Divyavadana [sanskrit]

107,417 words

The Sanskrit edition of the Divyavadana (“divine narratives”) represents a collection of 38 ancient Buddhist stories belonging to the Mulasarvastivada Vinaya texts, possibly dating to 2nd century CE. These stories (avadanas) typically revolve around individual persons and how their actions in past lives affect their Karma in the present. Original title: Divyāvadāna (दिव्यावदान).

Chapter 35 - Cūḍāpakṣa-avadānam

[427.001]. cūḍāpakṣāvadānam/

[427.002]. buddho bhagavāñ śrāvastyāṃ viharati sma jetavane'nāthapiṇḍadasyārāme/
[427.002]. śrāvastyāmanyatamo brāhmaṇaḥ prativasati/
[427.003]. tena sadṛśāt kulāt kalatramānītam/
[427.003]. sa tayā sārdhaṃ krīḍati tamate paricārayati/
[427.004]. tasyāpatyaṃ jātaṃ jātaṃ kālaṃ karoti/
[427.004]. athāpareṇa samayena tasya patnī āpannasattvā/
[427.005]. sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ/
[427.005]. tasya nātidūre vṛddhayuvatiḥ prativasati/
[427.006]. tayā dṛṣṭaḥ/
[427.006]. kathayati--kasmāttvaṃ brāhmaṇa kare kapolaṃ datvā cintāparo vyavasthitah? sa kathayati--mamāpatyaṃ jātaṃ jātaṃ kālaṃ karoti/
[427.007]. mama cedānīṃ patnī āpannasattvā saṃvṛttā/
[427.008]. yadapyanyadapatyaṃ janayiṣyati, tadapi kālaṃ kariṣyati/
[427.008]. sa kathayati--yadā tava patvyāḥ prasavakālaḥ syāt, tadā māṃ śabdāpayethā iti/
[427.009]. athāpareṇa samayena tasya patnyāḥ prasavakāle jātaḥ/
[427.010]. tena vṛddhayuvatiḥ śabdāpitā/
[427.010]. tayā prasavāpitā/
[427.010]. putro jātaḥ/
[427.011]. tayā sa dārakaḥ snāpayitvā śuklena veṣṭayitvā navanītenāsyaṃ pūrayitvā dārikāyā haste'nupradattaḥ/
[427.012]. dārikoktā--imaṃ dārakaṃ caturmahāpathe dhāraya/
[427.012]. yaṃ kaṃcit paśyasi brāhmaṇaṃ , sa vaktavyah--ayaṃ dārakaḥ pādābhivandanaṃ karotīti/
[427.013]. astaṃ gate āditye yadi jīvati, gṛhītvā āgaccha/
[427.014]. atha kālaṃ karoti, tatraivāropayitavyaḥ/
[427.014]. tamādāya caturmahāpathe gatvā sthitā/
[427.015]. ācaritaṃ tīrthyānāṃ kalyamevotthāya tīrthopasparśanāya gacchanti/
[427.016]. dārikā sagauravā sapratīśā pādabhivandanaṃ kṛtvā kathayati--ayaṃ dāraka āryāṇāṃ pādābhivandanaṃ karoti/
[427.017]. te kathayanti--ciraṃ jīva, dīrghamāyuḥ pālayatu, mātāpitrormanorathaṃ pūrayatu/
[427.018]. sthavirasthvirā bhikṣavaḥ pūrvāhṇakālasamaye nivāsya pātracīvaramādāya śrāvastyāṃ piṇḍāya praviśanti/
[427.019]. dārikā sagauravā sapratīśā pādābhivandanaṃ kṛtvā kathayati--ayaṃ dāraka āryāṇāṃ pādābhivandanaṃ karotīti/
[427.020]. sthavirāḥ kathayanti--suciraṃ jīvatu, dīrghamāyuḥ pālayatu, mātāpitromanorathaṃ pūrayatu/
[427.021]. bhagavān pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya praviśati sma/
[427.022]. dārikā sagauravā sapratīśā pādābhivandanaṃ kṛtvā kathayati--bhagavān, ayaṃ dārako bhagavataḥ pādābhivandanaṃ karotīti/
[427.023]. bhagavānāha--ciraṃ jīvatu, dīrghamāyuḥ pālayatu, mātāpitromanorathaṃ pūrayatu/
[427.024]. vikālībhūte paśyati--yāvajjīvati/
[427.025]. taṃ gṛhītvā gṛhamāgatā/
[427.025]. taiḥ pṛṣṭā--jīvati dārakah? kathayati--jīvati/
[427.026]. te kathayanti--kutra dhāritah? asmin mahāpathe/
[427.026]. te kathayanti--kiṃ bhavatu dārakasya nāma? ayaṃ dārako mahāpathe dhāritaḥ/
[427.027]. bhavatu dāraksya mahāpanthaka iti nāma/
[427.027]. mahāpanthako dāraka unnīto vardhito mahān saṃvṛttaḥ/
[427.028]. sa yadā mahān saṃvṛttastadā lipyāmupanyastaḥ, saṃkhyāyāṃ gaṇanāyāṃ mudrāyāṃ brāhmaṇikāyāmīryāyāṃ śauce samudācāre bhasmagrahe autkare bhoskāre ṛgvede yajurvede sāmavede'tharvavede yajane yājane'dhyayane'dhyāpane dāne pratigrahe/
[427.030]. ṣaṭkarmanirato brāhmaṇaḥ saṃvṛttaḥ/
[427.031]. sa pañcaśatagaṇaṃ brāhmaṇakarma oṃ vācayitumārabdhaḥ/
[427.031]. tasya bhūyaḥ krīḍato ramataḥ paricārayataḥ patnī āpannasattvā saṃvṛttā/
[427.032]. tasyāḥ prasavakālo jātaḥ/
[427.032]. tena vṛddhayuvatih[428] śabdāpitā/

[428.001]. tayā prasavitā/
[428.001]. tasyāḥ putro jātaḥ/
[428.001]. tayā sa dārakaḥ snāpayitvā śuklena vastreṇa veṣṭayitvā navanītenāsyaṃ pūrayitvā dārikāyā haste dattaḥ/
[428.002]. dārikoktā--imaṃ tvaṃ dārakaṃ caturmahāpathe dhāraya/
[428.003]. yadi kaṃcitpaśyasi śramaṇaṃ brāhmaṇaṃ , sa vaktavyah--ayaṃ dāraka āryasya pādābhivandanaṃ karoti/
[428.004]. astaṃ gata āditye yadi jīvati, gṛhītvā āgaccha/
[428.005]. atha kālaṃ karoti, tatraivāropayitvā āgaccha/
[428.005]. dārikā alasajātīyā taṃ dārakamādāya panthalikāyāṃ sthitā/
[428.006]. ācaritaṃ tīrthyānāṃ kalyamevotthāya tīrthopasparśakā gacchanti/
[428.006]. dārikā sagauravā sapratīśā pādabhivandanaṃ kṛtvā kathayati--ārya, ayaṃ daraka āryāṇāṃ pādābhivandanaṃ karoti/
[428.008]. te kathayanti--ciraṃ jīvatu, dīrghamāyuḥ pālayatu, mātāpitromanorathaṃ pūrayatu/
[428.009]. taṃ vikālībhūte paśyati--yāvajjīvati/
[428.009]. taṃ gṛhītvā gṛhamāgatā/
[428.009]. taiḥ pṛṣṭā--jīvati dārakah? kathayati--jīvatīti/
[428.010]. te kathayanti--kutra tvayaiṣa dhāritah? kathayati--amuṣyāṃ panthalikāyām/
[428.011]. te kathayanti--kiṃ bhavatu dārakasya nāma? ayaṃ dārakaḥ panthalikāyāṃ dhāritaḥ/
[428.012]. bhavatu dārakasya nāmadheyaṃ panthaka iti/
[428.012]. panthako dāraka unnīto vardhito mahān saṃvṛttiḥ/
[428.013]. sa yadā mahān saṃvṛttastadā lipyamupanyastaḥ/
[428.013]. tasya sītyukte dhamiti vismarati/
[428.014]. atha tasyācāryaḥ kathayati--brāhmaṇa, mayā prabhūtadārakāḥ pāṭhayitavyāḥ/
[428.015]. na śakṣyāmyahaṃ panthakaṃ pāṭhayitum/
[428.015]. mahāpanthakasyālpamucyate prabhūtaṃ gṛhṇāti, asya tu panthakasya sītyukte dhamiti vismarati/
[428.016]. brāhmaṇaḥ saṃlakṣayati--sarve brāhmaṇā lipyakṣarakuśalā bhavanti, vedabrāhmaṇa eṣa bhaviṣyati/
[428.017]. sa tenādhyāpakasya vedaṃ pāṭhayituṃ samarpitaḥ/
[428.017]. tasya omityukte bhūriti vismarati, bhūrityukta omiti vismarati/
[428.018]. adhyāpakaḥ kathayati--prabhūtā māṇavakāḥ pāṭhayitavyā mayā/
[428.019]. na śakyāmyahaṃ panthakaṃ pāṭhayitum/
[428.019]. asya omityukte bhūriti vismarati, bhūrityukta omiti vismarati/
[428.020]. brāhmaṇaḥ saṃlakṣayati--na sarve brāhmaṇā vedapāragā bhavanti/
[428.021]. jātibrāhmaṇa evāyaṃ bhaviṣyatīti/
[428.021]. sa yatra kvacinnimantritako gacchati, tameva panthakamādāya gacchati/
[428.022]. atha tena samayena sa brāhmaṇo glānībhūtaḥ/
[428.022]. sa mūlagaṇḍapatraphalabhaiṣajyairupasthīyamāno hīyata eva/
[428.023]. sa tena mahāpanthaka uktah--putra, tvaṃ mamātyayādaśocyo'si/
[428.024]. api tu tvayā panthakasya yogodvahanaṃ kartavyamiti/
[428.024]. ityuktvā--
[428.025]. sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ/
[428.026]. samyogā viprayogāntā maraṇāntaṃ ca jīvitam//1//
[428.027]. iti sa kāladharmeṇa samyuktaḥ/
[428.027]. te taṃ nīlapītalohitāvadātairvastraiḥ śibikāmalaṃkṛtya mahatā satkāreṇa śmaśāne dhmāpayitvā śokavinodaṃ kṛtvā avasthitāḥ//
[428.029]. āyuṣmantau śāriputramaudgalyāyanau pañcaśataparivārau kosaleṣu jānapadeṣu cārikāṃ carantau śrāvastīmanuprāptau/
[428.030]. śrāvastyāṃ janakāyena śrutam--āyuṣmantau śāriputramaudgalyāyanau pañcaśataparivārau kosaleṣu jānapadeṣu cārikāṃ carantau śrāvastīmanuprāptau/
[428.031]. śrutvā ca punaḥ sa janakāyo bahir nirgantumārabdhaḥ/
[428.032]. mahāpanthako'pi bahiḥ śrāvastyāmanyatamasmin vṛkṣamūle [429] pañcamātrāṇi māṇavakaśatāni brāhmaṇakān mantrān vācayati/

[429.001]. tena sa janakāyaḥ śrāvastyā nirgacchan dṛṣṭaḥ/
[429.002]. sa tān māṇavakān pṛcchati--bhavantaḥ, ka eṣa mahājanakāyo nirgacchati? te tasya kathayanti--upādhyāya, bhadantau śāriputramaudgalyāyanau pañcaśataparivārau kosaleṣu janapadeṣu cārikāṃ caritvā iha śrāvastīmanuprāptau, taddarśanāyopasaṃkrāntaḥ/
[429.004]. kiṃ nu tau draṣṭavyau? yatredānīṃ tadagraṃ varṇamapahāya dvitīyavarṇasya śramaṇasya gautamasyāntike pravrajitau/
[429.005]. ekastatra māṇavakaḥ śrāddhaḥ/
[429.006]. sa kathayati--upādhyāya, maivaṃ vocaḥ/
[429.006]. mahānubhāvau tau/
[429.006]. yadyupādhyāyasteṣāṃ dharmaṃ śṛṇuyāt, sthānametadvidyate yadupādhyāyasyāpi rocate/
[429.007]. ācaritaṃ teṣāṃ māṇavakānām yadā apāṭhā bhavanti, te kadācinnagarāvalokanayā gacchanti/
[429.008]. kadācittīrthopasparśakā gacchanti/
[429.009]. kadācitsamidhāhārakā gacchanti/
[429.009]. apareṇa samayena te sarve apāṭhāḥ saṃvṛttāḥ/
[429.009]. te samidhāhārakāḥ saṃprasthitāḥ/
[429.010]. so'pi mahāpanthako'nyatamavṛkṣamūle caṃkramya sthitaḥ/
[429.010]. tatraikaṃ bhikṣumadrākṣīt/
[429.011]. sa tamupasaṃkramyaivamāha--bho bhikṣo, ucyatāṃ tāvatkiṃcidbuddhavacanam/
[429.011]. tena tasya daśa kuśalāḥ karmapathā vistareṇa saṃprakāśitāḥ/
[429.012]. so'bhiprasannaḥ kathayati--bho bhikṣo, punarapyākhyāhi vistaram/
[429.013]. ityuktvā prakrāntaḥ/
[429.013]. apareṇa samayena bhūyaste apāṭhāḥ saṃvṛtāḥ/
[429.014]. te samidhāhātakāḥ saṃprasthitāḥ/
[429.014]. mahāpanthako'pi bhikṣusakāśamupasaṃkrāntaḥ/
[429.014]. tena tasya dvādaśāṅgaḥ pratītyasamutpādo'nulomapratilomo vistareṇa prakāśitaḥ/
[429.015]. so'bhiprasannaḥ kathayati--bho bhikṣu, labheyāhaṃ svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam/
[429.016]. careyamahaṃ śramaṇasya gautamasyāntike brahmacaryam/
[429.017]. sa bhikṣuḥ saṃlakṣayati--pravrājayāmi śāsane, dhuramunnāmayatīti/
[429.018]. sa tenoktah--brāhmaṇa, evaṃ kuruṣva/
[429.018]. mahāpanthakaḥ kathayati--bhikṣo, vayaṃ prajñātā brāhmaṇāḥ/
[429.019]. na śakṣyām ihaiva pravrajitum/
[429.019]. janapadaṃ gatvā pravrajāmaḥ/
[429.019]. sa tena janapadaṃ nītvā pravrajitah upasampāditaḥ, uktaśca/
[429.020]. dve bhikṣukarmaṇī dhyānamadhyayanaṃ ca/
[429.020]. kiṃ kariṣyasi? ubhayaṃ kariṣyāmi/
[429.021]. tena divā uddiśatā yoniśo bhāvayatā trīṇi piṭakāni, rātrau cintayatā tulayatā upaparīkṣamāṇena sarvakleśaprahāṇādarhatvaṃ sākṣātkṛtam/
[429.022]. arhan saṃvṛttastraidhatukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāḍbhukhaḥ/
[429.024]. sendropendrāṇāṃ devānāṃ mānyaḥ pūjyo'bhivādyaśca saṃvṛttaḥ//
[429.026]. yadā panthakasya bhogāstanutvaṃ parikṣayaṃ paryādānaṃ gatāḥ, sa kṛcchreṇa jīvikāṃ kalpayitumārabdhaḥ/
[429.027]. atha panthakasyaitadabhavat--yattāvanme śrutena prāptavyaṃ tanmayā.../
[429.027]. yannvahaṃ śrāvastīṃ gatvā bhagavantaṃ paryupāāsyāmi/
[429.028]. athāyuṣmān mahāpanthakaḥ pañcaśataparivāro yena śrāvastī tena cārikāṃ prakrāntaḥ/
[429.029]. anupūrveṇa cārikāṃ carañ śrāvastīmanuprāptaḥ/
[429.029]. śrāvastyāṃ janakāyena śrutam--āryo mahāpanthakaḥ pañcaśataparivāraḥ kosaleṣu janapadeṣu cārikāṃ carañ śrāvastīmanuprāptaḥ/
[429.031]. śrutvā ca punar nirgantumārabdhaḥ/
[429.031]. panthakena dṛṣṭaḥ/
[429.031]. sa pṛcchati--bhavantaḥ, kutreṣu mahājanakāyo gacchati? te kathayanti--āryo mahāpanthakaḥ pañcaśataparivātaḥ kosaleṣu [430] janapadeṣu cārikāṃ carañ śrāvastīmanuprāptaḥ/

[430.001]. tameṣu mahājanakāyo darśanāyopasaṃkrāmati/
[430.002]. panthakaḥ saṃlakṣayati--eṣāmasau na bhrātā na jñātiḥ/
[430.002]. mamāsau bhrātā bhavati/
[430.002]. ahaṃ kasmāttaṃ na darśanāyopasaṃkrāmāmi? so'pi taddarśanāyopasaṃkrāntaḥ/
[430.003]. sa tena dṛṣṭaḥ pṛṣṭaśca--panthaka, katham yāpayasi? kṛcchreṇa yāpayāmi? kiṃ na pravrajasi? sa kathayati--ahaṃ cūḍaḥ paramacūḍo dhanvaḥ paramadhanvaḥ/
[430.005]. ko māṃ pravrājayiṣyatīti? āyuṣmān mahāpanthakaḥ saṃlakṣayati--santyasya kānicitkuśalamūlāni? santi/
[430.006]. kenāyaṃ na yogyah? āgaccha, ahaṃ tvāṃ pravrājayiṣyāmi/
[430.007]. tena pravrājita upasampāditaḥ/
[430.007]. tena tasyoddeśo dattah--
[430.008]. pāpaṃ na kuryānmanasā na vācā kāyena kiṃcana sarvaloke/
[430.010]. riktaḥ kāmaiḥ smṛtimān saṃprajānan duḥkhaṃ na sa vidyādanarthopasaṃhitam//1//
[430.012]. tasyaiṣā gāthā traimāsyenāpi na vṛttā jātā/
[430.012]. anyeṣāṃ gopālakānāṃ paśupālakānāṃ śrutvā pravṛttā jātā/
[430.013]. sagauravaḥ sapratīśa upasaṃkramya praṣṭuṃ pravṛttaḥ/
[430.013]. te upasaṃharanti/
[430.013]. dharmatā khalu yathā buddhānāṃ bhagavatāṃ dvau śrāvakāṇāṃ saṃnipātau bhavataḥ, āṣāḍhyāṃ varṣopanāyikāyāṃ kārtikapūrṇamāsyām/
[430.015]. evaṃ mahāśrāvkāṇāmapi/
[430.015]. tatra ye āṣāḍhīvarṣopanāyikāyāmupasaṃkrāmanti, te tāṃstān manasikāraviśeṣānādāya tāsu tāsu grāmanigamarāṣṭrarājadhānīṣu varṣā upagacchanti/
[430.017]. ye kārtikyāṃ ca pūrṇamāsyāmupasaṃkramanti, te svādhyāyanikāṃ paripṛcchanikāṃ ca yācanti, yathādhigataṃ cārocayanti/
[430.018]. āyuṣmato mahāpanthakasya sārdhaṃvihāryantevāsikā bhikṣavo janapade varṣoṣitāḥ, te'pyeva kārtikyāṃ pūrṇamāsyām yenāyuṣmān mahāpanthakastenopasaṃkrāntāḥ/
[430.019]. tatra kecitsvādhyāyinikām yācanti, kecitparipṛcchanti, kecidyathādhigatamārocayanti/
[430.020]. tatra ye cūḍā bhavanti paramacūḍā dhanvāḥ paramadhanvāḥ, te ṣaḍvargīyān sevante bhajante paryupāsante/
[430.022]. āyuṣmān panthakaḥ ṣaḍvargīyān sevate bhajate paryupāsate/
[430.022]. sa ṣaḍvargīyairucyate--āyuṣman panthaka, tava samānopādhyāyā upādhyāyasyāntikātsvadhyāyinikāṃ paripṛcchinikām yācanti/
[430.024]. gaccha, tvamapi tvadupādhyāyasyāntikātsvādhyāyinikāṃ paripṛcchanikām yācasva/
[430.024]. sa kathayati--mayā na kiṃcitpaṭhitaṃ traimāsye, na tvekā gāthā mama vṛttā jātā, kimahaṃ svādhyāyinikām yāceyamiti? te kathayanti--nanūktaṃ bhagavatā--asvādhyāyamānā mattā iti/
[430.026]. kiṃ tavāsvādhyāyamānasya gāthā anupravṛttā bhaviṣyati? gaccha, yācāhi/
[430.027]. sa gatvā kathayati--upādhyāya, svādhyāyinikāṃ tāvanme dehi/
[430.028]. āyuṣmān mahāpanthakaḥ saṃlakṣayati--kimasyedaṃ svaṃ pratibhānamāhosvit kenacitprayuktah? sa paśyati--yāvatprayuktaḥ/
[430.029]. āyuṣmān mahāpanthakaḥ saṃlakṣayati--kiṃ nvayamutsahanāvineya āhosvidavasāadanāvineyah? sa paśyati--yāvadavasādanāvineyaḥ/
[430.031]. sa tena grīvāayāṃ gṛhītvā bahirvihārasya niṣkāsitaḥ/
[430.031]. tvaṃ tāvaccūḍaḥ paramacūḍo dhanvaḥ paramadhanvaḥ/
[430.032]. kiṃ tvamasmiñ śāsane kariṣyasi? sa roditumārabdhaḥ/
[430.032]. idānīmahaṃ na [431] gṛhī na pravrajitaḥ/

[431.001]. adrākṣīdbhagavānāyuṣmantaṃ pathakaṃ bahirvihārasya bhramantam/
[431.001]. dṛṣṭvā ca punarāgacchantamidamavocat--kasmāttvaṃ pathaka vahirvihārasya rodiṣyasi, aśrūṇi vartayasi? ahamasmi bhadanta upādhyāyena niṣkāsitaḥ/
[431.003]. idānīmahaṃ na gṛhī na pravrajitaḥ/
[431.004]. bhagavānāha--nedaṃ vatsa maunīndraṃ vacanaṃ tavopādhyāyena tribhiḥ kalpāsaṃkhyeyairaneikairduṣkaraśatasahasraiḥ ṣaṭ pāramitāḥ paripūrya samudānītam, api tu mayedaṃ maunīndraṃ pravacanaṃ tribhiḥ kalpāsaṃkhyeyairanaikairduṣkaraśatasahasraiḥ ṣaṭ pāramitāḥ paripūrya samudānītam/
[431.006]. na śakyasi tvaṃ tathāgatasyāntikātpaṭhitum? ahamasmi bhadanta cūḍaḥ paramacūḍo dhanvaḥ paramadhanvaḥ/
[431.007]. atha bhagavānasyāmutpattau gāthāṃ bhāṣate--
[431.009]. yo bālo bālabhāvena paṇḍitastatra tena saḥ/
[431.010]. bālaḥ paṇḍitamānī tu sa vai bāla ihocyate//2//
[431.011]. asthānamanavakāśo yadbuddhā bhagavantaḥ padaśo dharmaṃ vācayiṣyanti nedaṃ sthānaṃ vidyate/
[431.012]. tatra bhagavānāyuṣmantamānandamāmantrayate sma--imaṃ pāṭhaya tvamānanda panthakam/
[431.012]. āyuṣmānānandastaṃ pāṭhayitumārabdhaḥ/
[431.013]. sa na śaknoti pāṭhayitum/
[431.013]. āyuṣmānānando bhagavantamidamavocat--mayā tāvadbhadanta śāsturupasthānaṃ karaṇīyam, śrutamudgrahītavyam, gaṇo vācayitavyaḥ/
[431.014]. āgatagatānāṃ brāhmaṇagṛhapatīnāṃ dharmo deśayitavyam/
[431.015]. nāhaṃ śakṣyāmi panthakaṃ pāṭhayitum/
[431.015]. bhagavatā tasya dve pade datte--rajo harāmi, malaṃ harāmīti/
[431.016]. tasyaitatpadadvayaṃ na lebhe/
[431.016]. bhagavān saṃlakṣayati/
[431.017]. karmāpanayo'sya kartavyamiti/
[431.017]. tatra bhagavānāyuṣmantamānandamāmantrayate--śakṣyasi tvaṃ panthaka bhikṣūṇāmupānahānmūlācca proñchitum/
[431.018]. paraṃ bhadanta śakṣyāmi/
[431.018]. gaccha proñchasva/
[431.019]. sa bhikṣūṇāmupānahānmūlācca proñchitumāradhaḥ/
[431.019]. tasya te bhikṣavo nānuprayacchanti/
[431.019]. bhagavānāha--anuprayacchata, karmāpanayo'sya kartavya iti/
[431.020]. padadvayasya dāsye svādhyāyanikām, anuprayacchata/
[431.021]. sa bhikṣūṇāmupānahānmūlaṃ kramataśca proñchate/
[431.021]. tasya te bhikṣavaḥ padadvaysya svādhyāyanikāmanuprayacchanti/
[431.022]. tasyaitatpadadvayaṃ svādhyāyataḥ kālāntareṇa pravṛttaṃ jātam/
[431.023]. athāyuṣmataḥ panthakasya rātryāḥ pratyūṣasamaye etadabhavat--bhagavānevamāha--rajo harāmi, malaṃ harāmīti/
[431.024]. kiṃ nu bhagavānādhyātmikaṃ rajaḥ saṃdhāyāha āhosvidbāhyam? tasyaivaṃ cintayatastasyāṃ velāyāmaṣrutapūrvāstisro gāthā āmukhīpravṛttā jātāh--
[431.026]. rajo'tra rāgo na hi reṇureṣa rajo rāgasyādhivacanaṃ na reṇoḥ/
[431.028]. etadrajaḥ prativinudanti paṇḍitā na ye pramattāḥ sugatasya śāsane//3//
[431.030]. rajo'tra dveṣo na hi reṇureṣa rajo dveṣasyādhivacanaṃ na reṇoḥ/

[432.001]. [432] etadrajaḥ prativinudanti paṇḍitā na ye pramattāḥ sugatasya śāsane//4//
[432.003]. rajo'tra moho na hi reṇureṣa rajo mohasyādhivacanaṃ na reṇoḥ/
[432.005]. etadrajaḥ prativinudanti paṇḍitā na ye pramattāaḥ sugatasya śāsane//5//
[432.007]. tenodyacchamānena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
[432.008]. arhan saṃvṛttas traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparānmukhaḥ/
[432.010]. sendropendrāṇāṃ devānāṃ mānyaśca pūjyaścābhivādyaśca saṃvṛttaḥ/
[432.010]. dhyāne niṣaṇṇa āyuṣmatā mahāpanthakena dṛṣṭaḥ/
[432.011]. asamanvāhṛtyārhatāṃ jñānadarśanaṃ na pravartate/
[432.011]. sa tena bāhau gṛhītvoktah--āgaccha svādhyāyinikāṃ tāvatkuru, tataḥ paścāddhyāyiṣyasīti/
[432.012]. athāyuṣmatā panthakena sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam, gajabhujasadṛśo bāhurutsṛṣṭaḥ/
[432.013]. āyuṣmatā mahāpanthakena pṛṣṭato mukhaṃ vyavalokayatā dṛṣṭaḥ/
[432.014]. sa kathayati--āyuṣman panthaka, evaṃ te tvayā guṇagaṇā adhigatāh? adhigatāḥ//
[432.016]. yadā āyuṣmatā panthakena sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam, anyatīrthikā avadhyāyanti dhriyanti vivācayanti/
[432.017]. śramaṇo gautama evamāha--gambhīro me dharmo gambhīrāvabhāso durdṛśo durnubodho'tarko'tarkāvacaraḥ, sūkṣumo nipuṇapaṇḍitavijñavedanīyaḥ/
[432.018]. atredānīṃ kiṃ gambhīro'sya, yasyedānīṃ panthakaprabhṛtayaścūḍāḥ paramacūḍā dhanvāḥ paramadhanvāḥ pravrajanti/
[432.020]. bhagavān saṃlakṣayati--sumeruprakhye mahāśrāvake mahājanakāyaḥ kṣāntiṃ gṛhṇāti/
[432.020]. guṇodbhāvanā asya kartavyā/
[432.021]. tatra bhagavānāyuṣmantamānandamāmantrayate--gaccha ānanda, panthakasya kathaya--bhikṣuṇyaste avavaditavyā iti/
[432.022]. evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yenāyuṣmān panthakastenopasaṃkrāntaḥ/
[432.023]. upasaṃkramyāyuṣmantaṃ panthakamidamavocat--śāstā tvāmāyuṣman panthaka evamāha--bhikṣuṇyaste avavaditavyā iti/
[432.024]. āyuṣmān panthakaḥ kathayati--kimarthaṃ sthavirasthavirān bhikṣūnapahāya māṃ bhagavān bhikṣuṇyavavādakamājñāpayati? mamaiva guṇodbhāvanā kartavyeti śāsturmanorathaṃ paripūrayiṣyāmīti/
[432.026]. bhikṣuṇyaśchandahānisah(?) jetavanamāgatāḥ/
[432.027]. bhikṣūn pṛcchanti--bhagavatā ko'smākamavavādaka ājñaptah? te kathayanti--āyuṣmān panthakaḥ/
[432.028]. tāḥ kathayanti--bhaginyaḥ, paśyata kathaṃ mātṛgrāmaḥ paribhūtaḥ/
[432.028]. yena tribhirmāsairekā gāthā paṭhitā, sāpi na pravṛttā/
[432.029]. bhikṣuṇyastripiṭā dhārmakathikā yuktamuktapratibhānāḥ/
[432.030]. sa kila bhikṣuṇīravavadiṣyatīti/
[432.030]. tāḥ parṣadamāgatā bhikṣuṇībhiḥ pṛṣṭāh--bhaginyaḥ, ko'smākamavavaditumāgamiṣyati? tāḥ kathayanti--āryapanthakaḥ/
[432.031]. kimāryo mahāpanthakah? na hyayam, sa tvanyaścūḍāpanthakaḥ/
[432.032]. dvādaśavargīyābhiḥ śrutam/
[432.032]. tāvadavadhyāyanti/

[433.001]. [433] bhaginyaḥ paśyata, kathaṃ mātṛgrāmaḥ paribhūtah? yena tribhirmāsairekā gāthā paṭhitā, sāpi na pravṛttā/
[433.002]. imā bhikṣuṇyastripiṭā dharmakathikā yuktamuktapratibhānāḥ, sa kila kimāsāmavavadiṣyatīti? tāḥ kathayanti--bhaginyaḥ, ṣaḍjanyo dvādaśahastikābhirlatābhiḥ siṃhāsanaṃ prajñapayantu/
[433.004]. ṣaḍjanyaḥ śrāvastyāṃ praviśya rathya rathyāvīthicatvaraśṛṅgāṭakeṣvārocayantu--so'smākaṃ tādṛśo'vavādaka āgamiṣyati, yo'smākaṃ tanusatyāni na drakṣyati/
[433.005]. tena saṃsāre ciraṃ vastavyaṃ bhaviṣyatīti/
[433.006]. yena na kaścit putramoṭikāputro'lpaśruta utsahate bhikṣuṇīravavaditum/
[433.007]. tāsāṃ ṣaḍbhir janībhir dvādaśahastikābhir latābhiḥ saṃhāsanaṃ prajñaptam, ṣaḍbhikṣuṇībhiḥ śrāvastīṃ praviśya rathyāvīthicatvaraśṛṅgāṭakeṣvārocitam--so'smākaṃ tādṛśo'vavādaka āgamiṣyati, yo'smākaṃ tanusatyāni na drakṣyati/
[433.009]. tena saṃsāre ciraṃ vastavyaṃ bhaviṣyatīti/
[433.010]. āyuṣmān panthakaḥ pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣat/
[433.011]. kṛtabhaktakṛtyaḥ paścādbhaktāpiṇḍapātrapratikrāntaḥ pātracīvaraṃ pratisamayya pādau prakṣālya vihāraṃ praviṣṭaḥ pratisamlayanāya/
[433.012]. athāyuṣmān panthakaḥ sāyāhne pratisamlayanāya vyutthāya saṃghāṭīmādāya anyatamena bhikṣuṇā paścāccramaṇena saṃprasthitaḥ/
[433.013]. anekāni prāṇiśatasahasrāṇi--kāni ca kutūhalajātāni, kānicit pūrvakaiḥ kuśalamūlaiḥ saṃcodyamānāni/
[433.014]. adrākṣīt pariṣat āyuṣmantaṃ panthakaṃ dūrādeva/
[433.015]. dṛṣṭvā ca punaḥ parasparaṃ pṛcchati--kataro'tra bhikṣuṇyavavādakah? kiṃ puraḥśramaṇaḥ, āhosvit paścācchramaṇah? tatraike kathayanti--puraḥśramaṇaḥ/
[433.016]. te'vadhyāyitumārabdhāh--paśyata bhadanta, saṃcintya vayaṃ bhikṣuṇībhirviheṭhitāḥ/
[433.017]. yena tribhirmāsairekā gāthā paṭhitā, sāpi na pravṛttā, sa kiṃ bhikṣuṇīravavadiṣyati, dharmaṃ vācayiṣyati? gacchāmaḥ/
[433.019]. apare kathayanti--tiṣṭhāmo yadi dharmaṃ deśayiṣyati, śroṣyāmaḥ/
[433.019]. atha na, gacchāmaḥ/
[433.019]. iti parṣat samavasthitā/
[433.020]. āyuṣmatā panthakena siṃhāsanaṃ dṛṣṭaṃ prajñaptakaṃ dṛṣṭvā saṃlakṣayati--kiṃ tāvat prasādajātābhiḥ prajñaptamāhosvit viheṭhanābhiprāyābhih? paśyati--yāvat viheṭhanābhiprayābhiḥ/
[433.020]. dṛṣṭvā saṃlakṣayati--kiṃ tāvat prasādajātābhiḥ prajñaptamāhosvit viheṭhanābhiprasāyābhih? paśyati--yāvat viheṭhanābhiprāyābhiḥ/
[433.022]. āyuṣmatā panthakena gajabhujasadṛśaṃ bāhumabhiprasārya taṃ siṃhāsanam yathāsthāne sthāpitam/
[433.023]. āyuṣmān panthakastatra niṣaṇṇaḥ/
[433.023]. sa niṣīdan kaiścit dṛṣṭah. kaiścit na dṛṣṭaḥ/
[433.024]. athātrastha āyuṣmān panthakastadrūpaṃ samādhiṃ samāpanno yathā samāhite citte sve āsane'ntarhitaḥ, pūrvasyāṃ diśi uparivihāyasamabhyudgamya pūrvavat yāvat ṛddhiprātihāryāṇi vidarśya tān ṛddhyabhisaṃskārān pratiprasrabhya prajñapta evāsane niṣaṇṇaḥ/
[433.026]. niṣadya āyuṣmān panthakastā bhikṣuṇīrāmantrayate--mayā bhaginyastribhirmāsairekā gāthā paṭhitā/
[433.027]. utsahetavyāni(?) śrotumekagāthāyāḥ saptarātriṃdivasānyanyaiḥ padairvyañjanairarthaṃ vibhaktum?
[433.029]. pāpaṃ na kuryānmanasā na vācā kāyena kiṃcana sarvaloke/
[433.031]. riktaḥ kāmeiḥ smṛtimān saṃprajānan duḥkhaṃ na sa vidyādanarthopasaṃhitam//6//iti/

[434.001]. [434] sarvapāpasya bhagavān kāraṇamāha--yāvadgāthārthasyārthamadhītam yāti, tāvad dvādaśabhiḥ prāṇisahasraiḥ satyāni dṛṣṭāni/
[434.002]. kaiścicchrotāpattiphalaṃ sākṣātkṛtam, kaiścit sakṛdāgāmiphalam, kaiścidanāgāmiphalam, kaiścit pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam, kaiścicchrāvakabodhau cittānyutpāditāni, kaiścit pratyekāyāṃ bodhau, kaiścidanuttarāyāṃ samyaksambodhau cittānyutpāditāni/
[434.005]. yadbhūyasā pariṣad buddhaniṃnādharmapravaṇā saṃghaprāgbhārā vyavasthitā/
[434.006]. athāyuṣmān panthakastāṃ pariṣadaṃ dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣyotthāyāsanāt prakrāntaḥ/
[434.007]. sa bhikṣubhirāgacchan dṛṣṭaḥ/
[434.007]. te saṃlakṣayanti--adyāyuṣmatā panthakena mahājanakāyaḥ prasādito bhaviṣyati/
[434.008]. te na ṣaknuvantyāyuṣmantaṃ panthakaṃ saṃmukhamapriyaṃ praṣṭum/
[434.008]. taiḥ paścācchramaṇaḥ pṛṣṭaḥ/
[434.009]. āyuṣman, adya āyuṣmatā panthakena kiṃ mahājanakāyo na prasādito prasāditah? āyuṣmatā na kaścit aprasāditaḥ/
[434.010]. bhagavatā vārāṇasyām ṛṣivadane mṛgadāve triparivartaṃ dvādaśākāraṃ dharmyaṃ cakraṃ pravartitam, tadadyāyuṣmatā panthakenānupravartitam/
[434.011]. yāvadgāthārthaṃ na vibhajati, tāvad dvādaśabhiḥ praṇisahasraiḥ satyāni dṛṣṭāni//
[434.013]. tatra bhagavāan bhikṣūnāmantrayate sma--eṣo'gro me bhikṣavo bhikcūṇāṃ mama śrāvakāṇāṃ cetovivartakuśalānām yaduta panthako bhikṣuḥ/
[434.014]. bhikṣavo buddhaṃ bhagavantaṃ pṛcchanti--paśya bhadanta dvādaśavargīyābhirāyuṣmataḥ panthakasyānarthaṃ kariṣyāmi ityatha eva kṛtaḥ/
[434.015]. bhagavānāha--na bhikṣava etarhi yathā atīte'pyadhvani ābhiranarthaṃ kariṣyāma ityartha eva kṛtaḥ/
[434.016]. tacchrūyatām//
[434.017]. bhūtapūrvamevaṃ bhikṣavo'nyatamasmin karvaṭake brāhmaṇaḥ prativasati/
[434.017]. tena sadṛśātkulātkalatramānītam/
[434.018]. sa tayā sardhaṃ krīḍati ramate paricārayati/
[434.018]. tasya krīḍato ramamāṇasya paricārayato bhūyaḥ krīḍati ramate paricārayati yāvar dvādaśa putrā jātāḥ/
[434.019]. tena teṣāṃ niveśaḥ kṛtaḥ/
[434.020]. apareṇa samayena tasya patnī kālagatā/
[434.020]. so'pi brāhmaṇo vṛddhāvasthāyāṃ jātaḥ/
[434.020]. andhībhūtasya snaṣā duścāriṇyaḥ/
[434.021]. yadā tāsāṃ svāmino bahir nirgatā bhavanti, tadā tāḥ parapuruṣaiḥ sārdhaṃ paricārayanti/
[434.022]. sa brāhmaṇaḥ śabde kṛtāvī/
[434.022]. sa jānāti--ayaṃ mama putrasya śabdaḥ, ayaṃ parapuruṣayeti/
[434.023]. sa puruṣāṇāṃ padaśabdāñ śrutvā tāḥ snuṣā garjayati.
[434.023]. tāḥ saṃlakṣayanti--ayaṃ brāhmaṇp^smākamanarthāya pratipannaḥ/
[434.024]. tāstasya cakaṭyodanaṃ kāñjitakacchiṭiṃ cānuprayacchanti/
[434.026]. taistā uktāh--kiṃ kāraṇam yūyaṃ tātasya cakaṭyodanaṃ kāñjikacchiṭiṃ cānuprayacchata? tāḥ kathayanti--tasya puṇyāni parikṣīṇāni, asyārthe piparīkāyāṃ ta:ḍulāḥ prakṣiptā bhavanti, cakaṭyodanaṃ parivartate, dadhi prakṣiptaṃ kāñjikaṃ parivartate/
[434.028]. te kathayanti--kimetadevaṃ bhaviṣyati? tāḥ kathayanti--vayam yuṣmākaṃ pratyakṣīkariṣyāmaḥ/
[434.029]. tāḥ kathayanti--asmābhiḥ pratijñātamidānīṃ nirvoḍhavyam/
[434.030]. tābhiḥ kumbhakāara uktah--śakṣyasi tvaṃ bhadramukham ekamukhike dve sthālyau kartum? sa kathayati--śakṣyāmi/
[434.031]. tenaikamukhike dve sthālyau kṛte/
[434.031]. tābhirekasyāṃ sthālyāṃ cakaṭitaṇḍulāḥ prakṣiptāḥ, dvitīyāyāṃ kāñjikam/
[434.032]. tābhiḥ svāmināṃ purastādekasya [435] sthālyāṃ taṇḍulāḥ prakṣiptā ekasyāṃ dadhi/

[435.001]. tābhiḥ sādhitam/
[435.001]. kathayanti--āryaputrasya kiṃ tāvattātastatprathamataḥ paribhuktāmāhosvit yūyam/
[435.002]. te kathayanti--tātastāvatparibhuktām/
[435.003]. tābhisteṣāṃ purastāttasyaukasyāḥ sthālyā uddhṛtya cakaṭyodanaṃ dattaṃ dvitīyāyāḥ kañjikam/
[435.004]. tata evaṃ tābhisteṣāmekasyāḥ sthālyā uddhṛtya śālyodanaṃ dattaṃ dvitīyāyā dadhi uddhṛtam/
[435.004]. te tasya kathayanti--tāta, tava puṇyāni parikṣīṇāni/
[435.005]. yata ekasyāṃ sthālyāṃ śālitaṇḍulāḥ prakṣiptāḥ, dvitīyasyāṃ dadhi, taccakaṭyodanaṃ kāñjikaṃ ca parivṛttam/
[435.006]. brāhmaṇaḥ saṃlakṣayati--mayā hastocchrayaśatairbhogāḥ samudānītāḥ/
[435.007]. kiṃ kāraṇaṃ mama puṇyāni parikṣīṇāni? tena tāsāmapratyakṣaṃ mahānasaṃ praviśya paryeṣamāṇena hastasaṃspatśenaikamukhe dve sthālyau labdhe/
[435.008]. tena gopāyite/
[435.009]. tena etṣāṃ putrāṇāmāgatānāṃ te pradarśite--paśyata, mama puṇyāni parikṣīṇāni/
[435.010]. gatvā paśyadhvamasmākaṃ gṛha eva ekamukhī sthālī/
[435.010]. putraka, anyeṣu geheṣu na shālīdvayaṃ tvakamukhamasmākaṃ mandabhāgyānām/
[435.011]. taistāḥ patnyaḥ sutāḍitāḥ/
[435.011]. tāḥ saṃlakṣayanti--ayaṃ brāhmaṇo'smākamanarthāya pratipannakaḥ//
[435.012]. praghātayāma iti/
[435.012]. tena ca pradeśenāhituṇḍika āgataḥ/
[435.013]. tāḥ pṛcchanti--asti sarpa iti? sa kathayati--kīdṛśaṃ sarpaṃ mṛgayatha jīvantamāhosvit mṛtakamiti? tāḥ kathayanti--mṛtakam/
[435.014]. sa saṃlakṣayati--kemetā mṛtakena sarpeṇa kariṣyanti? nūnametā etaṃ vṛddhaṃ mārayitukāmā bhaviṣyanti/
[435.015]. dharmatā khalu sarpasya ruṣitasya dvayoḥ sthānayorviṣaṃ saṃkrāmati--śirasi pucche ca/
[435.016]. tena roṣitvā śiraḥ pucchaṃ svayaṃ chittvā tāsāṃ madhye sarpā dattaḥ/
[435.017]. tābhirjomāṃ sādhayitvā sa brāhmaṇa uktah--tāta, hilimāṃ joma pāsyasi? sa brāhmaṇaḥ saṃlakṣayati--kimetā me hilimāṃ jomāṃ dāsyanti? nūnaṃ kiṃcit abhaiṣajyaṃ dattaṃ bhaviṣyati/
[435.019]. sa saṃlakṣayati--pibāmi, yathā ca tathā marāmi/
[435.019]. tābhistasya hilimā jomā dattā/
[435.020]. tena pītā/
[435.020]. tasya bāṣpeṇa paṭale sphuṭite/
[435.020]. sa draṣṭumārabdhaḥ/
[435.020]. sa nipatyāvasthitaḥ/
[435.021]. kathayati ca--marāmi marāmīti/
[435.021]. tāḥ kathayanti--śīghraṃ pātu/
[435.021]. tāḥ kathayanti--tāta, bhūyaḥ pāsyasi? sa kathayati--pāsyāmīti/
[435.022]. tābhistasya bhūyo hilimā jomā dattā/
[435.023]. tena bhūyaḥ pītā/
[435.023]. tasya tena bāṣpeṇa bhūyasyā mātrayā paṭale sphuṭite/
[435.023]. sa spaṣṭataraṃ draṣṭumārabdhaḥ/
[435.024]. tāḥ pūrvam yathā tasyāndhasya tato viśvastā vihṛtavantyastathaiva vihartumārabdhāḥ/
[435.025]. sa daṇḍaṃ gṛhītvā utthitaḥ/
[435.025]. kathayati ca--kim yūyaṃ jānītha idānīmapyahaṃ na paśyāmi? paśyāmyahamidānīmiti/
[435.026]. tāḥ salajjā niṣpalāyitāḥ//
[435.027]. kiṃ manyadhve bhikṣavaḥ/
[435.027]. yo'sau brāhmaṇaḥ, eṣa evāsau panthakastena kālena tena samayena/
[435.028]. yāstāstasya dvādaśa snuṣāḥ, etā eva dvādaśavargīyāḥ/
[435.028]. tadāpyābhirasyānarthaṃ kariṣyāma ityartha eva kṛtaḥ/
[435.029]. etarhyapi ābhirasyānarthaṃ kariṣyāma ityartham eva kṛtaḥ//
[435.030]. bhikṣavo buddhaṃ bhagavantaṃ pṛcchanti--paśya bhadanta bhagavatā āyuṣmān panthakaḥ parīttenāvavādenācodya saṃsārakāntārāduttārya atyantaniṣṭhe anuttare yogakṣeme nirvāṇe pratiṣṭāpitaḥ/
[435.032]. bhagavānāha--na bhikṣava etarhi yathā atīte'pyadhvanyeṣo mayā parīttenāvavādenācodya mahatyaiśvaryādhipatye pratiṣṭhāpitāḥ/
[435.033]. tacchrayatām//

[436.001]. [436] bhūtabhūtaṃ bhikṣavo'nyatamasmin kartavaṭake gṛhapariḥ prativasati āḍyo sahādhano mahābhogaḥ/
[436.002]. tena sadṛśātkulātkalatramānītam/
[436.002]. sa tayā sārdhaṃ trīṭati ramate paticārayati/
[436.002]. tasya putro jātaḥ/
[436.003]. sa parnīmāmantrayate--bhadre, jāto'smākam ṛṇaharaḥ/
[436.003]. gacchāmi, ahaṃ paṇyamādāya mahāsamudramavatarāmi/
[436.004]. āha--evaṃ kuruṣva/
[436.004]. sa gṛhapatiḥ saṃlakṣayati--yadahamasyai prabhūtānaṃ kārṣāpaṇān dāsyāmi, parapuruṣaiḥ sārdhaṃ vihariṣyati/
[436.005]. tena tasyāḥ kārṣāpaṇā na dattāḥ/
[436.006]. tasmin karpaṭake śreṣṭhī prativasati tasya gṛhapatervayasyaḥ/
[436.006]. tasya haste prabhūtāḥ kārṣāpaṇāḥ sthāpitāh--yadi mama patnyā bhaktācchādena yogodvahanaṃ kuryāḥ/
[436.007]. sa paṇyamādāya mahāsamudramavatīrṇaḥ/
[436.008]. tarraivānayena vyasanamāpannah.
[436.008]. tayā sa dārako jñātibakena svahastabalena āyāpitā(payitvā) pālito vardhitaḥ/
[436.009]. sa mātaraṃ pṛcchati--amba, kimasmākaṃ pitā pitāmahāśca karmākārṣuh? saṃlakṣayati--yadyasya vakṣyāmi mahāsamudre potasaṃvyavahāriṇa āsann iti, sthānametadvidyate yadeṣo'pi mahāsamudramavatariṣyatīti, tatraiva anayena vyasanamāpatsyate/
[436.011]. śrutamāhitastava putā ca pitāmahāśca ihaiva vāṇijyamakārṣuḥ/
[436.012]. sa kathayati--kārṣāpaṇān mamānuprayaccha, yairihaiva vāṇijyaṃ kariṣyāmi/
[436.013]. mātā kathayati--kuto mama kārṣāpaṇāh? tvaṃ mayā kathaṃcit jñātibalena svahastabakena āyāpitaḥ poṣitaḥ saṃvardhitaḥ/
[436.014]. kuto me kārṣāpaṇānāṃ vibhavah? api tvayaṃ śroṣṭī tava pitṛvayasyo bhavati/
[436.015]. asya sakāśāt kārṣāpaṇān gṛhītvā karma kuru/
[436.016]. sa tasya gṛhaṃ gataḥ/
[436.016]. tasyānyatamena puruṣeṇa yāvat dvirapi vināśitaḥ/
[436.017]. sa tamavasādayati/
[436.017]. tasya ca gṛhāt preṣyadārikāyāḥ saṃkāratalasyopari mṛtamūṣikāṃ dṛṣṭvā prayacchati cchorayitum/
[436.018]. sa śreṣṭhī tasya puruṣasya kathayati--yaḥ puruṣaḥ syāt, śakyate anayā mṛtamūṣikayā ātmānamuddhartum/
[436.019]. tena dārakeṇa śrutam/
[436.019]. sa saṃlakṣayati--mahātmaiṣaḥ/
[436.019]. na śakyamanena yadvā tadvā vaktum/
[436.020]. nūnaṃ śakyamanayā mṛtamūṣikayā ātmānamuddhartum/
[436.020]. sa tasyā dārikāyāḥ pṛṣṭhato nirgataḥ/
[436.021]. tayā dātikayā saṃkāre choritā/
[436.021]. sa tāṃ mṛtamūṣikāmādāya vīthīṃ gataḥ/
[436.022]. tatra vāṇijako biḍākena krīḍitvā sthitaḥ/
[436.022]. tena tasya biḍālasya mṛtamūṣikā darśitā/
[436.023]. sa tāṃdṛṣṭvā utpatitumārabdhaḥ/
[436.023]. tena vāṇijakena dāraka ucyate--anuprayaccha asya biḍālasya mṛtamūṣikām/
[436.024]. sa kathayati--kimayaṃ kalikayā dīyate? mūlyamanuprayaccha/
[436.025]. tena tasya kalāyānāmañjalipūroo dattaḥ/
[436.025]. sa saṃlakṣayati--yadyetān bhakṣayiṣyāmi, mūlameva bbhikṣitaṃ bhaviṣyati/
[436.026]. sa tān bhrāṣṭre bharjayitvā śītalasya pānīyasya vardhanīyasya pūrṇaṃ kṛtvā tadgṛhya tasmātsthānakānniṣkramya yasmin pradeśe kāṣṭhahārakā viśrāmyanti, tasmin pradeśe gatvāvasthitaḥ/
[436.028]. kāṣṭhahārakā āgatāḥ/
[436.028]. tenoktāh--mātulāḥ, arpayata kāṣṭhabhārakāḥ, muhūrtaṃ viśrāmyatām/
[436.029]. taiḥ kāṣṭhabhārāḥ sthipitāḥ/
[436.029]. tena teṣāṃ kalāyānāṃ stoktaṃ dattaṃ śītalaṃ ca pānīyaṃ pātam/
[436.030]. te kathayanti--bhāgineya, kva yāsyasi? kāṣṭhānām/
[436.030]. bhāgineya, vayaṃ tāvat kalyamevotthāya gatvā idānīmāgacchāmaḥ/
[436.031]. tvamidānīṃ gacchan kiyatā āgamiṣyasi? taistasyaikaikaṃ kāṣṭhamanupradattam/
[436.032]. tasya kāṣṭhamūlikā saṃpannā/
[436.032]. sa tāṃ gṛhītvā pratinivṛttaḥ/
[436.032]. sa tāṃ vikrīya [437] kalāyānāṃ gṛhītvā bharjayitvā udakasya kumbhaṃ pūrayitvā tasminneva praveśe gatvāvasthitaḥ/

[437.002]. te kāṣṭhahārakāstathaiva tena kalāyaiḥ saṃvibhaktāḥ, śītalena pānīyena saṃtarpitāḥ/
[437.002]. te tasya kathayati--bhāgineya, divase divase tvaṃ kalāyān pānīyaṃ ca gṛhītvā āgamya atraiva tiṣṭham/
[437.004]. vayaṃ tavopari kāṣṭhamūlikāmānayiṣyāmaḥ/
[437.004]. sa divase divase tayaiva kartumārabdhaḥ/
[437.004]. sa teṣāṃ kathayati--mātula, yūyaṃ kāṣṭhabhārān vīrthāṃ nayatha/
[437.005]. mama gṛhe sthāpayata/
[437.005]. yuṣmākamevaṃ piṇḍitamūlyaṃ dāsyāmi/
[437.006]. taistasya gṛhe kāṣṭhabhārakāṇi sthāpitāḥ/
[437.006]. apareṇa samayena saptāhavardalikā jātāḥ/
[437.007]. tena tāni kāṣṭhabhārakāṇi vikrītāni/
[437.007]. tasya prabhūto lābhaḥ saṃpannaḥ/
[437.008]. sa saṃlakṣayati--etatpratikruṣṭataraṃ vāṇijyānām yaduta kāṣṭhavāṇijyam/
[437.008]. sa saṃlakṣayati--api candanakāṣṭhena kāṣṭhavāṇijyameva/
[437.009]. yannvahamukkarikāpaṇaṃ prasārayeyam/
[437.009]. tena ukkarikāpaṇaḥ prasāritaḥ/
[437.010]. sa dharmeṇa vyavaharati/
[437.010]. tasya tatprabhūto lābhaḥ sa saṃlakṣayati--etat pratikruṣṭataraṃ vāṇijyānām yaduta ukkarikāpaṇaḥ/
[437.011]. yannvahaṃ gāndhikāpaṇaṃ prasārayeyam/
[437.012]. tena gāndhikāpaṇaḥ prasāritaḥ/
[437.012]. tasya prabhūto lābhaḥ saṃpannaḥ/
[437.012]. sa saṃlakṣayati--etadapi pratikraṣṭataraṃ ca tadvāṇijyānāṃ pūrvavat/
[437.013]. tena sarve hairaṇyakā abhibhūtāḥ/
[437.013]. tasya mūṣikāhairaṇyako mūṣikāhairaṇyaka iti saṃjñā saṃvṛttā/
[437.014]. te hairaṇyakāḥ kathayanti--bhavantaḥ, sarve vayamanena mūṣikāhairaṇyakenābhibhūtāḥ/
[437.015]. vayamenaṃ mānaṃ prāhayāmaḥ, yathā mahāsamudramavataret tatraivānayena vyasanamāpatsyate tathā kariṣyāma iti/
[437.016]. te tasya nātidūre sthitvā svaiḥ kathāsamlāpena tiṣṭhanti--yathāpi nāma bhavantaḥ puruṣo hastigrīvāyāṃ gatvā aśvapṛṣṭhena gacchet, aśvapṛṭhena gatvā śibikāyāṃ gacchet, śibikāyāṃ gatvā padbhyāṃ gacchet, evamevāsya mūṣkikāhairaṇyikasya pitā ca pitāmahāśca samudre potasaṃvyavahātiṇa āsan/
[437.019]. eṣa idānīṃ kuṛcchreṇa jīvikāṃ kalpayati hairaṇyikāpaṇaṃ vāhayatīti/
[437.020]. śrutvā sa kathayati--kiṃ kathayata? te kathayanti--tava pitā ca pitāmahāśca potasaṃvyavahāriṇa āsan/
[437.021]. sa tvamidānīṃ kṛcchreṇa jīvikāṃ kalpayasi, hairaṇyikāpaṇaṃ vāhayasi? sa gṛhaṃ gatvā mātaraṃ pṛcchati--amba, satyamasmākaṃ pitā ca pitāmahāśca mahāsamudre petasaṃvyavahāriṇa āsan? saṃlakṣayati--nūnamanena kiṃcitkutaścit śrutaṃ syāt/
[437.024]. tadapratirūpaṃ syāt, yadahaṃ mṛṣāvādena vañcayeyam/
[437.024]. satyaṃ putra/
[437.024]. sa kathayati--anujānīṣva, ahamapi mahāsamudramavatariṣyāmi/
[437.025]. kathayati--putra, ihaiva tiṣṭha/
[437.025]. sa bhūyo bhūyaḥ kathayati--gacchāmi/
[437.026]. tasya nirbandhaṃ jñātvā anujñātaḥ/
[437.026]. tena ghaṇṭāvadhoṣaṇaṃ kṛtam--yo yuṣmākamutsahate mūṣikāhairaṇyena sārdhamaśulkenāgulmenātarapaṇyena mahāsamudramavataritum, sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatu/
[437.028]. pañcamātrairvaṇikśatairmahāsamudragamanīyaṃ paṇyaṃ samudānītam/
[437.028]. atha mūṣilāhairaṇyikaḥ kṛtamaṅgalakaitūhalasvastyayanaḥ śakaṭairbhārairmūṭaiḥ piṭakairuṣṭrairgobhirgardabhaiḥ paṇyamāropya mahāsamudraṃ saṃprasthitaḥ/
[437.030]. so'nupūrveṇa mahāsamudramavatarannanuprāptaḥ/
[437.030]. te vaṇijo mahāsamudraṃ dṛṣṭvā bhaītaḥ/
[437.031]. notsahante vahanamabhiroḍum/
[437.031]. sārthavāhaḥ karṇadhārasya kathayati--kathaya kathaya bhoḥ puruṣa yathābhūtaṃ mahāsamudrasya varṇam/
[437].032ṭataḥ karṇadhāra uddhoṣayitumārabdhah--santyetasmin [438] mahāsamudre imānyevamrūpāṇi ratnāni tadyathā--maṇayo muktā vaiḍūryaśaṅkhaśilāpravāla rajatajātarūpamaśmagarbho musāragalvo lohitakā dakṣiṇāvartaḥ/

[438.002]. yo yuṣmākamutsahate evamrūpai ratnairātmānaṃ samyaksukhena pratiṇayitum, mātāpitarau putradārān dāsīdāsakarmakarapauruṣeyaṃ motrāmātyajñātisālohitaṃ kālena kālaṃ śramaṇabrāhmaṇebhyo dakṣiṇāṃ pratiṣṭhāpayitum, mūrdhagāminīṃ saubhāsikīṃ sukhavipākāmāyatyāṃ svargasaṃvartanīm, sa mahāsamudramavataratu/
sampattikāmo lokaḥ/
[438.006]. mahājanakāyo'bhirūḍho yatastadvahanamasahyaṃ jātam/
[438.006]. sārthavāhaḥ saṃlakṣayati--kimidānīṃ vakṣyāmi avatarateti? sa karṇadhārasya kathayati--ghoṣaya bhoḥ puruṣa mahāsamudrasya yathābhūtaṃ varṇam/
[438.008]. tataḥ karṇadhāra uddhoṣitumāravdhah--śṛṇvantu bhavanto jambudvīpakā vaṇijaḥ/
[438.009]. santyasmin mahāsamudre imānyevaṃtūpāṇi mahānti mahābhayāni, tadyadhā timibhayaṃ timiṃgalabhayaṃ timitimiṃgalabhayamāvartabhayaṃ kumbhīrabhayaṃ śiśumārabhayamantarjalagatānāṃ parvatānāmāghātabhayam/
[438.011]. caurā apyatrāgavvhanti nīlaiḥ sitairvanacāriṇaḥ, asmākaṃ sarveṇa sarvaṃ jīvitādvyavaropayiṣyanti/
[438.012]. yena yuṣmākaṃ priyamātmānaṃ parityaktvā mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyañjātisālohitaṃ mahāsamudramavataratu/
[438.013]. alpāḥ śūrā bahavaḥ kātarāḥ/
[438.013]. mahājanakāyo'vatīrṇaḥ, yatastadvahanaṃ sahyaṃ saṃvṛtam/
[438.014]. tataḥ karṇadhārastriruddḥpṣaṇāvaghoṣaṇaṃ kṛtvā tataḥ paścādekāṃ vastrāṃ muñcati, dvitrivastrāṃ muñjati, yatastadvahanaṃ mahākarṇadhārasaṃdhānabalavadvāyusampreritaṃ mahāmegha iva saṃprasthito'nuguṇena vāyunā yāvad ratnadvīpamanuprāptam/
[438.016]. tataḥ karṇadhāra uddhoṣayitumārabdhah--śṛṇvantu bhavanto jambudvīpakā vaṇijaḥ, santyasmin ratnadvīpe kācamaṇayo ratnasadṛśāḥ/
[438.018]. te bhavadbhirupaparīkṣyopaparikṣya grahītavyāḥ/
[438.018]. vaḥ paścājjambudvīpaprāptānāṃ paścāttāpo bhaviṣyati/
[438.019]. asminneva ca ratnadvīpe kroñjakumārikā nāma rākṣasyaḥ prativasanti/
[438.020]. tāḥ puruṣaṃ tathā upalālayanti yathā tatraivānayena vyasanamāpadyante/
[438.020]. asminneva ratnadvīpe madanīyāni phaṇāni santi/
[438.021]. tāni yaḥ paribhuṅkte, sa saptarātraṃ mūrcchitastiṣṭhati/
[438.021]. tāni bhavadbhir na paribhoktavyāni/
[438.022]. asminneva ca ratnadvīpe'manuṣyāḥ prativasanti/
[438.022]. te muṣyāṇāṃ saptāhaṃ marṣayanti/
[438.023]. saptāahasyātyayāt tādṛśaṃ vāyumutsṛjanti yena vahanamapahriyate yathāpi tadkṛtakāryāṇām/
[438.024]. yaṃ śrutvā te vaṇijo'vahitā apramattā avasthitāḥ/
[438.024]. taistadvahanaṃ ratnānamupaparīkṣyopaparīkṣya pūritaṃ tadyathā tilataṇḍulakolakulatthānām/
[438.025]. te anuguṇena vāyunā jambudvīpamanuprāptāaḥ/
[438.026]. evam yāvat saptakṛtvaḥ saṃsiddhayāanapātra āgataḥ/
[438.026]. sa mātrā^bhihitah--putra, atra niveśas triyatāmiti/
[438.027]. sa kathayati--agradhanikaṃ tāvacchinadbhi, tataḥ paścānniveśaṃ kariṣyāmi/
[438.028]. sa tathā uktah--putra na tava putā na putāmaho dhanikaḥ kṛtaḥ, kutastava dhaniko jātah? sa kathayati--amba, ahameva jānāmi/
[438.029]. tena cāturatnamayyaścatasro mūṣikāḥ kāritāḥ/
[438.030]. tena suvarṇasya phelāṃ pūrayitvā catasno mūṣikāścaturṣu pārśveṣu sthāpayitvā śroṣṭhigṛhaṃ gataḥ/
[438.031]. sa śreṣṭhī tadā tasyaiva tadvarṇaṃ bhāṣamāṇastiṣṭhati--paśyata bhavanto mūṣikāhairaṇyikaḥ kathaṃ puṇyamaheśākhyo yam yameva gṛhṇāti tṛṇaṃ loṣṭaṃ sarvaṃ tat suvarṇaṃ saṃpadyate/
[438.032]. sa ca [439] tathā kathāsamlāpena tiṣṭhati/

[439.001]. daivārikeṇa cāsya gatvā ārocitam--mūṣikāhairaṇyiko dvāritiṣṭhati/
[439.002]. sa kathayati--praviśatu, mūṣikāhairaṇyakaṃ ānayeti/
[439.002]. sa praviśya kathayati--idaṃ te mūlam, ayaṃ lābhaḥ/
[439.003]. pratigṛhyatām/
[439.003]. sa āha--vismarāmi, satyam yattva kiṃciddattakamiti/
[439.003]. ahaṃ te smārayiṣyāmi/
[439.004]. tena smāritam/
[439.004]. sa pṛcchati--kasya tvaṃ putra iti/
[439.004]. amukasya gṛhapateḥ/
[439.004]. śreṣṭhī kathayati--tvaṃ mama vayasyaputro bhavasi/
[439.005]. mayaiva tava dātavyam/
[439.005]. tava pitrā gacchatā mama hasto kārṣāpaṇāḥ sthāpitāḥ/
[439.006]. tena śreṣṭhinā duhitā sarvlamlāravibhūṣitā tasya bhāryārthamanupradattā//
[439.007]. kiṃ manyadhve bhikṣavo yo'sau śreṣṭhī, ahameva tena kālena tena samayena/
[439.007]. yo'sau mūṣikāhairaṇyakaḥ, eṣa eva panthakastena kālena tena samayena/
[439.008]. tadāpyeṣa mayā parīttenāvavādenācodya mahatyaiśvarye pratiṣṭhapitaḥ/
[439.009]. etarhyapyeṣa mayā parittenāvavādenāvavādya saṃsārakāntārāduttārya atyantaniṣṭhe'nuttare yogakṣeme nirvāṇe pratiṣṭhāpitāḥ//
[439.011]. bhikṣavo buddhaṃ bhagavantaṃ pṛcchanti--kiṃ bhadanta panthakena karma kṛtam yasya karmaṇo vipākena dhanvaḥ paramadhanvaścūḍaḥ paramacūḍo jātah? panthakenaiva bhikṣavaḥ karmāṇi kṛtāni/
[439.012]. na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣveva skandhadhātvāyataneṣu vipacyante śubhānyaśubhāni ca/
[439.015]. na praṇaśyanti karmaṇi kalpakoṭiśatairapi/
[439.016]. sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām//7//
[439.017]. bhūtapūrvaṃ bhikṣavo viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma śastā loka utpannastathāgato'rhan samyaksambuddho vidyāciraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān/
[439.019]. sa viṃśatibhirbhikṣusahasraiḥ parivāro vārāṇasīmupaniśritya viharati sma/
[439.020]. tasyaiva pravacane bhikṣurāsīt tripiṭaḥ/
[439.020]. anena tatra mātsaryeṇa na kasyaciccatuṣpadikāpi gāthā uddiṣṭo/
[439.021]. bhūyo'nyasmin karpaṭake saukarika āsīt/
[439.022]. tasmāt karpaṭakānnadīpāre dvitīyaṃ karpaṭakam/
[439.022]. tatra parvaṇī pratyupasthitā/
[439.022]. sa saṃlakṣayati--yadi sūkarān praghātya nayiṣyāmi, māṃsasya krayiko na bhaviṣyati, kledaṃ gamiṣyati/
[439.023]. jīvantameva gṛhītvā gacchāmi/
[439.024]. tatra tatra praghātya neṣyāmi, yatra yatra krāyiko'sti/
[439.025]. sa prabhūtān sūkarāñ jānuṣu buddhvā nāvamāropya saṃprasthitaḥ/
[439.025]. naistaiḥ parispandamānairbāḍitā/
[439.025]. tatraivānayena vyasanamāpannaḥ/
[439.026]. so'pi saukariko'tra snotenohyamānaḥ/
[439.026]. tasyā nadyāstīre pañcapratyekabuddhaśatāni prativasanti/
[439.027]. teṣāmekaḥ pratyekabuddhaḥ pānīyasyārthe nadīṃ gataḥ/
[439.027]. tena sa dṛṣṭaḥ/
[439.028]. sa saṃlakṣayati--kiṃ tāvadayaṃ mṛtah āhosvijjīvatīti? paśyati yāvajjīvati/
[439.028]. sa tena gajamujasadṛśaṃ bāhumabhiprasārya uddhṛtya vālukāyāḥ shalaṃ kṛtvā tatrāvamūrdhakaḥ sthāpitāḥ/
[439.030]. tasya kāyāt pānīyaṃ niḥsṛtam/
[439.030]. sa vyutthitaḥ/
[439.030]. manuṣyapadāni paśyati/
[439.030]. sa tena pādānusāreṇa gato yāvatpaśyati pañcamātrāṇi pratyekabuddhaśatāni/
[439.031]. sa teṣāṃ patreṇa puṣpeṇa phalena dantakāṣṭhena copasthānaṃ kartumārabdhaḥ/
[439.032]. te tasya pātraśoṣamanuprayacchanti/
[439.032]. tena bhuktam/
[439.032]. atha [440] te pratyekabuddhāḥ paryaṅka buddhvā dhyāyanti/

[440.001]. tadā so'pyekānte sthitvā paryaṅkaṃ buddhcā dhyāyati/
[440.002]. sa tatrāsaṃjñikamutpādya asaṃjñisattveṣu deveṣūpapannaḥ//
[440.003]. kiṃ manyadhve bhikṣavaḥ/
[440.003]. yo'sau kāśyapasya samyaksambuddhasya pravacane bhikṣastripiṭah āsīt, paścādasau saukarikaḥ, eṣa eva panthako bhikṣuḥ/
[440.004]. yadanena mātsaryeṇa na kasyaciccatuṣpadikā gāthā uddiṣṭā, yacca sūkarān praghātya yaccāsaṃjñisattvebhya ihopapannaḥ, tasya karmaṇo vipākena cūḍaḥ paramacūḍo dhanvaḥ paramadhanvaḥ saṃvṛttaḥ//
[440.007]. yadā āyuṣmān panthakaḥ svākhyāte dharmavinaye pravrajitaḥ, jīvakena śrutam--panthakaḥ svākhyāte dharmavinaye pravrajita iti/
[440.008]. sa saṃlakṣayati--yadi bhagavān rājagṛhamāgamiṣyati, ahaṃ buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmi sthāpayitvā bhadantaṃ panthakam/
[440.009]. bhagavān yathābhiramyaṃ śrāvastīṃ vihṛtya yena rājagṛhe tena cārikāṃ prakrāntaḥ/
[440.010]. anupūrveṇa cārikāṃ caran rājagṛhamanuprāptaḥ/
[440.011]. rājagṛhe viharati veṇuvane kalandakanivāpe/
[440.011]. aśrauṣījjīvakaḥ kumārabhūtah--bhagavān magadheṣu janapadacārikāṃ caran rājagṛhe viharati veṇuvane kalandakanivāpe/
[440.012]. śrutvā punaryena bhagavāṃstenopasaṃkrāntaḥ/
[440.013]. apasaṃkramya bhagavataḥ pādau śirasā vanditvaikānto niṣaṇṇaḥ/
[440.013]. ekāntaniṣaṇṇaṃ jīvakaṃ kumārabhūtaṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati/
[440.015]. anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm/
[440.015]. atha jīvakaḥ kumārabhūtah utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadvocat--adhivāsayatu me bhagavāñchvo'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena/
[440.017]. dūrāsadā buddhā bhagavanto duṣprasahāḥ/
[440.018]. sa na śaknoti bhagavantaṃ vaktuṃ sthāpayitvā bhadantaṃ panthakam/
[440.018]. atha jīvakaḥ kumārabhūto bhagavato bhāṣitamabhinandyānumodya bhagavato'ntikāt prakrānto yenāyuṣmānāndastenopasaṃkrāntaḥ/
[440.020]. upasaṃkramyāyuṣmata ānandasya pādau śirasā vinditvā ekānte niṣaṇṇaḥ/
[440.021]. ekāntaniṣaṇṇo jīvakaḥ kumārabhūta āyucmantamānandimadamavocat--yatkhalu bhadanta ānanda jānīyāh--mayā buddhapramukho bhikṣusaṃghaḥ śvo'ntargehe bhaktenopanimantritaḥ sthāpayitvā bhadantaṃ panthakam/
[440.023]. yathā te jīvaka kuśalānāṃ dharmāṇāṃ vṛddhirbhavati/
[440.023]. atha jīvakaḥ kumārabhūta āyuṣmata ānandasya bhāṣitamabhinandyānumodya āyuṣmata ānandasya pādau śirasā vanditvā prakrāntaḥ/
[440.025]. athāyuṣmānānando'ciraprakrāntaṃ jīvakaṃ kumārabhūtaṃ viditvā yenāyuṣmān pathakastenopasaṃkrāntaḥ/
[440.026]. upasaṃkramyāyuṣmantaṃ panthakamidamavocat--yatkhalvāyuṣman panthaka jānīyāh--jīvakena kumārabhūtena buddhapramukho bhikṣusaṃghaḥ śvo'ntargṛhe bhaktenopapanimantritaḥ shāpyitvā āyuṣmantaṃ panthakam/
[440.028]. yathāsya bhdantānanda kuśalānāṃ dharmāṇāṃ vṛddhirbhavati/
[440.028]. sa jīvakaḥ kumārabhūtastāmeva rātriṃ śuciṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kalyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati--samaye bhadanta, sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate/
[440.031]. atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena jīvakasya kumārabhūtasya niveśanaṃ tenopasaṃkrāntaḥ/

[441.001]. [441] upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
[441.001]. niṣadya bhagavānāyuṣmantamānandamāmantrayate--panthakasyānugantī moktavyā/
[441.002]. jīvakaḥ kumārabhūtaḥ sauvarṇabhṛṅgāraṃ gṛhītvā vṛddhānte tiṣṭhati/
[441.003]. bhagavān vāridhārāṃ na pratigṛhṇāti/
[441.003]. jīvikaḥ kumārabhūtaḥ kathayati--kiṃ kāraṇaṃ bhagavan vāridhārāṃ na pratigṛhṇāti/
[441.004]. bhagavānāha--na tāvadbhikṣusaṃgham iti samagra iti/
[441.005]. jīvakaḥ kathayati--bhagavān, ko'nāgata iti/
[441.005]. bhagavānāha--na panthako bhikṣuḥ saṃghaḥ/
[441.006]. jīvakaḥ kathayati--bhagavan, nāsau mayā nimantrita iti/
[441.006]. bhagavānāha--na tvayā jīvaka buddhapramukho bhikṣusaṃgho nimantritah? bhagavan, nimantritaḥ/
[441.007]. kimasau bhikṣusaṃghādbahir na ? bhagavān kathayati jīvakam--gaccha tvaṃ śabdāpaya/
[441.008]. jīvakaḥ kumārabhūtaḥ saṃlakṣayati--kiṃ cāpyahaṃ bhagavato gauraveṇa śabdāpayāmi, na satkṛtya pariveṣayiṣyāmi/
[441.009]. tena dūto'nupreṣitah--gaccha, śabdāpayasva/
[441.010]. āyuṣmānapi panthakaśca trayodaśabhikṣuśatāni nirmāyāvasthitaḥ/
[441.010]. tena dūtena gatvā panthaka iti śabdo muktaḥ/
[441.011]. anukairbhikṣubhiḥ prativacanaṃ dattam/
[441.011]. sa dūta āgatya jīvakasya kathayati--tathaiva veṇuvanaṃ kalandakanivāpo bhikṣūṇāṃ pūrṇastiṣṭhati/
[441.012]. bhagavānāha--gaccha tvaṃ kathaya yo bhūtapanthakaḥ sa āgacchatu/
[441.013]. sa gatvā kathayati--yo bhūtapanthakaḥ sa āgacchatu/
[441.014]. āyuṣmān panthakastatra gatvā svasyāṃ gatyāṃ niṣaṇṇāḥ/
[441.014]. jīvakaḥ kumārabhūto buddhapramukhaṃ bhikṣusaṃghaṃ pariveṣayitumārabdhaḥ/
[441.015]. āyuṣmantaṃ panthakaṃ na satkṛtya pativeṣayati/
[441.015]. bhagavān saṃlakṣayati--sumeruprakhye mahāśrāvake jīvakaḥ kumārabhūtaḥ kṣāntiṃ gṛhṇāti/
[441.016]. guṇodbhāvanā asya kartavyā/
[441.016]. bhagavatā āyuṣmat ānandasya pātraṃ nānupradattam/
[441.017]. dharmatā khalu na tāvat sthabirashtavirāṇāṃ bhikṣūṇāṃ pātrāṇi pratigṛhyante, yāvadbhagavataḥ pātrapratigrahī na bhaviṣyati/
[441.018]. āyuṣmān panthakaḥ saṃlakṣayati--kiṃ kāraṇaṃ bhagavataḥ sthavirasthavirāṇāṃ bhikṣūṇāṃ pātrāṇi na gṛhyante? mayā atra guṇodbhāvanā kartavyā/
[441.020]. āyuṣmatā panthakenādharmāsanaṃ kṛtvā gajabhujasadṛśaṃ bāhumabhiprasārya bhagavataḥ pātraṃ gṛhītam/
[441.021]. kumārabhūtena jīvakena vṛddhānte sthitena dṛṣṭham/
[441.021]. sa saṃlakṣayati--ko'pyayaṃ sthaviro bhikṣuḥ/
[441.022]. ṛddhiprātihāryaṃ vidarśayati/
[441.022]. sa pātrānusāreṇa gato yāvatpaśyatyāyuṣmataṃ panthakam/
[441.023]. sa dṛṣṭvā mūrchitakastiṣṭhati/
[441.023]. sa jalapariṣekapratyāgataprāṇa āyuṣmataḥ panthakasya pādayor nipatya kṣamāpayati, gāthāṃ ca bhāṣate--
[441.025]. nityaṃ caityaguṇo hi candanaraso nityaṃ sugandhayutpalaṃ nityaṃ bhāsati kāñcanasya vimalaṃ vaiḍūryaśuddham/
[441.027]. nityaṃ pāpajane hi krodhamatulaṃ pāṣāṇarekhopamaṃ nityaṃ cāryajaneṣu prātirvasate kṣāntirdhruvā hyarhatām//8//
[441.029]. āyuṣmān panthakaḥ kathayati--kṣāntaṃ jīvaka//
[441.030]. bhikṣavo buddhaṃ bhagavantaṃ pṛcchanti--paśya bhadanta, yadā jīvakaḥ kumārabhūta āyuṣmataḥ panthakasya guṇānāmanabhijñastadā asatkāraḥ prayuktaḥ, yadā guṇānāmabhijñastadā pādayor nipatya [442] kṣamāpayati/

[442.001]. bhagavānāh--na bhikṣava etarhi yathātīte'dhvanyeṣo'sya guṇānāmanabhijñah,tadā asatkāraṃ prayuktavān/
[442.002]. yadā guṇānāmabhijñastadā pādayor nipatya kṣamāpitavān/
[442.002]. tacchrūyatām//
[442.003]. bhūtapūrvaṃ bhikṣava uttarāpathāt sārthavāḥ pañcaśatamaśvapaṇyamādāya madhyadeśamāgataḥ/
[442.004]. tasya ca vaḍavāyāḥ kukṣāvaśvājāneyo'vakrāntaḥ/
[442.004]. sa yameva divasamavakrāntastameva divasamupādāya te'śvā na bhūyo heṣante/
[442.005]. sārthavahaḥ saṃlakṣayati--kiṃ ca mamāśvānāṃ kaścid rogaḥ prādurbhūto bhaviṣyati yena te na heṣante? apareṇa samayenāśvā vaḍavā prasūtā/
[442.006]. tasyāḥ kiśorako jātaḥ/
[442.007]. sa yameva divasamupādāya te'śvāḥ saṃcartumapi nārabdhāḥ/
[442.007]. sārthavāhaḥ saṃlakṣayati--nūnamayaṃ daurbhāgyasattvo jātah asya doṣaṇa mamāśvānāṃ rogaḥ prādurbhūtaḥ/
[442.008]. sa tāṃ vaṭavāṃ nityameva vāhayati/
[442.009]. tasyā navayavasampannayogyāśanamanuprayacchati/
[442.009]. so'nupūrveṇa pūjitaṃ nāmādhiṣṭhānamanuprāptaḥ/
[442.010]. tasya tatra vārṣāratryaḥ pratyupasthitāḥ/
[442.010]. sa saṃlakṣayati--yadi gamiṣyāmi, aśvānāṃ khurāḥ kledaṃ gamiṣyanti, apaṇyoobhaviṣyanti/
[442.011]. ihaiva varṣāṃ tiṣṭhāmi/
[442.011]. sa tasyaiva varṣāmuṣitasya tadvāsino yo śilpinaste svena śilpenopasthānaṃ kurvānti/
[442.012]. tasya gamanakāle śilpinn upasaṃkrāntāḥ/
[442.013]. teṣāṃ tena saṃvibhāgaḥ kṛtaḥ/
[442.013]. tatraikaḥ kumbhakāraḥ prativasati/
[442.013]. tenāpi tasya svena śilpenopasthānaṃ kṛtam/
[442.014]. sa patnyābhihitah--āryaputra, sa sārthavāho gacchati/
[442.014]. gaccha, tvaṃ gatvā kiṃcidyācasva/
[442.015]. tasmāccalitasya mṛtpiṇḍaṃ gṛhītvopasthitaḥ/
[442.015]. sa tena sārthavāhena dṛṣṭaḥ/
[442.015]. sa tasya kathayati--bhoḥ puruṣa, aticireṇa tvamāgataḥ/
[442.016]. mama kiṃciddātavyam/
[442.016]. sa āha--sarvaṃ gatam/
[442.017]. tasyāpi sārthavāhasya tasya kiśorasyāntike'maṅgalabuddhiḥ/
[442.017]. sa kathayati--api tvayamekaḥ kiśorastiṣṭhati, yadi prayo'si, gṛhītvā gaccha/
[442.018]. kumbhakāraḥ kathayati--śobhanam/
[442.018]. ahaṃ bhāṇḍāni kariṣyāmi, eṣa bhetsyate/
[442.019]. sa kiśorakastasya pādau jihvayā leḍhumārabdhaḥ/
[442.020]. tasyāśvasyāntike'nunaya utpannaḥ/
[442.020]. sa taṃ gṛhītvā gataḥ/
[442.020]. sa patnyā uktah--asti kiṃcittvayā tasya sakāśāllabdham? labdham/
[442.021]. ayaṃ kiśorakaḥ/
[442.021]. tvaṃ bhāṇḍāni kariṣyasi, eṣa bhetsyate/
[442.021]. sa kiśorako'syāḥ pādāni leḍhumārabdhaḥ/
[442.022]. tasyā api tasyāntike'nunaya utpannaḥ/
[442.023]. sa pakkamānānāṃ bhāṇḍānāṃ madhye parisarpanna kiṃcidbhāṇḍaṃ bhinatti/
[442.023]. tasya patnī kathayati--śobhanam/
[442.024]. ayaṃ kiśorakaḥ saṃprajānan parisarpati/
[442.024]. apareṇa samayena kumbhakāro mṛttikārthamāgataḥ/
[442.025]. sa kiśorakastasya pṛṣṭhato'nusarannanubaddhaḥ/
[442.025]. tena kumbhakāreṇa mṛttikāprasevakaḥ pūritaḥ/
[442.026]. tena kiśorakena pṛṣṭhamavanāmitam/
[442.026]. tena tasya mṛttikāyāḥ prasevakaḥ pṛṣṭhamāropitaḥ/
[442.027]. sa taṃ gṛhītvā gṛhamāgataḥ/
[442.027]. tena kumbhakāreṇa patnī uktā--bhadre, śobhanaḥ kiśorakaḥ/
[442.028]. na bhūyo mayā mṛttikā voḍhavyā bhaviṣyati/
[442.028]. ahamasya tatrāropayiṣyāmi, tvamihāvatārayiṣyasi/
[442.029]. sa tasya tuṣān kuṭiṃ cānuprayacchati//
[442.030]. tena kālena tena samayena vārāṇasyāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca bahujanamanuṣyaṃ ca/
[442.031]. tasyāśvājāneyaḥ kālagataḥ/
[442.031]. sāmantarājyaiḥ śrutam--brahmadattasya rājño'śvājāneyaḥ kālagata iti/
[442.032]. taistasya saṃdiṣṭam--karapratyāyān anuprayaccha udyānam [443] /

[443.001]. te nirgatakaṇṭake'nuvarodhya ānayiṣyāmaḥ/
[443.001]. sa teṣāṃ karapratyāyān nānuprayacchati, nāpi taṃ sa udyānaṃ samāgataḥ/
[443.002]. sārthavāho'śvapaṇyamādāya vārāṇasīmanuprāpta/
[443.002]. brahmadattena rājñā śrutam--uttarāpathāt sārthavāho'śvapaṇyamādāya vārāṇasīmanuprāpta iti/
[443.003]. so'mātyānāmantrayate sma--bhavantaḥ, kiyacciraṃ mayehaṃ praviṣṭena sthātavyam? gacchata, aśvājāneyaṃ paryeṣadhvam/
[443.005]. te sārthavāhasya sakāśaṃ gatāḥ/
[443.006]. taiste'śvāḥ/
[443.006]. na cātra kaścidaśvājāneyo vidyate/
[443.006]. sārthavāhaṃ dṛṣṭvā te kathayanti--bhavanto'śvāvaḍavāyā aśvājāneyo jātaḥ/
[443.007]. sa ca na dṛśyate/
[443.007]. sārthavāhamupasaṃkramya pṛcchanti--asti kaścidaśvastvayā vikrītaḥ kasyacidvā datta iti? sa kathayati--nāsti kaścidvikrītaḥ/
[443.008]. api tvasti mayā pūjitake'dhiṣṭhāne'maṅgalakaḥ kiśorakaḥ kumbhakārasya datta iti/
[443.009]. te'nyonyaṃ kathayanti--bhavantaḥ, mahāmūrkho'yaṃ sārthavāhaḥ, yo'yaṃ maṅgalamapahāyāmaṅgalānevādāyāgata iti/
[443.010]. te rājānamavalokya pūjitakaṃ gatāḥ/
[443.011]. te taṃ kumbhakāramupasaṃkrāntāḥ/
[443.011]. upasaṃkramya kathayanti--kimanena kiśorakena karoṣi? sa āha--eṣa mama mṛttikāṃ vahati/
[443.012]. te kathayati--vayaṃ te tathā gardabhamanuprayacchāmaḥ, tvamasmākamamumanuprayacchasva/
[443.013]. kathayati--eṣa me śobhana iti/
[443.013]. caturgavayuktaṃ śakaṭamanuprayacchāmaḥ/
[443.014]. sa kathayati--eṣa mama śobhana iti/
[443.014]. te kathayanti--evaṃ cet saṃpradhāraya vayaṃ śvo bhūya āgamiṣyāmaḥ/
[443.015]. ityuktvā prakrāntāḥ/
[443.015]. sa kiśorakaḥ kathayati--kimarthaṃ nānuprayacchasi? kiṃ tvaṃ jānāsi mayā mṛttikā voḍhavyā tuṣāśca kuṭisakaṇṭaṃ bhakṣitavyam/
[443.017]. mayā rājā kṣatriyo mūrdhābhiṣikto vāḍhavyaḥ, sauvarṇasthāle madhumrākṣitakā mūlakā bhakṣitavyāḥ/
[443.018]. te yadi saṃkathayanti keśoraka iti, vaktavyāh--kiṃ lajjadhvaṃ vaktumaśvājāneya iti? śvaḥ punarāgatvā te kathayiṣyanti mūlyenānuprayaccheti/
[443.020]. vaktavyāh--suvarṇalakṣaṃ vānuprayacchatha yāvadvā dakṣiṇena sakthnā kariṣyati tāvadanuprayacchati/
[443.021]. te'parasmin divase upasaṃkramya pṛcchanti--bhoḥ puruṣa, saṃpradhāritaṃ tvayā? saṃpradhāritam--kiṃ lajjadhvaṃ vaktumaśvājāneya iti? te kathayanti--mūrkhaḥ sa eṣaḥ/
[443.022]. kimeṣa jñāsyati? eṣa aśvājāneyo dhārayati/
[443.023]. etadeva tena sārthavāhenāsyārocitaṃ bhaviṣyati/
[443.023]. te kathayanti--aśvājāneyo bhavatu/
[443.024]. mūlyenānuprayaccha/
[443.024]. sa kathayati--suvarṇalakṣaṃ vānuprayaccḥ, yāvadvā suvarṇalakṣaṃ dakṣiṇena sakthnā kariṣyati/
[443.025]. te saṃlakṣayanti--balavāneṣaḥ/
[443.025]. sthānametadvidyate yat prabhūtataramākarṣayati/
[443.026]. suvarṇalakṣamanuprayacchāmaḥ/
[443.026]. tairbrahmadattasya rājñaḥ saṃdiṣṭaṃ suvarṇalakṣeṇa aśvājāneyo labhyate/
[443.027]. rājñāpi saṃdiṣṭam--yūyam yāvatā mūlyena tāvatā gṛhṇīta/
[443.027]. taiḥ suvarṇalakṣeṇa gṛhītaḥ/
[443.028]. te tamādāya vāraṇasīmāgatāḥ/
[443.028]. sa taiśca mandurāyāṃ pratiṣṭhāpitaḥ/
[443.028]. tasya paramayogyāśanaṃ dīyate/
[443.029]. sa taṃ na paribhuṅkte/
[443.029]. kiṃ sarogo bhavadbhiraśvājāneya ānītah? api tu samanuyuñjyāmahe tāvadenam/
[443.030]. atha sūto gāthāṃ bhāṣate--
[443.032]. smarasi turaga ghaṭikarasya śālāṃ kimiha vidhairya viprayukraḥ/

[444.001]. [444] pariśithilaśirāsthicarmagātraḥ svadaśānacūrṇitaghāsasya cārī//9//
[444.003]. na carasi bahumatastadarthe māsidiha hi cara yānasahasrapūrṇayāyī/
[444.005]. hyavasanamidaṃ tṛṣāpanītaṃ na carasi kiṃ vada me'dya sādhu pṛṣṭaḥ//10//
[444.007]. tamakathayadamarṣitaḥ sakopaṃ paramayavārjavadhairyasamprayuktaḥ/
[444.009]. upaśamamatha saṃpracintya tasmāt turagavaro narasūtamaitrabuddhiḥ//11//
[444.011]. tvamiha vidhihitapradābhimānī na ca vihito bhavato yathāvadasmi/
[444.013]. nidhanamahamiha prayāyamāśu na ca biduṣāya taraya pūrvyām//12//
[444.015]. suciramapi hi na sajjanāvamāno yadi guṇavānasi saumya nāvamānaḥ/
[444.017]. kṣaṇamāpi khalu sajjanāvamāno yadi guṇavānasi nāvamānaḥ//13//
[444.019]. sūto rājñaḥ kathayati--devasyānupūrvī na kṛtā yanaiṣa yavasayogyāśanaṃ na gṛhṇāti/
[444.020]. kāsyānupūrvī kṛtā? asyāyamupacāraḥ/
[444.020]. sārdhatṛtīyāni yojanāni mārgaśobhā kartavyā/
[444.020]. rājābhiṣiktaścaturaṅgena balakāyena sārdhaṃ pratyudgacchati/
[444.021]. yasmin pradeśe sthāpyate, sa pradeśastāmrapaṭṭairbadhyate/
[444.022]. rājño jyeṣṭhaputraḥ/
[444.022]. sa tasya śataśalākaṃ chatraṃ mūrdhni dhārayati/
[444.022]. rājño jyeṣṭhā duhitā sauvarṇena maṇivyajanena makṣikān vārayati/
[444.023]. rājño'gramahiṣī sauvargasthāle madhumrakṣitakān mūlān bhakṣayato dhārayati/
[444.024]. rājño'grāmātyaḥ sauvarṇena lakṣaṇena laḍḍīśchorayati/
[444.024]. rājā kathayati--eṣa nāma rājā, nāhaṃ sa rājeti/
[444.025]. sūtaḥ kathayati--deva, nāsya sarvakālameṣa upacāraḥ kriyate/
[444.026]. api tu saptāhasyātyayādvidheyo bhavati/
[444.026]. rājā kathayati--yattāvadatītaṃ na śakyaṃ tatpunaḥ kartum, yadavaśiṣṭaṃ tatkriyatām/
[444.027]. yasmin pradeśe tāmrapaḍḍairbaddhaḥ, tasya rājño jyeṣṭhaḥ putraḥ śataśalākāṃ dhārayati, rājño jyeṣṭhā duhitā sauvarṇamaṇimayavālavyajanena makṣikān vārayati, rājño'gramāhiṣī sauvarṇena sthālena madhumrakṣitakān mūlān bhakṣayato dhārayati, rājño'mātyaḥ sauvarṇena lakṣaṇena laḍḍīśchorayati/
[444.030]. tamanunayati pārthivaḥ/
[444.030]. sasṛtaparamasugandhivilepanānudhārī madhuramadhurakṛtāntarānurāgā nṛpamahiṣī turagottamāya dattā rājñā/
[444.031]. udyānabhūmiṃ nirgantukāmo'syāścājāneya upagamya pṛṣṭhamunnāmayati/
[444.031]. rājā sūtaṃ pṛcchati--rājā asya pṛṣṭhaṃ duḥkhayati/
[444.031]. sa kathayati--kiṃ tu rājā [445] duḥkhamadhirokṣyatīti/

[445.001]. yato'nenāvanāmitaṃ sa rājā tamabhiruhya saṃprasthitaḥ/
[445.001]. tasya gacchataḥ pānīyamāgatam/
[445.002]. sa tatra nāvatarati/
[445.002]. rājā sūtaṃ pṛcchati--eṣo bibheti? deva, naiṣa bibheti/
[445.002]. api tu rājānaṃ pucchodakena sekṣyāmīti/
[445.003]. tasya tatpucchaṃ sauvarṇāyāṃ nālikāyāṃ prakṣiptam/
[445.003]. sa taṃ pānīyamuttīrṇaḥ/
[445.004]. sa udyānaṃ gatvā pramatto'vasthitaḥ/
[445.004]. sāmantarājaiḥ śrutam--yathā rājā brahmadatta udyānaṃ gata iti/
[445.005]. tairāgatya nagarasya dvārāṇi bandhayanti/
[445.005]. rājñā brahmadattena śrutaṃ sāmantarājair nagaradvārāṇi nigṛhītānīti/
[445.006]. so'śvājāneyamabhirūḍhaḥ/
[445.006]. antarā ca vārāṇasyantarā codyānamatrāntarā brahmavatī nāma puṣkiriṇyutpalakuṃdapuṇḍarīkasaṃchannā/
[445.007]. so'śvājāneyaḥ padmopari saran vārāṇasīṃ praviṣṭaḥ/
[445.008]. rājā tuṣṭo'matyānāṃ kathayati--bhavantaḥ, yorājñaḥ kṣatriyasya mūrdhnābhiṣiktasya jīvitamanuprayacchati, kiṃ tasya kartavyam? deva, upārdharājyaṃ dātavyam/
[445.009]. rājā kathayati--tiryageṣaḥ/
[445.010]. kimasyopārdharājyena? api tvenamāgamya saptāhaṃ dānāni dīyantām, puṇyāni kriyantām, akālakaumudī ca kriyatām/
[445.011]. amātyaiḥ saptāahaṃ dānāni dātumārabdhāni, puṇyāni kartumārabdhāni, saptāhamakālakaumudī prasthāpitā/
[445.012]. sārthavāhaḥ puruṣān pṛcchati--bhavantaḥ, kimakālakaumudī vartate? te'sya kathayanti--pūjitaṃ nāmādhiṣṭhānam/
[445.013]. tataḥ kumbhakārasya sakāśāt suvarṇalakṣeṇāśvājāneyaṃ gṛhītvā ihānītam/
[445.014]. tenādya rājño jīvitaṃ dattam/
[445.014]. tamāgamya saptāhaṃ dānāni dātumārabdhāni, puṇyāni kriyante, akālakaumudī ca prasthāpitā/
[445.015]. sārthavāhaḥ saṃlakṣayati--yo mayā chorito nāma, sa eṣa kiśorako'śvājāneyaḥ syāt? tattāvadgatvā paśyāmi/
[445.017]. sa tasya sakāśaṃ gataḥ/
[445.017]. sa tenāśvājāneyenoktah--bhoḥ puruṣa, kiṃ tvayā teṣāmaśvānāṃ sakāśāllabdham? mayaikākinaiva tasya kumbhakārasya suvarṇalakṣaṃ dattam/
[445.018]. sa mūrchitakaḥ pṛthivyāṃ nipatitaḥ/
[445.019]. jalapariṣekena pratyāgataprāṇaḥ pādayor nipatya kṣamāpitavān//
[445.020]. kiṃ manyadhve bḥkṣavo yo'sau sārthavāhaḥ, eṣa eva jīvakastena kālena tena samayena/
[445.021]. yo'śvājāneyaḥ, eṣa eva panthakastena kālena tena samayena/
[445.021]. tadāpi yadā asyaiṣa guṇānāmanabhijñaḥ, tadāsyāsatkāraṃ prayuktavān/
[445.022]. yadā tu guṇānāmabhijñaḥ, tadā pādayor nipatya kṣamāpitavān/
[445.023]. etarhyapyeṣa yadā guṇānāmanabhijñaḥ, tadā asatkāraṃ prayuktavān/
[445.023]. yadā guṇānāmabhijñaḥ, tadā pādayor nipatya kṣamapayati//

[445.025]. iti śrīdivyāvadāne cūḍāpakṣāvadānaṃ samāptam//

Like what you read? Consider supporting this website: