Satvata-samhita [sanskrit]

78,524 words

The Sanskrit text of the Satvata-samhita, one of the earliest available work from the Pancaratra tradition possibly dating as early as the 5th century A.D. Another text, the Ishvara-samhita, is supposed to be a shorter (simpler) version of this Satvatasamhita. This edition includes the nineteenth-century commentary (bhashya) by Alashinga-bhatta . Alternative titles: Sātvatasaṃhitā (सात्वतसंहिता, Satvatasamhita), Sātvata-saṃhitā (सात्वत-संहिता, Satvata-samhita), Sāttvatasaṃhitā (सात्त्वतसंहिता), Sāttvata-saṃhitā (सात्त्वत-संहिता), Alaśiṅgabhaṭṭaviracitabhāṣyopetā (अलशिङ्गभट्टविरचितभाष्योपेता) or Alaśiṅgabhaṭṭa (अलशिङ्गभट्ट, Alashingabhatta, Alasingabhatta, Alasinga)

(1)caturviṃśaḥ paricchedaḥ
śrīnārada uvāca(2)
viprapradhānāḥ śrutvaivaṃ mantrāṇāṃ lakṣaṇaṃ sphuṭam|
codayāmāsa(3) bhagavān punaḥ sa tālaketunā|| 1 ||
atha caturviṃśatiparicchedo vyākhyāsyate| iha punaḥ saṃkarṣaṇena vāsudevaścodita ityāha--vipreti| atra divyatvādātmanepadasthāne parasmaipadaṃ prayuktam| yadvā sattālaketuneti prathamaikavacanam| sattālaketurnā puruṣaḥ, saṃkarṣaṇa iti yāvat|| 1 ||
(1. trayoviṃśatitamaḥ---a.|) (2. `uvāca' nāsti--mu. aṭī. baka.|) (3.codito bhagavānevaṃ punarvai--mu. aṭī.|)
saṅkarṣaṇa(4) uvāca
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro bhagavanmayaḥ|
nityārādhanakāmastu(5) yadi mantramayaṃ vapuḥ|| 2 ||
kartumicchati lakṣyārthaṃ tatra kiṃlakṣaṇo vidhiḥ|
śrībhagavānuvāca(6)
citramṛtkāṣṭhaśailotthaṃ sallohamayameva || 3 ||
codanāprakāramāha--brāhmaṇa iti sārdhena|| 2--3 ||
(4. `saṃkarṣaṇa uvāca' nāsti--baka. bakha. a. u.|) (5.ityā bakha. u.|) (6. `uvāca' nāsti--mu. aṭī.|)
bhedabhinnaṃ dvijātīnāṃ hitaṃ bimbaṃ phalārthinām|
tadabhinnamakāmānāṃ prāptaṃ cāpyavirodhakṛt|| 4 ||
(7) atra citramayaṃ viddhi bhittikāṣṭhāmbarāśritam|
punaḥ(1) varṇakrameṇaiva caturdhā cāmbarotthitam|| 5 ||
tacca kārpāsakauśeyakṣaumaśāṇamayaṃ tu vai|
mṛjjamevaṃ sitādyutthaṃ vārkṣaṃ vividhameva ca|| 6 ||
āśvatthaṃ brahmavṛkṣotthaṃ śrīparṇīsuradārujam|
sālatālamayaṃ(2) caiva śāśavantīndusārajam(3)|| 7 ||
evaṃ dvayaṃ(4) dvayaṃ viddhi dvijādīnāṃ yathākramam|
ato'nye dṛḍhamūlāśca sāravanto hi yājñikāḥ|| 8 ||
sādhāraṇāścaturṇāṃ tu pratimādye ca karmaṇi|
sāmānyaṃ bhuktimuktyarthamaśmamṛṇmayavat smṛtam|| 9 ||
tārahāṭakatāmrottham ārakūṭamayaṃ tathā|
evaṃ hi bhūmayo vastrapāṣāṇā dhātavo drumāḥ|| 10 ||
vajrādayo'khilā ratnāḥ sitaraktādilakṣaṇāḥ|
asāmānyāḥ phalepsūnāṃ lābhālābhavaśāt punaḥ|| 11 ||
evaṃ codito vāsudevaḥ prathamaṃ citramṛtkāṣṭhaśilālohamayatvena pañcavidhānāṃ bimbānāṃ pratyekaṃ brāhmaṇādivarṇakrameṇa cāturvidhyam, evaṃ tattadvarṇānusāreṇa tattaddravyamayabimbagrahaṇasya sakāmaviṣayatvaṃ bimbasāmānyagrahaṇasya niṣkāmaviṣayatvaṃ cāha--citramṛtkāṣṭhaśailotthamityārabhya (5) lābhālābhavaśāt punarityantam|| 3--11 ||
(1. pūrve-mu. aṭī.|) (2. bāla--mu.|) (3. śaiśuṣaṃ--mu. aṭī.|) (4.dvandva--a. u.|) (5. phalalābhavaśāt--ma.|)
samyak svamūrtimantraistu japahomārcanādinā|
nayet sāmānyabhāsitvaṃ(6) tathā tatkāraṇārcanāt|| 12 ||
yajet sendrāṃ dharāṃ śailaṃ mṛdāpādanakarmaṇi(7)|
evaṃ paṭadrumārthaṃ tu varuṇaṃ savanaspatim|| 13 ||
saratnānāṃ ca dhātūnāṃ sambandhe'rkendupāvakān|
ratnāśrayeṇa dhātvarthenārcādeśena(8) vai vinā|| 14 ||
atha tattadbimbanirmāṇārthaṃ tadupādānadravyagrahaṇakāle sāmānyataḥ kariṣyamāṇatattanmūrtimantraircanajapahomādikaṃ viśeṣataḥ sendradharāditattatkāraṇārcanaṃ(9) ca kāryamityāha--samyagiti sārdhadvābhyām|| 12--14 ||
(6.bhāvi--a. u.|) (7.dāna--baka. bakha. u.|) (8.dhātūtthenārcyā--mu. aṭī. baka.|) (9. dhārā--ma.|)
tathārcanāsanenaiva cakrapadmayādinā|
(1)na rātnī pratimā śastā dhyāyināṃ dhyānasiddhaye|| 15 ||
kevalā laghumānā ca pramāṇāvayavojjhitā|
varṇāśramagurutvācca svāmitvādakhilasya ca|| 16 ||
ratnamayīṃ suvarṇarajatākhyottamadhātumayīṃ pratimāṃ vinā'nyadravyamayī pratimā laghumānā pramāṇāvayavarahitā(2) cet, na praśastā, tathaiva bhadrapīṭhamapītyāha--ratnāśrayeṇeti dvābhyām| arcādeśena bhagavadarcanāspadena, bimbeneti yāvat| arcanāsanena kevalabhadrapīṭhenetyarthaḥ| ratnasuvarṇarajatabimbaṃ ced vastugauravāllaghumānaṃ pramāṇarahitamapi grāhyamiti phalito'rthaḥ|| 14--16 ||
(1.nāratnī--baka. bakha.|)(2.ca na--ma.|)
bhūtādidevarūpatvād uttamādyeṣu vastuṣu|
nṛpaścārhati vai nityaṃ saviśeṣapade sthitaḥ|| 17 ||
kiṃ punaryo'phalākāṅkṣī bhaktiśraddhāparaḥ sadā|
mumukṣutvamātreṇa nikṛṣṭavarṇodbhava utkṛṣṭavarṇārheṣu vastuṣu kathamarhatītyāśaṅkā kiṃpunarnyāyena pariharati--varṇāśrameti dvābhyām| aphalākāṅkṣī mumukṣurityarthaḥ|| 16--18 ||
buddhvaivaṃ citrabimbārthī yatnenedaṃ samācaret|| 18 ||
guhyakān gṛhadevāṃstu hṛdā'rcyā'rghyādinā purā|
malabhasmatuṣāṅgārakeśakīṭanakhāstuṇam(3) || 19 ||
mūlakaṇṭakacarmāsthisāmānye'śmāhnibhittikā(4)|
(5) bhavatyanarthadā'vaśyamataḥ prāk caturaṅgulam|| 20 ||
vihāya mṛddalaṃ bhitterīṣad bimbāt tu cādhikam|
uktadoṣavimuktā'tha(6) pañcagavyena sāmbhasā|| 21 ||
marditayā(7) mṛdā bhūyastadbhittyaṃśaṃ prapūrya ca|
śastreṇa kāṣṭhaphalakāṃ mṛgacarmasamāṃ purā|| 22 ||
chaviṃ vihāya śuddhyarthaṃ turīmuktaṃ tu vai paṭam(8)|
prakṣālya salilenaiva tvastrajaptena saptadhā|| 23 ||
prathamaṃ citrabimbanirmāṇārthaṃ guhyakagṛhadevārcanapūrvakaṃ bhittikāṣṭhaphalakapaṭānāṃ saṃśodhanaprakārānāha--buddhveti sārdhaiḥ pañcabhiḥ|| 18--23 ||
(3. nāratnī--baka. bakha.|) (4.śmaryabhittikāḥ--baka. bakha. a.|) (5. bhavantya--bakha. a. u.|) (6. ktāyāḥ--a.|) (7. mṛddīrghayā--baka. bakha., mṛdīpayā a. u.|) (8. ghaṭam--mu. aṭī. baka. bakha.|)
hṛnmantreṇa tu sāstreṇa mūrtimantrāñcitena(1) ca|
tīrthoddeśānnadītīrāt puṇyakṣetrācca parvatāt|| 24 ||
apāsya doṣasaṅkīrṇāmūrdhvādādāya mṛttikām|
sā'vacūrṇyā'tha saṃśoṣyā(2) sūpalipte dharātale|| 25 ||
śāṇamaurṇaṃ(3) ca kārpāsaṃ sūtraṃ(4) cālasijaṃ tathā|
kṛtvā pāṣāṇabhinnaṃ prāg yojyaṃ tatra savālukam|| 26 ||
īṣadgomayayuktena bhūrikṣīraghṛtādinā|
bhāvayet pañcagavyena khādireṇa kaṣeṇa(5) ca|| 27 ||
siddhārthakālasisnehatilotthena (6) ca vai saha|
kledayecca trisaptāhaṃ bhāṇḍe kṛtvā''yasādike|| 28 ||
mārutānalasūryendudarśanena vinaiva hi|
tayā samāpyaṃ (7) tadbimbaṃ śubhakāṣṭhāntarīkṛtam|| 29 ||
atha mṛdbimbanirmāṇārthaṃ mṛtsaṃgrahaṇādiprakārānāha--hṛnmantreṇetyārabhya śubhakāṣṭhāntarīkṛtamityantam|| 24--29 ||
(1.nvitena--u.|) (2.śoṣya--a. u.|) (3.mūrṇa--baka. bakha. u.|) (4.sasūtraṃ cāvi--mu. aṭī. baka. bakha.|) (5. khaṣeṇa--a.|) (6.tasi--baka. bakha.|) (7.samāpya--baka. bakha.|)
vastravaccaiva lohānāṃ kṛtvā prakṣālanaṃ tataḥ|
mārjanaṃ bhūtinā bhūyastathā tanmantritena ca|| 30 ||
lohabimbanirmāṇārthaṃ lohasaṃśodhanaprakāramāha--vastravaditi| tanmantritena astrābhimantritenetyarthaḥ|| 30 ||
bhaktyā pravartamānastu (8) bimbasādhanakarmaṇi|
sarvatra cāstramantrasya kuryānnirvighnaśāntaye|| 31 ||
pūjanaṃ havanaṃ bhūtabalidānaṃ sadakṣiṇam|
(9) samyag grahaṇakāle tu etat sāmānyameva hi|| 32 ||
bimbanirmāṇaprārambhakāle sāmānyatastattanmūrtimantrārcanādikaṃ kāryamityāha--bhaktyeti(10) dvābhyām|| 31--32 ||
(8. mānāstu--mu. baka. bakha.|) (9.sanmṛd--mu.|) (10. bhaktīti--a.|)
sacchailadārugrahaṇe viśeṣastvadhunocyate|
sarvatrārambhakāle tu nimittamupalakṣya ca|| 33 ||
viśeṣād(1) vanayātrāyāṃ tacchubhena śubhodayaḥ|
aśubhenaṃ nimittena yātrā vighnavatī bhavet|| 34 ||
virāmeṇa tu japyena śāntisvastyayanādinā|
nivartanena tadvanyād dahate śubhakṛd yataḥ|| 35 ||
mantramabhyarcya yātrāyāmabhyarthyājñāṃ vinandya ca|
naivedyaśeṣabhug vāmacārasthaḥ(2) saṃyatendriyaḥ|| 36 ||
prāṅmukhaḥ saṃsmarenmantraṃ samutthāyāmṛtodaye|
parijñāya purā(3) mūti tanmūrtyantarameva (4)|| 37 ||
yāyāt tadīyaṃ digbhāgaṃ tadabhāvāt tu cānyadik|
sahāyairapramattaistu śilpibhiḥ saha saṃvṛtaḥ|| 38 ||
lājadadhyakṣataiḥ kumbhairyāyāt puṣpapurassaraiḥ|
saumanasyaṃ mahotsāhastvaṅgaspandaśca(5) dakṣiṇaḥ|| 39 ||
śubhā vāṇī dhvaniḥ śāṅkhastantrī vādyaṃ phalādayaḥ|
gogajāśvadvijāḥ kanyā navabhāṇḍaṃ ca mṛd dadhi|| 40 ||
ārdramāṃsānyalaṅkāro madirāgnī(6) ghṛtaṃ payaḥ|
siddhānnaṃ(7) śālibījādi darbhāḥ sadrumamañjarī|| 41 ||
chatravastradhvajā(8) yānaṃ rocanā kuṅkumaṃ madhu|
darpaṇaṃ cāmaraścaiva(9) dhātavaḥ śastravarjitāḥ|| 42 ||
ratnāni vaibudhaṃ bimbaṃ madhumatto hyakātaraḥ|
jīvanmatsyā(10) nimittaṃ ca manaso yadakhedadam|| 43 ||
tatsarvaṃ darśane śreṣṭhaṃ yat khedadamaśobhanam|
svagṛhadvāradeśācca pathi saptapadāvadhi|| 44 ||
kramamāṇe nimittaṃ ca phalaṃ yacchatyanena (11) hi|
nirgatya nagarād grāmāt krośārdhaṃ krośameva || 45 ||
gṛhṇīyācchākunaṃ(12) cihnaṃ nakulādimayaṃ tvataḥ|
pūrṇāt sārdhādhikāt krośād hitakṛnmṛgadarśanam|| 46 ||
diṅmukhe nirmale siddhirvrajed(13) yatra viśeṣataḥ|
(14)siddhikṛccāmbaraṃ svacchaṃ sudīptā bhāskarādayaḥ|| 47 ||
marut sukhāvahaḥ snigdhaḥ pradakṣiṇagatiḥ sthiraḥ|
divyādyutpātanirmuktaḥ sa kālaḥ siddhisūcakaḥ|| 48 ||
haṃsaḥ śuko bharadvājaḥ kokilaḥ khañjarīṭakaḥ|
mayūro bhramaraścakravākādyāḥ khecarāḥ śubhāḥ|| 49 ||
bhūcarā nakulāḥ (15) saumyāḥ sitāhirgṛhagodhikā(16)|
gandhākhurjambukaścaiva sarveṣāṃ darśanaṃ śubham|| 50 ||
mṛgāṇāṃ hariṇaḥ siṃho vyāghraḥ śaśakacitrakāḥ|
siddhisaṃsūcakāḥ sarve sarveṣāṃ vihitaṃ tu vai|| 51 ||
pradakṣiṇaṃ viśeṣeṇa vyatyaye jambukaḥ śubhaḥ|
dvijādikaṃ (17) rutaṃ snigdhaṃ siddhikṛt tacca saukhyadam|| 52 ||
samutpanne nimitte tu dhātusaṃkṣepakarmaṇi(18)|
pratīkṣituṃ(19) na yujyeta yadā śāntiṃ tadācaret|| 53 ||
pūrvoktāṃ cittaśuddhyarthaṃ saviśeṣāṃ sadakṣiṇām|
praviśya vidhivat kṣetraṃ nirīkṣeta svatejasā|| 54 ||
paśyecchilāṃ guṇavatīṃ taruṃ karmaṇi kṣamam|
varjayedativṛddhāṃ ca parikṣīṇatvacaṃ tathā|| 55 ||
sabhaṅgāṃ dāvadagdhāṃ ca niśśabdāṃ rūkṣavigrahām|
savālukāṃ ca sacchidrāṃ banduyuktāṃ puṭodvahām|| 56 ||
ākhudarduramīnāhimārjāraśaśakopamām(20)|
suvarṇaparavarṇotthaśirājālena(21) santatām|| 57 ||
prāguktarupasyābhāvādamīṣāṃ grahaṇaṃ hitam|
pārāvataśukābjābhā madhumāñjiṣṭhamāṣabhā(22)|| 58 ||
gurvī hṛdyā śubhā snigdhā ato vānyābhiśasyate|
suhṛdye bhūtale magnā(23) jalāśayatalasthitā|| 59 ||
channā taruvareṇaiva vanarājiṣvavasthitā(24)|
veṣṭitā vallivṛndena tathaivauṣadhibhirvṛtā(25)|| 60 ||
ūrdhvagā jānudeśācca(26) ekapiṇḍīkṛtā bhṛgoḥ(27)|
mokṣadā ca(28) khavaktrā vai bhogadā sutalānanā(29)|| 61 ||
diṅmukhī cobhayakarī prāṅmūrdhā bhūtirāyuṣe|
atonyamastakā kīrtiryaśovṛdvikarī matā|| 62 ||
vaṃśavṛddhidamārogyaśāntikṛtvaṃ(30) yadāpyadik|
puṣṭi(31) munnitisanmedhāṃ yacchatyuttaramastakā|| 63 ||
evaṃ purā parijñāya pṛṣṭhorucaraṇaṃ śiraḥ|
balātmanā savīryeṇa proddhṛtya saha śilpibhiḥ|| 64 ||
prāṅmukhaṃ cottarasyā(32) (33) dik prāgbhāge cottarānanam(34)|
sthale'vatārya mantreśamiṣṭvā srakcandanādinā|| 65 ||
dhyātvā śilāntaḥ saṃruddhaṃ sampūjya juhuyāt tataḥ|
uktadigdvitayasyaikadeśe kuṇḍe'thavā sthale|| 66 ||
datvā pūrṇāhutiṃ dhyānajapayuktaḥ kṣapedahaḥ|
niśāgame'rcanaṃ kuryād balibhirbhūtatarpaṇam|| 67 ||
naivedyaśeṣamaśnīyānmantravinyastavigrahaḥ|
taddakṣiṇena darbheṣu prākchirāḥ prasvapejjapan|| 68 ||
pūrvavat svapnalābhārthamutthāya rajanīkṣaye|
kuryāt svakṛtyaṃ juhuyādaśubhasvapnaśāntaye|| 69 ||
abhinandya śubhaṃ svapnaṃ hṛdayāvarjakaṃ sphuṭam|
parvataṃ ca svamātmānaṃ sthānaṃ tadupalaṃ sthalam|| 70 ||
sphaṭikāmalasaṃkāśaṃ paśyed taptahemavat|
nirdhūmāṅgārakūṭābhaṃ tadāśu labhate śubham|| 21 ||
saśastramatha cādāya mudgaraṃ cāstramantritam|
prāṅmukhaścaturo vāraṃstāḍayenmastakāvadheḥ|| 72 ||
pādadeśācca madhyādavekṣya ca phalaṃ purā|
caturaśrāyatāṃ kṛtvā bhinnāṃ pīṭhena yantragām|| 73 ||
ānāyya pṛthakpīṭhāṃ channāṃ(35) karmālayaṃ śubham|
(36)ānuguṇyapurāṇena vidhinā coddharecchilām|| 74 ||
poṭhārthaṃ bhinnavarṇāṃ ca tadrūpāṃ yathecchayā|
aṅgāṅgibhāvaguṇavad(37) dṛṣadāṃ tu mahāmate|| 75 ||
kāṣṭhalohamaṇīnāṃ (38) cāpyalābhe sati veṃ (39) śubham|
sati lābhe na vai kuryādvaiṣamyaṃ vyatyayaṃ ca || 76 ||
tatkālameva cāhṛtya ratnādhāraśilāṃ(40) śubhām|
puṃstrīnapuṃsakotthābheḥ śilābhistritayaṃ(41) hitam|| 77 ||
bimbākhyaṃ(42) vidvi cābhāvāt sarvabimbopalāt tu vai|
niṣaiddhaṃ bhagavadbimbaṃ ratnapīṭhamayopalāt|| 78 ||
lakṣmyādyā devatākārāḥ svopalāḥ(43) sarvasiddhidāḥ(44)|
yā''hatā'nalabindūn (45) vai sanādamabhimuñcati|| 79 ||
pumāniti śilā vai nistejā sasvanā'balā|
ādimadhyāvasāneṣu nāgniryasyā na ca dhvaniḥ|| 80 ||
napuṃsaketi jñeyā svapadasthā phalapradā|
śilāgrahaṇamityuktaṃ (46) dārugrahaṇamucyate|| 81 ||
āparvatāntaḥ sañcāro nirvraṇaṃ saralaṃ bṛhat|
rogamuktaṃ na siṃhādyaiḥ(47) prāṅnakhaiḥ(48) sakṣatīkṛtam|| 82 ||
nānilāśanidāvāgnihatavīryaṃ na bāhyagam|
salakṣaṇe (49) tu susnigdhe bhūbhāge connate sthitam|| 83 ||
prāgvat tamadhivāsyādau pare'hanyarcayet tataḥ|
tadāśritāmavijñātasvarūpāṃ devatāṃ paṭhan|| 84 ||
ihāśritātmane tubhyaṃ namaḥ sarveśvarāya ca|
kṣamasvāvatarānyatra santiṣṭhātra cidātmanā|| 85 ||
athāstrodakaśuddhena viliptena ghṛtādinā|
japan mantravaraṃ vauṣaṭ chindyād vai krakacādinā|| 86 ||
prācyāmudīcyāmaiśānyāṃ patatyabhimukhaṃ yadi|
parijñeyaṃ śubhaṃ kuryādanyapāte'rcanādikam|| 87 ||
anāyyā(50) devabhāgaṃ cāpyanādeyena (51) vai vinā|
bimbamicchati vai kartuṃ vārkṣaṃ caivātivistṛtam(52)|| 88 ||
anekabhujavaktrāstrabhūṣitaṃ(53) tat tarūtthitaiḥ|
bhinnairavayavairmānayuktaiḥ (54) śiṣṭairna dūṣyati|| 89 ||
bhaktiśraddhāvaśāccaiva sarvaṃ cārṇamayaṃ(55) yataḥ(56)|
evamekatamasyāpi bhaktipūrvasya vastunaḥ|| 90 ||
viśeṣeṇa śilādārusaṃgrahaṇavidhānamāha---sacchailadārugrahaṇa ityārabhya sarvaṃ cārṇamayaṃ tata ityantam| etatprayogastu śrīsātvatāmṛte suviśadaṃ pratipādito draṣṭavyaḥ|| 33--90 ||
(1.ṣārcana--mu. baka. bakha.|)(2.vāmī--a. u.|)(3.parā--baka. bakha. u.|)(4.ca-a.|)(5.stu--u.|)(6.gni--a. u.|) (7.siddhārtha--baka. bakha.|)(8.chatraṃ vastraṃ dhvajo--a.|)(9.ro hāro--baka. bakha. a. u.|)(10.matsyānni--baka. bakha. a.|)(11. ti tena--a. u.|)(12. ccha-bakha. u.|)(13. ddhiḥ pūjayet tu-baka.|)(14. asa-mu. aṭī.|)(15. nakulaḥ saumyaḥ--u.|)(16. tādi--baka. bakha., tāmi--a.|)(17.dīnāṃ--mu., tikaṃ--baka.|)(18.yātuḥ--a. u.|)(19.taṃ ca--baka.|)(20.rmārjāra--a. u.|) (21. vara--baka., khara--u.|) (22. --mu. aṭī.|) (23.śyāmā--u.|) (24. --a.|) (25.bhiḥ smṛtā--baka. bakha. a. u.|) (26. jāna--mu. aṭī.) (27.mṛduḥ--mu. u. bakha., mṛga--baka.|) (28. khagavaktrā--u.|) (29.lanā--mu.|) (30. tvaṃ--u.|) (31.mannati--bakha. u.|) (32.cottarāsyaṃ--aṭī.|) (33. syāṃ vai--mu.|) (34. nanaḥ--baka.|) (35.jana--a.|) (36. vinyasya vai purā tena--mu. aṭī.|) (37. bhāvaṃ---a.|) (38. ca a--a. u.|) (39. --a.|) (40. dhārāṃ--mu. aṭī.|) (41. bhiḥ syāt tathā--mu. aṭī.|) (42. bimbādyaṃ--bakha. a. u.|) (43. so--u.|) (44. kṛt--baka. bakha. a. u.|) (45. bimbaughaṃ--a. u. bimbo'yaṃ-baka. bakha.|)(46. tanu--u.|) (47. hiṃstrā--a.|) (48. mūlaiḥ--a.|) (49. su--a. u.|) (50. ryā--baka. a. u.|) (51. ca anā--a. u.|) (52. smayam--a., smṛtam--u.|) (53. strairbhū--a.|) (54.ktairduṣṭai--mu. aṭī.|) (55.cāṇu--a. u.|) (56. tata iti bhāṣyānusārī pāṭhaḥ--aṭī.|)
saṃgrahaṃ ca purā kṛtvā kuryādākāramīpsitam|
tādarthyena tu sāmānyaṃ saumyamānaṃ(1) purā śṛṇu|| 91 ||
ṛjvākhyamavikāraṃ ca vyāpakaṃ tvekamūrtimat|
bhūbhāge susame ślakṣye mānamutkīrya(2) tena vai|| 92 ||
nirūpyāvayavānāṃ ca lakṣma vistṛtipūrvakam|
aṣṭādhikaśatāṃśo yaḥ svonnateraṅgulaṃ ca tat|| 93 ||
dve aṅgule kalānetraṃ golakaṃ bhāva eva ca|
aṅgulādaṣṭabhāgo yaḥ sa yavaḥ parikīrtitaḥ|| 94 ||
ṣaṭkalaṃ ca parijñeyaṃ tālaṃ bimbādikarmaṇi|
mukhāṅganābhimeḍhrakṣmāstālamānāstvathoruyuk(3)|| 95 ||
dvikale (4) ca tathā jaṅghe (5)gulphaṃ jānurgalāñcakam(6)|
tryaṅgulaṃ tryaṅgulaṃ jñeyamityunmānamudāhṛtam|| 96 ||
jaṭādharāṇāṃ bimbānāṃ dīrghahrasvavaśena tu|
catuṣkalaṃ ca trikalaṃ mānaṃ mānād bahiḥ kṣipet|| 97 ||
tripañcasaptaśikharo mauliraṣṭakalonnataḥ(7)|
nirjaṭānāṃ lalāṭordhve makuṭaṃ suśobhanam|| 98 ||
tālena(8) hrāsavṛddhī tu kārye tvatra vyapekṣayā|
yathoditeṣu bhāgeṣu ekaikenāṅgulena tu|| 99 ||
āsyanāsālalāṭārthaṃ vadanāṃśaṃ bhajet tridhā|
tato'grataḥ kalāmānaṃ ghrāṇaṃ syāt tilapuṣpavat|| 100 ||
kalārdhena tu vistāraḥ sonnatistatpuṭadvaye|
nāsāgragrāsanirmuktaṃ gojīmānaṃ caturyavam|| 101 ||
taccaturyavamānena ghrāṇāgreṇāntarīkṛtam|
ardhāṅgulaṃ cottaroṣṭhamadharoṣṭhaṃ tu cāṅgulam|| 102 ||
golakaṃ cibukaṃ viddhi sṛkkiṇyau(9) caturaṅgule|
ādyasya nāsikāṃsaśasya madhyabhāgasamāśrite|| 103 ||
kuryānnetraśru(10) ticchidre tatra netre kalāntare|
kalāyāmasamaṃ dairghyāt kalārdhena tu vistṛtam|| 104 ||
yadutpaladalākāraṃ dviyavenādhikaṃ tu tat|
kuryāt padmadalākāraṃ netrārdhaṃ vṛttatārakam|| 105 ||
tārādai(11) rghyatribhāgena tvādyasyānyasya (12) vādhikā|
yavenaikena sārdhena jyotistatpañcabhāgikam|| 106 ||
tribhāgenāpi(13) vihitaṃ tatpadmadalalocana(14)|
dviṣaḍyavaṃ netrakośaṃ vistareṇa(15) yavādhikam|| 107 ||
sārdhāṅguladvayaṃ dairghyād bhrūlate (16) dvikale smṛte|
madhyato dviyave bālacandratulye kramakṣate|| 108 ||
tadantaraṃ kalārdhaṃ ca tatkoṭī samasūtrake|
śrotre dvyaṅgulavistīrṇe āyāmena dvigolake|| 109 ||
dviyavaḥ kaṇṭhaparidhiḥ (17) parvaṇī dve caturya ve|
madhyaṃ tābhyāṃ tathā viddhi droṇī sārddhā'ṅgulā'tra vai|| 110 ||
kalārdhena tu tacchidraṃ pāśamānaṃ yathāruci|
aṅgulād dvikalāntaṃ (18) tu vaiṣamyamapi tatra yat|| 111 ||
antaśchidravinirmuktaṃ tadvijñeyaṃ caturyavam|
sadalaṃ karaṇopetamevaṃ śrotradvayaṃ smṛtam|| 112 ||
catuṣkalaṃ lalāṭaṃ tu śikhare dve dvigolake|
ucchrāyāt(19) tryaṅgule caiva agrato'ṅgulavistṛte|| 113 ||
keśabhūmeḥ samudbhūtaṃ lalāṭopari saṃsthitam|
kuryāt kalārdhamānaṃ tu vaktraṃ cālakasaṃcayam|| 114 ||
kapolaparidhiṃ kuryāt karṇāt kaṇṭhagataṃ (20) samam|
tanmadhye vartulau gaṇḍau paricchinnau puroditaiḥ(21)|| 115 ||
śirasaḥ pariṇāhaṃ tu(22) viddhi ṣaṭtriṃśadaṅgulam|
śrotrakoṭidvayāccaiva mastakasya yadantaram|| 116 ||
tatṣoḍaśāṅgulaṃ viddhi vartibhyāṃ pṛṣṭhatastathā|
sārdhatālaṃ parijñeyaṃ lalāṭāt(23) kaguhāntaram|| 117 ||
satkambusadṛśī grīvā mūlamadhyāgrato hi |
paridherdvādaśakalā ekaviṃśāṅgulāgrataḥ|| 118 ||
aṣṭādaśāṅgulā caiva svāṃśāt tryaṃśena vistṛtā|
tanmūlaṃ vistṛtau skandhau tuṅgau vṛttāyatau samau|| 119 ||
ṣaḍaṅgulaṃ tadbāhulyaṃ bāhumānamathocyate(24)|
skandhottamāṅgaṃ trikalaṃ sandhyantaṃ ṣaṭkalaṃ smṛtam|| 120 ||
(25) sandhervai(26) maṇibandhāntaṃ mānaṃ navakalaṃ smṛtam|
maṇermadhyamaśākhānto(27) hastaḥ saptāṅgulo mataḥ|| 121 ||
parijñeyaṃ kalāhīnaṃ tanmānaṃ madhyamāṅguleḥ(28)|
taccatuyavahīnā ca sā'nāmā tu pradeśinī|| 122 ||
dvikalā ca parijñeyā sāṅguṣṭhā tu kanīyasī|
dviparvā ca smṛto'ṅguṣṭhaḥ sarvāścāṅguli(29) vistṛtāḥ|| 123 ||
sarvāsāṃ mūlaparyantād hvāsayecca yavaṃ yavam|
agraparvārdhamānena kāryā liṅgopamā nakhāḥ|| 124 ||
mānamaṅguṣṭhamūlasya paridheścaturaṅgulam|
taccaturyavahīnaṃ ca jñeyaṃ triṣvaṅgulīṣu ca|| 125 ||
nyūnāṅgule(30) kalā sārdhā(31) prāgvad hrāsaśca veṣṭanāt|
aṅguṣṭhamaṅgulaṃ cāgrāt trisro'nyāḥ ṣaḍyavāḥ smṛtāḥ|| 126 ||
ardhāṅgulāgrato nyūnā viddhi madhyaṃ kramakṣatam|
(32) nijalakṣmopalaṃ cāgrāt sāṅgulaṃ dvikalaṃ karam|| 127 ||
īśannimnatalaṃ caiva lakṣmarekhāvibhūṣitam|
śākhāmūlāvadheḥ pāṇī(33) bāhulyaṃ dve yave'ṅgulam|| 128 ||
caturyavādhikaṃ caiva maṇibandhāvadheḥ smṛtam|
madhye kalārdhahīnaṃ(34) tu tadbāhulyamudāhṛtam|| 129 ||
maṇibandhāvadhervāhuveṣṭanaṃ ṣaṭkalaṃ smṛtam|
sandheḥ saptakalaṃ viddhi sāṅgulaṃ (35) triyavacyutam(36) || 130 ||
(37) hīnamardhāṅgulevaiva mūlād vai navagolakam|
tathaiva sandherū(38) rdhvāt tu vistāraḥ prāgvadatra ca|| 131 ||
atrāpi pūrvavad dṛṣṭyā kāryā'ntaḥ sthā kṣitiḥ svayam|
tālaṃ galāvadhestyaktvā tanmānenāntarīkṛtam(39)|| 132 ||
stanadvayaṃ samaṃ kuryāt taddhārā ca samāṃsalā|
nimnaṃ hṛdgolakārdhena ūrdhvato ratnarāḍyutam|| 133 ||
stanābhyāṃ trikalau pārśvau triyavaṃ stanamaṇḍalam|
yavonnataṃ tathā cāgrād vistṛtaṃ tena cūcukam|| 134 ||
locanaṃ triyavaṃ sārdhaṃ kakṣamānamudāhṛtam|
skandhamānavinirmuktaṃ pṛṣṭamaṃsāvadheḥ(40) samam(41)|| 135 ||
doṇī(42) nikāśasadṛśaṃ(43) madhyarāśeḥ(44) samāṃsalam|
(45) kakṣāntarveṣṭanaṃ viddhi pañcatālaṃ sulocanam(46)|| 136 ||
vināṅguladvayenaiva dve tāle dviguṇīkṛte|
yavatrayasamāyukte viddhi tatkukṣiveṣṭanam|| 137 ||
triyavonaṃ kalāmānaṃ vijñeyaṃ nābhimaṇḍalam|
(47)tanmānaṃ (48) triyavonaṃ tu tannimnatvaṃ vidhīyate|| 138 ||
paridhirnābhimadhye tu tritālaḥ(49) satrilocanaḥ|
(50) ṣaṅgolakaṃ ca tanmānaparidvyarthaṃ kaṭeḥ(51) smṛtam|| 139 ||
karikumbhopamau pīnau paritaḥ pañcagolakau|
sphijau kaupīnarājī ca dvyaṅgulā mūlataḥ smṛtā|| 140 ||
parito'ṅgulamānā(52) meḍhraṃ tu trikalaṃ smṛtam|
caturyavaṃ ca tatkośaṃ veṣṭanaṃ tu ṣaḍaṅgulam|| 141 ||
dvyaṅgulau vṛṣaṇau dairghyānmūlāntasamavistṛtau|
parito (53) dvyaṅgulaṃ viddhi vāyurandhraṃ suvartulam|| 142 ||
ūrumānaṃ parijñeyaṃ madhyabhūmernavāṅgulam|
ṣaṭkalaṃ mūladeśācca (54)agrāntaṃ trikalaṃ smṛtam|| 143 ||
hīnamekāṅgulenaiva dvikalaṃ jānumaṇḍalam|
vistāreṇonnatatvena caturyavasamaṃ tu tat|| 144 ||
jaṅghāmūle parijñeyaṃ (55) veṣṭanaṃ navagolakam|
dvisaptāṅgulakaṃ madhye sārdhapañcāṅgulaṃ(56) tataḥ|| 145 ||
atrāpi veṣṭanād viddhi tṛtīyāṃśena vistṛtam|
madhyamūlāvasānebhyo vistāramanuguṇya tu|| 146 ||
bhujābhyāṃ madhyadeśasya tathāṅguligaṇasya ca|
ūruyugmasya jaṅghābhyāmāpādyā dvipahastatā(57)|| 147 ||
satārlabhāgamānaṃ(58) ca dairghyaṃ vai cāraṇaṃ smṛtam|
pārṇī dvigolakatate tanmadhye sāṅgule kale|| 148 ||
trikalaṃ cāgrataścaiva bāhulyena kalāsamam|
pādamaṅguṣṭhanikaṭāt(59)(60) triyavonaṃ prakīrtitam|| 149 ||
bāhulyaṃ (61) ca kalāmānaṃ gulphadeśācca sāṅgulam|
kanīyo'ṅgulimūlācca gulphāntaṃ piṇḍikāṅgulam|| 150 ||
jaṅgāvasānadeśācca(62) veṣṭanaṃ saptalocanam|
kalāhīnaṃ tadaivāgrāt pariṇāhau(63) vidhīyate|| 151 ||
caraṇaṃ vidhinānena(64) kūrmapṛṣṭhaṃ samāpya ca|
tryaṅgulena ca taddairghyādaṅguṣṭhasya ca dīrghatā|| 152 ||
pañcāṅgulaḥ parijñeyaḥ paridhistasya lāṅgalin|
yavadvayādhikā kāryā taddairghyāt tu pradeśinī|| 153 ||
aṅguṣṭhāyāmatulyā'tha kāryā vai (65) pādamadhyamā|
madhyāṅgulerdviraṣṭāṃśahīnā tadanu sthitā|| 154 ||
tadvat tadanugā ca triparvāstāstu pūrvavat|
saṃyuktā nakhajālena kūrmapṛṣṭhopamena ca|| 155 ||
dvikalaṃ tu kalārdhonaṃ (66) pādatarjaniveṣṭanam|
catuścaturyavonaṃ ca taccheṣāṇāṃ prakīrtitam|| 156 ||
tryaṃśena veṣṭanād viddhi sarvāsāṃ caiva vistṛtim(67)|
sarve samāṃsalāḥ saumyāḥ samāstvavayavāḥ śubhāḥ|| 157 ||
daśanāvalibāhyasthe daṃṣṭre saptayavonnate|
yavadvayonnataṃ(68) mānaṃ madhyadantacatuṣṭaye|| 158 ||
tatpakṣagāṇāṃ(69) sarveṣāṃ mānaṃ viddhi caturyavam|
triyavaṃ dvijavistāramagrānmūlād yavadvayam|| 159 ||
tatsārdhaṃ madhyadeśācca sarve dantā nirantarāḥ|
loma pradakṣiṇāvartamayugjanmotthitaṃ(70) śubham|| 160 ||
atha bimbasya sāmānyato mānonmānādilakṣaṇamāha--evamekatamasyāpītyārabhya ayugjanmotthitaṃ śubhamityantam|| 91--160 ||
(1.saumyaṃ--a. u.|) (2.mudgīya--mu. aṭī. baka. bakha.|)(3.mānastva--baka. bakha. u.|) (4.dvitāle--baka. bakha. a., viśāle--u.|) (5.lphajānuga--baka. bakha. a.|) (6. laṃ carum--mu. baka. bakha. u., luñchakam--aṭī.|) (7. lo'ntataḥ--mu aṭī. baka. bakha.|) (8. kalena--baka. bakha. u.|)(9.sṛgviṇyau--a. u.|) (10. śrutī--aṭī.|) (11. dairghyāt--a. u.|) (12. --a.|) (13. nābhivi--baka. bakha.|) (14. cane--a.|) (15.vistā--mu. aṭī.|) (16. kale--a., tale--mu. baka. bakha.|) (17. karṇa--u.|) (18. ntastu--mu. aṭī. baka. bakha.|) (19.yatrya--a. u.|) (20. karṇa--u.|) (21. ditau--a.|) (22. ca--u.|) (23.ṭācca--a. ṭāt kakubhā--u.|)(24. naṃ ta--u.|)(25. paṅktireṣā nāsti--u.|) (26. skandhervai--mu. aṭī. baka.)(27.ntau hastau saptāṅgulau matau--a.|)(28. le--baka. bakha.|) (29. la--a. u..|)(30. mūlā--mu. aṭī.|) (31.sārdhāt--a.|) (32. na ca lakṣmāpamaṃ--mu. baka. bakha. a. u.|) (33. pāṇi--a. u.|) (34.tulyaṃ--a. u.|) (35. laṃ tryavama--mu. aṭī. bakha., lyakrama--baka. laṃ trayama--u.|) (36.pyuta--baka. bakha., cyuta--u.|) (37.madhyā--mu. aṭī. baka. bakha.|) (38. rūrdhvaṃ tu--mu. aṭī. baka. bakha.|) (39.kṛte--mu. aṭī. baka. bakha.|) (40.māṃsā--mu. aṭī.|) (41. śamam‌---baka. bakha.|) (42. ṇanī--baka.|) (43. śama--baka. bakha. u.|) (44. madhye rājeḥ--u.) (45. paṅktitrayaṃ nāsti--u.|) (46.sva--a., sa--baka. bakha.|) (47. tanmānāt--a.|0 (48. tat tryavonaṃ--mu. aṭī. baka. bakha.|) (49. kālaḥ--mu. aṭī. baka. bakha.|) (50. saṣaḍgolaṃ ca tanmānaṃ--a. u.|) (51. kaṭe--mu. aṭī.|) (52. nā'sau--baka. bakha.|) (53. dviyavaṃ--mu. aṭī.|) (54. āyāttu--a.|) (55. jñeye--mu. aṭī. baka. bakha.|) (56. pañcakalaṃ--a. u. mu.|)(57. dvivi--a.|) (58. satālaṃ--a. u.|) (59. pada--mu. aṭī.|) (60. rāt--mu. aṭī.|) (61. laṃ--mu. aṭī. baka. bakha. u.|) (62.sthāna--baka.|) (63.ṇāmo--a.|) (64.tena--baka. bakha.|) (65. padamadhyagā--baka. bakha. a. u.|) (66. yavā--baka. bakha. u.|)(67.tam--baka. bakha. |) (68. tānmānaṃ--baka.|) (69. kāṇāṃ aṭī.|) (70. yuṃ janmārthidaṃ--a.|)
suniścitaṃ hitaṃ caitanmānamavyabhicāri(1) yat|
manohāritvamekatra rūpalāvaṇyabhūṣitam|| 161 ||
sarvadā cāneyorviddhi (2) anyonyatvena saṃsthitim(3)|
(4) susaundaryaṃ tu mānasya kvacidākramya vartate|| 162 ||
lāvaṇyasya kvacinmānaṃ samācchādyāvatiṣṭhate(5)|
yathātirūpavān loke daridro'pyeti (6) mānyatām|| 163 ||
virūpo'pyativittāḍhyo nārūpo naiva nirdhanaḥ|
evaṃ dvayojjhitaṃ bimbamanādeyatvameti ca|| 164 ||
ādeyamekayuktaṃ ca nityaṃ (7)yasmānmahāmate|
(8)samyaṅmāne ca saundarye bhaktānugrahakāmyayā|| 165 ||
(9) māntrasannidhiśaktirvai saphalā hyavatiṣṭhate|
samyak pratipannasya bimbe dṛggocarasthite(10)|| 166 ||
(11) āmūrtā hlādayatyāśu jñātvaivaṃ yatnamācaret|
mānonmānapramāṇānāmatha saundaryasiddhaye|| 167 ||
evaṃ bimbasya pramāṇavattve saundaryavattve ca "ābhirūpyācca bimbasya" (12) ityuktarītyā niratiśayāhlādajananī bhagavatsānnidhyaśakti(bi? rbi) mbe(13) svata evāvirbhūtā saphalā'vitiṣṭhate, atastadarthaṃ sutarāṃ yatnaḥ kārya ityāha--samyaṅmāne ceti sārdhadvābhyām|| 166--167 ||
(1.caiva tmānaṃ vyabhi---baka. bakha.|) (2. anyūnatvena--aṭī.|) (3. tam--baka. a.|) (4.sa-mu. acī. a., saṃ--baka. |) (5.cchidyā--a.|) (6. hyeti--a., bhyeti--u.|)(7. yaḥ syā--baka. bakha.|) (8.sāmya--baka.|)(9. mantra--mu. aṭī., māntrī--a. u.|) (10.care--a. u.|) (11. amūrtā--aṭī.|) (12. `arcakasya tapoyogādarcanasyātiśāyanāt| ābhirūpyācca bimbānāṃ devaḥ sannidhimṛcchati||' ityayaṃ śloko devīpurāṇavacanatvena samuddhṛto dharmasindhau tṛtīye paricchede pratimānirṇayavicāra-prakaraṇe)(13. tata--a.|)
ṛjoḥ (1) susamapādasya tryaṅgulaṃ caraṇāntaram|
tad vai viṣamapādasya (2) agrāt tālasamaṃ smṛtam|| 168 ||
tatpārṣṇidvayamadhyāt tu parijñeyaṃ dvigolakam|
sthityarthaṃ brahmanāḍyā vai tathā mārgadvayasya ca(3)|| 169 ||
sūtreṇa susame kuryād dehotthe dakṣiṇottare|
samapādasya bimbasya lalāṭānmeḍhramastakam|| 170 ||
prasārya sūtramācchādya tena nābhihṛdantaram|
ghrāṇāgramalakānāṃ ca sandhiryastilakordhvagaḥ|| 171 ||
evaṃ viṣamapādasya dakṣāṅguṣṭhāgragaṃ nayet|
gātrasāmyaṃ samāpādyaṃ kṣetrāt kṣetragatena ca|| 172 ||
sūtreṇa sarvabimbānāṃ vaiṣamyavinivṛttaye|
(4) catustridvyaśriparitaḥ (5)pariśuddhā yataḥ śubhāḥ(6)|| 173 ||
aśubhā'pariśuddhā (7) tu bimbotthā'vayavī(8) sthitiḥ|
lalāṭamaśvavaktrasya vistārād dvādaśāṅgulam|| 174 ||
samapādaviṣamapādabimbānāṃ sūtreṇāvayavasāmyaparīkṣāmāha--ṛjoḥ susamapādasyetyārabhya bimbotthā'vayavī sthitirityantam|| 168--174 ||
(1. sulabha--u.|) (2. agrājjāla--baka.|) (3. tu--u.|)(4. catustriśrīparimitaḥ--a. u.|) (5. parataḥ--mu.|) (6. parataḥ-mu.|) (6. śubhaḥ--baka. bakha. a. u.|) (7. vṛttā--a.|) (8.yava--baka. bakha., ttho'vayavaḥ sthitaḥ--u.|)
aṣṭalocanamāyāmād agrataścaturaṅgulam|
kalārdhasuṣire ghrāṇarandhre(1) bhāgāntarīkṛte|| 175 ||
aṣṭāṅgule tu hanuke (2)sṛkkiṇyau dve'tha tatsame|
madhyataḥ śrotraśuktī(3) dve dvyeṅgule dvikalonnate|| 176 ||
dvyaṅgulaṃ ghrāṇavaṃśaṃ tu tadūrdhvaṃ dvikalaṃ smṛtam|
viddhi vaktravikāsaṃ ca dviyavaṃ cāgrataḥ kramāt|| 177 ||
tameva hi yavāṃsena hanvantaṃ tanutāṃ nayet|
ghrāṇavaṃśasya pakṣau dvau(4) madhyanimnau ca (5) saṃhatau|| 178 ||
yavadvayena sārdhena dṛgghrāṇābhyāṃ tu cāntare(6)|
(7) ato dalaṃ tu dṛgdroṇeryavamānena (8) sāñcitam|| 179 ||
lalāṭaṃ(9) sālakaṃ prāgvad dṛṅmadhyaṃ sāṅgulā kalā|
nṛsiṃhasya mukhe viddhi paritaścāṣṭalocanam|| 180 ||
atha hayagrīvabimbasya mukhalakṣaṇamāha--lalāṭamaśvavaktrasyetyādibhiḥ|| 174--180 ||
(1.ghrāṇe--mu. aṭī., jñāne--śa.|)(2. kvi--mu. baka. bakha., gvi--a.|) (3. tṛśa--a., traśa--u.|) (4.tu--a.|) (5. sauhṛ--baka., saṃhṛ--a., saṃsmṛ--u.|) (6.--a. u.|) (7.adho--baka. bakha. u.|) (8. ku--a. u.|) (9. --u.|)
(1)tato'ṣṭa(2) kaṇṭhadeśācca kuryāt karṇadvayojjhitam(3)|
tatkarṇadvayamānena lalāṭāntaṃ nayet punaḥ|| 181 ||
pramāṇāt prāk praṇītācca (4) saṃrambhāghrātalakṣaṇam(5)|
(6) praphullavikasacchidraṃ ghrāṇavaṃśānvitaṃ bhavet|| 182 ||
tacchidre(7) pūrvamānāccāpyasya(8) vai triyavādhikam|
(9) sagolamuttarāṅgeṣu sakalāṃśaṃ ca locanam|| 183 ||
adharoṣṭhaṃ parijñeyaṃ sacaturyavamaṅgulam|
sārdhaṃ catuṣkalaṃ vaktraṃ śeṣāyāmo(10) hanoḥ smṛtaḥ|| 184 ||
taddhikāsaḥ parijñeyo netramānaṃ yavādhikam|
agrato hvāsamāyāti(11) sṛkkiṇyantaṃ(12) hi cāṅgulam|| 185 ||
sarvavṛttaṃ tadardhena netrayugmaṃ savismayam|
pūrvavad vistṛtaṃ śrotraṃ kalārdhonaṃ(13) tadunnateḥ|| 186 ||
tulyā cendukalā yugmayogasya bhrūstrigolakā(14)|
tanmadhyaṃ tu kalāmānaṃ śaṅkhāvartopamaṃ mahat|| 187 ||
bhāgamānaṃ saṭāvṛttaṃ(15) kāryaṃ tacchirasi sphuṭam|
śrīnṛsiṃhavaktralakṣaṇamāha--śrīnṛsiṃhasyetyādibhiḥ|| 180--188 ||
(1.tatoṣṭha--mu.|) (2.khaṇḍa--baka. bakha.|) (3.tthitam--baka., tthitaḥ--a.|) (4. ṇaḥ--baka.|) (5.praplutaṃ--baka. bakha., praphullaṃ--u., praphullavikajaṃ sāndra--a.|)(6.dra--mu. aṭī. baka. bakha.|)(7. cca a--a.|) (8.sagoma catvaraṃ--goṣṭhaṃ--a., yagomuccattaraṅgeṣu--u.|)(9. śeṣa--baka. bakha. u.|) (10.grāsa--mu. aṭī. |)(11.kvi--mu. aṭī. gvi--a.|) (12.rdhena--mu. aṭī. u.|) (13. ka--a.|) (14. samā--baka. bakha., sadā--u., satya--a.|)
dairghyeṇa sārdhatālaṃ ca kṣmādharasyānanaṃ smṛtam|| 188 ||
vistāreṇa lalāṭācca tanmānaṃ dvyaṅgulojjhitam(1)|
(2) saumyarūpasya ca vibhoḥ prodyatasya kalojjhitam|| 189 ||
taccaturthāṃśamānena potradeśasya vistṛtiḥ|
tasyopariṣṭād bāhulyaṃ tatsamaṃ cāṅgulaṃ tvadhaḥ(3)|| 190 ||
hanudvayasya vai mānaṃ sārdhaṃ saptāṅgulaṃ smṛtam|
śeṣamānanarandhraṃ tu sṛkkiṇībhyāṃ (4) yadantaram|| 191 ||
tadvikāśaśca sārdhena kalārdhenāgradeśataḥ|
sa evāṅgulamānena vijñeyaḥ sṛkki(5) ṇīdvayāt|| 192 ||
ghrāṇarandhraṃ ca vaktrokte daṃṣṭre (6)dvyardhakalonnate|
nāsāvaṃśaṃ yathāpūrvaṃ kadalīnāḍipṛṣṭhavat|| 193 ||
śrotre vājimukhokte tu koṭeḥ saptakalāntare|
tattulye locane kintu prāntatīkṣṇe yavojjhite(7)|| 194 ||
atha varāhavaktralakṣaṇamāha--dairghyeṇa sārdhatālaṃ cetyādibhiḥ|| 188--194 ||
(1.tthitam--a.|) (2.nāstyeṣā paṅktiḥ--u.|) (3. dyatam--a.|) (4. tataḥ--u.|) (5. kvi--mu. aṭī., gvi--a. u.|)(6.tvardha--baka. bakha. a.|)(7.tthite--a.|)
eteṣāṃ vibitā(1) grīvā hyaṅguladvitayena tu|
pratyekadeśāt saṃyuktā(2) saumyamūrtyuditā ca || 195 ||
vinocchrāyeṇa nṛhareryasya gātrasya pramā(3)|
saveṣṭanād vyāsāt kalārdhenādhikā bhavet|| 196 ||
vakṣaḥ kaṭyudarāṃsasphikkalāmānādhikāni ca|
tathaiva nakhapatrāṇi dehaścāsya samāṃsalaḥ|| 197 ||
sampūrṇo dakṣiṇāvartairlomabhiścātikuñcitaiḥ|
tricatuḥ pañcavaktrasya vinaivordhvamukhena tu|| 198 ||
dakṣiṇottaravaktrābhyāṃ hrāsaṃ kuryād dvigolakam|
vikāsaḥ siṃhavaktrokta udgvaktrasya tatra ca|| 199 ||
samo dṛksanniveśastu caturṇāṃ mokṣasiddhaye|
ārogyabhogakaivalyaprāptaye'rdhāṅgulena tu|| 200 ||
kuryāt savyāpasavyābhyāmadho dṛksanniveśanam|
saha pūrvonanenaiva(4) sāmyaṃ pratyaṅmukhasya ca|| 201 ||
(5) niṣkāsāyāmavistāraghrāṇadṛgbhrūśrutiṣvatha|
īṣattiryakkṣitinyastadṛṅmukhaṃ(6) dakṣiṇaṃ śubham|| 202 ||
tadvacca potradṛgvaktramuttaraṃ sarvasiddhikṛt|
svakāryasūcanānnyū(7) naṃ nanmantrasya ca sannidhiḥ|| 203 ||
ato'nyathā samāśritya śāntimāste ca mantrarāṭ|
nityaṃ (8) tatsannidhānācca bhūtavetālarākṣasāḥ|| 204 ||
ā darśanāt palāyante āviśanti ca darśanāt|
ādāya śirasā (9) mantrisamājñāṃ samprayānti te|| 205 ||
ataḥ samācared (10)yatnād yena syād bimbasannidhiḥ|
nahi tatsannidhānād vai kaścidārabhate śubham|| 206 ||
varāhadaṃṣṭraṃ siṃhākṣaṃ tathā cipiṭanāsikam|
vidheyaṃ pañcamaṃ vaktraṃ pañcavaktrasya vai vibhoḥ|| 207 ||
asyādharottarābhyāṃ tvapyoṣṭhābhyāṃ samatā bhavet|
vibhinnatā'ṅgulārdhena (11) tābhyāṃ tanmadhyagā sphuṭā|| 208 ||
kāryā daśanapālī vai mūlamadhyāgrataḥ samā|
kalārdhenolbaṇaṃ vṛttaṃ tadgaṇḍadvitayaṃ tataḥ|| 209 ||
dvikalaṃ cāgrataḥ śmaśru kalā cārdhakalā kramāt|
(12) sambandhaveṇiḥ pūrvoktamānena śubhakṛd bhavet|| 210 ||
siṃhasūkaravājyākhyavaktrāṇāṃ(13) saumyatāṃ nayet|
pramāṇaṃ dṛggatāllakṣād vyavahāramayāt tu vai|| 211 ||
vikāsaśaacāśvavaktroktaḥ saumyarūpasya bhūbhṛtaḥ|
tadādyoktastu nṛhareḥ prāgukto yaḥ sa(14) coditaḥ|| 212 ||
tathā vaktrāṅgabhāvitve vibhoḥ śaktīśvarasya ca|
hāranupūravastrasrakkaṭakāṅgadabhūṣitā(15) || 213 ||
mālyopavītakeyūramakuṭādyupaśobhitā(16) |
pratimā mantramūrtīnāṃ kṛtā bhavati siddhidā|| 214 ||
atha hayagrīvādīnāṃ grīvādyavayavalakṣaṇāni tricatuḥ pañcavaktrādibimbasya mukhādyavayavalakṣaṇāni(17) cāha---eteṣāṃ vihitā grīvetyārabhya kṛtā bhavati siddhi detyantam|| 195--214 ||
(1.sahitā--baka. bakha. u.|) (2. saṃruddhāt--a.|) (3. prabhā--baka. a.|) (4. caiva samyak--muda aṭī.|) (5.niṣṭhā--mu. aṭī.|) (6.tiṃ nyasya durmukhaṃ--a.|) (7. nmānaṃ--baka.|) (9. sat--a.|) (10.māntrī--u.|) (11.yatto--baka. (12.viviktatā--bakha. a. u.|) (12.saṃbaddha--a. u.|) (14. jībha--a., vānmu--baka. bakha. mu.|) (14.sa codyataḥ--mu., samācaret-baka. bakha. u.|) (15. tāḥ--a. u.|) (16. tāḥ--a. u.|) (17.lakṣaṇaṃ--a.|)
yatpurā pañcadhā proktaṃ vāhanaṃ prāṇadevatam|
tasya bimbasamutthena tālena mukhaṇḍalam|| 215 ||
dvyaṅgulaṃ tu lalāṭoktaṃ jaṭābandho dvicocanaḥ|
dvyaṅgulenonnataḥ kaṇṭha(1) uraḥ pañcakalaṃ smṛtam|| 216 ||
aṣṭāṅgulaṃ tadudaraṃ kaṭiḥ pañcāṅgulonnatā|
navāṅgulonnatāvūrū jānunī dvyaṅgule smṛte|| 217 ||
aṣṭāṅgulocchrite jaṅghe dvyaṅgule pādapiṇḍake(2)|
(3) (4)śamamekakalāhīnaṃ tadgrīvāyāśca veṣṭanam|| 218 ||
bimbatulyā parijñeyā sarvadā'syāṅgavistṛtiḥ|
tadvibhāgādhikaṃ viddhi veṣṭanaṃ hyudarasya ca|| 219 ||
paridhiḥ kaṭideśasya caturnetrādhikastu vai|
bimboktasadṛśaṃ(5) viddhi tadūrvormūlaveṣṭanam|| 220 ||
tadeva jaṅghāmadhyasya jaṅghāntasya tadeva hi|
pādaṃ pañcakalāyāmaṃ caturaṅgulavistṛtam|| 221 ||
tryaṅgulaṃ pāṇideśācca(6) aṅguṣṭho'rdhakalāsamaḥ|
vijñeyā aṅghridairghyācca(7) (8) yavonāṅgulayaḥ kramāt|| 222 ||
nābhirandhraṃ suvistīrṇaṃ hyardhalocanavistṛtam|
(9) maghyamāṅguliparyantaṃ maṇiba(10)ndhānnavāṅgulam|| 223 ||
trikalaḥ pāṇivistārastannakhā niśitonnatāḥ|
tadbāhumastakaṃ viddhi ucchrāyeṇa dvilocanam|| 224 ||
bhujopabhujayugmaṃ yat tad dvitālasamaṃ smṛtam|
kalārdhenādhikaṃ bimbaṃ bāhostadbahuveṣṭanam|| 225 ||
(11)bimboktāṃ (12)sadvidhiṃ hyevaṃ stanabhūrlocanolbaṇā|
vṛttavaipulyamānena locane padmapatravat|| 226 ||
bhruyugaṃ narasiṃhotthaṃ ghrāṇāgraṃ śukacañcuvat|
kalārdhamānaṃ(13) dīrghaṃ ca tadvaṃśaṃ gajapṛṣṭhavat|| 227 ||
svāyāmadīrghaṃ tatpakṣayugalaṃ kukṣideśagam|
tadeva (14) vairghyādardhena vistṛtaṃ haṃsapakṣavat|| 228 ||
svapakṣamānād dviguṇaṃ tatpucchaṃ śataśākhakam(15)|
(16) sapakṣamimamāyāmaṃ (17) sātyaṃ tvavayavānvitam|| 229 ||
sarveṣāṃ viddhi(18) sāmānyaṃ viśeṣākhyamathocyate|
ūrudvayānnayed hrāsamaṅgulānāṃ trayaṃ tathā|| 230 ||
jaṅghākāṇḍocchriteḥ kuryājjaṅghābhyāṃ cātre veṣṭanam|
bimbākhyaṃ maṇibandhasya (19)samamūlānmahāmate|| 231 ||
(20) jānudeśāt tadardhena saha cārdhaāṅgulena tu|
pāde (21) jālaṃ parijñeyaṃ vistāreṇa ṣaḍaṅgulam|| 232 ||
śeṣaṃ satyoditaṃ sarvaṃ sarveṣāṃ viddhi sarvadā|
kintu pādojjhitau(22) pakṣau dairghyāt taddalavistṛtau|| 233 ||
(23) eṣāṃ (24)coḍḍīyamānānāṃ svāyāmā pakṣavistṛtiḥ|
pañcānāṃ ca parijñeyā sthitānāmardhalakṣaṇā|| 234 ||
etadādāya mānaṃ tu pucchabhrūpakṣavarjitam|
viddhi vāmanarūpasya lakṣaṇaṃ kintu lāṅgalin || 235 ||
satyasuparṇādigaruḍavyūhalakṣaṇamāha--yatpurā pañcadhā proktamityārabhya sthitānāmardhalakṣaṇetyantam|| 215--234 ||
(1. karṇaḥ--u.|) (2. pada--bakha.|) (3.śyāma--u.|) (4. mekaṃ--mu. aṭī. u.|) (5.bimboktaṃ--baka. bakha. a. u.|) (6. pārṣṇi--baka. bakha. a. u.|)(7. deśācca--mu. baka. bakha.|) (8.yavenā--mu. baka. bakha.|) (9.paṅktidvayametat paṅktidvayānantaraṃ sthāpitam--a.|) (10.bandhaṃ--a.|)(11.bimboṣṭhāṃ--baka. bakha. u.|)(12.sadvidhi--baka. bakha.,sādvidhī--a., sadvaye--u., sadvitī--mu. aṭī. (13.māna--a. u.|) (14.dairghyadīrgheṇa--aṭī.|) (15.khinam--baka. bakha. a. u.|) (16.sva--baka. bakha.|) (17.satyaṃ--baka. bakha. a. u.|)(18.siddhi--u.) (19.mūlāṃ--mu. aṭī. baka. bakha.|) (20. jvālā--mu., jvāla--aṭī. jāla--bakha. a. u.|0 (21. jāla--baka. bakha.|) (22.tthitau--a.|) (23.eṣā--bakha. a. u.|) (24.ḍḍaya--bakha. a., tplava--u.|)
etadādāya mānaṃ tu pucchabhrūpakṣavarjitam|
viddhi vāmanarūpasya lakṣaṇaṃ kintu lāṅgalin|| 235 ||
lalāṭanāsāvaktrebhyaḥ samādāyāṅgulatrayam|
mastakasyopariṣṭāt tu jaṭābandhaṃ prakalpayet|| 236 ||
jaṭāvasānamāyāmaṃ yathā syāt pañcatālakam|
ityuktaṃ leśato bimbalakṣma(1) pīṭhamathocyate(2)|| 237 ||
vāmanalakṣaṇamāha--etaditi sārdhadvābhyām|| 235--237 ||
(1.bimbaṃ--a. u.|) (2.pīta--u.|)
bimbānāmupaviṣṭānāṃ caturaśraṃ(1) tu tad bhavet|
caturaśrāyataṃ(2) caiva protthitānāṃ sadaiva hi|| 238 ||
(3) vṛttavṛttāyatatvena hyanayo rūpamanyathā|
yā'ṅgulaiḥ paramāṇūtthairārādhakamayaistu (4)|| 239 ||
(5) (6) dhatte'rcā tu samāyāmaṃ dvārād mandirotthitāt|
tanmānena tu pīṭhasya (7) dairghyamardhena vistṛtiḥ|| 240 ||
dvārordhvācca trirantāni(8) ekapūrvāṇi vai purā|
santyajya dvādaśāṃśād vai adhaḥ(9) pīṭhonnatistribhiḥ|| 241 ||
(10) śeṣeṇāstrāṃśasaṅghena pratimā cotthitā bhavet|
athavā vāhanārūḍhā nyūnā madhyamottamā|| 242 ||
caturbhirdvādaśāṃśaistadupaviṣṭisya connatiḥ|
vihitā cāsya sarvatra pratimārdhena vistṛtiḥ|| 243 ||
tat tryaṃśapariluptā ca (11) caturthāṃśojjhitā(12)'thavā|
parivāravaśenaiva cāturātmyasya vai punaḥ|| 244 ||
aluptāṃśaṃ ca vihitaṃ pīṭhāyāmaṃ ca sarvadik|
caturdigdṛggatasyaivamekadigdṛggatasya ca|| 245 ||
tadeva (13) dairghyadviguṇaṃ lāñchanairāvṛtasya ca|
sārdhaṃ cānāvṛtasyaiva tadbāhulyaṃ puroditam|| 246 ||
[catuṣkamekapīṭhānāṃ(14) kevalaṃ lakṣmavarjitam|]
ekaikaṃ lakṣmabhedena tatsaṃkhyaṃ viddhi vai punaḥ|
anantāsanamādyaṃ ca dvitīyaṃ pakṣamandiram|| 247 ||
kamalāṅkaṃ tṛtīyaṃ tu caturthaṃ cakrabhūṣaṇam|
evaṃ hi sarvasāmānyaṃ pīṭhānāṃ hi dviraṣṭakam|| 248 ||
bhedabhinnaṃ samāsena punareva nibodhatu|
dikṣu lakṣmāṇi pīṭhānāṃ viddhi kaṇṭhagatāni ca|| 249 ||
anyonyasanniveśācca teṣāṃ bāhvātmanā(15) punaḥ|
cakrāmbujābhyāṃ(16) tatsthābhyāṃ luptābhyāmapi tatkṣite|| 250 ||
tābhyāmanyonyayogācca(17) dikṣvanantakhagāśrayāt|
dvidvyātmanā(18) dvyātmanā bahutvamavadhāraya|| 251 ||
padmenordhvagatenaiva dvayaṃ cakreṇa tadbahiḥ|
evaṃ hyadhogatenaiva parijñeyaṃ dvayaṃ dvayam|| 252 ||
upariṣṭāt tu padmābhyāmadhaścakraṃ dvayaṃ dvayam|
dvitayavyatyayāccānyat(19) parijñeyaṃ mahāmate|| 253 ||
antarbahiḥ sthitivaśāccakrapadmadvayasya ca|
vyatyayādanayorviddhi ūrdhvabhāgāccatuṣṭayam|| 254 ||
adhobhāgadevameva catuṣkamaparaṃ tu vai|
pīṭhānāmaṣṭakamidamadhastādūrdhvatastu(20 (21) || 255 ||
yuktamekena vai kuryāccakreṇa kamalena |
cakākārāstu vihitā hyekabhramasamāśritāḥ|| 256 ||
bahavo hi dalāstadvadīṣad(22) vai karṇikānvitāḥ|
iti lāñchanasañcāro bahudhā te(23)mayoditaḥ|| 257 ||
yasmin prakṛtibhūte tu pīṭhe tadadhunā śṛṇu|
kṛtvā dvirdaśadhā pīṭhaṃ purāyāmāt samaiḥ padaiḥ|| 258 ||
ekena caraṇaṃ jaṅghā kalaśau ca tribhistribhiḥ|
kaṇṭhavīthimathaikena ḍṣabhiḥ kaṇṭhaṃ tadūrdhvataḥ|| 259 ||
bhāgena kaṇṭhasūtraṃ tu śuktikāṃśatrayeṇa tu|
uṣṇīṣaṃ ca tadūrdhve tu kuryādaṃśadvayena vai|| 260 ||
nirgamaḥ svadalenaiva vihitaścaraṇasya tu(24)|
caturdikṣu mahābuddhe kṣetreto'bhyadhikaḥ (25) mmṛtaḥ|| 261 ||
sarvavṛttaṃ ghaṭaṃ kuryāt pallavairvārakairyutam|
paritoṃ'śadvayenaiva (26) kaṇṭhapīṭhaṃ praveśayet|| 262 ||
antaḥ (27)praveśamekena vidhyaṃśena galasya ca(28)|
kuryād galapraveśasya samāṃ sūtrasya niḥ sṛtim|| 263 ||
śukteradhaḥ kaṇṭhasūtrabhāgāt pādena nirgatam(29)|
vadanāntaṃ samāsena śukteḥ saṃkocamācaret(30)|| 264 ||
uṣṇīṣaghaṭajaṅghānāmaśrisāmyaṃ(31)(32) yathā sthitam|
ghaṭavad bhūṣayecchuktimarakairvābjapallavaiḥ|| 265 ||
tatropariṣṭāt paridhiṃ caturaṃśakasammitam|
santyajya nikhaned droṇīmaṃśanimnāṃ samantataḥ|| 266 ||
vistṛtermadhyabhāge'tha svatryaṃśena ca(33) nirgamam(34)|
tanmānaṃ caturaśraṃ tu pīṭhakṣetrād vinirgatam|| 267 ||
taccāgratastridhā kṛtvā pakṣabhāgau kṣayaṃ nayet|
anupādena cāmūlāt samyag lāṅgalavaktravat|| 268 ||
agrato mūladeśācca kṛtvādau vai tridhā(35) tridhā|
bhūyastannikhanenmadhyājjalaṃ yāti yathā drutam|| 269 ||
sūkarānanatulyaṃ tu bhavatyevaṃ mahāmate|
kuryād vai śaṅkhyasadṛśaṃ makarāsyopamaṃ (36) tu || 270 ||
jalanirgamametad(37) vai pīṭheṣūditalakṣaṇam|
na kuryāt karmabimbānāmā(38) śamādimitātmanām|| 271 ||
citramṛtkāṣṭhajānāṃ tu calānāṃ(39) tu viśeṣataḥ|
(4) tathaiva caturaśrasya caturmūrtigatasya ca|| 272 ||
praṇālamagragaṃ mūrteryataḥ saṃsiddhihānikṛt|
prayojanaṃ vinā kācinna kṣatistasya tadvinā|| 273 ||
sāmānyasya tu vai yasmādādhārasya viśeṣataḥ|
sapraṇālaṃ bhavet pīṭhamāsanaṃ ca praṇālakam|| 274 ||
bhūrinīrādinā snānaṃ yatra yacchati sādhakaḥ|
pratyahaṃ tadvinā tatra pratyavāyo bhavet sphuṭam|| 275 ||
evameva bṛhadbimbabhūṣitānāṃ vidhīyate|
dhātuśailotthitānāṃ ca nimittasnapanārthataḥ|| 276 ||
bhadrāsanagate karmabimbe tasya samācaret(41)|
satataṃ ca yathālābha(42) dadhikṣīraghṛtādinā|| 277 ||
toyena tannayed yatnād bhūbhāgaṃ pratigraham|
yathā nākramyate pādairjantubhistanmahardhidam|| 278 ||
ataḥ praṇālaṃ vihitaṃ niṣiddhamata eva hi|
(43) tatsaṃsthāpanakāle tu devānāṃ vigvidhehi(44) tam|| 279 ||
prākpratyagānanānāṃ ca tadudagdiggataṃ śubham|
udagdakṣiṇavaktrāṇāṃ prāgbhāge vihitaṃ sadā|| 280 ||
tatpunarbhadrapīṭhīyadevād(45) vāme'rthasiddhikṛt|
sadaivārādhakānāṃ tu vilomād viparītadam|| 281 ||
uktani(rga?ga) manapūrvakaṃ pīṭhalakṣaṇamāha--ityuktaṃ leśato bimbamityārabhya vilomād viparītadamityantam|| 237--281 ||
(1.srāyataṃ--baka. bakha.|) (2.raśraṃ tathāpyanyaṃ--baka. bakha.|) (3.vṛttā--baka.|) (4.vai--a.|) (5.yatte'rcā--mu.|) (6.cānu--a. u.|)(7.aṅgulyardhena--baka. bakha., arghyamastreṇa--a., arghyamardhena--u.|) (8.randhrāṇi--aṭī.|) (9.ayaḥ--baka., rathaḥ--a.|) (10.ṇākrāṃ--baka. bakha., ṇa tryaṃ--a.|) (11. --bakha. a. u.|) (12. tthitā--a.|)(13.dairghya--a. u.|) (14.nāstyeṣā paṅktiḥ--mu. aṭī.|) (15.bahvā--mu., bāhyā--aṭī. hyātmanā--a.|)(16.vaktrā--mu. aṭī. baka. bakha.|) (17.nābhyā--mu.|) (18.vidyā--baka. bakha. dvitvā--a.|) (19. vyaktayā --baka. bakha. |)(20. miṣṭaka--baka. bakha.|) (21.stvataḥ--a.|)(22. stāva--a.|) (23. tanmayoditam--baka. bakha.|0 (24.ca--mu. aṭī.|) (25.to hya a. u.|) (26.karṇa--mu. aṭī.|) (27.itaḥ 281saṃkhyāparyantāḥ ślokā vāradvayaṃ likhitāḥ--u.|) (28.tu--a.|) (29.vistṛtim--a.) (30.nirmitam--baka. bakha.|) (31. saṃ--baka. bakha. u.|) (32.maśrī--aṭī. u.|)(33.tu--mu. aṭī.|) (34. nirmitam--baka. bakha.) (35.dhiyā--a.|) (36. makara--aṭī. bakha.|) (37.mane tau--a.|) (38.maśamā--mu. aṭī. baka. bakha.|) (39. capalānāṃ---mu. aṭī. baka.|) (40. paṅkticatuṣṭayaṃ nāsti--mu. aṭī.|) (41.tadā--a. u.|)(42.bhāgaṃ--a. u.|)(43.itaḥ pūrvama--`janmāntaṃ jagatyantaṃ kairavāntaṃ galantakam| paṭṭimadhyaṃ talaṃ pañcabhedaṃ sarveṣu yāmasu||' ityeṣa śloko'diko dṛśyate--baka. bakha.|) (44.digvaye--a. u.|) (45.pīṭhīyaṃ--a.|)
pīṭhavacca parijñeyaṃ prāsādasya ca(1) ucyate|
śubhe dine'nukūle ca nakṣatre pūjite grahe(2)|| 282 ||
lagne sthire sthirāṃśe ca dṛkśudve cottarāyaṇe|
divyādyutpātasaṃśuddhe sitapakṣe'male'mbare|| 283 ||
ā jalāntaṃ kṛte khāte pūrvavat saṃprapūrite|
vimuktadoṣe bhūbhāge sarvalakṣaṇalakṣite|| 284 ||
(3) pūraṇādaṃśaśeṣe tu sūpalipte dharātale|
catuṣpaṣṭipadībhūte(4) prāgvat sūtreṇa sarvadik|| 285 ||
snātaḥ śuklāmbaraḥ sragvī kṛtanyāsaḥ suśāntadhīḥ|
sarvasādhanasaṃyuktaścārghyapātrasamanvitaḥ|| 286 ||
maṅgalyakumbhamādāya dhyāyamāno'cyutaṃ hṛdi|
saha caikāyanairvipraiḥ sadāgamaparāyaṇaiḥ|| 287 ||
tathā ṛṅmayapūrvaistu ā mūlāt bhagavanmayaiḥ|
viśet prāsādabhūbhāgaṃ madhye kumbhaṃ nidhāya tam|| 288 ||
kuryānnirīkṣaṇaṃ bhūmestāḍanaṃ prokṣaṇaṃ tataḥ(5)|
secanaṃ pañcagavyena saha (6)cāstrodakena tu|| 289 ||
oṅkārādyaṃ pavitrāntaṃ mantrāṇāṃ prāk catuṣṭayam|
pāṭhayecca sapuṇyāhaṃ brāhmaṇān (7)kṛtamaṇḍanān|| 290 ||
bāhvṛcaṃ śākunaṃ sūktaṃ tato bhadraṃ yajurmayān|
iḍā māyeti(8)sāmajñān śāntā dyaurityatharvaṇān|| 291 ||
īśakoṇāt samārabhya prāgādau pratipaṅktiṣu|
dvādaśākṣaramantreṇa svanāmnā tu pade pade|| 292 ||
natipraṇavagarbheṇa daivataṃ(9) dehalakṣaṇam|
(10) yaṣṭavyo vāstupuruṣo dadhisrakcandanādinā|| 293 ||
sāttvikenopahāreṇa agnau santarpayet tataḥ|
kuryāt kumbhapratiṣṭhānaṃ yathā tadavadhāraya|| 294 ||
pūrvavat toraṇādyaistu bhūbhāgamupaśobhayet|
(11) karṇikālayavaktrasya agratastatkṣiterbahiḥ|| 295 ||
sarvopakaraṇopetaṃ kuryānmaṇṭapamuttamam(12)|
kuṇḍāṣṭakāntarasthaṃ ca sthalaṃ tatrāṣṭahastakam|| 296 ||
sapiṇḍikā dvihastāstu kuṇḍāḥ pūrvoktalakṣaṇāḥ|
trihastāpacitā(13) vīthī syādevaṃ dvinavaḥ śamaḥ|| 297 ||
pūrvavat pratikuṇḍe tu viniveśyaṃ ca sādhanam|
ātmanaścottare kuryāt kuṇḍaṃ cātha(14) (15) samasthale|| 298 ||
dakṣiṇe pūrvavad devamavatārya yajet kramāt|
sthalāyāṃ(16) sthaṇḍilasyordhve unnatāyāṃ ca pūrvavat|| 299 ||
tarpayitvā yathākāmamuddhṛtyāgnigaṇaṃ tataḥ|
dikkuṇḍeṣu vinikṣipya saṃskṛteṣu ca pūrvavat|| 300 ||
tathaiva ca vidikstheṣu uddhṛtyābhyarcya vai kramāt|
tataḥ prabhavayogena caturdikṣu niveśayet|| 301 ||
caturo vāsudevādīn nāmnā ekāyanān dvijān|
svābhiḥ svābhirasaṃkhyaṃ tu taiḥ kāryamabhidhāya ca|| 302 ||
karmāvasānaṃ havanaṃ sājyaistu tilataṇḍulaiḥ|
etamapyayayogena (17) vāyvādīsānagocaram|| 303 ||
ṛgvedādyāṃstu caturaḥ saṃskṛtyādau tathā nyaset|
tairapyacyutaliṅgestu svaśākhoktaiśca pāvanaiḥ|| 304 ||
havanaṃ vidhivat kāryaṃ bhaktiyuktena cetasā|
atheśakoṇamāsādya brāhmaṇairaparaiḥ saha|| 305 ||
(18) prāṅnirdiṣṭaṃ nyaset tatra snānopakaraṇaṃ tu yat|
daśārdhagavyapūrvaṃ tu kalaśeṣu pṛthak pṛthak|| 306 ||
tānarcyārghyādinā paścād dviṣaṭkenābhimantrya ca|
samānīya śilopetān kalaśān pūrvasambhṛtān|| 307 ||
utkṛṣṭadhātusambhūtān navaśailamayāṃstu(19) |
samān supakvān sughanān mṛṇmayāṃstadabhāvataḥ|| 308 ||
dvādaśaṅgalivistīrṇāṃstanmānena tu connatān|
dviguṇān sti sāmarthye nṛpāṇāṃ hemajān hitān|| 309 ||
tatsaṃkhyaṃ caturaśraṃ tu dvādaśāṅgulavistṛtam|
tattryaṃśatulyaṃ bāhulyāt śilāvṛndaṃ(20) samāharet|| 310 ||
saṃsthāpya vidhivat kumbhān pūrvoktena krameṇa tu|
kambutulyamathaikaṃ tatkaṇṭhaṃ tryaṅgulonnatam|| 311 ||
tadguṇairapi vistīrṇaṃ tatkhāto'ṣṭāṅgulaḥ smṛtaḥ|
paritaḥ(21) karṇavarjaṃ tu śaṅkho susito mahān|| 312 ||
(22) vihito (23) jananāthastu antaḥ śuddhastu sākṣataḥ|
evaṃ hi sāntarād bāhyāt samālabhyādhivāsya ca|| 313 ||
phalairhemādikai ratnaiḥ sarvauṣadhimayaistataḥ|
gandhairbījaistathā dhānyairvidrumādyaistu mauktikaiḥ|| 314 ||
netravastrairalaṅkārairbhūṣayet sragvaraiḥ śubhaiḥ|
dvātaśākṣaramantreṇa ekaikasya samācaret|| 315 ||
mūrtisaṃsiddhaye nyāsaṃ praṇavaistaccidātmanā(24)|
tataścārghyādikairbhogairbalyantairvividhairyajet|| 316 ||
śilāsvevaṃ (25)kṛte paścānninayet kuṇḍasannidhim|
saśilaṃ kumbhavṛndaṃ tu ādhāreṣu parinyaset|| 317 ||
tadādhāraśilāṃ paścāt tatra maṇṭapād bahiḥ|
evameva ca saṃskṛtya bhāvayet praṇavena tu|| 318 ||
jvalantīṃ gosahasreṇa khacitāṃ sūryabimbavat|
tataśaacārādhya mantraṃ tu santarpya śatasaṃkhyayā|| 319 ||
madhye tatkalaśaṃ nyasya sāṅgaṃ saparivārakam|
niḥ śeṣaśaktigarbhaṃ tu vyāpaka(26)(27) brahmatattvavit|| 320 ||
ata ūrdhve tiryagābhirvāgādyābhiśca śaktibhiḥ|
vratamūrtisametābhirabhinnābhistu tattvataḥ|| 321 ||
pāṭhayed brāhmaṇāṃstatra ātmavyūhaṃ tu mantrarāṭ|
tathaivātmānubhāvāya(28) praṇavādyantagaṃ tu vai|| 322 ||
tamarcayitvā vidhivat tarpayitvā tvanantaram|
diksthitānāṃ ca kumbhānāṃ (29)vāsudevādikān nyaset|| 323 ||
pūrvavaccānirūddhādyān (30)vidiksaṃsthāpiteṣu ca|
pāṭhayeccāturātmīyaṃ saṃjñāmantracatuṣṭayam|| 324 ||
prabhavāpyayayogena tataḥ sūktaṃ tu pauruṣam|
ṛgvedān pāṭhayed bhaktyā yuñjatetyaparān(31) yajuḥ|| 325 ||
rathantasakhyaṃ yatsāma sāmajñān bhagavanmayān|
sahasraśirasaṃ ceti (32)mantrāṃścātharvaṇāṃstataḥ|| 326 ||
ekasmin mahābuddhe sarvoktaṃ kalaśe hitam|
tathaiva havanaṃ(33) kuṇḍe madhyame vihitaṃ svayam|| 327 ||
kintu krameṇa vai mantrān pāṭhayecca yathāsthitān|
evaṃ sampātahomaṃ tu kṛtvā pūrṇāntikaṃ tataḥ|| 328 ||
mahāśaktisamūhastu paraḥ sāmarthyalakṣaṇaḥ|
abhedena ca mantrādimūrtīnāṃ yaḥ sthitaḥ sphuṭam|| 329 ||
 sa sandheyaḥ śilānāṃ ca svanāmnā praṇavena tu|
jñānabhāsā nivasati tathā'nantabalā prabhā|| 330 ||
sarvagā brahmavadanā dyotakī satyavikramā|
sampūrṇā ceti kathitāḥ śaktayo viśvadhārikāḥ(34)|| 331 ||
śilā kalaśādhārasaṃjñā(35) tāṃ viddhi sarvagām(36)|
sāmarthyaśaktisāmānyāṃ niṣkalāṃ pārameśvarīm|| 332 ||
santarpya mūlamantrācca śikhāmantreṇa lāṅgalin|
ajasya nābhāvadhyekamantreṇaikāyanaistataḥ|| 333 ||
tādarthyena tu hotavyamṛṅmayaistu tathaiva hi|
hotavyamasyavāmīyaṃ gāyatrībhirato'paraiḥ|| 334 ||
hotavyaṃ brāhmaṇaiḥ samyak tadvyāpterupalakṣakaiḥ|
datvā pūrṇāṃ svayaṃ kṛtvā sthalasthasyārcanaṃ punaḥ|| 335 ||
balidānaṃ ca bhūtānāṃ samācamya tato vrajet|
prāsādabrahmabhūbhāgaṃ nyaset(37) tatra mahāśilām|| 336 ||
saṃsmaraṃścakramantraṃ tu sānantaṃ praṇavena vai|
bījabhūtaṃ tadantaḥ sthamadhvaṣaṭkaṃ smaran yajet|| 337 ||
niśśeṣamantravṛndena tāmarghyādyairanantaram(38)|
dvāradigvīkṣamāṇaṃ tu madhye (39)mantraghaṭaṃ nyaset|| 338 ||
svadikṣvanyān yathāvasthān svaiḥ svairmantrairniveśayet|
tataḥ svaśaktipāṣāṇairekaikaṃ sthagayed(40) ghaṭam|| 339 ||
pūrayedastramantreṇa ghaṭānāmantaraṃ tataḥ|
mṛdumṛdvālukābhistu sudhayā'calasiddhaye|| 340 ||
saṃveṣṭya netravastraistu ṛgvedān pāṭhayet tataḥ|
ā tvā hārṣeti sūktaṃ tu pratiṣṭhā sāma sāmagān|| 341 ||
dvādaśākṣarasaṃyuktaṃ balamantraṃ(41) punaḥ punaḥ|
vaktavyaṃ brahmaniṣṭhaistu praṇavāntaṃ subhāvitaiḥ|| 342 ||
tadekatanutāṃ yātaṃ saṃsmaret praṇavet praṇaven tu|
mūrtyādiśaktiniṣṭhaṃ yannāmarūpakriyātmakam|| 343 ||
dvādaśākṣaramantreṇa bhūyaḥ sahṛdayaṅgamaiḥ(42)|
tatrārādhyaṃ svamūrtiṃ tu saṃyajet tejasāṃ nidhim|| 344 ||
tatastvoṃ bhagavan bhogaiḥ pāṭhayet pāñcarātrikān|
arcāmi teti ṛgvedānarcā sāma ca tadvidaḥ|| 345 ||
tataḥ parigṛhīte tu kṣetre devagṛhīyake|
dvādaśāṅgulamānaṃ tu digvidikṣvaṣṭakaṃ nyaset|| 346 ||
snāpitaṃ pūjitaṃ samyak śilānāṃ śubhalakṣaṇam|
tadantaḥ sanniroddhavyā(43) buddhidharmaguṇāḥ kramāt|| 347 ||
dharmādyāścāgnikoṇāt tu yāvadīśapadaṃ punaḥ|
prāgādāvuttarāntaṃ ca adharmādyaṃ catuṣṭayam|| 348 ||
śilānāmantare bhūmau ṣaṭkaṃ krameṇa tu|
nyastavyaṃ pūrvavarṇācca varṇānāṃ sāvasānakam|| 349 ||
śabdabrahmānuviddhāṃ ca kṛtvaivaṃ buddhivāgurām|
sūtrabhūtāṃ nyaset samyak prāsādatalasaṃsthitām|| 350 ||
nyaset prāṅgaṇabhittyarthaṃ(44) tathaiva(45) hi śilāṣṭakam|
tāsu saṃrodhayet samyak prāguktāṃstu digīśvarān|| 351 ||
cakraṃ tadantabhṛmīnāṃ bhramadvahnisphuliṅgavat(46)|
kṣārṇena cintayed vyāptaṃ(47) bhūbhāgaṃ cāṅgaṇīyakam(48)|| 352 ||
ābhogaṃ tadadhaḥ śeṣaṃ tadūrdhve gaganeśvaram|
(49) bahiḥ prāṅgaṇabhittīnāṃ sāstraṃ saparivārakam|| 353 ||
prāgādāvīśakoṇāntamindrādyaṃ cāṣṭakaṃ nyaset|
tathāvidheṣūpaleṣu antarbhūmigateṣu ca|| 354 ||
tat svanāmnā'rcayitvā tu ṛgvedān pāṭhayet tataḥ|
klībo na viddhāniti vai ye devāstu(50) yajurmayān|| 355 ||
devavrataṃ ca sāmajñān praviśyābhyantaraṃ tataḥ|
sthitvā'grato mantramūrteradhvavyāptimanusmaret|| 356 ||
bījataścāṅkurībhūtā(51) purastād vyaktimeti (52)|
prāsādapīṭhaparyantaṃ (53) kumbhādhāropalāt tu vai|| 357 ||
bhuvanādhvā yathāvastho bhāvanīyaḥ(54) puroditaḥ|
garbhocchrāyāvadhiṃ yāvat padādhvānaṃ vilokayet|| 358 ||
mantrādhvā śukanāsāntastattvā vedikāvadhiḥ|
kalādhvā(55) 'nugalāntaśca varṇādhvā ca tadūrdhvataḥ|| 359 ||
atha prāsādanirmāṇavidhiṃ darśayan tatra vāstupuruṣārcanapūrvakaṃ tanmadhye mahākumbhasthāpanavidhimāha--pīṭhavacca parijñeyamityārabhya varṇādhvā ca tadūrdhvata ityantam| ājalāntaṃ kṛte khāte pūrvavatsaṃprapūrita ityatra pūrvavadityanonāṣṭādaśaparicchedoktaḥkṣmā(56) parigraho gṛhyate| evaṃ kṣmāparigrahādikaṃ(57) pauṣkare(58) vistareṇoktamatrāpekṣitam| ata eveśvaratantre(59) tatsaṃgṛhītaṃ draṣṭavyam| evaṃ kṣmāparigrahaprayogaḥ kumbhasthāpanādiprayogaśca śrīsātvatāmṛte suspaṣṭaṃ pratipāditaḥ| evaṃ prāsādabhūmadhye sthāpitakumbhādhidevatā(60) bimbapratiṣṭhāntaṃ pratyahaṃ pūjanīyāḥ| tadanantaramapi pratidinaṃ vimānārcanaprakaraṇe tadarcanavidhānamīśvarapārameśvarayoreva(61) suspaṣṭaṃ pratipāditam| kintu pārameśvare vimānārcanaprakaraṇe pauṣkaroktarītyā " teṣāṃvidiksthitānāṃ ca" (10/23)ityādibhirvidiksthitakumbhacatuṣke svamantreṇa lakṣmīm, pūrvādidiksthitakumbhacatuṣke svamantreṇa kaustubham, madhyakumbhe ṣaḍakṣareṇa niṣkalaṃ(62) śabda vigrahaṃ śaktyātmānaṃ bhagavantaṃ nyasedityuktam| " tatra madhyamakumbhasya" (10/23) ityādibhirmadhyamakumbhapidhāne(63) pariśaktiḥ prabhāśaktiśca, dikṣu sthitakumbhapidhānacatuṣke jñānaśaktiḥ, vidikkumbhapidhānacatuṣṭaye kriyāśaktirnyastavyeti coktam| punaḥ sātvatoktarītyā " pidhānanavake" (10/28) ityādibhirnavaśaktinyāsapakṣo'pyuktaḥ(64)| pārameśvara vyākhyātṛbhistu " madhyakumbhasya pidhāne madhyato niṣkalaḥ śabdavigrahaḥ ṣaḍakṣaraḥ" ityuktam| tadajñānamūlakam, "ṣaḍakṣareṇa mantreṇa niṣkalaṃ śabdavigraham" (10/25) iti vākyasya pūrvavākya eva yojanīyatvāt| evamuttaratra yojite virodhabāhulyācca| pārameśvaramūlabhūtapauṣkarasaṃhitāyāṃ dvicatvāriṃśe'dhyāye "ṣaḍakṣareṇa" (42/166) iti vākyānantaraṃ sārdhaślokaṣaṭkamatilaṅghyaiva(65) "śaktirvā parā devī" (42/173) ityādikamuktam, tadabuddhvā pārameśvarasaṃhitādarśanamātreṇaiva sarvajñammanyamānairvyākhyātṛbhirevamuktam|(66) kiñca, " madhyakumbhapidhānasya caturdikṣu viśvasandhāraṇakṣamā jñānaśaktiḥ, tadvidikṣvānandalakṣaṇā kriyāśaktiḥ" ityuktam| (67) atra parāśaktiḥ prabhāśaktiśca jñānakriyāśaktyorivātmano'pi yathoktasthānavyatyayaḥ saṃbhavediti(68) bhiyā vyākhyātṛdṛṣṭigocaratāmeva na prāpatuḥ| atra catuḥ śaktyarcanaṃ pauṣkare kaṇṭharaveṇoktam--
pidhānanavakaṃ dadyāt tāmraṃ śailajaṃ samam|
suvṛttaṃ caturaśraṃ sudhanaṃ dvādaśāṅgulam|
catuḥ śaktiniruddhaṃ ca (42/172-173) iti|
śakticatuṣṭayamapi tatraiva vivṛtam " śaktirvā parā devī" (42/173) ityādibhiḥ| prāgādicatuṣṭaye(69) jñānaśaktiḥ, āgneyādipidhānacatuṣṭaye kriyāśaktirityartho'pi pārameśvare(70) vidigvyaktisamūhe tu" (10/27) ityatra vyaktipadenaiva jñāyate| tadapi spaṣṭamuktaṃ pauṣkare " vidigghaṭasamūhe tu" (42/174) ityatra| atra ghaṭaśabdasya tatpidhāne lakṣaṇā| api ca, "pidhānanavake tvasmin" (. saṃ. 10/28) ityādyuktajñānabhāsādiśaktinyāsasya pakṣāntaratvamapi na jñātam|
nanu tatra yadvā'thavetyādipakṣāntaratvagamakaśabdo na dṛśyate, jñānakriyāśaktyoḥ prāgādipidhānāṣṭake nyāsāṅgīkāre " pidhāne madhyato nyaset (. saṃ. 10/26) ityatra madhyaśabdasya vaiyyarthyaṃ ca syāditi cet, brūmaḥ--pakṣāntaratvamagamakaśabdābhāve'pyarthaparyālocanayā tasya pakṣāntaratvaṃ siddhameva| madhyaśabdaprayojanaṃ tu " mantrarāṭ karṇikāmadhye"(. saṃ. 5/130) ityatra yathāṅgīkriyate, tathaivātrāpīti boddhavyamāyuṣmatā| pārameśvaravyākhyātṛbhiratra " navakumbhavattvaṃ(71) vṛttāyatavimānabhedaviṣayam| "yatra prāsādabhedeṣu"(72) (10/68) iti vakṣyamāṇatvāt" ityuktam| tadatīva mandam, prāsādanirmāṇārthaṃ khātadeśe navakumbhasthāpanaṃ sarvavimānasādhāraṇam, " anekabhedabhinneṣuprāsādeṣu mahāmate" (. saṃ. (10/3) ityārabhya lokavyāptyādīnāṃ sarvasādhāraṇyenoktatvāt, atra pauṣkare caivaṃ navakumbha sthāpanasya sarvavimānasādhāraṇatvenoktatvācca| pārameśvaravyākhyātṛbhiretannavakumbheṣu śikhākumbhatvabhrāntyā vyākhyānamevaṃ(73) kṛtamiti manyāmahe| alaṃ prasaktā nuprasaktyā| prakṛtamanusarāmaḥ|| 282--359 ||
(1.sadu--aṭī. a. u.|) (2.gṛhe--aṭī. u.|) (3.purāṇa--baka. bakha.|)(4.pade--mu. aṭī. baka. bakha.|) (5.tathā--baka. bakha.|)(6.sāstro--baka. bakha., śāstro--a. u.|) (7. maṅgālān baka. bakha.|)(8.mayeti--aṭī. a. u.|) (9.devatādehalakṣaṇaḥ--a., devatāṃ dehalakṣaṇām--u.|) (10. sa vāstupuruṣo nāma--baka. bakha.|) (11.nirṇiktā--baka. a. u.|) (12.maṇḍala--baka. u.|)(13.trihastāparitā vīthi--baka. bakha.|) (14.śambu--baka., śambhu--bakha., śama--a.|) (15.samaṇḍale--a.|) (16.yāḥ--baka. bakha.|) (17.vāyvāśādīśagocaram--bakha. a.|) (18.`prāṅnirdiṣṭaṃ---paścād dviṣa' nāsti--u.|) (19.samāṃ--mu.|) (20.prāntaṃ--baka.|) (21.kaṇṭha--a.|) (22. vihitaṃ toṣitaṃ syād--bakadha bakha.|) (23. hatanāśa--mu.|) (24. tmane--aṭī., tmanām--a. u.|) (25. kṛtaiḥ---baka.|)(26. kabrahma--a. u.|) (27. tat sabrahma--aṭī.|) (28.vādaṃ ca--mu. aṭī., bhāvaṃ ca--a.|) (29.`vāsudevā' `pāṭhayed bhaktyā' nāsti--baka.|) (30. vidiksthān sthā--a.|) (31. vārayet parān--baka.|) (32. mantraṃ cātharvaṇaṃ tataḥ--baka. bakha. a. u.|) (33.hyanalaṃ kuṇḍaṃ--baka. bakha. u.|) (34.vividhārikāḥ--baka. bakha. u.|)(35. dhārā--baka. bakha.|) (36.pūrva--baka. bakha.|) (37.nyasya tatra--a.|) (38. homasyādyai--mu. aṭī.|) (39. mantraṃ--bakha. a. u.|) (40. sthāpa--baka.|) (41. bali--baka. bakha. a.|)(42. sva--baka. (43. vyo buddhidharmaguṇaḥ--u..)(44. prāṅkaṇa--baka. bakha. a. u.,prākkoṇa--aṭī.|) (45.tadaiva--aṭī.|) (46. yuk‌-u.|) (47.vyāptiṃ--baka. bakha.|) (48.cāṅka--baka. bakha. a. u.|)(49.savyaṃ--aṭī.|) (50. devāṃstu--baka. bakha.|) (51. bhūtāṃ--a. u.|) (52. ---mu. aṭī.|) (53. `kumbhā.....śukanā--sānta' nāsti--u.|) (54.yastu sarvadā--bakha.|) (55.dhvā'ṇḍagajā--mu.,'nukalāntaṃ ca---a. u.|)(56.aṣṭādaśapariccheda4--12 ślokeṣu kṣmāparigraho varṇitaḥ|) (57. grahaṃ--a.|)(58. dvicatvāriṃśādhyāyo'tratyo draṣṭavyaḥ|) (59. īśvare(16/14) ślokataḥ pauṣkaratantrānupūrvīkaṃ prakaraṇametadārabhyate|)(60. kumbhādi--a.|) (61.īśvare--(3/176--194), pārameśvare(10/87--106) ca prakaraṇametad draṣṭavyam| (62. niṣkaṭe--a.|) (63. pidhānasthāne sarvatra vidhānapadaṃ prayuktam--ma.|) (64. kṣoparaktaḥ--a.|)(65. ṣaṭkaṃ tilasyaiva--a.|)(66.mānaiva vyā--a.|) (67.atrāparā--a.|) (68. hi --a.|)(69. rāgādi--a.)(70.śvare'pi divyaśakti--a.|)(71.vat saṃvṛttā--a.|) (72. dehe--tu mu.|)(73.meva--a.|)
samīkṛtya purā sarvaṃ prāsādaṃ prārabhet tataḥ|
(1)talādūnādhikāccaiva sāṅgulairucitaiḥ(2) karaiḥ|| 360 ||
dvirdvādaśakaraṃ yāvat tālenonādhikena tu|
śubhāya siddaye viddhi garbhe devagṛhasya ca|| 361 ||
kṛtvā kṣetrāṅgulānāṃ ca kāraṇāṃ ghanaṃ purā|
tyajet tadaṣṭabhiḥ samyag yaccheṣaṃ tadvicārya(3) (4) ca|| 362 ||
(5)e kādyaṣṭamaparyantā(6) dhvajadhūmamṛgeśvarāḥ|
śvā ca gokharamātaṅgavāyasāstu(7) tataḥ śubhāḥ|| 363 ||
ekatripañcasaptākhyāḥ sarvatraiva vidhīyate|
(8) garbhaṣaḍbhāgamānena tadbahirbhittivistṛtiḥ|| 364 ||
tanmānaṃ paritastyaktvā bhittiranyā vidhīyate|
evamatra(9) krameṇaiva saha bhittigaṇena tu|| 365 ||
garbhadviguṇavistīrṇaṃ kṣetraṃ devagṛhasya ca|
mandire tvekabhittīye kṣetramānaṃ vidhīyate|| 366 ||
garbhoktaṃ tattribhāgena yuktaṃ yuktena vartmanā|
tatrāpi hrāsavṛddhyā tu āyaśuddhiṃ vicārayet|| 367 ||
evaṃ nirjagatīkaṃ ca bhāgaṃ(10) pīṭhavivarjitam|
prāsādakṣetramānaṃ ca tadyuktamavadhāraya|
prāsādakṣetramānaṃ ca tadyuktamavadhāraya|| 368 ||
ṣaṭbhāgenātha pādena tribhāgenobhayātmikā|
vihitā jagatī(11) garbhā (12)tatkriyāvistṛtirbhavet|| 369 ||
(13) adhikārdhaṃ caturdikṣu tatpañcāṃśaistu vai tribhiḥ|
tṛtīyāṃśena vai madhye nirgamastu vidhīyate|| 370 ||
koṇāt koṇāt tu vai śeṣaṃ bhāgaṃ bhāgaṃ praveśayet|
(14) uccaṃ garbhasamaṃ pīṭhaṃ tatpīṭhena dalena || 371 ||
pīṭhoktālayapīṭhasya lakṣmasthityaṃśakalpanā|
caturdikṣu vidheyā vai bahudhā'nantapūrvikā|| 372 ||
athocchrāyaṃ tu vai kṣetrāt triguṇaṃ(15) mandirasya ca|
kuryāt tryardhaguṇaṃ caiva dviguṇaṃ yathecchayā|| 373 ||
dvirekādaśadhā kuryāt taṃ ca bhāgaiḥ samaṃ(16) purā|
vidheyaṃ pīṭhavat paścādekāṃśena masūrakam|| 374 ||
tadūrdhvaṃ vihitā(17) jaṅghā garbhamānena connatā|
bhavopakaraṇīyābhirdevatābhiralaṅkṛtā|| 375 ||
jaṅghāyāmaṃśayugmena uparyanādhikena(18) ca(19)|
kāryaṃ śikharapīṭhaṃ tu pūrvalakṣaṇalakṣitam(30)|| 376 ||
kintu praveśaniryāsau tatra cārdhāṃśasammitau|
śikharaṃ cātra vihitaṃ bhūmikānavakānvitam|| 377 ||
saṃkocya tatpurāsūtramādāyonnatisammitam|
ekasmādekavarṇāt tu jaṅghordhvīyāt prasārya ca|| 378 ||
saṃspṛśet śikharaṃ pīṭhamañjasā taṃ nirodhya ca|
prāsādād bahirādyatra(21) bhūbhāge tvamalekṣaṇa|| 379 ||
karṇādūrdhvaṃ nayet sūtraṃ lāñchyamānaṃ krameṇa tu|
śikharonnatiparyantaṃ caturdikṣvevameva hi|| 380 ||
paryaṭellāñchyamānaṃ tu karṇāt karṇaṃ mahāmate|
yāvat kumudapatrābhā syācchikharamañjarī|| 381 ||
evamālekhya dṛṣṭyā tu sampādyā tantupātataḥ|
bhūmikāṇḍaprasiddhyarthaṃ kāryā daśadhā punaḥ|| 382 ||
upariṣṭāt tu bhāgena bhavedāmalasārakam|
bhūmayo bhāgamānāstu tatastāsāṃ samācaret|| 383 ||
kṣayavṛddhyāvidhānaṃ tu tyaktvā sthānaṃ ca bhūmikām(22)|
catustridvyekasaṃkhyāni samamānāṅgulāni(24) ca|| 384 ||
(25) nijabhūmeḥ samārabhya tāni yojyānyadhaḥ kramāt|
pūrvabhūmeḥ samārabhya hyadhaḥ sthe bhūmikāgaṇe|| 385 ||
sarvāsāṃ vyavadhānaṃ tu tad dviraṣṭāṃśasammitam|
vibhinnā pīṭharacanā tāsu kāryā yathāsthitā|| 386 ||
sacakrairbividhaiḥ padmaiḥ prādurbhāvaistu cākhilaiḥ|
sarvairvā lāñchanairmūrtairnṛttagītarasasthitaiḥ|| 387 ||
navāṃśenordhvabhāgāt tu svapādena vinirgatam|
uṣṇīṣamūrdhvabhūmestu kāryaṃ vai racanojjhitam|| 388 ||
śiṣṭaṃ kṛtvā tridhā pāṭhamaṇḍasyaikena (27) pūrvavat|
dvitīyena tataḥ kaṇṭhaṃ tṛtīyenordhvagena(28) tu|| 389 ||
susamaṃ śrīyutaṃ kuryādaṇḍaṃ(29) dhātrīphalāṇḍavat|
navadhoṣṇīṣakaṃ kṛtvā caturbhirvedikābhramam|| 390 ||
tribhāgapṛthulaṃ (30) kaṇṭhamaṇḍaṃ pañcāṅgasammitam|
pañcadhā saptadhā kṛtvā garbhaṃ navadhā purā|| 391 ||
vihāya pakṣagau bhāgau madhyabhāgagaṇena tu|
prāsādanāḍikā(31) kāryā garbhārdhena vinirgatā|| 392 ||
pādena tribhāgena (32) saptambhā'pyaya(33) kevalā(34)|
unnatā śikharārdhena sā'pyutpaladalopamā|| 393 ||
kāryā śikharapīṭhordhve divyakarmavibhūṣitā|
tataḥ śubhataraṃ kuryānmaṇṭapaṃ(35) stambhasaṃyutam|| 394 ||
bhūṣitaṃ vihagendreṇa balimaṇḍalagena(36) ca|
caturdvāre tathā dikṣu vidheyaṃ maṇṭapatrayam(37)|| 395 ||
praveśatritayopetaṃ maṇṭape maṇṭapaṃ bhavet|
kuryānmaṇṭapamuktaṃ yathābhimatanirgamam|| 396 ||
rathoparathakādyaṃ tu teṣāṃ garbhād vidhīyate|
niryāso daśamāṃśena dvādaśāṃśena lāṅgalin|| 397 ||
athavā ṣoḍaśāṃśena te kāryā nemivat punaḥ|
caturdikpakṣasaṃliptāḥ(38) pīṭhakarmavibhūṣitāḥ(39)|| 398 ||
śikharasya caturdikṣu pīṭhopari samāpayet|
samaṃ rathakayuktyā tu nāsikāmañjarīgaṇam|| 399 ||
(40) madhyadeśacaturdikṣu(41) kuryād dvāragaṇaṃ samam|
tricatuḥ(42) pañcaṣaṭbhāge tato garbhād vidhīyate|| 400 ||
dviguṇaṃ connatatvena tripañcanavaśākhikam|
yuktaṃ dvārsthadvayenaiva kumbhebhadaśanaistu || 401 ||
vidhivat sthāpanaṃ tasya mantrapūrvaṃ samācaret|
saṃsnāpya mūlamantreṇa sampūjyārghyādinā hṛdā|| 402 ||
śākhāmūlagatāṃ kuryād dhāturatnamayīṃ sthitim|
(43) sarvadhārāmayaṃ mantraṃ sannirodhya hi tatra ca|| 403 ||
jñānakriyātmakaṃ dhyātvā śikhāmantreṇa śāśvatam|
dakṣiṇottarabhāgābhyāṃ śākhāyugmaṃ tu vinyaset|| 404 ||
hṛnmantreṇa tadūrdhve tu (44) ruddhvādyaṃ parameśvaram(45)|
sannidhīkṛtya sampūjya gaganasthe hṛdambare(45)|| 405 ||
dvividhaṃ dhātujālaṃ tu ratnaṃ(47) siddhārthakāṃstilān|
candanādyā hi gandhā ye kṣīraṃ dadhai ghṛtaṃ madhu|| 406 ||
śālayaḥ sarvabījāni sarvauṣadhyaḥ savidrumāḥ|
kṛtvā netreṇa netrasthān(48) dvārordhve viniveśya tān|| 407 ||
dṛśyaṃ bhogāptaye caiva tvadṛśyaṃ mokṣasiddhaye|
catuṣpāt sakalo dharmastatrordhve sannirodhya ca|| 408 ||
catvāri śṛṅgā iti yat pāṭhayedṛśmayāṃstataḥ|
karma homacayaṃ kṛtvā pūrṇāṃ mūlena pātayet|| 409 ||
etadbimbapratiṣṭhānāt prāgvat paścāt samācaret|
sthityapekṣāvaśenaiva(49) hyālayasya tu vai vibhoḥ|| 410 ||
anantabhuvanaṃ nāma sarvakāmāpavargadam|
catuṣprakāramevaṃ hi prāsādaṃ viddhi pīṭhavat|| 411 ||
racanāsanniveśotthabhedenānekadhā tathā|
patatrīśamṛgendraistu nidhibhūtopamairghaṭaiḥ|| 412 ||
śaṅkhapadmāṅkitābhistu sopānapadapaṅktibhiḥ(50)|
yuktaṃ dvāravaśenaiva tathā pīṭhavaśāt tu vai|| 413 ||
vistāraḥ pratidiksaṃsthastvaruṇasya(51) vidhīyate|
garbhotthakṣetrasaṃjñā(52) ca jagatīkasya lāṅgalin|| 414 ||
jñeyaḥ sajagatīkasya tanmānenāpi(53) sarvadik(54)|
(55) ebhyaḥ pādādhikaṃ kuryāt (56) pādādyaṃśojjhitaṃ tu vai|| 415 ||
(57)buddhvā cāyatanānāṃ (58)ca saṃsthitaścāṅgane (59) (60) purā|
caturāyatanaṃ viddhi prāsādairdiktrayasthitaiḥ(61)|| 416 ||
ādyena saha koṇasthaistatpañcāyatanaṃ smṛtam|
vijñeyamaṣṭāyatanaṃ tribhiranyaistu diggataiḥ|| 417 ||
vinā madhyasthitenaiva diggataistu dvibhirdvibhiḥ|
taddaśāyatanaṃ tena yuktamekādhikaṃ bhavet|| 418 ||
pratolīpakṣageṇaiva prāsādadvitayena tu|
dvādaśāyatanaṃ viddhi saha madhyasthitena tu|| 419 ||
tadevādhikasaṃjñaṃ tu ato'nyo'nantasaṃjñakaḥ|
parasparamukhau kuryāt prāsādau dvāradeśagau|| 420 ||
prāsādābhimukhāccaiva diktraye'vasthitāstu ye|
koṇasthābhyāṃ ca sāmmukhyaṃ dvābhyāṃ dvābhyāṃ vidhīyate|| 421 ||
(62) dvābhyāmabhimatābhyāṃ tu kuryāducitadiṅmukham|
dvau parasparavaktrau tu koṇadeśasamāśritau|| 422 ||
dvārāṇyanantāyatane prāsādānāṃ mahāmate|

yathābhimatadiksthāni kartavyānyaviśaṅkayā|| 423 ||
na tatra teṣāṃ bhavati vedhadoṣaḥ parasparam|
aṅgabhāvagatatvācca pradhānāyatanasya vai|| 424 ||
ardhena ca tribhāgena hitaḥ (63) pādena cāṅganāt(64)|
paraṇḍakasya cocchrāyastadvistārastathocchriteḥ|| 425 ||
tacca pīṭhopamaṃ kuryāt ślakṣṇaṃ soṣṇīṣameva |
yuktaṃ koṭigaṇenātha nānādevāntagena tu|| 426 ||
yadekāyatanaṃ caiva(65) tvaṅganaṃ(66) tanmahāmate|
yuktaṃ laghuparaṇḍena kevalaṃ paraṇḍakam|| 427 ||
yadā dvyāyatanādyaṃ ca dvādaśāyatanāntikam(67)|
ekadigvīkṣamāṇaṃ ca caturaśrāyate'ṅgane|| 428 ||
vṛttāyate vitate prāsāde coktalakṣaṇe|
yasmād devālayānāṃ ca aṅganānāṃ viśeṣataḥ|| 429 ||
caturaśrādipīṭhānāṃ nityameva mahāmate|
anyonyānugatatvaṃ tu hitaṃ sāpekṣakaṃ(68) tu vai|| 430 ||
bhūmibhāgavaśenaiva tathaivārcāvaśena tu|
nānāphalavaśenāpi tathā śobhāvaśena ca|| 431 ||
bhūlābhaścaturaśrāt tu caturaśrāyatād dhanam|
vartulāt sarvakāmāptirnirvṛtistu tadāyatāt|| 432 ||
dṛṣṭādṛṣṭaphalepsūnāṃ lokāstu mahadādayaḥ|
yacchanti vaiṣṇavaṃ sthānamārogyaṃ bhūmimuttamām||
vaiṣṇavānāmakāmānāṃ cyuterante paraṃ padam|| 433 ||
iti (69)śrīpāñcārātre śrīsātvatasaṃhitāyāṃ (70)pratimāpīṭhaprāsādalakṣaṇaṃ(71)(72) nāma
(73)caturviśaḥ(74) paricchedaḥ||
atha prāsādalakṣaṇamāha---smīkṛtya purā sarvaṃ prāsādaṃ prārabhet tata ityārabhya yāvat paricchedaparisamāpti| (75) atra vidhaivat sthāpanaṃ tasyetyārabhya sthityapekṣāvaśenaiva hyālayasya tu vai vibho(402--410) rityantaṃ dvārapratiṣṭhāvidhānamuktaṃ jñeyam| etatprāsādapratiṣṭhāṃ tu bimbapratiṣṭhānantaraṃ vakṣyati|| 360---433 ||
iti śrīmauñjyāyanakulatilakasya yadugirīśacaraṇakamalārcakasya
yogānandabhaṭṭācāryasya tanayena alaśiṅgabhaṭṭena viracite
sātvatatantrabhāṣye caturviṃśaḥ(76) paricchedaḥ||
(1.balā--mu., tālā--a.|) (2. rarcitaiḥ--aṭī., ruciraiḥ--a.|) (3. tadvidhāya--baka.|) (4. ryate--a.|) (5. ita ārabhya 23 saṃkhyākāḥ ślokā na santi--aṭī.|) (6. traikādyaṣṭaka a. u.|) (7.mātaṅgā--a.|) (8.paṅktidvayaṃ nāsti--baka. bakha. u.|) (9.mantarbhrame bakha. a. u.|) (10.bhāgapīṭhaṃ--mu. baka. bakha. u.|) (11.bhāgasta--mu. baka. bakha.|) (12.tattridhā vistṛterbhajet--a. u.|) (13.radha--baka. bakha.|)(14.ucca--u.|) (15.trikoṇaṃ--baka. bakha. u.|) (16.sagopurā--a.|) (17.nihitā--mu.|) (18.upayūnā--mu a. u.|) (19.vai--a. u.|) (20. dakṣiṇa--baka. bakha. u.|) (21.nyatra--bakha.|)(22. kam--bakha. u.|) (23.dvika--bakha. u.|) (24. samādāyā--bakha. a. u.|) (25.niṣṭhā--bakha. a. u.|) (26.nyataḥ--a. u.|) (27.ṭhaṃ maṇḍalasthena--mu. aṭī.|)(28. kena--a.|) (29.ddaṇḍaṃ--a.|) (30. `laṃ kaṇṭhamaṇḍaṃ......pādena tri' nāsti--baka. bakha. u.) (31. nāsikā--a.|) (32.saptaṃ --baka.|) (33. hyatha--baka. bakha. u.|) (34. lam--aṭī. baka.|) (35. ṇḍapaṃ--bakha. a. u.|) (36. gena tu--a., kena tu--baka. bakha. u.|) (37.sarvatra maṇḍapaśabdo dṛśyate--bakha. a. u.|) (38.ptāṃ--baka.|) (39.tām--baka.|) (40. madhyaṃ--u.|)(41.deśācca--a.|) (42.nāstyeṣā paṅktiḥ--aṭī.|) (43. sarvādhāra--baka.|) (44.ṛdhvādyaṃ pāra aṭī., ruddhyāntaḥ--baka. a. u.|) (45. śvaraḥ--u.|) (46. hyadu--mu. aṭī. a. u.|) (47.ratnān--u.|) (48. netraṃ ca--a.|) (49.siddhya--mu. aṭī.|) (50.kāḥ--aṭī.|) (51.stho va--baka., sthaḥ svaru--a.|) (52. jño --baka. bakha. a. u.|) (53.tva--mu.|) (54.dṛk‌--aṭī.|) (55.yebhyaḥ pādādikaṃ--aṭi.|) (56.pādāṃśotthitatantu vai--baka. a.|) (57.adhvā--a., badhvā--u.|) (58.maśca--baka., ntaṃ ca--a. u.|) (59.ṅkaṇe--mu. aṭī.|) (60.parā--bakha. u.|)(61.krama--a.|0 (62.dvābhyāṃ --bakha. a. u.|) (63.hitaṃ--baka.|) (64.ṇāt--mu. aṭī.|) (65. caivaṃ--a.|) (66. tvāṅganaṃ--baka. bakha. a. u.|) (67.mam--mu. aṭī.|) (68.pāpekṣikaṃ--bakha. u.|) (69.pañca--bakha. u.|) (70. pratimālakṣaṇavidhirnāma a. u.|) (71.`pīṭha' nāsti--mu. aṭī.|) (72. ṇavidhirnām--mu aṭī.|)(73. trayoviṃśatitamaḥ--a.|) (74. viṃśatiḥ--bakha., śatitamaḥ---u.|)(75.tatra--ma.|) (76.viṃśatiḥ--ma.|)

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Sattvata-samhita Chapter 24

Cover of edition (2009)

Isvarasamhita in Five Volumes
by V. Varadachari and G. C. Tripathi (2009)

1598 pages; [Publisher: Indira Gandhi National Centre for the Arts and Motilal Banarsidass Publishers Pvt. Ltd.] Sanskrit Text with English Translation

Buy now!
Cover of edition (2009)

Satvata Samhita with the Commentary of Alashinga Bhatta
by (2009)

715 pages; [Volume II] सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]

Buy now!
Cover of edition (2007)

Satvata Samhita: A Pancaratra Agama
by Sudhakar Malaviya (2007)

775 pages; Sanskrit Text with Hindi Translation; सात्वतसंहिता (संस्कृत एवम् हिन्दी अनुवाद) [Publisher: Chowkhamba Sanskrit Series Office]; ISBN: 978817080244x

Buy now!
Like what you read? Consider supporting this website: