāśayopetaṃ(9) māraṅgakhasamanvitam|
sa nandanavane bhogāt bhuktvā yātyacyutālayam|| 367 ||
kṣoṇīṃ yaḥ sasyasampūrṇāṃ yuktāṃ (10) gandhaśālinā|
kedāraṃ jalapātaistu paricchannaṃ samantataḥ|| 368 ||
(11)saṃyacchati jagadyoneḥ kālamāsādya śāśvatam|
sa yāyāt susitadvīpaṃ tatrāste bhagavāniva(12)|| 369 ||
snānopabhogamantrārthaṃ savṛṣendraṃ tu gogaṇam|
samarcayitvā(13)yo'rcāṃ vai vaiṣṇavīṃ pratipādayet|| 370 ||
so'cirānmuktadoṣastu viṣṇulokaṃ prayāti(14) ca|
gajaṃ rathaṃ varāśvaṃ ca dīpasthālīṃ(15) sulakṣaṇām|| 371 ||
vyajanaṃ cāmaraṃ chatraṃ vāditraṃ gaṇikāgaṇam|
śubhavastrāṇi netrāṇi divyānyābharaṇāni ca|| 372 ||
vitānaṃ vaijayantīṃ ca citrapatralatāgaṇam(16)|
susvarāmupaghaṇṭāṃ(17) ca dhūpasthālīṃ sulakṣaṇām|| 373 ||
bhṛṅgāraṃ darpaṇaṃ toyakumbhaṃ gandhopalaṃ mahat|
pūrvo ddiṣṭāni cānyāni dhānyāni vividhāni ca|| 374 ||
yo dadāti harerbhaktyā sa tallokamavāpnuyāt|
(18)īkṣamāṇaṃ vibhorvaktraṃ vahantaṃ dīpabhājanam|| 375 ||
mahāntamathavā dīpaṃ(19) yantraṃ kūrmādirūpadhṛkam(20)|
śarayajñāsanasthaṃ ca citrasampuṭabhūṣitam|| 376 ||
sacchāstrapīṭhaṃ (21) vividhaṃ śraddhayā yo mahāmate|
dadāti devadevasya sa(22) tatsthānaṃ (23) prayāti ca|| 377 ||
bhadrapīṭhabalipīṭhagrāmārāmakṣetragogajarathāśvādīnāṃ dīpasthālyādipūjopakaraṇānāṃ ca samarpaṇaphalānyāha--bhogopayoginīmityādibhiḥ|| 362--377 ||
(1.cāriṇām--mu. aṭī., vādinām--baka. )(2.paṅktireṣā na dṛśyate--a., ṛṣidevapitṛbhyaśca--baka. bakha.|) (3.nvitam--a.|) (4.dagratastva--a.|) (5.śāśvataṃ--mu. aṭī.|)(6.naiḥ śubhra--baka. naiḥ sūrya--baka.|) (7.saprakāra--mu. aṭī.|) (8.latā--a.|) (9.tamapavarca--baka.|) (10. pracaya--baka. bakha.,u.|) (11. sa ga--baka. bakha.|) (12.niti--aṭī.|) (13.yo'rcedvai--baka. deveśaṃ vaiṣṇavaṃ--mu. aṭī.|)(14.prayāsyati--a.|) (15.sthānaṃ....ṇam--a. u.|) (16.gṛham--aṭī.|) (17.rān dhūpaghaṇṭāṃśca--a. u.|) (18.paṅktidvayaṃ nāsti--a.|) (19.dhūpaṃ--bakha.|) (20.dhūt‌--mu. aṭī.|) (21.ṭhasahitaṃ--baka. |) (22. parasthānaṃ--baka. bakha.|) (23.prayacchati--bakha.|)
puraskṛtya jagadyoniṃ yadyad bhaktyā pradīyate|
tadārādhanasaktānāṃ tattadakṣayya(1) tāmiyāt|| 378 ||
iti sambodhito(2) viprā loka(3) dharmavyavasthitāḥ|
lāṅgalī devadevena sarvānugrahakāmyayā|| 379 ||
mayā prāptaṃ jagaddhātuḥ prasādānmokṣasiddhaye|
yathāvadatha sarveṣāmagrataḥ prakaṭīkṛtam|| 380 ||
paraṃ pāpaharaṃ puṇyaṃ pāvanaṃ siddhidvitadam(4)|
idaṃ bhavyāśayānāṃ ca vaktavyaṃ bhāvaḍitātmanām|| 381 ||
bhaktānāmapramattānāṃ puṇḍarīkākṣasevinām|
(5)(6)yajñāpavargasatkīrtisādhusaṅgābhilāṣiṇām(7)|| 382 ||
(8) bhogepsūnāmabhaktānāṃ(9) (10)vākchalādiratātmanām|
(11) anyāyenopasannānāṃ nāstikānāṃ viśeṣataḥ|| 383 ||
yo gopāyatyayogyānāṃ yogyānāṃ saṃprayacchati|
(12) imamarthaṃ sa mānyo me svasti vo'stu vrajāmyaham|| 384 ||
iti śrī(13) pāñcarātre śrīsātvatasaṃhitāyāṃ pratiṣṭhā(14) dividhirnāma
(15) pañcaviṃśaḥ paricchedaḥ||
idaṃ śāstraṃ sarvānugrahārthaṃ bhagavatā vāsudevena saṃkarṣaṇāyopadiṣṭaṃ mayā bhagavatprasādāllabdhaṃ bhavatāmapyagre yathāvat prakāśitam| tadidamāstikebhyaḥ prakāśanīyaṃ nāstikebhyo gopanīyam, tathā prakāśagopane yaḥ karoti sa tu mamāti mānyo bhavati, bhavatāmaihikāmuṣmikarūpaṃ niravadhikaṃ svastyastu ahaṃ vrajāmīti bhagavān nārado munīn pratyupadiṣṭavānityāha---itīti|| 379--384 ||
iti śrīmauñjyāyanakulatilakasya yadugirīśacaraṇakamalārcakasya
śrīyogānandabhaṭṭācāryasya tanayena alaśiṅgabhaṭṭena viracite|
sātvatatantrabhāṣye pañcaviṃśaḥ paricchedaḥ||
(1.dakṣaya--baka. bakha.|))(2.dhitā--mu. aṭī.|) (3.loke--baka., lokadharme--aṭī.|)(4.siddhi--aṭī.|)(5.paṅktireṣā nāsti--mu. aṭī.|) (6.dharmāpa--bakha. a.|) (7.lakṣiṇām--bakha. u.|) (8.gopanīya--mu. aṭī., gobrāhmaṇānāṃ--a.|) (9.nāmāstikānāṃ viśeṣataḥ--a.|) (10.vākpralāpa--baka. bakha. u.|) (11.paṅktitrayaṃ nāsti--aṭi.|) (12.vikhyātārtha--baka. bakha.|) (13.pañca--bakha. u.|) (14.ṣṭhāvi--a. u.|)(15.caturviṃśatitamaḥ--a., pañcaviṃśatitamaḥ--u.|)

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Sattvata-samhita Chapter 25

Cover of edition (2009)

Isvarasamhita in Five Volumes
by V. Varadachari and G. C. Tripathi (2009)

1598 pages; [Publisher: Indira Gandhi National Centre for the Arts and Motilal Banarsidass Publishers Pvt. Ltd.] Sanskrit Text with English Translation

Buy now!
Cover of edition (2009)

Satvata Samhita with the Commentary of Alashinga Bhatta
by (2009)

715 pages; [Volume II] सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]

Buy now!
Cover of edition (2007)

Satvata Samhita: A Pancaratra Agama
by Sudhakar Malaviya (2007)

775 pages; Sanskrit Text with Hindi Translation; सात्वतसंहिता (संस्कृत एवम् हिन्दी अनुवाद) [Publisher: Chowkhamba Sanskrit Series Office]; ISBN: 978817080244x

Buy now!
Like what you read? Consider supporting this website: