Divyavadana [sanskrit]

107,417 words

The Sanskrit edition of the Divyavadana (“divine narratives”) represents a collection of 38 ancient Buddhist stories belonging to the Mulasarvastivada Vinaya texts, possibly dating to 2nd century CE. These stories (avadanas) typically revolve around individual persons and how their actions in past lives affect their Karma in the present. Original title: Divyāvadāna (दिव्यावदान).

Chapter 2 - Pūrṇa-avadāna

[015.000]. pūrṇāvadānam/
[015.001]. bhagavāñ śrāvastyāṃ viharati sma jetavane'nāthapiṇḍadasyārāme/
[015.001]. tena khalu samayena sūrpārake nagare nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī/
[015.003]. tena sadṛśāt kulāt kulatramānītam/
[015.004]. sa tayā sārdhaṃ krīḍati ramate paricārayati/
[015.004]. tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā/
[015.005]. aṣṭānāṃ navānāṃ māsānāmatyayāt prasūtā/
[015.005]. dārako jātaḥ/
[015.006]. tasya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate--kiṃ bhavatu dārakasya nāmeti/
[015.007]. jñātaya ūcuh--ayaṃ dārako bhavasya gṛhapateḥ putraḥ, tasmādbhavatu bhavileti nāmadheyaṃ vyavasthāpitam/
[015.008]. bhūyo'pyasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ/
[015.009]. tasya bhavatrāteti nāmadheyaṃ vyavasthāpitam/
[015.009]. punarapyasya putro jātaḥ/
[015.010]. tasya bhavanandīti nāmadheyaṃ vyavasthāpitam/
[015.010]. yāvadapareṇa samayena bhavo gṛhapatir glānaṃ saṃvṛttaḥ/
[015.011]. so'tyarthaṃ paruṣavacanasamudācārī yataḥ, patnyā putraiścāpyupekṣitaḥ/
[015.011]. tasya preṣyadārikā/
[015.012]. saṃlakṣayati--mama svāminā anekairupāyaśatairbhogāḥ samudānītāḥ/
[015.013]. sedānīṃ glānaḥ saṃvṛttaḥ/
[015.012]. saiṣa patnyā putraiścāpyupekṣitaḥ/
[015.013]. na mama pratirūpaṃ syād yadahaṃ svāminamadhyupekṣeyamiti/
[015.014]. vaidyasakāśaṃ gatvā kathayati--ārya jānīṣe tvaṃ bhavaṃ gṛhapatim? jāne, kiṃ tasya? tasyaivaṃvidhaṃ glānyaṃ samupajātam/
[015.015]. sa patnyā putraiścāpyupekṣitaḥ/
[015.015]. tasya bhaviṣajyam (bhaiṣajyam) vyapadiśeti/
[015.016]. sa kathayati--dārike tvameva kathayasi--sa patnyā putraiścāpyupekṣita iti/
[015.017]. atha kastasyopasthānaṃ karoti? kathayati--ahamasyopasthānaṃ karomi/
[015.018]. kiṃ tvalpamūlyāni bhaiṣajyāni vyapadiśeti/
[015.018]. tena vyapadiṣṭam--idaṃ tasya bhaiṣajyamiti/
[015.018]. tatastayā kiṃcit svabhaktāttasmādeva gṛhādapahṛtyopasthānaṃ kṛtam/
[015.019]. sa svasthībhūtaḥ saṃlakṣayati--ahaṃ patnyā putraiścādhyupekṣitaḥ/
[015.020]. yadahaṃ jīvitaḥ, tadasyā dārikāyāḥ prabhāvāt/
[015.020]. tadasyāḥ pratyupapakāraḥ kartavya iti/
[015.021]. tenoktā--dārike, ahaṃ patnyā putraiścāpyupekṣitaḥ/
[015.021]. yat kiṃcidahaṃ jīvitaḥ, sarvaṃ tava prabhāvāt/
[015.022]. ahaṃ te varamanuprayacchāmīti/
[015.022]. kathayati--svāmin, yadi me parituṣṭo'si, bhavatu me tvayā sārdhaṃ samāgama iti/
[015.023]. sa kathayati--āryaputra, dūramapi paramapi gatvā dāsyevāham, yadi tu āryaputreṇa sārdhaṃ samāgamo bhavati, evamadāsī bhavāmīti/
[015.026]. tenāvaśyaṃ nirbandhaṃ jñātvā abhihitā--yadā saṃvṛttā ṛtumatī tadā mamārocayiṣyasīti/
[015.026]. apareṇa samayena kalyā saṃvṛttā ṛtumatī/
[015.027]. tayā tasyārocitam/
[015.027]. tato bhavena gṛhapatinā tayā sārdhaṃ paricāritam/
[015.028]. āpannasattvā saṃvṛttā/
[015.028]. yameva divasamāpannasattvā saṃvṛttā tameva divasamupādāya bhavasya gṛhapateḥ sarvārthāḥ sarvakarmāntāśca paripūrṇāḥ/
[015.029]. tvaṣṭānāṃ navānāṃ māsānāmatyayāt prasūtā/
[015.030]. dārako jāto'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśīrṣaḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāsaḥ/
[015.031]. yasminneva divase [16] dārako jātaḥ, tasminneva divase bhavasya gṛhapaterbhūyasyā mātrayā sarvārthāḥ sarvakarmāntāḥ paripūrṇāḥ/

[016.002]. tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā pūrvavat yāvatpūrṇeti nāmadheyaṃ vyavasthāpitam/
[016.003]. pūrṇo dārako'ṣṭābhyo dhātrībhyo dvābhyāmaṃsadhātībhyāṃ datto vistareṇa yāvadāśu vardhate hradasthamiva paṅkajam/
[016.004]. yadā mahān saṃvṛttaḥ, tadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ ratnaparīkṣāyāṃ hastiparīkṣāyāmaśvaparīkṣāyāṃ kumāraparīkṣāyāṃ kumārikāparīkṣāyām/
[016.006]. aṣṭāsu parīkṣāsūddhaṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ saṃvṛttaḥ/
[016.007]. tato bhavena gṛhapatinā bhavilādīnāṃ putrāṇām yathānupūrvyā niveśāḥ kṛtāḥ/
[016.008]. te patnībhiḥ sārdhamatīva saṃraktā nivṛttā maṇḍanaparamā vyavasthitāḥ/
[016.009]. tato bhavo gṛhapatiḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ/
[016.009]. sa putrairdṛṣṭaḥ puṣṭaśca--tāta, kasmāttvaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti/
[016.010]. sa kathayati--putrakāḥ, na tāvanmayā niveśaḥ kṛto yāvatsuvarṇalakṣaḥ samudānīta iti/
[016.011]. te yūyaṃ nirastavyāpārāḥ patnīṣvatyarthaṃ saṃraktā maṇḍanaparamā vyavasthitāḥ/
[016.012]. mamātyayāt gṛhaṃ śocanīyaṃ bhaviṣyati/
[016.012]. kathaṃ na cintāparo bhaviṣyāmīti? bhavilena ratnakarṇikā pinaddhā/
[016.013]. sa tāmavatāryadārukarṇikāṃ pinahya pratijñāmārūḍhah--na tāvat ratnakarṇikāṃ pinahyāmi yāvat suvarṇalakṣaḥ samupārjita iti/
[016.014]. apareṇa stavakarṇikā/
[016.015]. apareṇa trapukarṇikā/
[016.015]. teṣām yāstāḥ saṃjñā bhavilo bhavatrāto bhavanandīti antarhitāḥ/
[016.016]. dārukarṇī stavakarṇī trapukarṇīti prādurbhūtāḥ/
[016.016]. te paṇyamādāya mahāsamudraṃ saṃprasthitāḥ/
[016.016]. pūrṇaḥ kathayati--tāta, ahamapi mahāsamudraṃ gacchāmīti/
[016.017]. sa kathayati--putra bālastvam/
[016.017]. atraiva tiṣṭha, āvāryāṃ vyāpāraṃ kuru/
[016.018]. sa tatraivāvasthitaḥ/
[016.018]. te'pi saṃsiddhayānapātrā āgatāḥ/
[016.018]. mārgaśramaṃ prativinodya kathayanti--tāta kalyatāmasmadīyaṃ paṇyamiti/
[016.019]. ten kalitam--ekaikasya suvarṇalakṣāḥ saṃvṛttāḥ/
[016.020]. pūrṇenāpi tatraiva dharmeṇa nyāyena vyavahāritāḥ sātirekāḥ suvarṇalakṣāḥ samudānītāaḥ/
[016.020]. pūrṇo'pi pituḥ pādayor nipatya kathayati--tāta, mamāpi kalyatāmāvārīsamutthitaṃ dravyamiti/
[016.021]. sa kathayati--putra tvamatraivāvasthitaḥ/
[016.022]. kiṃ tava kalyate? sa kathayati--tāta kalyatām/
[016.022]. tathāpi jñātaṃ bhaviṣyatīti/
[016.023]. kalitam yāvannyāyopārjitasya suvarṇasya mūlyaṃ varjayitvā sātiriktā lakṣāḥ saṃvṛttāḥ/
[016.024]. bhavo gṛhapatiḥ prītisaumanasyajātaḥ saṃlakṣayati--puṇyamaheśākhyo'yaṃ sattvo yenehaiva sthiteneyatsuvarṇaṃ samupārjitamiti/
[016.025]. yāvadapareṇa samayena bhavo gṛhapatirglānaḥ saṃvṛttaḥ/
[016.025]. sa saṃlakṣayati--mamātyayādete bhedaṃ gamiṣyanti/
[016.026]. upāyasaṃvidhānaṃ kartavyamiti/
[016.026]. tena te'bhihitāh--putrakāḥ, kāṣṭhāni samudānayateti/
[016.027]. taiḥ kāṣṭhāni samudānītāni/
[016.027]. sa kathayati--agniṃ prajvālayateti/
[016.028]. tairagniḥ prajvālitaḥ/
[016.028]. bhavo gṛhapatiḥ kathayati--ekaikamalātamapanayateti/
[016.029]. tairapanītam/
[016.029]. so'gnir nivārṇaḥ/
[016.029]. sa kathayati--putrakāḥ, dṛṣṭo vah? tāta dṛṣṭaḥ/
[016.029]. sa gāthāṃ bhāṣate--
[016.030]. jvalanti sahitāṅgārā bhrātaraḥ sahitāstathā/
[016.031]. pravibhaktā niśāmyanti yathāṅgārastathā narāḥ//1//

[017.001]. [17] putrakāḥ, na yuṣmābhirmamātyayāt strīṇāṃ śrotavyam/
[017.002]. kuṭumbaṃ bhidyate strībhirvāgbhirbhidyanti kātarāḥ/
[017.003]. durnyasto bhidyate mantraḥ prītirbhidyate lobhataḥ//2// iti//
[017.004]. te niṣkrāntāḥ/
[017.004]. bhavilastatraivāvasthitaḥ/
[017.004]. sa tenoktah--putra, na kadācit tvayā pūrṇo moktavyaḥ/
[017.005]. puṇyamaheśākhyo'yaṃ sattvaḥ/
[017.005]. ityuktvā--
[017.006]. sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ/
[017.007]. samyogā viprayogāntā maraṇāntaṃ ca jīvitam//3//
[017.008]. iti kāladharmeṇa samyuktaḥ/
[017.008]. tair nīlapītalohitāvadātairvastraiḥ śibikāmalaṃkṛtya mahatā saṃskāreṇa śmaśānaṃ nītvā dhmāpitaḥ/
[017.009]. tataste śokavinodanaṃ kṛtvā kathayanti--yadā asmākaṃ pitā jīvati, tadā tadadhīnāḥ prāṇāḥ/
[017.010]. yadidānīṃ nirastavyāpārāstiṣṭhāmaḥ, gṛḥpamavasādaṃ gamiṣyati/
[017.011]. na śobhanaṃ bhaviṣyati/
[017.011]. yannu vayaṃ paṇyamādāya deśāntaraṃ gacchāma iti/
[017.011]. pūrṇaḥ kathayati--yadyevamahamapi gacchāmīti/
[017.012]. te kathayanti--tvamatraivāvāryāṃ vyāpāraṃ kuru, vayameva gacchāma iti/
[017.013]. te paṇyamādāya deśāntaraṃ gatāḥ/
[017.013]. pūrṇo nyastasarvakāryastatraivāvasthitaḥ//
[017.014]. dharmatā khalu īśvaragṛheṣu divasaparivyayo dīyate/
[017.014]. tāsteṣāṃ patnyo dārikāḥ parivyayanimittaṃ preṣayanti/
[017.015]. pūrṇo'pi dhanibhiḥ śreṣṭhibhiḥ sārthavāhairanyaiścājīvibhiḥ parivṛto'vatiṣṭhate/
[017.016]. tāstvavakāśaṃ na labhante/
[017.016]. yadā te upasthāya prakrāntā bhavanti, tadā tāsāṃ divasaparivyayaṃ dadāti/
[017.016]. dārikāściracirādāgacchantītyupālabhyante/
[017.017]. evamarthaṃ vistareṇārocayanti/
[017.018]. tāḥ kathayanti--evaṃ hi teṣāṃ bhavati, yeṣāṃ dāsīputrāḥ kuleṣvaiśvacaryaṃ vaśe vartayantīti/
[017.019]. bhavilapatnyā dārikā abhihitā--tvayā kālaṃ jñātvā gantavyamiti/
[017.019]. kālaṃ jñātvā gacchati, śīghraṃ labhate/
[017.020]. anyāścirayanti/
[017.020]. tābhiḥ pṛṣṭhā--tayā samākhyātam/
[017.020]. api tayā sārdhaṃ gantumārabdhāḥ/
[017.021]. api śīghraṃ pratilabhante/
[017.021]. tāḥ svābhinībhiruktāh--kimatra kāraṇamidānīṃ śīghramāgacchatheti/
[017.022]. tāḥ kathayanti--ārogyaṃ jyeṣṭhabhavikāyāa bhavatu/
[017.022]. yadā tasyā dārikā gatā bhavati, tadā labhyate/
[017.023]. vayaṃ tayā sārdhaṃ gacchāma iti/
[017.023]. tāḥ saṃjātāmarṣāḥ kathayanti--evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kulesvaiścaryaṃ vaśe vartayantīti/
[017.024]. yāvadapareṇa samayena bhavilo bhavatrāto bhavanandī ca sahitāḥ samagrāḥ saṃmodamānā mahāsamudrāt saṃsiddhayānapātrā āgatāḥ/
[017.026]. bhavilena patnī pṛṣṭā--bhadre, śobhanaṃ pūrṇena pratipālitā tvamiti? kathayati--yathā bhrātrā putreṇa veti/
[017.027]. te anye'pi svāmibhyāṃ pṛṣṭe kathayatah--evaṃ hi teṣāṃ bhavati, yeṣāṃ dāsīputrāḥ kuleṣvaiścaryaṃ vaśe vartayantīti/
[017.028]. tau saṃlakṣayatah--suhṛdbhedakāḥ striyo bhavantīti/
[017.029]. yāvadapareṇa samayena kāśikavastrāvārī udghāṭitā/
[017.029]. tatsamanantaraṃ bhavilasya putro gataḥ/
[017.030]. sa pūrṇena kāśikavastrayugenācchāditaḥ/
[017.030]. anyābhyāṃ dṛṣṭvā svaputrāḥ preṣitā yāvat kāśikavastrāvārī ghaṭṭitā, phuṭṭakavastrāvārī udghāṭitā/
[017.031]. te ca daivayogāt saṃprāptāḥ/
[017.031]. te pūrṇena phuṭṭakairvastrairācchāditāḥ/
[017.032]. te dṛṣṭvā svāminoḥ kathayatah--dṛṣṭam yuvābhyāmapareṣāṃ kāśikavastrāṇi[18] dīyante, pareṣāṃ phuṭṭakānīti/

[018.001]. tābhyāmanusaṃjñaptirdattā/
[018.001]. kimetadeva bhaviṣyati? nūnaṃ kāśikavastrāvārī ghaṭṭitā, phuṭṭakavastrāvārī udghāṭiteti/
[018.002]. yāvadapareṇa samayena śarkarāvārī udghaṭitā/
[018.003]. bhavilasya ca putro gataḥ/
[018.003]. tena śarkarākho{mo}dako labdhaḥ/
[018.003]. taṃ dṛṣṭvā anyābhyāṃ svaputrāḥ preṣitāḥ/
[018.004]. te daivayogād guḍāvāryāmudghāṭitāyāṃ gatāḥ/
[018.004]. tairguḍo labdhaḥ/
[018.004]. tābhistaṃ dṛṣṭvā svāminau tathā tathā bhagnau yathā gṛhavibhāgaṃ kartumārabdhau/
[018.005]. tau parasparaṃ saṃjalpaṃ kurutah--sarvathā vinaṣṭā vayam, gṛhaṃ bhājayāmeti/
[018.006]. ekaḥ kathayati--jyeṣṭhataraṃ śabdayāmaḥ/
[018.006]. ekaḥ kathayati--vicārayāmastāvat kathaṃ bhājayāmeti/
[018.007]. tau svabuddhyā vicārayataḥ/
[018.007]. ekasya gṛhagataṃ kṣetragataṃ ca, ekasyāvārīgataṃ deśāntaragataṃ ca, ekasya pūrṇakaḥ/
[018.008]. yadi jyeṣṭhataro gṛhagataṃ kṣetragataṃ ca grahīṣyati, śaknumo vayamāvārīgatena deśāntaragatena cātmānaṃ saṃdhārayitum/
[018.010]. athāvārīgataṃ deśāntaragataṃ ca grahīṣyati, tathāpi vayaṃ śknumo gṛhagatena kṣetragatena cātmānaṃ saṃdhārayitum, pūrṇakasya ca māryādābandhaṃ kartumiti/
[018.011]. tāvevaṃ saṃjalpaṃ kṛtvā bhavilasya sakāśaṃ gatau/
[018.012]. bhrātaḥ, vinaṣṭā vayaṃ bhājayāmo gṛhamiti/
[018.012]. sa kathayati--suparīkṣitaṃ kartavyam, gṛhabhedikāḥ striyo bhavantīti/
[018.013]. tau kathayatah--pratyakṣīkṛtamasmābhiḥ, bhājayāmeti/
[018.014]. sa kathayati--yadevam, āhūyantāṃ kulānīti/
[018.014]. tau kathayatah--pūrvamevāsmābhirbhājitam/
[018.015]. ekasya gṛhagataṃ kṣetragataṃ ca, ekasyāvārīgataṃ deśāntaragataṃ ca, ekasya pūrṇakaḥ/
[018.016]. sa kathayati--pūrṇasya pratyaṃśaṃ nānuprayacchatha? tau kathayatah--dāsīputraḥ saḥ/
[018.016]. kastasya pratyaṃśaṃ dadyāt? api tu sa evāsmābhirbhājitaḥ/
[018.017]. yadi tavābhipretaṃ tameva gṛhāṇeti/
[018.017]. sa saṃlakṣayati--ahaṃ pitrā abhihitah--sarvasvamapi te parityajya pūrṇo grahītavya iti/
[018.018]. gṛhṇāmi pūrṇamiti viditvā kathayati--evaṃ bhavatu mama pūrṇaketi/
[018.019]. yasya gṛhagataṃ kṣetragataṃ ca, sa tvaramāṇo gṛhaṃ gatvā kathayati--jyeṣṭhabhavike nirgaccha/
[018.020]. nirgatā/
[018.020]. bhūyaḥ pravekṣyasi/
[018.021]. kasyārthāya? asmābhirbhājitaṃ gṛham/
[018.021]. yasyāvārīgataṃ deśāntaragataṃ ca, so'pi tvaramāṇa āvārīṃ gatvā kathayati--pūrṇaka avatareti/
[018.022]. so'vatīrṇaḥ/
[018.022]. bhūyo'bhirokṣyasi/
[018.022]. kiṃ kāraṇam? asmābhirbhājitam/
[018.023]. yāvat bhavilapatnī pūrṇakena sārdhaṃ jñātigṛhaṃ saṃprasthitā/
[018.024]. dārakā bubhikṣitā roditumārabdhāḥ/
[018.024]. kathayati--pūrṇa, dārakāṇāṃ pūrvabhakṣikāmanuprayaccheti/
[018.025]. sa kathayati--kārṣāpaṇaṃ prayaccha/
[018.025]. kathayati--tvayā iyatībhiḥ suvarṇalakṣābhirvyavahṛtam, dārakāṇāṃ pūrvabhikṣikāpi nāsti? pūrṇaḥ kathayati--kimahaṃ jāne yuṣmākaṃ gṛhe īdṛśīyamavasthā bhaviṣyatīti/
[018.027]. yadi mayā jñātamabhaviṣyat, mayā anekāḥ suvarṇalakṣāḥ saṃhāritā abhaviṣyan/
[018.028]. dharmataiṣā striya ārakūṭākārṣāpaṇān vastrānte badhnanti/
[018.028]. tayārakūṭamāṣako dattah--pūrvabhakṣikāmānayeti/
[018.029]. sa tamādāya vīthīṃ saṃprasthitaḥ/
[018.029]. anyatamaśca puruṣaḥ samudravelāpreritānāṃ kāṣṭhānāṃ bhāramādāya śītenābhidruto vepamāna āgacchati/
[018.030]. sa tena dṛṣṭaḥ pṛṣṭaśca--bhoḥ puruṣa, kasmādevaṃ vepase? sa kathayati--ahamapi na jāne/
[018.031]. mayā cāyaṃ bhāraka utkṣipto bhavati, mama cedṛśī samavasthā/
[018.032]. sa dāruparīkṣāyāṃ kṛtāvī/
[018.032]. sa tat kāṣṭhaṃ nirīkṣitumārabdhaḥ/
[018.032]. paśyati tatra [19] gośīrṣacandanam/

[019.001]. sa tenābhihitah--bho puruṣa, kiyatā mūlyena dīyate? pañcabhiḥ kārṣāpaṇaśataiḥ/
[019.002]. tena taṃ kāṣṭhabhāraṃ gṛhītvā tadgośīrṣacandanamapanīya vīthīṃ gatvā karapatrikayā catasraḥ khaṇḍikāḥ kṛtāḥ/
[019.003]. taccūrṇakasyārthaṃ kārṣāpaṇasahasreṇa vikrītaṃ vartate/
[019.003]. tatastasya puruṣasya pañcakārṣāpaṇaśatāni dattāni/
[019.004]. uktaṃ ca--enaṃ kāṣṭhabhārakamamuṣmin gṛhe bhavilapatnī tiṣṭhati tatra naya, vaktavyā pūrṇena preṣiteti/
[019.005]. tenāsau nīto yathāvṛttaṃ cārocitam/
[019.005]. urasi prahāraṃ dattvā kathayati--yadyasāvarthātparibhraṣṭaḥ, kiṃ prajñayāpi paribhraṣṭah? pakvamānayeti pācanaṃ preṣitam/
[019.007]. tadeva nāsti yat paktavyamiti/
[019.007]. pūrṇena śeṣakatipayakārṣāpaṇairdāsadāsīgomahiṣīvastrāṇi jīvitopakaraṇāni pakvamādāyāgatya dampatyorupanāmitavān/
[019.008]. tena kuṭumbaṃ saṃtoṣitam//
[019.009]. atrāntare saurpārakīyo rājā dāhajvareṇa viklavībhūtaḥ/
[019.009]. tasya vaidyairgośīrṣacandanamupā diṣṭam/
[019.010]. tato'mātyā gośīrṣacandanaṃ samanveṣayitumārabdhāḥ/
[019.010]. tairvīthyāṃ pāramparyeṇa śrutam/
[019.010]. te pūrṇasya sakāśaṃ gatvā kathayanti--tavāsti gośīrṣacandanam? sa āha--asti/
[019.011]. te ūcuh--kiyatā mūlyena dīyate? sa āha--kārṣāpaṇasahasreṇa/
[019.012]. taiḥ kārṣāpaṇasahasreṇa gṛhītvā rājñaḥ pralepo dattaḥ, svasthībhūtaḥ/
[019.013]. rājā saṃlakṣayati--kīdṛśo'sau yasya gṛhe gośīrṣacandanaṃ nāsti/
[019.013]. rājā pṛcchati--kuta etat? deva pūrṇāt/
[019.014]. āhūyatāṃ pūrṇakaḥ/
[019.014]. sa dūtena gatvā uktah--pūrṇa, devastvāṃ śabdāpayatīti/
[019.015]. sa vicārayitumārabdhah--kimarthaṃ māṃ rājā śabdāpayati? sa saṃlakṣayati--gośīrṣacandanenāsau rājā svasthībhūtaḥ/
[019.016]. tadarthaṃ māṃ śabdāyati/
[019.016]. sarvathā gośīrṣacandanamādāya gantavyam/
[019.017]. sa gośīrṣacandanasya tisro gaṇḍikā vastreṇa pidhāyaikaṃ pāṇinā gṛhītvā rājñaḥ sakāśaṃ gataḥ/
[019.018]. rājñā pṛṣṭah--pūrṇa, asti kiṃcid gośīrṣacandanam/
[019.018]. sa kathayati--deva idamasti/
[019.019]. kimasya mūlyam? deva suvarṇalakṣāḥ/
[019.019]. aparamasti? deva asti/
[019.019]. tena tāstisro gaṇḍikā darśitāḥ/
[019.020]. rājñāmātyānāmājñā dattā--pūrṇasya catasraḥ suvarṇalakṣāḥ prayacchateti/
[019.021]. pūrṇaḥ kathayati--deva, tisro dīyantām/
[019.021]. ekagaṇḍikā devasya prābhṛtamiti/
[019.021]. tatastasya tisro dattāḥ/
[019.022]. rājā kathayati--pūrṇa, parituṣṭo'ham/
[019.022]. vada kiṃ te varamanuprayacchāmīti/
[019.022]. pūrṇaḥ kathayati--yadi me devaḥ parituṣṭo devasya vijate'paribhūto vaseyamiti/
[019.023]. rājñā amātyānāmājñā dattā--bhavantaḥ, adyāgreṇa kumārāṇāmājñā deyā na tvevaṃ pūrṇasyeti/
[019.024]. yāvanmahāsamudrāt pañcamātrāṇi vaṇikśatāni saṃsiddhayānapātrāṇi sūrpārakaṃ nagaramanuprāptāni/
[019.025]. vaṇiggrāmeṇa kriyākāraḥ kṛtah--na kenacidasmākaṃ samastānāṃ nirgatyaikākinā vaṇijāṃ sakāśamupasaṃkramitavyam/
[019.026]. gaṇa eva saṃbhūya bhāṇḍaṃ grahīṣyatīti/
[019.027]. apare kathayanti--pūrṇamapi śabdāpayāmaḥ/
[019.027]. anye kathayanti--kiṃ tasya kṛpaṇasyāsti yaḥ śabdāyata iti/
[019.028]. tena khalu samayena pūrṇo bahirnirgataḥ/
[019.028]. tena śrutaṃ mahāsamudrāt pañca vaṇikchatāni saṃsiddhayānapātrāṇi sūrpārakaṃ nagaramanuprāptānīti/
[019.030]. so'praviśyaiva nagaraṃ teṣāṃ sakāśamupasaṃkrāntaḥ/
[019.030]. pṛcchati--bhavataḥ, kimidaṃ dravyamiti? te kathayanti--idaṃ cedaṃ ceti/
[019.031]. kiṃ mūlyam? te kathayanti--sārthavāha, dūramapi paramapi gatvā tvameva praṣṭavyaḥ/
[019.032]. yadyapyevaṃ tathāpi ucyatāṃ mūlyam/
[019.032]. tairaṣṭādaśa suvarṇalakṣā mūlyamupadiṣṭam/
[019.032]. sa [20] kathayati--bhavantastisro lakṣā avadraṃgaṃ gṛhṇīta, mamaitat/

[020.001]. paṇyamavaśiṣṭaṃ dāsyāmi/
[020.001]. tathā bhavatu/
[020.002]. tena tisro lakṣā ānāyya dattāḥ/
[020.002]. svamudrālakṣitaṃ ca kṛtvā prakrāntaḥ/
[020.002]. tato vaṇiggrāmeṇāvacarakāḥ puruṣāḥ preṣitāh--paśyata kiṃ dravyamiti/
[020.003]. tairgatvā pṛṣṭāh--kiṃ dravyam? idaṃ cedaṃ ca/
[020.004]. asmākamapi pūrṇāni kośakoṣṭhāgārāṇi tiṣṭhanti/
[020.004]. pūrṇāni bhavantu /
[020.004]. api vikrītam/
[020.005]. kasyāntike? pūrṇasya/
[020.005]. prabhūtamāsādayiṣyatha pūrṇasyāntikād vikrīya/
[020.005]. te kathayanti--yattenāvadraṅge dattaṃ tad yūyaṃ mūlye'pi na dāsyatha/
[020.006]. kiṃ tenāvadraṅge dattam? tisraḥ suvarṇalakṣāḥ/
[020.007]. sumuṣitāstena bhrātaraḥ kṛtāḥ/
[020.007]. tairāgatya vaṇiggrāmasyārocitam/
[020.007]. tatpaṇyaṃ vikrītam/
[020.008]. kasyāntike? pūrṇasya/
[020.008]. prabhūtamāsādayiṣyanti pūrṇasyāntike vikrīya/
[020.008]. yātenāvadraṅge dattaṃ tadyūyaṃ mūlye'pi na dāsyatha/
[020.009]. kiṃ tenāvadraṅge dattam? tisraḥ suvarṇalakṣāḥ/
[020.010]. sumuṣitāstena te bhrātaraḥ kṛtāḥ/
[020.010]. sa tairāhūyoktah--pūrṇa vaṇiggrāmeṇa kriyākāraḥ kṛtah--na kenacidekākinā grahītavyam/
[020.011]. vaṇiggrāma eva grahīṣyatītyeva/
[020.011]. kasmātte gṛhītam? sa kathayati--bhavantaḥ, yadā yuṣmābhiḥ kriyākāraḥ kṛtastadā kimahaṃ na śabdito mama bhrātā ? yuṣmābhireva kriyākāraḥ kṛto yūyameva pālayata/
[020.013]. tato vaṇiggrāmeṇa saṃjātāmarṣeṇa ṣaṣṭeḥ kārṣāpaṇānāmarthāyātape dhāritaḥ/
[020.014]. rājñaḥ pauruṣeyairdṛṣṭaḥ/
[020.014]. tai rājñe ārocitam/
[020.014]. rājā kathayati--bhavantaḥ, śabdayataitān/
[020.015]. taiḥ śabditāḥ/
[020.015]. kathayati rājā--bhavantaḥ, kasyārthe yuṣmābhiḥ pūrṇa ātape vidhāritah? te kathayanti--deva vaṇiggrāmeṇa kriyākāraḥ kṛto na kenacidekākinā paṇyaṃ grahītavyamiti/
[020.017]. tadanenaikākinā gṛhītam/
[020.017]. pūrṇaḥ kathayati--deva, samanuyujyantām yadaibhiḥ kriyākāraḥ kṛtastadā kimahamebhiḥ śabdito mama bhrātā ? te kathayanti--deva neti/
[020.019]. rājā kathayati--bhavantaḥ, śobhanaṃ pūrṇaḥ kathayati--sa tairvrīḍitairmuktaḥ/
[020.019]. yāvadapareṇa samayena rājñastena dravyeṇa prayojanamutpannam/
[020.020]. tena vaṇiggrāma āhūyoktah--bhavantaḥ, mamāmukena dravyeṇa prayojanam/
[020.021]. anuprayacchateti/
[020.021]. te kathayanti--deva pūṇasyāsti/
[020.021]. rājā kathayati--bahvantaḥ, nāhaṃ tasyājñāṃ dadāmi/
[020.022]. yūyameva tasyāntikāt krītvānuprayacchata/
[020.022]. taiḥ pūrṇasya dūtaḥ preṣitah--vaṇiggrāmaḥ śabdayatīti/
[020.023]. sa kathayati--nāhamāgacchāmi/
[020.023]. te vaṇiggrāmāḥ sarva eva saṃbhūya tasya niveśanaṃ gatvā dvāri sthitvā tairdūtaḥ preṣitaḥ/
[020.024]. pūrṇa, nirgaccha vaṇiggrāmo dvāri tiṣṭhatīti/
[020.025]. sa sāhaṃkāraḥ kāmakāramadattvā nirgataḥ/
[020.025]. vaṇiggrāmaḥ kathayati--sārthavāha yathākrītakaṃ paṇyamanuprayaccha/
[020.026]. sa kathayati--ativāṇijako'ham yadi yathākṛtaṃ paṇyamanuprayacchāmīti/
[020.026]. te kathayanti--sārthavāha, dviguṇamūlyena dattam/
[020.027]. pañcadaśa lakṣāṇi teṣāṃ vaṇijyaṃ dattamavaśiṣṭaṃ svagṛhaṃ praveśitam/
[020.028]. sa saṃlakṣayati--kiṃ śakyamavaśyāyabindunā kumbhaṃ pūrayitum? mahāsamudramavatarāmīti/
[020.029]. tena sūrpārake nagare ghaṇṭāvaghoṣaṇaṃ kāritam--śṛṇvantu bhavantaḥ saurpārakīyā vaṇijaḥ/
[020.030]. pūrṇaḥ sārthavāho mahāsamudramavatarati/
[020.030]. yo yuṣmākamutsahate pūrṇena sārthavāhena sārdhamaśulkenāgulmenātarapaṇyena mahāsamudramavatartuṃ sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatviti/
[020.032]. pañcamātrairvaṇikśatairmahāsamudragamanīyaṃ paṇyaṃ samudānītam/
[020.032]. tataḥ pūrṇaḥ sārthavāhaḥ kṛtakutūhalamaṅgalasvastyayanah[21] pañcavaṇikśataparivāro mahāsamudramavatīrṇaḥ/

[021.001]. maṅgalasvastyayanaḥ pañcavaṇikśataparivāro mahāsamudramavatīrṇaḥ/
[021.001]. sa saṃsiddhayānapātraśca pratyāgataḥ/
[021.002]. evam yāvat ṣaṭkṛtvaḥ/
[021.002]. sāmantakena śabdo viśrutaḥ/
[021.002]. pūrṇaḥ ṣaṭkṛtvo mahāsamudramavatīrṇaḥ saṃsiddhayānapātraśca pratyāgata iti/
[021.003]. śrāvasteyā vaṇijaḥ paṇyamādāya sūrpārakaṃ nagaraṃ gatāḥ/
[021.004]. te mārgaśramaṃ prativinodya yena pūrṇaḥ sārthavāhastenopasaṃkrāntāḥ/
[021.004]. uapsaṃkramya kathayanti--sārthavāha mahāsamudramavatarāmeti/
[021.005]. sa kathayati--bhavantaḥ, asti kaścidyuṣmābhirdṛṣṭaḥ śruto ṣaṭkṛtvo mahāsamudrātsaṃsiddhayānapātrāgataḥ saptamaṃ vāramavataran? te kathayanti--pūrṇa, vayaṃ tvāmuddiśya dūrādāgatāḥ/
[021.007]. yadi nāvatarasi, tvameva pramāṇamiti/
[021.007]. sa saṃlakṣayati--kiṃ cāpyahaṃ dhanenānarthī tathāpyeṣāmarthāyāvatarāmīti/
[021.008]. sa taiḥ sārdhaṃ mahāsamudraṃ saṃprasthitaḥ/
[021.009]. te rātryāḥ pratyūṣasamaye udānāt pārāyaṇāt satyadṛśaḥ sthaviragāthāḥ śailagāthā munigāthā arthavargīyāṇi ca sūtrāṇi vistareṇa svareṇa svādhyāyaṃ kurvanti/
[021.010]. tena te śrutāḥ/
[021.010]. sa kathayati--bhavantaḥ, śobhanāni gītāni gāyatha/
[021.011]. te kathayanti--sārthavāha, naitāni? kiṃtu khalvetadbuddhavacanam/
[021.012]. sa buddha ityaśrutapūrvaṃ śabdaṃ śrutvā sarvaromakūpāni āhṛṣṭāni/
[021.012]. sa ādarajātaḥ pṛcchati--bhavantaḥ, ko'yaṃ buddhanāmeti/
[021.013]. te kathayanti--asti śramaṇo gautamaḥ śākyaputraḥ śākyakulātkeśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajitaḥ/
[021.015]. so'nuttarāṃ samyaksambodhimabhisambuddhaḥ/
[021.015]. sa eṣa sārthavāha buddho nāma/
[021.016]. kutra bhavantaḥ sa bhagavānetarhi viharati? sārthavāha, śrāvstyāṃ jetavane'nāthapiṇḍadasyārāme/
[021.017]. sa taṃ hṛdi kṛtvā taiḥ sārdhaṃ mahāsamudramavatīrṇaḥ saṃsiddhayānapātraśca pratyāgataḥ/
[021.017]. bhrātāsya bhavilaḥ saṃlakṣayati--parikhinno'yaṃ mahāsamudragamanena, niveśo'sya kartavya iti/
[021.018]. sa tenoktah--bhrātaḥ, kathaya katarasya dhaninaḥ sārthavāhasya tavārthāya duhitaraṃ prārthayāmīti/
[021.019]. sa kathayati--nāhaṃ kāmairarthī/
[021.020]. yadyanujānāsi, pravrajāmīti/
[021.020]. sa kathayati--yadāsmākaṃ gṛhe vārtā nāsti, tadā na pravrajitaḥ/
[021.021]. idānīṃ kāmārthaṃ pravrajasi/
[021.021]. pūrṇaḥ kathayati--bhrātaḥ, tadānīṃ na śobhate, idānīṃ tu yuktam/
[021.022]. sa tenāvaśyaṃ nirbandhaṃ jñātvānujñātaḥ/
[021.022]. sa kathayati--bhrātaḥ, mahāsamudro bahvādīnavo'lpāsvādaḥ/
[021.023]. bahavo'vataranti, alpā vyuttiṣṭhanti/
[021.023]. sarvathā na tvayā mahāsamudramavatartavyam/
[021.023]. nyāyopārjitaṃ te prabhūtaṃ dhanamasti, eṣāṃ tu tava bhrātṛrṇāmanyāyoparjitam/
[021.024]. yadyete kathayanti ekadhye vasāmeti, na vastavyam/
[021.025]. ityuktvopasthāyakamādāya śrāvastīṃ saṃprasthitaḥ/
[021.025]. anupūrveṇa śrāvastīmanuprāptaḥ//
[021.026]. śrāvastyāmudyāne sthitena anāthapiṇḍadasya gṛhapaterdūto'nupreṣitaḥ/
[021.026]. tena gatvā anāthapiṇḍadasya gṛhapterārocitam--gṛhapate, pūrṇaḥ sārthavāha udyāne tiṣṭhati gṛhapatiṃ draṣṭukāma iti/
[021.028]. anāthapiṇḍado gṛhapatiḥ saṃlakṣayati--nūnaṃ jalayānena khinna idānīṃ sthalayānenāgataḥ/
[021.029]. tataḥ pṛcchati--bhoḥ puruṣa, kiyatprabhūtaṃ paṇyamānītam/
[021.029]. sa kathayati--kuto'sya paṇyam? upasthāyakadvitīyaḥ/
[021.030]. sa cāhaṃ ca/
[021.030]. anāthapiṇḍadaḥ saṃlakṣayati--na mama pratirūpam yadahaṃ pradhānapuruṣamasatkāreṇa praveśayeyamiti/
[021.031]. sa tena mahatā satkāreṇa praveśita udvartitaḥ snāpito bhojitaḥ/
[021.032]. svairālāpeṇāvasthitayoranāthapiṇḍadaḥ pṛcchati--[22] sārthavāha, kimāgamanaprayojanam? apūrveṇa gṛhapate icchāmi svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvamiti/

[022.002]. tato'nāthapiṇḍado gṛhapatiḥ pūrvaṃ kāyamabhyunnamayya dakṣiṇaṃ bāhuṃ prasāryodānamudānayati--aho buddhaḥ/
[022.003]. aho dharmaḥ/
[022.003]. aho saṃghasya svākhyātatā/
[022.003]. yatredānīmīdṛśāḥ pradhānapuruṣā vistīrṇasvajanabandhuvargamapahāya sphītāni ca kośakoṣṭhāgārāṇi ākāṅkṣanti svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvamiti/
[022.005]. tato'nāthapiṇḍado gṛḥpatiḥ pūrṇaṃ sārthavāhamādāya yena bhagavāṃstenopasaṃkrāntaḥ/
[022.006]. tena khalu samayena bhagavānanekaśatāyā bhikṣupariṣadaḥ purastānniṣaṇṇo dharmaṃ deśayati/
[022.007]. adrākṣīd bhagavānanāthapiṇḍadaṃ gṛhapatiṃ saprābhṛtamāgacchantam/
[022.008]. dṛṣṭvā ca punarbhikṣūnāmantrayate sma--eṣa bhikṣavo'nāthapiṇḍado gṛhapatiḥ saprābhṛta āgacchati/
[022.009]. nāsti tathāgatasyaivaṃvidhaḥ prābhṛto yathā vaineyaprābhṛta iti/
[022.010]. tato'nāthapiṇḍado gṛhapatirbhagavataḥ pādābhivandanaṃ kṛtvā pūrṇena sārthavāhena sārdhamekānte niṣaṇṇaḥ/
[022.011]. ekāntaniṣaṇṇo'nāthapiṇḍado gṛhapatirbhagavantamidamavocat--ayaṃ bhadanta pūrṇaḥ sārthavāha ākāṅkṣati svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam/
[022.012]. taṃ bhagavān pravrājayatu upasampādayedanukampāmupādāyeti/
[022.013]. adhivāsayati bhagavānanāthapiṇḍadasya gṛhapatestūṣṇībhāvena/
[022.014]. tato bhagavān pūrṇaṃ sārthavāhamāmantrayate--ehi bhikṣo cara brahmacaryamiti/
[022.014]. sa bhagavato vācāvasāne muṇḍaḥ saṃvṛttaḥ saṃghāṭiprāvṛtaḥ pātrakarakavyagrahastaḥ saptāhāvaropitakeśaśmaśrurvarṣaśatopasampannasya bhikṣorīryāpathenāvāsthitaḥ/
[022.017]. ehīti coktaḥ sa tathāgatena muṇḍaśca saṃghāṭiparītadehaḥ/
[022.019]. sadyaḥ praśāntendriya eva tasthau evaṃ sthito buddhamanorathena//4//
[022.021]. athāpareṇa samayenāyuṣmān pūrṇo yena bhagavāṃstenopasaṃkrāntaḥ/
[022.021]. upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte'sthāt/
[022.022]. ekānte sthita āyuṣmān pūrṇo bhagavantamidamavocat--sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu yathāhaṃ bhagavato'ntikāt saṃkṣiptena dharmaṃ śrutvaiko vyapakṛṣṭo'pramatta ātāpī prahitātmā vihareyam/
[022.024]. yadarthaṃ kulaputrāḥ keśaśmaśrūṇi avatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti, tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭadharme svayamabhijñāya sākṣātkṛtvopasampadya pravrajayeyam--kṣīṇā me jātiruṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti/
[022.027]. evamukte bhagavānāyuṣmantaṃ pūrṇamidamavocat--sādhu pūrṇa, sādhu khalu tvaṃ pūrṇa yastvamevaṃ vadasi--sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu pūrvavadyāvannāparamasmād bhavaṃ prajānāmīti/
[022.029]. tena hi pūrṇa śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye//
[022.031]. santi pūrṇa cakṣurvijñeyāni rūpāṇīṣṭakāni kāntāni priyāṇi manāpāni kāmopasaṃhitāni rañjanīyāni/
[022.032]. tāni cedbhikṣurdṛṣṭvābhinandati abhivadāti adhyavasyati adhyavasāya [23] tiṣṭhati, tāni abhinandato'bhivadato'dhyavasato'dhyavasāya tiṣṭhata ānandī bhavati/

[023.001]. ānandyānandīsaumanasyaṃ bhavati/
[023.002]. nandīsaumanasye sati sarāgo bhavati/
[023.002]. nandīsarāge sati nandīsarāgasamyojanaṃ bhavati/
[023.003]. nandīsarāgasamyojanasamyuktaḥ pūrṇa bhikṣurāarannirvāṇasyocyate/
[023.003]. santi pūrṇa śrotravijñeyāḥ śabdāḥ, ghrāṇavijñeyā gandhāḥ, jihvāvijñeyā rasāḥ, kāyavijñeyāni spraṣṭavyāni, manovijñeyā dharmā iṣṭāḥ kāntāḥ priyā manāpāḥ kāmopasaṃhitā rañjanīyāḥ/
[023.006]. tāṃśca bhikṣurdṛṣṭvā pūrvavad yāvadārānnirvāṇasyeti ucyate/
[023.006]. santi tu pūrṇa cakṣurvijñeyāni rūpāṇi iṣṭāni kāntāni priyāṇi manāpāni pūrvavad yavat śuklapakṣeṇāntike nirvāṇasyeti ucyate/
[023.008]. anena tvaṃ pūrṇa mayā saṃkṣiptenāvavādena coditaḥ/
[023.008]. kutrecchasi vastuṃ kutrecchasi vāsaṃ kalpayitum? anenāhaṃ bhadanta bhagavatā saṃkṣiptenāvavādena codita icchāmi śroṇāparāntakeṣu janapadeṣu vastuṃ śroṇāparāntakeṣu janapadeṣu vāsaṃ kalpayitum/
[023.010]. caṇḍāḥ pūrṇa śroṇāparāntikā manuṣyā rabhasāḥ karkaśā ākrośakā roṣakāḥ paribhāṣakāḥ/
[023.011]. sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyā saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante, tasya te kathaṃ bhaviṣyati? sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asātyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante, tasya mamaivaṃ bhaviṣyati--bhadrakā bata śroṇāparāntakā manuṣyāḥ, snigdhakā bata śroṇāparāntakā manuṣyāḥ, ye māṃ saṃmukhaṃ pāpikayā asatyayā paruṣayā
vācā ākrośanti roṣayanti paribhāṣante/
[023.017]. no tu pāṇinā loṣṭena praharantīti/
[023.017]. caṇḍāḥ pūrṇa śroṇāparāntakā manuṣyāḥ pūrvavat yāvat paribhāṣakāḥ/
[023.018]. sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ pāṇinā loṣṭena prahariṣyanti, tasya te kathaṃ bhaviṣyati? sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ pāṇinā loṣṭena prahariṣyanti, tasya mamaivaṃ bhaviṣyati--bhadrakā bata śroṇāparāntakā manuṣyāḥ, snehakā bata śroṇāparāntakā manuṣyāḥ, ye māṃ pāṇinā loṣṭena praharanti, no tu daṇḍena śastreṇa praharantīti/
[023.022]. caṇḍāḥ pūrṇa śroṇāparāntakā manuṣyāḥ pūrvavad yāvat paribhāṣakāḥ/
[023.023]. sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyā daṇḍena śastreṇa prahariṣyanti, tasya te kathaṃ bhaviṣyati? sacenmāṃ bhadanta śroṇāparāntakā manuṣyā daṇḍena śastreṇa prahariṣyanti, tasya mamaivaṃ bhaviṣyati--bhadrakā bata śroṇāparāntakā manuṣyāḥ, snehakā bata śroṇāparāntakā manuṣyāḥ, ye māṃ daṇḍena śastreṇa praharanti, no tu sarveṇa sarvaṃ jīvitād vyaparopayanti/
[023.027]. caṇḍāḥ pūrṇa śroṇāparāntakā manuṣyā yāvat paribhāṣakāḥ/
[023.027]. sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti, tasya te kathaṃ bhaviṣyati? sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparoyiṣyanti, tasya me evaṃ bhaviṣyati--santi bhagavataḥ śrāvakā ye anena pūtikāyenārdīyamānā jehrīyante, vijugupsamānāḥ śastramapi ādhārayanti, viṣamapi bhikṣayanti, rajjvā baddhā api mriyante, prapātādapi prapatantyapi/
[023.032]. bhadrakā bata śroṇāparāntakā manuṣyakāḥ, snehakā [24] bata śroṇāparāntakā manuṣyāḥ, ye māmasmāt pūtikalevarādalpakṛcchreṇa parimocayantīti/

[024.002]. sādhu sādhu pūrṇa, śakyastvaṃ pūrṇa anena kṣāntisaurabhyena samanvāgataḥ śroṇāparāntakeṣu janapadeṣu vastuṃ śroṇāparāntakeṣu vāsaṃ kalpayitum/
[024.003]. gaccha tvaṃ pūrṇa, mukto mocaya, tīrṇastāraya, āśvasta āśvasaya, parinirvṛtaḥ parinirvāpayeti//
[024.005]. athāyuṣmān pūrṇo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrāntaḥ/
[024.006]. athāyuṣmān pūrṇastasyā eva rātreratyayāt pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣat/
[024.007]. śrāvastīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātraḥ pratikrāntaḥ/
[024.008]. yathāparibhuktaśayanāsanaṃ pratisamayya samādāya pātracīvaram yena śroṇāparāntakā janapadāstena cārikāṃ carañ śroṇāparāntakāñ janapadānanuprāptaḥ/
[024.010]. athāyuṣmān pūrṇaḥ pūrvāhṇe nivāsya pātracīvaramādāya śroṇāparāntakaṃ piṇḍāya prāvikṣat/
[024.011]. anyatamaśca lubdhako dhanuṣpāṇirmṛgayāṃ nirgacchati/
[024.011]. tena dṛṣṭaḥ/
[024.011]. sa saṃlakṣayati--amaṅgalo'yaṃ muṇḍakaḥ śramaṇako mayā dṛṣṭa iti viditvā ā karṇād dhanuḥ pūrayitvā yenāyuṣmān pūrṇastena pradhāvitaḥ/
[024.013]. sa āyuṣmatā pūrṇena dṛṣṭaḥ/
[024.013]. dṛṣṭvā cettarāsaṅgaṃ vivartya kathayati--bhadramukha, asya duṣpūrasyārthe praviśāmi, atra prahareti/
[024.014]. gāthāṃ ca bhāṣate--
[024.015]. yasyārthe gahane caranti vihagā gacchanti bandhaṃ mṛgāḥ saṃgrāme śaraśaktatomaradharā naśyantyajasraṃ narāḥ/
[024.017]. dīnā durdinacāriṇaśca kṛpaṇā matsyā grasantyāyasam asyārthe udarasya pāpakalile dūrādihābhyāgataḥ//5// iti//
[024.019]. sa saṃlakṣayati--ayaṃ pravrajita īdṛśena kṣāntisaurabhyena samanvāgataḥ/
[024.019]. kimasya praharāmīti matvā abhiprasannaḥ/
[024.020]. tato'syāyuṣmatā pūrṇena dharmo deśyitaḥ, śaraṇagamanaśikṣāpadeśeṣu ca pratiṣṭhāpitaḥ/
[024.021]. anyāni ca pañcopāsakaśatāni kṛtāni pañcopāsikāśatāni/
[024.021]. pañcavihāraśatāni kāritāni, anekāni ca mañcapīṭhavṛṣikoccakabimbopadhānacaturasrakaśatāni anupradāpitāni/
[024.023]. tasyaiva ca trimāsasyātyayāt tisro vidyāḥ kāyena sākṣātkṛtāḥ/
[024.023]. arhan saṃvṛttaḥ/
[024.024]. traidhātukavītarāgo yāvat sendropendrāṇāṃ devānāṃ pūjyo mānyo'bhivādyaśca saṃvṛttaḥ//
[024.025]. yāvadapareṇa samayena dārukarṇibhrātrorbhogāstanutvaṃ parikṣayaṃ paryādānaṃ gatāḥ/
[024.025]. tau kathayatah--gato'sau asmākaṃ gṛhāt kālakarṇiprakhyaḥ/
[024.026]. āgaccha, ekadhye prativasāmaḥ/
[024.026]. sa kathayati--kataro'sau kālakarṇiprakhyah? tau kathayatah--pūrṇakaśrīḥ/
[024.027]. mama gṛhānniṣkrāntā/
[024.028]. nāsau kālakarṇiprakhyaḥ/
[024.028]. tau kathayatah--śrīrvā bhavatu kālakarṇī , āgaccha ekadhye prativasāmaḥ/
[024.029]. sa kathayati--yuvayoranyāyopārjitaṃ dhanam, mama nyāyopārjitam/
[024.029]. nāham yuvābhyāṃ sārdhamekadhye vāsaṃ kalpayāmīti/
[024.030]. tau kathayatah--tena dāsīputreṇa mahāsamudramavatīryāvatīrya bhogāḥ samudānītā yena tvaṃ bhuñjāno vikatthase/
[024.031]. kutastava sāmarthyaṃ mahāsamudramavatartumiti/
[024.031]. sa tābhyāṃ mānaṃ grāhitaḥ/
[024.032]. sa saṃlakṣayati--ahamapi mahāsamudramavatarāmi/
[024.032]. pūrvavat yāvanmahāsamudramavatīrṇah[25] /

[025.001]. yāvattadvahanaṃ vāyunā gośīrṣacandanavanamanupreritam/
[025.001]. karṇadhāraḥ kathayati--bhavantaḥ, yattat śrūyate gośīrṣacandanavanamiti, idaṃ tat/
[025.002]. gṛhṇantu atra yatsāramiti/
[025.002]. tena khalu samayena gośīrṣacandanavanaṃ maheśvarasya yakṣasya parigraho'bhūt/
[025.003]. sa ca yakṣāṇām yakṣasamitiṃ gataḥ/
[025.003]. tato gośīrṣacandanavane pañcamātrāṇi kuṭhāraśatāni voḍhumārabdhāni/
[025.004]. adrākṣīdapriyākhyo yo yakṣo gośīrṣacandanavane pañcamātrāṇi kuṭhāraśatāni vahataḥ/
[025.005]. dṛṣṭvā ca yena maheśvaro yakṣaḥ, tenopasaṃkrāntaḥ/
[025.006]. upasaṃkramya maheśvaram yakṣamidamavocat--yat khalu grāmaṇīrjānīyā gośīrṣacandanavane pañcamātrāṇi kuṭhāraśatāni vahanti/
[025.007]. yatte kṛtyaṃ karaṇīyaṃ tatkuruṣveti/
[025.007]. atha maheśvaro yakṣo yakṣāṇāṃ samitimasamitiṃ kṛtvā saṃjātāmarṣo mahāntaṃ kālikāvātabhayaṃ saṃjanya yena gośīrṣacandanavanaṃ tena saṃprasthitaḥ/
[025.009]. karṇadhāreṇārocitam--śṛṇvantu bhavanto jāmbudvīpakā vaṇijah--yattat śrūyate mahākālikāvātabhayamiti, idaṃ tat/
[025.010]. kiṃ manyadhvamiti? tataste vaṇijo bhītāstrastāḥ saṃvignā āhṛṣṭaromakūpā devatāyācanaṃ kartumārabdhāḥ/
[025.012]. śivavaruṇakuberaśakrabrahmādyā suramanujoragayakṣadānavendrāḥ/
[025.014]. vyasanamatibhayaṃ vayaṃ prapannā vigatabhayā hi bhavantu no'dya nāthāḥ//6//
[025.016]. kecinnamasyanti śacīpatiṃ narā brahmāṇamanye hariśaṃkarāvapi/
[025.018]. bhūmyāśritān vṛkṣavanāśritāṃśca trāṇārthino vātapiśācadasthāh(yakṣāh?)//7//
[025.020]. dārukarṇī alpotsukastiṣṭhati/
[025.020]. vaṇijaḥ kathayanti--sārthavāha, vayaṃ kṛcchrasaṃkaṭasambādhaprāptāḥ/
[025.021]. kimarthamalpotsukastiṣṭhasīti? sa kathayati--bhavantaḥ, ahaṃ bhrātrā abhihitah--mahāsamudro'lpāsvādo bahvādīnavaḥ/
[025.022]. tṛṣṇāndhā bahavo'vataranti, svalpā vyutthāsyanti/
[025.022]. na tvayā kenacit prakāreṇa mahāsamudramavatartavyamiti/
[025.023]. so'haṃ tasya vacanamavacanaṃ kṛtvā mahāsamudramavatīrṇaḥ/
[025.024]. kimidānīṃ karomi? kastava bhrāatā? pūrṇaḥ/
[025.024]. vaṇijaḥ kathayanti--bhavantaḥ, sa evāryapūrṇaḥ puṇyamaheśākhyaḥ/
[025.025]. tameva śaraṇaṃ prapadyāma iti/
[025.025]. tairekasvareṇa sarvairevaṃ nādo muktah--namastasmai āryāya pūrṇāya, namo namastasmai āryāya pūrṇāyeti/
[025.026]. atha devatā āyuṣmatī pūrṇe'bhiprasannā, yenāyuṣmān pūrṇastenopasaṃkrāntā/
[025.027]. upasaṃkramya āyuṣmantaṃ pūrṇamidamavocat--ārya, bhrātā te kṛcchrasaṃkaṭasambādhaprāptaḥ, samanvāhareti/
[025.028]. tena samanvāhṛtam/
[025.029]. tata āyuṣmān pūrṇastadrūpaṃ samādhiṃ samāpanno yathā samāhite citte śroṇāparāntake'ntarhito mahāsamudre vahanasīmāyāṃ paryaṅkaṃ baddhvā avasthitaḥ/
[025.030]. tato'sau kālikāvātaḥ sumerupratyāhata iva pratinivṛttaḥ/
[025.031]. atha maheśvaro yakṣaḥ saṃlakṣayati--pūrvam yat kiṃcidvahanaṃ kālikāvātena spṛśyate, tattūlapicuvata kṣipyate viśīryate ca/
[025.032]. idānīṃ ko yogo yena kālikāvātah [26] sumerupratyāhata iva pratinivṛttah? sa itaścāmutaśca pratyavekṣitumārabdho yāvat paśyati āyuṣmantaṃ pūrṇaṃ vahanasīmāyāṃ paryaṅkaṃ baddhvāvasthitam/

[026.002]. dṛṣṭvā ca punaḥ kathayati--ārya pūrṇa, kiṃ viheṭhayasīti? āyuṣmān pūrṇaḥ kathayati--jarādharmo'ham/
[026.003]. kiṃ māmeva viheṭhayasi? yadi mayedṛśā guṇagaṇā nādhigatāḥ syurbhrātā me tvayā nāmāvaśeṣaḥ kṛtaḥ syāt/
[026.004]. maheśvaro yakṣaḥ kathayati--ārya idaṃ gośīrṣacandanavanaṃ rājñaścakaravartino'rthāya dhāryate/
[026.005]. kiṃ manyase grāmaṇīḥ kiṃ varaṃ rājā cakravartī uta tathagato'rhan samyaksambuddha? kim ārya bhagavāṃl loka utpannah? utpannaḥ/
[026.007]. yadi evam yadaparipūrṇaṃ tatparipūryatām/
[026.007]. tataste vaṇijo gatapratyāgataprāṇā āyuṣmati pūrṇe cittamabhiprasādya tadvahanaṃ gośīrṣacandanasya pūrayitvā saṃprasthitāḥ/
[026.008]. anupūrveṇa sūrpārakaṃ nagaramanuprāptāḥ//
[026.010]. tata āyuṣmān pūrṇo bhrātuḥ kathayati--yasya nāṃnā vahanaṃ saṃsiddhayānapātramāgacchati, tattasya gamyaṃ bhavati/
[026.011]. tvameṣāṃ vaṇijāṃ ratnasavibhāgaṃ kuru/
[026.011]. ahamanena gośīrṣacandanena bhagavato'rthāya candanamālaṃ prāsādaṃ kārayāmīti/
[026.012]. tena teṣāṃ vaṇijāṃ ratnaiḥ saṃvibhāgaḥ kṛtaḥ/
[026.013]. tata āyuṣmān pūrṇo gośīrṣacandanena prāsādaṃ māpayitumārabdhaḥ/
[026.013]. tena śilpānāhūyoktāh--bhavantaḥ, kiṃ divase divase pañca kārṣāpaṇaśatāni gṛhṇīdhvamāhosvit gośīrṣacandanacūrṇasya biḍālapadam? te kathayanti--ārya gośīrṣacandanacūrṇasya biḍālapadam/
[026.015]. yāvat alpīyasā kālena candanamālaḥ prāsādaḥ kṛtaḥ/
[026.016]. rājā kathayati--bahvantaḥ, śobhanaṃ prāsādam/
[026.016]. sarvajātakṛtaniṣṭhataḥ saṃvṛttaḥ/
[026.017]. yattatra saṃkalikā cūrṇaṃ cāvaśiṣṭam, tat piṣṭvā tatraiva pralepo dattaḥ/
[026.018]. te ca bhrātara parasparaṃ sarve kṣamitā uktāśca--buddhapramukhaṃ bhikṣusaṃghamupanimantrya bhojayata/
[026.018]. ārya, kutra bhagavān? śrāvastyām/
[026.019]. kiyaddūramitaḥ śrāvastī? sātirekam yojanaśatam/
[026.019]. rājānaṃ tāvadavalokayāmaḥ/
[026.020]. evaṃ kuruta/
[026.020]. te rājñaḥ sakāśamupasaṃkrāntāḥ/
[026.020]. upasaṃkramya śirasā praṇāmaṃ kṛtvā kathayanti--deva, icchāmo vayaṃ buddhapramukhaṃ bhikṣusaṃghamupanimantrya bhojayitum/
[026.021]. devo'smākaṃ sāhāyyaṃ kalpayatu/
[026.022]. rājā kathayati--tataḥ śobhanam/
[026.022]. tathā bhavatu/
[026.022]. kalpayāmi/
[026.022]. tata āyuṣmān pūrṇaḥ śaraṇapṛṣṭhamabhiruhya jetavanābhimukhaṃ sthitvā ubhe jānumaṇḍale pṛthivyāṃ pratiṣṭhāpya puṣpāṇi kṣiptvā dhūpaṃ saṃcārya ārāmikena ca sauvarṇabhṛṅgāraṃ grāhayitvā ārādhituṃ pravṛttaḥ/
[026.025]. viśuddhaśīlaṃ suviśuddhabuddhe bhaktābhisāre satatārthadarśin/
[026.027]. anāthabhūtān prasamīkṣya sādho kṛtvā kṛpāmāgamanaṃ kuruṣva//8// iti/
[026.029]. tatastāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari puṣpamaṇḍapaṃ kṛtvā jetavane gatvā sthitāni dūupo'bhrakūṭavadudakaṃ vaidūryaśalākāvat/
[026.030]. āyuṣmānānando nimittakuśalaḥ/
[026.031]. sa kṛtakarapuṭo bhagavantaṃ papraccha--kuto bhagavan nimantraṇamāgatam? sūrpārakāt ānanda nagarāt/
[026.032]. kiyaddūre bhadanta sūrpārakaṃ nagaram? sātirekam ānanda [27] yojanaśatam/

[027.001]. gacchāmah? ānanda, bhikṣūnārocaya--yo yuṣmākamutsahate śvaḥ sūrpārakaṃ nagaraṃ gatvā bhoktum, sa śalākāṃ gṛhṇātu iti/
[027.002]. evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya śalākāṃ gṛhītvā bhagavataḥ purastāt sthitaḥ/
[027.003]. bhagavatā śalākā gṛhītā, sthavirasthaviraiśca bhikṣubhiḥ//
[027.004]. tena khalu samayenāyuṣmān pūrṇaḥ kuṇḍopadhānīyakaḥ sthaviraḥ prajñāvimuktas tasyāmeva pariṣadi saṃniṣaṇṇo'bhūt/
[027.005]. saṃnipatitaḥ/
[027.005]. so'pi śalākāṃ gṛhītumārabdhaḥ/
[027.005]. tamāyuṣmānānando gāthayā pratyabhāṣata--
[027.007]. naitadbhoktavyamāyuṣman kośalādhipatergṛhe/
[027.008]. agāre sujātasya mṛgārabhavane'thavā//9//
[027.009]. sādhikam yojanaśataṃ sūrpārakamitaḥ puram/
[027.010]. ṛddhibhiryatra gantavyaṃ tūṣṇī tvaṃ bhava pūrṇaka//10// iti//
[027.011]. sa prajñāvimuktaḥ/
[027.011]. tena ṛddhir notpāditā/
[027.011]. tasyaitadabhavat--yena mayā sakalaṃ kleśagaṇaṃ vāntaṃ charditaṃ tyaktaṃ pratiniḥsṛṣṭam, so'haṃ tīrthikasādhāraṇāyām ṛddhyāṃ viṣaṇṇaḥ/
[027.012]. tena vīryamāsthāya ṛddhimutpādya yāvadāyuṣmānānandas tṛtīyasthavirasya śalākāṃ na dadāti, tāvat tena gajabhujasadṛśaṃ bāhumabhiprasārya śalākā gṛhītā/
[027.014]. tato gāthāṃ bhāṣate--
[027.015]. vapuṣmattayā śrutena na balātkāraguṇaiśca gautama/
[027.016]. prabalairapi vānmanorathaiḥ ṣaḍabhijñatvamihādhigamyate//11//
[027.017]. śamaśīlavipaśyanābalairvividhairdhyānabalaiḥ parīkṣitāḥ/
[027.018]. jarayā hi nipīḍitayauvanāḥ ṣaḍabhijñā hi bhavanti madvidhāḥ//12// iti//
[027.019]. tatra bhagavān bhikṣūnāmantrayate sma--eṣo'gro me bhikṣavo bhikṣūṇāṃ mama śrāvakāṇāṃ caityaśalākāgrahaṇe/
[027.020]. tatprathamataḥ śalākāṃ gṛhṇatām yaduta pūrṇaḥ kuṇḍopadhānīyakaḥ sthaviraḥ/
[027.020]. tatra bhagavānāyuṣmantamānandamāmantrayate--gaccha ānanda bhikṣūṇāmārocaya/
[027.021]. kiṃ cāpi uktaṃ mayā--praticchannakalyāṇairvo bhikṣavo vihartavyaṃ vivṛtapāpairiti, api tu tīrthikāvastabdhaṃ tannagaram/
[027.023]. yo vo yasyā ṛddherlābhī, tena tayā tatra sūrpārakaṃ nagaraṃ gatvā bhoktavyamiti/
[027.023]. evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati--āyuṣmantaḥ, bhagavānevamāha--kiṃ cāpi uktaṃ mayā praticchannakalyāṇairvo bhikṣavo vihartavyamiti pūrvavat yāvat gatvā bhoktavyamiti/
[027.026]. tataḥ sūrpārakarājñā sūrpārakanagaramapagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitaṃ candanavāripariṣiktaṃ nānāvidhasurabhidhūpaghaṭikāsamalaṃkṛtamāmuktapaṭṭadāmakalāpaṃ nānāpuṣpābhikīrṇaṃ ramaṇīyam/
[027.028]. sūrpārakasya nagarasyāṣṭādaśa dvārāṇi/
[027.028]. tasyāpi rājñaḥ saptadaśa putrāḥ/
[027.029]. pratyekamekaikasmin dvāre paramayā vibhūtyā rājaputrā vyavasthitāḥ/
[027.029]. mūladvāre ca mahatā rājānubhāvena sūrpārakādhipatī rājā āyuṣmān pūrṇo dārukarṇī stavakarṇī trapukarṇī ca vyavasthitaḥ/
[027.031]. yāvat patracārikā ṛddhyā haritacārikā bhājanacārikāścāgatāḥ/
[027.031]. tān dṛṣṭvā rājā kathayati--bhadanta pūrṇa, kiṃ bhagavānāgatah? āyuṣmān pūrṇaḥ kathayati--mahārāja [28] patracārikā haritacārikā bhājanacārikāścaite, na tāvat bhagavān/

[028.001]. yāvat sthavirasthavirā bhikṣavo'nekavidhābhirdhyānasamāpattibhiḥ saṃprāptaḥ/
[028.002]. punarapi pṛcchati--bhadanta pūrṇa, kiṃ bhagavānāgatah? āyuṣmān pūrṇaḥ kathayati--mahārāja na bhagavān, api tu khalu sthavirasthavirā eva te bhikṣava iti/
[028.004]. athānyatamopāsakastasyāṃ velāyāṃ gāthāṃ bhāṣate--
[028.005]. siṃhavyāghragajāśvanāgavṛṣabhānāśritya kecit śubhān kecidratnavimānaparvatatarūṃścitrān rathāṃścojjvalān/
[028.007]. anye toyadharā ivāmbaratale vidyullatālaṃkṛtā ṛddhyā devapurīmiva pramuditā gantuṃ samabhyudyatāḥ//13//
[028.009]. gāṃ bhittvā hyutpatantyeke patantyantye nabhastalāt/
[028.010]. āsane nirmitāścaike paśya ṛddhimatāṃ balam//14// iti//
[028.011]. tato bhagavān bahirvihārasya pādau prakṣālya vihāraṃ praviśya ṛjuṃ kāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya prajñapta evāsane niṣaṇṇaḥ/
[028.012]. yāvad bhagavatā gandhakuṭyāṃ sābhisaṃskāraṃ pādo nyastaḥ, ṣaḍvikāraḥ pṛthivīkampo jātah--iyaṃ mahāpṛthivī calati saṃcalati saṃpracalati/
[028.014]. vyadhati pravyadhati saṃpravyadhati/
[028.014]. pūrvadigbhāga unnamati, paścimo'vanamati/
[028.015]. paścima unnamati, pūrvo'vanamati/
[028.015]. dakṣiṇa unnamati, uttaro'vanamati/
[028.015]. uttara unnamati, dakṣiṇo'vanamati/
[028.016]. anta unnamati, madhyo'vanamati/
[028.016]. madhya unnamati, anto'vanamati/
[028.016]. rājā āyuṣmantaṃ pūrṇaṃ pṛcchati--ārya pūrṇa, kimetat? sa kathayati--mahārāja, bhagavatā gandhakuṭyāṃ sābhisaṃskāraḥ pādo nyastaḥ, tena ṣaṭvikāraḥ pṛthivīkampo jātaḥ/
[028.018]. tato bhagavatā kanakamarīcivarṇaprabhā utsṛṣṭā yayā jambudvīpo vilīnakanakāvabhāsaḥ saṃvṛttaḥ/
[028.019]. punarapi rājā vismayotphullalocanaḥ pṛcchati--ārya pūrṇa, idaṃ kim? sa kathayati--mahārāja bhagavatā kanakamarīcivarṇaprabhā utsṛṣṭeti//
[028.021]. tato bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāraḥ pañcabhirarhacchāntaiḥ sārdhaṃ sūrpārakābhimukhaḥ saṃprasthitaḥ/
[028.022]. atha jetavananivāsinī devatā, bakulaśākhāṃ gṛhītvā bhagavataśchāyāṃ kurvantī pṛṣṭataḥ saṃprasthitā/
[028.023]. tasyā bhagavatā āśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhakī dharmadeśanā kṛtā, yāṃ śrutvā tayā devatayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā śrotāpattiphalaṃ sākṣātkṛtam/

[028.025]. yāvadanyatamasmin pradeśe pañcamātrāṇi ghariṇīśatāni prativasanti/
[028.026]. adrākṣustā buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam/
[028.028]. sahadarśanācca tāsāṃ bhagavati mahāprasāda utpannaḥ/
[028.029]. dharmataiṣā--na tathā dvādaśavarṣābhyastaḥ śamathaścittasya kalyatāṃ janayati aputrasya ca putralābho daridrasya nidhidarśanaṃ rājyābhinandino rājyābhiṣeko yathopacitakuśalamūlahetukasya sattvasya tatprathamato buddhadarśanam/
[028.031]. tato bhagavāṃstāsāṃ vinayakālamavekṣya purastād bhikṣusaṃghasya [29] prajñapta evāsane niṣaṇṇaḥ/

[029.001]. api bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇāḥ/
[029.001]. tato bhagavatā tāsāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā yāvat srotāapattiphalaṃ sākṣātkṛtam/
[029.003]. dṛṣṭasatyās trirudānamudānayanti--idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā neṣṭasvajanabandhuvargeṇa na devatābhir na pūrvapretair na śramaṇabrāhmaṇairyad bhagavatāsmākaṃ tatkṛtam/
[029.005]. ucchoṣitā rudhirāśrusamudrāḥ, laṅghitā asthiparvatāḥ, pihitānyapāyadvārāṇi, pratiṣṭhāpitā vayaṃ devamanuṣyeṣu atikrāntātikrāntāḥ/
[029.006]. etā vayaṃ bhagavataṃ śaraṇaṃ gacchāmo dharmaṃ ca bhikṣusaṃghaṃ ca/
[029.007]. upāsikāścāsmān bhagavān dhārayatu/
[029.007]. tata utthāyāsanāt yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan--aho bata bhagavānasmākaṃ kiṃcidatra prayacchet yatra vayaṃ kārāṃ kariṣyāmaḥ/
[029.009]. tato bhagavatā ṛddhyā keśanakhamutsṛṣṭam/
[029.009]. tābhirbhagavataḥ keśanakhastūpaḥ pratiṣṭhāpitaḥ/
[029.010]. tatastayā jetavananivāsinyā tasmin stūpe yaṣṭyāṃ bakulaśākhāropitā/
[029.010]. bhagavāṃścoktah--bhagavan, ahamasmin stūpe kārāṃ kurvantī tiṣṭhāmīti/
[029.011]. tatraiva āsthitā/
[029.012]. tatra kecit ghariṇīstūpa iti saṃjānate, kecit bakulamedhīti, yamadyāpi caityavandakā bhikavo vandante/
[029.013]. tato bhagavān saṃprasthitaḥ//
[029.014]. yāvadanyasminnāśramapade pañca ṛṣiśatāni prativasanti/
[029.014]. tatteṣāmāśramapadaṃ puṣpaphalasalilasampannam/
[029.015]. te tena madena mattā na kiṃcinmanyante/
[029.015]. tato bhagavāṃsteṣāṃ vinayakālamavekṣya tadāśramapadamupasaṃkrāntaḥ/
[029.016]. upasaṃkramya tasmādāśramapadāt puṣpaphalamṛddhyā śāmitam, salilaṃ śoṣitam, haritaśāḍvalaṃ kṛṣṇaṃ sthaṇḍilāni pātitāni/
[029.017]. tataste ṛṣayaḥ kare kapolaṃ dattvā cintāparā vyavasthitāḥ/
[029.018]. tato bhagavatā abhihitāh--maharṣayaḥ, kimarthaṃ cintāparāstiṣṭhateti/
[029.018]. te kathayanti--bhagavaṃstvaṃ dvipādakaṃ puṇyakṣetramiha praviṣṭo'smākaṃ cedṛśī samavasthā/
[029.019]. bhagavānāha--kim? te kathayanti--bhagavan, puṣpaphalasalilasampannamāśramapadaṃ vinaṣṭam yathāpaurāṇaṃ bhavatu/
[029.021]. bhavatu ityāha bhagavān/
[029.021]. tato bhagavatā ṛddhiḥ prasrabdhā, yathāpaurāṇaṃ saṃvṛttam/
[029.021]. tataste paraṃ vismayamupagatā bhagavati cittamabhiprasādayāmāsuḥ/
[029.022]. tato bhagavatā teṣāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā taiḥ pañcabhirṛṣiśatairanāgāmiphalaṃ sākṣātkṛtam, ṛddhiścābhinirhṛtā/
[029.024]. tato yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan--labhema vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam/
[029.026]. carema vayaṃ bhagavato'ntike brahmacaryam/
[029.026]. tataste bhagavatā ehibhikṣukayā ābhāṣitāh--eta bhikṣavaścarata brahmacaryamiti/
[029.027]. bhagavato vācāvasāne muṇḍāḥ saṃvṛttāḥ saṃghāṭiprāvṛtāḥ pātrakaravyagrahastāḥ saptāhāvaropitakeśaśmaśravo varṣaśatopasampannasya bhikṣorīryāpathena avasthitāḥ/
[029.029]. ehīti coktā hi tathāgatena muṇḍāśca saṃghāṭiparītadehāḥ/
[029.031]. sadyaḥ praśāntendriyā eva tasthurevaṃ sthitā buddhamanorathena//15//

[030.001]. [30] tairyujyamānairghaṭamānairvyāyacchamānairidameva pañcagaṇḍakaṃ pūrvavat yāvadabhivādyāśca saṃvṛttāḥ/
[030.002]. yasteṣām ṛṣiravavādakaḥ sa kathayati--bhagavan, mayā anena veṣeṇa mahājanakāyo vipralabdhaḥ/
[030.002]. tam yāvadabhiprasādayāmi paścāt pravrajiṣyāmīti/
[030.003]. tato bhagavān pañcabhirṛṣiśataiḥ pūrvakaiśca pañcabhirbhikṣuḥśatairardhacandrākāropagūḍhastat eva ṛddhyā upari vihāyasā prakrānto'nupūrveṇa musalakaṃ parvatamanuprāptaḥ/
[030.005]. tena khalu samayena musalake parvate vakkalī nāma ṛṣiḥ prativasati/
[030.006]. adrākṣīt sa ṛṣirbhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ pūrvavat yāvat samantato bhadrakam/
[030.007]. sahadarśanāccānena bhagavato'ntike cittamabhiprasāditam/
[030.007]. sa prasādajātaścintayati--yannvahaṃ parvatādavatīrya bhagavantaṃ darśanāyopasaṃkramiṣyāmi/
[030.008]. bhagavān vaineyāpekṣayā atikramiṣyati/
[030.009]. yannvahamātmānaṃ parvatānmuñceyamiti/
[030.009]. tena parvatādātmā muktaḥ/
[030.009]. asaṃmoṣadharmāṇo buddhā bhagavantaḥ/
[030.010]. bhagavatā ṛddhyā pratīṣṭaḥ/
[030.010]. tato'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā, yāṃ śrutvā vakkalinā anāgāmiphalaṃ sākṣātkṛtam, ṛddhiścābhinirhṛtā/
[030.012]. tato bhagavantamidamavocat--labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvaṃ pūrvavat yāvat bhagavatā ehibhikṣukayā pravrājito yāvadevaṃ sthito buddhamanorathena//
[030.014]. tatra bhagavān bhikṣūnāmantrayate sma--eṣo'gro me bhikṣavo bhikṣūṇāṃ mama śraddhādhimuktānām yaduta vakkalī bhikṣuriti/
[030.015]. tato bhagavān bhikṣusahasraparivṛto vicitrāṇi prātihāryāṇi kurvan sūrpārakaṃ nagaramanuprāptaḥ/
[030.016]. bhagvān saṃlakṣayati--yadi ekena dvāreṇa praviśāmi, apareṣāṃ bhaviṣyati anyathātvam/
[030.017]. yannvaham ṛddhyaiva praviśeyamiti/
[030.017]. tata ṛddhyā upari vihāyasā madhye sūrpārakasya nagarasyāvatīrṇaḥ/
[030.018]. tataḥ sūrpārakādhipatī rājā āyuṣmān pūrṇo dārukarṇī stavakarṇī trapukarṇī te ca saptadaśa putrāḥ svakasvakena parivāreṇa yena bhagavāṃstenopasaṃkrāntāḥ, anekāni ca prāṇiśatasahasrāṇi/
[030.020]. tato bhagavānanekaiḥ prāṇiśatasahasrairanugamyamāno yena candanamālaḥ prāsādas tenopasaṃkrāntaḥ/
[030.021]. upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
[030.022]. sa janakāyo bhagavantamapaśyaṃś candanamālaṃ prāsādaṃ bhettumārabdhaḥ/
[030.022]. bhagavān saṃlakṣayati--yadi candanamālaḥ prāsādo bhetsyate, dātṛrṇāṃ puṇyāntarāyo bhaviṣyati/
[030.023]. yannvahamenaṃ sphaṭikamayaṃ nirminuyāmiti/
[030.024]. sa bhagavatā sphaṭikamayo nirmitaḥ/
[030.024]. tato bhagavatā tasyāḥ pariṣad āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā, yāṃ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo'dhigataḥ/
[030.026]. kaiścinmokṣabhāgīyāni kuśalamūlāni utpāditāni, kaiścinnirvedhabhāgīyāni, kaiścit srotāpattiphalaṃ sākṣātkṛtam, kaiścit sakṛdāgāmiphalam, kaiścidanāgāmiphalam, kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam, kaiścit śrāvakabodhau cittānyutpāditāni, kaiścit pratyekabodhau, kaiścidanuttarāyāṃ samyaksambodhau cittānyutpāditāni/
[030.030]. yadbhūyasā parṣad buddhaniṃnā dharmapravaṇā saṃghaprāgbhārā vyavasthāpitā//
[030.031]. atha dārukarṇī stavakarṇī trapukarṇī ca praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya āsanāni prajñāpya bhagavato dūtena kālamārocayanti--samayo bhadanta, sajjaṃ bhaktam yasyedānīṃ bhagavān kālam [31] manyata iti/

[031.001]. tena khalu samayena kṛṣṇagautamakau nāgarājau mahāsamudre prativasataḥ/
[031.001]. tau saṃlakṣayatah--bhagavān sūrpārake nagare dharmaṃ deśayati/
[031.002]. gacchāvaḥ, dharmaṃ śroṣyāva iti/
[031.002]. tatastau pañcanāgaśataparivārau pañcanadīśatāni saṃjanya sūrpārakaṃ nagaraṃ saṃprasthitau/
[031.003]. asaṃmoṣadharmāṇo buddhā bhagavantaḥ/
[031.004]. bhagavān saṃlakṣayati--imau kṛṣṇagautamau nāgarājau yadi sūrpārakaṃ nagaramāgamiṣyataḥ, agocarīkariṣyataḥ/
[031.005]. tatra bhagavānāyuṣmantaṃ mahāmaudgalyāyanamāmantrayate--pratigṛhāṇa mahāmaudgalyāyana tathāgatasyātyayikapiṇḍapātam/
[031.006]. tatkasya hetoh? pañca me maudgalyāyana ātyayikapiṇḍapātāḥ/
[031.007]. katame pañca? āgantukasya gamikasya glānasya glānopasthāyakasyopadhivārikasya ca/
[031.007]. asmiṃstvarthe bhagavānupādhau vartate/
[031.008]. atha bhagavān maudgalyāyanasahāyo yena kṛṣṇagautamakau nāgarājau tenopasaṃkrāntaḥ/
[031.009]. tau kathayatah--samanvāharata nāgendrau sūrpārakaṃ nagaramagocarībhaviṣyati/
[031.010]. tau kathayatah--tādṛśena bhadanta prasādena vayamāgatā yanna śakyamasmābhiḥ kuntapipīlikasyāpi prāṇinaḥ pīḍāmutpādayituṃ prāgeva sūrpārakanagaranivāsino janakāyasyeti/
[031.012]. tato bhagavatā kṛṣṇagautamakayor nāgarājayostādṛśo dharmo yaṃ śrutvā buddhaṃ śaraṇaṃ gatau, dharmaṃ saṃghaṃ ca śaraṇaṃ gatau, śikṣāpadāni ca gṛhītāni/
[031.013]. bhagavān bhaktakṛtyaṃ kartumārabdhaḥ/
[031.014]. ekaiko nāgaḥ saṃlakṣayati--aho bata bhagavān mama pānīyaṃ pibatu iti/
[031.015]. bhagavān saṃlakṣayti--yadi ekasyeiva pānīyaṃ pāsyāmi, eṣāṃ bhaviṣyati anyathātvam/
[031.015]. upāyasaṃvidhānaṃ kartavyamiti/
[031.016]. tatra bhagavānāyuṣmantaṃ mahāmaudgalyāyanamāmantrayate--gaccha maudgalyāyana, yatra pañcānāṃ nadīśatānāṃ saṃbhedaḥ, tasmādudakasya pātrapūramānaya/
[031.017]. evaṃ bhadanteti āyuṣmān mahāmaudgalyāyano bhagavataḥ pratiśrutya yatra pañcānāṃ nadīśatānāṃ saṃbhedastatrodakasya pātrapūramādāya yena bhagavāṃstenopasaṃkrāntaḥ/
[031.019]. upasaṃkramya bhagavata udakasya pātrapūramupanāmayati/
[031.020]. bhagavatā gṛhītvā paribhuktam/
[031.020]. āyuṣmān mahāmaudgalyāyanaḥ saṃlakṣayati--pūrvamuktaṃ bhagavatā--duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau āpyāyakau poṣakau saṃvardhakau stanyasya dātārau citrasya jambudvīpasya darśayitārau/
[031.022]. ekenāṃśena putro mātaraṃ dvitīyena pitaraṃ pūrṇavarṣaśataṃ paricaret, yadvā asyāṃ mahāpṛthivyāṃ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṃ rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvarta iti, evamrūpe vividhaiśvaryādhipatye pratiṣṭhāpayat, neyatā putreṇa mātāpitaroḥ kṛtaṃ syādupakṛtaṃ /
[031.025]. yastu asāvaśrāddhaṃ mātāpitaraṃ śraddhāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati, duḥśīlaṃ śīlasampadi, matsariṇaṃ tyāgasampadi, duṣprajñaṃ prajñāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati, iyatā putreṇa mātāpitroḥ kṛtaṃ syādupakṛtaṃ veti/
[031.028]. mayā ca mātur na kaścidupakāraḥ kṛtaḥ/
[031.028]. yadahaṃ samanvāhareyaṃ kutra me mātā upapanneti/
[031.029]. samanvāhartuṃ saṃvṛttaḥ paśyati marīcike lokadhātau upapannā/
[031.030]. sa saṃlakṣayati--kasya vineyā? paśyati bhagavataḥ/
[031.030]. tasyaitadabhavat--dūraṃ vayamihāgatāḥ/
[031.031]. yannvahametamarthaṃ bhagavato nivedayeyamiti bhagavantamidamavocat--uktaṃ bhadanta bhagavatā pūrvam--duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau iti/
[031.032]. tanmama mātā marīcike lokadhātau upapannā, [32] ca bhagavato vineyā/

[032.001]. tadarhati bhagavāṃs tāṃ vinetumanukampāmupādāyeti/
[032.001]. bhagavān kathayati--maudgalyāyana, kasya ṛddhyā gacchāmah? bhagavan madīyayā/
[032.002]. tato bhagavānāyuṣmāṃśca mahāmaudgalyāyanaḥ sumerumūrdhni pādān sthāpayantau saṃprasthitau/
[032.003]. saptame divase marīcikaṃ lokadhātumanuprāptaḥ/
[032.004]. adrākṣīt bhadrakanyā āyuṣmantaṃ mahāmaudgalyāyanaṃ dūrādeva/
[032.004]. dṛṣṭvā ca punaḥ sasambhramāt tatsakāśamupasaṃkramya kathayati--cirādbata putrakaṃ paśyāmīti/
[032.005]. tato janakāyaḥ kathayati--bhadanto'yaṃ pravrajito vṛddhaḥ/
[032.006]. iyaṃ ca kanyā/
[032.006]. kathamasya mātā bhavatīti? āyuṣmān maudgalyāyanaḥ kathayati--bhavantaḥ, mama ime skandhā anyāḥ saṃvṛddhāḥ/
[032.007]. tena mameyaṃ māteti/
[032.008]. tato bhagavatā tasyā bhadrakanyāyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā tayā bhadrakanyayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśaulaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam/
[032.010]. dṛṣṭasatyā trirudānamudānayati pūrvavat yāvat pratiṣṭhāpitā devamanuṣyeṣu/
[032.011]. āha ca--
[032.012]. tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣaduṣṭaḥ/
[032.013]. apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaṃ ca mayopalabdham//16//
[032.014]. tvadāśrayāccāptamapetadoṣaṃ mamādya śuddhaṃ suviśuddhacakṣuḥ/
[032.015]. prāptaṃ ca kāntaṃ padamāryakāntaṃ tīrṇā ca duḥkhārṇavapāramasmi//17//
[032.016]. jagati daityanarāmarapūjita vigatajanmajarāmaraṇāmaya/
[032.017]. bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam//18//
[032.018]. atikrāntāhaṃ bhadanta atikrāntā/
[032.018]. eṣāhaṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca/
[032.019]. upāsikāṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetāṃ śaraṇaṃ gatāmabhiprasannām/
[032.020]. adhivāsayatu me bhagavānadya piṇḍapātena sārdhamāryamahāmaudgalyāyaneneti/
[032.020]. adhivāsayati bhagavāṃs tasyā bhadrakanyāyāstūṣṇībhāvena/
[032.021]. atha bhadrakanyā bhagavantamāyuṣmantaṃ ca mahāmaudgalyāyanaṃ sukhopaniṣaṇṇaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhātahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya/
[032.024]. bhagavatā tasyā dharmo deśitaḥ/
[032.024]. āyuṣmān mahāmaudgalyāyano bhagavataḥ pātragrāhakaḥ pātraṃ niryātayati/
[032.025]. bhagavatā abhihitah--maudgalyāyana gacchāmaḥ/
[032.026]. gacchāmo bhagavan/
[032.026]. kasya ṛddhyā? tathāgatasya bhagavataḥ/
[032.026]. yadi evam, samanvāhara jetavanam/
[032.027]. āgatāḥ smo bhagavan, āgatāḥ/
[032.027]. maudgalyāyanastato vismayāvarjitamatiḥ kathayati--kiṃ nāmeyaṃ bhagavann ṛddhih? manojavā maudgalyāyana/
[032.028]. na mayā bhadanta vijñātamevaṃ gambhīramevaṃ gambhīrā buddhadharmā iti/
[032.029]. yadi vijñātamabhaviṣyat, tilaśo'pi me saṃcūrṇitaśarīreṇānuttarāyāḥ samyaksambodheścittaṃ vyāvartitamabhaviṣyat/
[032.030]. idānīṃ kiṃ karomi dagdhendhana iti//
[032.031]. tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuh--kiṃ bhadanta āyuṣmatā pūrṇena karma kṛtam yenāḍhye mahādhane mahābhoge kule jātaḥ, kiṃ karma kṛtam yena [33] dāsyāḥ kukṣau upapannaḥ, pravrajya ca sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam? bhagavānāha--pūrṇena bhikṣavo bhikṣuṇā karmāṇi kṛtāni upacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitāani avaśyambhāvīni/

[033.003]. pūrṇena karmāṇi kṛtāni upacitāni/
[033.003]. ko'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāni upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca/
[033.007]. na praṇaśyanti karmāṇi api kalpaśatairapi/
[033.008]. sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām//19//
[033.009]. bhūtapūrvaṃ bhikṣavo'sminneva bhadrakalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ manuṣyāṇāṃ ca/
[033.011]. buddho bhagavān vārāṇasīṃ nagarīmupaniśritya viharati/
[033.012]. tasyāyaṃ śāsane pravrajitaḥ/
[033.012]. tripiṭakasaṃghasya ca dharmavaiyāvṛtyaṃ karoti/
[033.012]. yāvadanyatamasyārhata upadhivāraḥ prāptaḥ/
[033.013]. sa vihāraṃ saṃmarṣṭumārabdhaḥ/
[033.013]. vāyunetaścāmutaśca saṃkāro nīyate/
[033.013]. sa saṃlakṣayati--tiṣṭhatu tāvad yāvadvāyurupaśamaṃ gacchatīti/
[033.014]. vaiyāvṛtyakareṇāsaṃmṛṣṭo vihāro dṛṣṭaḥ/
[033.015]. tena tīvreṇa paryavasthānena kharavākkarma niścāritam--kasya dāsīputrasyopadhivāra iti/
[033.015]. tena arhatā śrutam/
[033.015]. sa saṃlakṣayati--paryavasthito'yam/
[033.016]. tiṣṭhatu tāvat/
[033.016]. paścāt saṃjñāpayiṣyāmīti/
[033.017]. yadā asya paryavasthānaṃ vigataṃ tadā tasya sakāśamupasaṃkramya kathayati--jānīṣe tvaṃ ko'hamiti? sa kathayati--jāne tvaṃ kāśyapasya samyaksambuddhasya śāsane pravrajito'hamapīti/
[033.018]. sa kathayati--yadyapyevaṃ tathāpi tu yanmayā pravrajya caraṇīyaṃ tatkṛtamahaṃ sakalabandhanābaddhaḥ/
[033.019]. kharaṃ te vākkarma niścāritam/
[033.020]. atyayamatyayato deśaya/
[033.020]. apyevaitatkarma tanutvaṃ parikṣayaṃ paryādānaṃ gacchediti/
[033.021]. tenātyayamatyayato deśitam/
[033.021]. yattena naraka upapadya dāsīputreṇa bhavitavyam, tannarake nopapannaḥ/
[033.022]. pañca tu janmaśatāni dāsyāḥ kukṣau upapannaḥ/
[033.022]. yāvadetarhyapi carame bhave dāsyā eva kukṣau upapannaḥ/
[033.023]. yat saṃghasyopasthānaṃ kṛtam, tenāḍhye mahādhane mahābhoge kule jātaḥ/
[033.024]. yattatra paṭhitaṃ svādhyāyitaṃ skandhakauśalaṃ ca kṛtam, tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
[033.025]. iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ, ekāntaśuklānāṃ karmaṇāmekāntaśuklo vipākaḥ, vyatimiśrāṇāṃ vyatimiśraḥ/
[033.027]. tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ/
[033.028]. ityevaṃ vo bhikṣavaḥ śikṣitavyam//
[033.029]. idamavocadbhagavān/
[033.029]. āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandanniti//

[033.030]. iti śrīdivyāvadāne pūrṇāvadānaṃ dvitīyam//

Like what you read? Consider supporting this website: