Divyavadana [sanskrit]

107,417 words

The Sanskrit edition of the Divyavadana (“divine narratives”) represents a collection of 38 ancient Buddhist stories belonging to the Mulasarvastivada Vinaya texts, possibly dating to 2nd century CE. These stories (avadanas) typically revolve around individual persons and how their actions in past lives affect their Karma in the present. Original title: Divyāvadāna (दिव्यावदान).

Chapter 3 - Maitreya-avadāna

[034.001]. maitreyāvadānam/
[034.002]. yadā rājñā bhāgadhena ajātaśatruṇā vaidehīputreṇa naukramo mātāpitrormāpitastadā vaiśālakairlicchavibhirbhagavato'rthe naukramo māpitaḥ/
[034.003]. nāgāḥ saṃlakṣayanti--vayaṃ vinipatitaśarīrā yannu vayaṃ phaṇasaṃkrameṇa bhagavantaṃ nadī{dīm} gaṅgāmuttārayema iti/
[034.004]. taiḥ phaṇasaṃkramo māpitaḥ/
[034.005]. tatra bhagavān bhikṣūnāmantrayate sma--rājagṛhāt śrāvastīṃ gantum yo yuṣmākaṃ bhikṣava utsahate rājño māgadhasyājātaśatrorvaidehīputrasya nausaṃkrameṇa nadīgaṅgāmuttartum, sa tena taratu, yo bhikṣavo vaiśālakānāṃ licchavīnāṃ nausaṃkrameṇa, so'pi tenottararu/
[034.007]. ahamapi āyuṣmatā ānandena bhikṣuṇā sārdhaṃ nāgānāṃ phaṇasaṃkrameṇa nadīṃ gaṅgāmuttariṣyāmi/
[034.008]. tatra kecit rājño māgadhasyājātaśatrorvaidehīputrasya nausaṃkrameṇottīrṇāḥ, kecit vaiśālikānāṃ licchavīnāṃ nausaṃkrameṇa/
[034.010]. bhagavānapi āyuṣmatā ānandena sārdhaṃ nāgānāṃ phaṇasaṃkrameṇottīrṇaḥ/
[034.010]. athānyatamopāsakastasyāṃ velāyāṃ gāthāṃ bhāṣate--
[034.012]. ye tarantyarṇavaṃ saraḥ setuṃ kṛtvā visṛjya palvalāni/
[034.013]. kolaṃ hi janāḥ prabandhitā uttīrṇā medhāvino janāḥ//1//
[034.014]. uttīrṇo bhagavān buddho brāhmaṇastiṣṭhati sthale/
[034.015]. bhikṣavo'tra parisnānti kolaṃ badhnanti śrāvakāḥ//2//
[034.016]. kiṃ kuryādudapānena āpaścet sarvato yadi/
[034.017]. chittveha mūlaṃ tṛṣṇāyāḥ kasya paryeṣaṇāṃ caret//3// iti//
[034.018]. adrākṣīdbhagavānanyatamasmin bhūbhāge unnatonnataṃ pṛthivīpradeśam/
[034.018]. dṛṣṭvā ca punarāyuṣmantamāmantrayate--icchasi tvamānanda yo'sau yūya ūrdhvaṃ vyāmasahasraṃ tiryak ṣoḍaśapravedho nānāratnavicitro vitaḥ, taṃ draṣṭum? etasya bhagavan kālaḥ, etasya sugatasamayaḥ, yo'yaṃ bhagavān yūpamucchrāpayet, bhikṣavaḥ paśyeyuḥ/
[034.022]. tato bhagavatā cakrasvatikanandyāvartena jālāvanaddhenānekapuṇyaśatanirjātena bhītānāmāśvāsanakareṇa pṛthivī parāmṛṣṭā/
[034.024]. nāgāḥ saṃlakṣayanti--kimarthaṃ bhagavatā pṛthivī parāmṛṣṭeti? yāvat paśyanti yūyaṃ draṣṭukāmāḥ/
[034.024]. tatastairucchrāpitaḥ/
[034.024]. bhikṣavo yūpaṃ draṣṭumārabdhāḥ/
[034.025]. āyuṣmānapi bhaddālī alpotsukaḥ pāṃsukūlaṃ sīvyati/
[034.025]. tatra bhagavān bhikṣūnāmantrayate sma--ārohapariṇāhaṃ nimittaṃ bhikṣavo yūpasya gṛhṇīta, antardhāsyatīti/
[034.026]. antarhitaḥ/
[034.027]. bhikṣavo buddhaṃ bhagavantaṃ papracchuh--paśya bhadanta bhikṣavo yūpaṃ paśyanti/
[034.027]. āyuṣmānapi bhaddālī alpotsukaḥ pāṃsukūlaṃ sīvyati/
[034.028]. kiṃ tāvat vītararāgatvādāhosvit paryupāsitapūrvatvāt? tadyadi tāvad vītarāgatvāt, santyanye'pi vītarāgāḥ/
[034.029]. atha paryupāsitapūrvatvāt? kutra kena paryupāsitamiti/
[034.030]. bhagavānāha--api bhikṣavo vītarāgatvādapi paryupāsitapūrvatvāt/
[034.030]. kutrānena paryupāsitam?

[035.001]. [35] bhūtapūrvaṃ bhikṣavo rājābhūta praṇādo nāma śakrasya devendrasya vayasyakaḥ/
[035.001]. so'putraḥ putrābhinandī kare kapolaṃ dattvā cintāparo vyavasthitah--anekadhanasamudito'hamaputraśca/
[035.002]. mamātyayād rājavaṃśasamucchedo bhaviṣyatīti/
[035.003]. tataḥ śakreṇa dṛṣṭaḥ pṛṣṭaśca--mārṣa, kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti? sa kathayati--kauśila, anekadhanasamudito'hamaputraśca/
[035.005]. mamātyayād rājavaṃśasyocchedo bhaviṣyati/
[035.005]. śakraḥ kathayati--mārṣa, tvaṃ cintāparastiṣṭha/
[035.006]. yadi kaścit cyavanadharmā devaputro bhaviṣyati, tatte putratve samādāpayiṣyāmīti/
[035.007]. dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti--akliṣṭāni vāsāṃsi saṃkliśyanti, amlānāni mālyāni mlāyante, daurgandhaṃ mukhānniścarati, ubhābhyāṃ kakṣābhyāṃ svedaḥ pragharati, sve cāsane dhṛtiṃ na labhate/
[035.009]. yāvadanyatamasya devaputrasya pañca pūrvanimittāni prādurbhūtāni/
[035.010]. sa śakreṇa devendreṇoktah--mārṣa, praṇādasya rājño'grāmahiṣyāḥ kukṣau pratisaṃdhiṃ gṛhāṇeti/
[035.011]. sa kathayati--pramādasthānaṃ kauśikam/
[035.011]. bahukilbiṣkāriṇo hi kauśika rājānaḥ/
[035.012]. adharmeṇa rājyaṃ kṛtvā narakaparāyaṇo bhaviṣyāmīti/
[035.012]. śakraḥ kathayati--mārṣa, ahaṃ te smārayiṣyāmi/
[035.013]. pramattāḥ kauśalika devā ratibahulāḥ/
[035.013]. evametanmārṣa/
[035.013]. tathāpi tvahaṃ bhavantaṃ smārayāmi/
[035.014]. tena praṇādasya rājño'gramahiṣyāḥ kukṣau pratisaṃdhirgṛhītā/
[035.014]. yasminneva divase pratisaṃdhirgṛhītā, tasmin divase mahājanakāyena praṇādo muktaḥ/
[035.015]. aṣṭānāṃ navānāṃ māsānāmatyayāt prasūtā/
[035.016]. dārako jāto'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāsaḥ/
[035.017]. tasya jñātayaḥ saṃgamya samāgamya nāmadheyaṃ vyavasthāpayanti--kiṃ bhavatu dārakasya nāmeti/
[035.018]. jñātaya ūcuh--yasminneva divase'yaṃ dārako mātuḥ kukṣimavakrāntaḥ, tasminneva divase mahājanakāyena nādo muktaḥ/
[035.019]. yasminneva divase jātastasminneva divase mahājanakāyena nādo muktaḥ/
[035.020]. tasmāt bhavatu dārakasya mahāpraṇāda iti nāma/
[035.021]. tasya mahāpraṇāda iti nāmadheyaṃ vyavasthāpitam/
[035.021]. mahāpraṇādo dārako'ṣṭābhyo dhātrībhyo'nupradatto dvābhyāṃsaṃdhātrībhyāṃ dvāghyāṃ maladhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ krīḍanikābhyām/
[035.023]. so'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarṇpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣaiḥ/
[035.024]. āśu vardhate hradasthāmiva paṅkajam/
[035.024]. yadā mahān saṃvṛttastadā lipyāmupanyastaḥ/
[035.025]. saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ dāruparīkṣāyāṃ ratnaparīkṣāyāṃ hastiparīkṣāyāmaśvaparīkṣāyāṃ kumāraparīkṣāyāṃ kumārīparīkṣāyām/
[035.026]. so'ṣṭāsu parīkṣāsūdghaṭṭako vācakaḥ paṭupracāraḥ paṇḍitaḥ saṃvṛttaḥ/
[035.027]. sa yāni tāni rāajñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryamanuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāsatāṃ pṛthag bhavanti śilpasthānakarmasthānāni, tadyathā--hastiśikṣāyāmaśvapṛṣṭhe rathe śare dhanuṣi prayāṇe niryāṇe'ṅkuśagrahe pāśagrahe tomaragrahe yaṣṭibandhe padabandhe śikhābandhe dūravedhe marmavedhe'kṣuṇṇavedhe dṛḍhaprahāritāyāṃ pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ//
[035.032]. dharmatā khalu na tāvat putrasya nāma prajñāyate yāvat tāto jīvati/
[035.032]. apareṇa samayena [36] praṇādo rājā kālagataḥ/

[036.001]. mahāpraṇādo rājye pratiṣṭhitaḥ/
[036.001]. sa yāvattāvad dharmeṇa rājyaṃ kārayitvā adharmeṇa kārayituṃ pravṛttaḥ/
[036.002]. tataḥ śakreṇa devendreṇoktah--mārṣa, mayā tvaṃ praṇādasya rājñaḥ samādāpitaḥ/
[036.003]. adharmeṇa rājyaṃ kāraya, narakaparāyaṇo bhaviṣyasīti/
[036.004]. sa yāvattāvad dharmeṇa rājyaṃ kārayitvā punarapi adharmeṇa rājyaṃ kārayituṃ pravṛttaḥ/
[036.004]. dvirapi śakreṇoktah--mārṣa, mayā tvaṃ praṇādasya rājñaḥ putratve samādāpitaḥ/
[036.005]. adharmeṇa rājyaṃ kāraya, narakaparāyaṇo bhaviṣyasīti/
[036.006]. sa kathayati--kauśika, vayaṃ rājānaḥ pramattā iti ratibahulāḥ kṣaṇād vismarāmaḥ/
[036.007]. kiṃcittvamasmākaṃ cihnaṃ sthāpaya, yaṃ dṛṣṭvā dānāni dāsyāmaḥ, puṇyāni kārayiṣyāma iti/
[036.008]. na ca śakyate vinā nimittena puṇyaṃ kartum/
[036.008]. tataḥ śakreṇa devendreṇa viśvakarmaṇo devaputrasyājñā dattā--gaccha tvaṃ viśvakarman rājño mahāpraṇādasya niveśane/
[036.009]. divyaṃ maṇḍalavāṭaṃ nirmiṇu, yūpaṃ cocchrāpaya/
[036.010]. ūrdhvaṃ vyāmasahasreṇa tiryak ṣoḍaśapravedhaṃ nānāratnavicitraṃ sarvasauvarṇamiti/
[036.011]. tato viśvakarmaṇā devaputreṇa mahāpraṇādasya rājño niveśane divyo maṇḍalavāṭo nirmito yūpaścocchritaḥ/
[036.012]. ūrdhvaṃ vyāmasahasraṃ nānāratnavicitro divyaḥ sarvasauvarṇaḥ/
[036.012]. tato mahāpraṇādena rājñā dānaśālā māpitā/
[036.013]. tasya mātulo'śoko nāma yūpasya paricārako vyavasthitaḥ/
[036.014]. tato yūpadarśanodyuktaḥ sarva eva jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṃ paśyati, svakarmānuṣṭhānaṃ na karoti/
[036.015]. tataḥ kṛṣikarmāntāḥ samucchinnāḥ/
[036.015]. rājñaḥ karapratyāyā nottiṣṭhante/
[036.016]. amātyaiḥ stokāḥ karapratyāyā upanītāḥ/
[036.016]. mahāpraṇādo rājā pṛcchati--bhavantaḥ, kasmāt stokāḥ karapratyāyā upanītāh? deva, jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṃ paśyati, svakarmānuṣṭhānaṃ na karoti/
[036.018]. kṛṣikarmāntāḥ samucchinnāḥ/
[036.018]. rājñaḥ karapratyāyā nottiṣṭhanta iti/
[036.019]. rājā kathayati--samucchidyatāṃ dānaśāleti/
[036.019]. taiḥ samucchinnā/
[036.019]. tato'pyasau janakāyaḥ svapathyadanamādāya bhuktvā yūpaṃ nirīkṣamāṇastiṣṭhati, svakarmānuṣṭhānaṃ na karoti/
[036.021]. kṛṣikarmāntāḥ samucchinnāḥ/
[036.021]. tathāpi karapratyāyā nottiṣṭhante/
[036.021]. rājā pṛcchati--bhavantaḥ, dānaśalāḥ samucchinnāḥ/
[036.022]. idānīṃ karapratyāyā nottiṣṭhanta iti/
[036.022]. amātyāḥ kathayanti--deva, janakāyaḥ svapathyadanamādāya bhuktvā yūpaṃ nīrīkṣamāṇastiṣṭhati, svakarmānuṣṭhānaṃ na karoti/
[036.023]. kṛṣikarmāntāḥ samucchinnāḥ, yataḥ karapratyāyā nottiṣṭhante/
[036.024]. tato rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā sa yūpo nadyāṃ gaṅgāyāmāplāvitaḥ/
[036.025]. kiṃ manyadhve bhikṣavo yo'sau māpraṇādasyāśoko nāma mātulaḥ, eṣa evāsau bhaddālī bhikṣuḥ/
[036.026]. tatrānena paryupāsitapūrvaḥ//
[036.027]. kutra bhadanta asau yūpo vilayaṃ gamiṣyati? bhaviṣyanti bhikṣavo'nāgate'dhvani aśītivarṣasahasrāyuṣo manuṣyāḥ/
[036.028]. aśītivarṣasahasrāyuṣāṃ manuṣyāṇāṃ śaṅkho nāma rājā bhaviṣyati samyamanī cakravartī caturantavijetā dhārmiko dharmarājā saptaratnasamanvāgataḥ/
[036.029]. tasyemānyevaṃ rūpāṇi sapta ratnāni bhaviṣyanti/
[036.030]. tadyathā--cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnameva saptamam/
[036.031]. pūrṇaṃ cāsya bhaviṣyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām/
[036.032]. sa imāmeva samudraparyantāṃ pṛthivīmakhilāmakaṇaṭakāmanutpīḍāmadaṇḍenāśasreṇa dharmeṇa [37] samayena abhinirjityādhyāvasiṣyati/

[037.001]. śaṅkhasya rājño brahmāyur nāma brāhmaṇaḥ purohito bhaviṣyati/
[037.002]. tasya brahmavatī nāma patnī bhaviṣyati/
[037.002]. maitreyāṃśena sphuritvā putraṃ janayiṣyati maitreyaṃ nāma/
[037.003]. brahmāyurmāṇavo'śītimāṇavakaśatāni brāhmaṇakān mantrān vācayiṣyati/
[037.003]. sa tān māṇavakān maitreyāya anupradāsyati/
[037.004]. maitreyo māṇavo'śītimāṇavakasahasrāṇi brāhmaṇakān mantrān vācayiṣyati/
[037.005]. atha catvāro mahārājāścaturmahānidhisthāh--
[037.006]. piṅgalaśca kaliṅgeṣu mithilāyāṃ ca pāṇḍukaḥ/
[037.007]. elāpatraśca gāndhāre śaṅkho vārāṇasīpure//4//
[037.008]. enaṃ ca yūpamādāya śaṅkhasya rājña upanāmayiṣyanti/
[037.008]. śaṅkho'pi rājā brahmāyuṣe brāhmaṇāyānupradāsyati/
[037.009]. brahmāyurapi brāhmaṇo maitreyāya māṇavāyānupradāsyati/
[037.009]. maitreyo'pi māṇavasteṣāṃ māṇavakānāmanupradāsyati/
[037.010]. tataste māṇavakāstam yūpaṃ khaṇḍaṃ khaṇḍaṃ chittvā bhājayiṣyanti/
[037.011]. tato maitreyo māṇavakastasya yūpasyānityatāṃ dṛṣṭvā tenaiva saṃvegena vanaṃ saṃśrayiṣyati/
[037.011]. yasminneva divase vanaṃ saṃśrayiṣyati, tasminneva divase maitreyāṃśena sphuritvā anuttaraṃ jñānamadhigamiṣyati/
[037.013]. tasya maitreyaḥ samyaksambuddha iti saṃjñā bhaviṣyati/
[037.013]. yasminneva divase maitreyaḥ samyaksambuddho'nuttarajñānamadhigamiṣyati, tasminneva divase śaṅkhasya rājñaḥ saptaratnānyantardhāsyante/
[037.014]. śaṅkho'pi rājā aśītikoṭṭarājasahasraparivāro maitreyaṃ samyaksambuddhaṃ pravrajitamanupravrajiṣyati/
[037.015]. yadapyasya strīratnaṃ viśākhā nāma, sāpi aśītistrīsahasraparivārā maitreyaṃ samyaksambuddhaṃ pravrajitamanupravrajiṣyati/
[037.017]. tato maitreyaḥ samyaksambuddho'śītibhikṣukoṭiparivāro yena gurupādakaḥ parvatastenopasaṃkramiṣyati, yatra kāśyapasya bhikṣorasthasaṃghāto'vikopitastiṣṭhati/
[037.018]. gurupādakaparvato maitreyāya samyaksambuddhāya vivaramanupradāsyati/
[037.019]. yato maitreyaḥ samyaksambuddhaḥ kāśyapasya bhikṣoravikopitamasthisaṃghātaṃ dakṣiṇena pāṇinā gṛhītvā vāme pāṇau pratiṣṭhāpya evaṃ śrāvakāṇāṃ dharmaṃ deśayiṣyati--yo'sau bhikṣavo varṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannastasyāyaṃ śrāvakaḥ kāśyapo nāṃnā alpecchānāṃ saṃtuṣṭānāṃ dhūtaguṇavādināmagro, nirdiṣṭaḥ/
[037.022]. śākyamuneḥ parinirvṛtasyānena śāsanasaṃgītiḥ kṛtā iti/
[037.023]. te dṛṣṭvā saṃvegamāpatsyante--kathamidānīmīdṛśenātmabhāvenedṛśā guṇagaṇā adhigatā iti/
[037.024]. te tenaiva saṃvegenārhattvaṃ sākṣātkariṣyanti/
[037.025]. ṣaṇṇavatikoṭyo'rhatāṃ bhaviṣyanti dhūtaguṇasākṣātkṛtāḥ/
[037.025]. yaṃ ca saṃvegamāpatsyante, tatrāsau yūpo vilayaṃ gamiṣyati//
[037.027]. ko bhadanta hetuḥ kaḥ pratyayo dvayo ratnayoryugapalloke prādurbhāvāya? bhagavānāha--praṇidhānavaśāt/
[037.028]. kutra bhagavan praṇidhānaṃ kṛtam?
[037.029]. bhūtapūrvaṃ bhikṣavo'tīte'dhvani madhyadeśe vāsavo nāma rājā rājyaṃ kārayati ṛddhaṃ sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca/
[037.030]. tasya sadāpuṣpaphalā vṛkṣāḥ/
[037.030]. devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchati/
[037.031]. atīva śasyasampattirbhavati/
[037.031]. uttarāpathe dhanasaṃmato nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca/
[037.033]. tasyāpi sadāpuṣpaphalā vṛkṣāḥ/
[037.033]. devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchatīti/
[037.033]. atīva [38] śasyasampattirbhavati/

[038.001]. yāvadapareṇa samayena vāsavasya rājñaḥ putro jāto ratnapratyuptayā śikhayā/
[038.002]. tasya vistareṇa jātimahaṃ kṛtvā ratnaśikhīti nāmadheyaṃ vyavasthāpitam/
[038.002]. so'pareṇa samayena jīrṇāturamṛtaṃsaṃdarśanādudvigno vanaṃ saṃśritaḥ/
[038.003]. yasminneva divase vanaṃ saṃśritastasminneva divase'nuttaraṃ jñānamadhigatam/
[038.004]. tasya ratnaśikhī samyaksambuddha iti saṃjñodapādi/
[038.004]. athāpareṇa samayena dhanasaṃmato rājā upariprāsādatalagato'mātyagaṇaparivṛtastiṣṭhati/
[038.005]. so'mātyānāmantrayate--bhavataḥ, kasyacidanyasyāpi rājño rājyamevamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca/
[038.007]. sadāpuṣpaphalā vṛkṣāḥ/
[038.007]. devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchatīti/
[038.008]. atīva śasyasampattirbhavati yathā asmākamiti? madhyadeśād vaṇijaḥ paṇyamādāyottarāpathaṃ gatāḥ/
[038.009]. te kathayanti--asti deva madhyadeśe vāsavo nāma rājā iti/
[038.009]. sahaśravaṇādeva dhanasaṃmatasya rājño'marṣa utpannaḥ/
[038.010]. sa saṃjātāmarṣo'mātyānāmantrayate--saṃnāhayantu bhavantaścatruaṅgaṃ balakāyam/
[038.011]. rāṣṭrāpamardanamasya kariṣyāma iti/
[038.011]. tato dhanasaṃmato rājā caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle'vasthitaḥ/
[038.013]. aśrauṣīdvāsavo rājā--dhanasaṃmato rājā catruaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle'vasthita iti/
[038.014]. śrutvā ca punaḥ so'pi caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ patikāyaṃ gaṅgāyā uttare kūle'vasthitaḥ/
[038.016]. atha ratnaśikhī samyaksambuddhastayorvinayakālaṃ jñātvā nadyā gaṅgāyāstīre rātriṃ vāsamupagataḥ/
[038.017]. ratnaśikhinā samyaksambuddhena laukikaṃ cittamutpāditam/
[038.017]. dharmatā khalu yadā buddhā bhagavanto laukikaṃ cittamutpādayanti, tasmin samaye śakrabrahmādayo devā bhagavataścetasā cittamājānanti/
[038.019]. atha śakrabrahmādayo devā yena ratnaśikhī samyaksambuddhastenopasaṃkrāntāḥ/
[038.020]. upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvaikānte niṣaṇṇāḥ/
[038.020]. teṣāṃ varṇānubhāvena mahānudārāvabhāsaḥ saṃvṛttaḥ/
[038.021]. dhanasaṃmatena rājñā dṛṣṭaḥ/
[038.021]. dṛṣṭvā ca punaramātyān pṛcchati--kimayaṃ bhavanto vāsavasya rājño vijite mahānudārāvabhāsah? te kathayanti--deva, vāsavasya rājño vijite mahānudārāvabhāsah? te kathayanti--deva, vāsavasya rājño vijite ratnaśikhī nāma samyaksambuddhah utpannaḥ/
[038.023]. tasya śakrabrahmādayo devā darśanāyopasaṃkramanti/
[038.024]. tenaivodārāvabhāsaḥ saṃvṛttaḥ/
[038.024]. maharddhiko'sau mahānubhāvaḥ/
[038.024]. tasyāyamanubhāva iti/
[038.025]. dhanasaṃmato rājā kathayati--bhavantaḥ, yasya vijite īdṛśaṃ dvipādakaṃ puṇyakṣetramutpannam, yaṃ śakrabrahmādayo'pi devā darśanāyopasaṃkrāmanti, tasyāhaṃ kīdṛśamanarthaṃ kariṣyāmi? tena tasya dūto'nupreṣitaḥ/
[038.027]. vayasya, āgaccha/
[038.027]. na te'haṃ kiṃcit kāriṣyāmi iti/
[038.027]. puṇyamaheśākhyastvam, yasya vijite dvipādakaṃ puṇyakṣetraṃ ratnaśikhī samyaksambuddho'yam/
[038.028]. śakrabrahmādayo devā darśanāyopasaṃkrāmanti/
[038.029]. kiṃ tu kaṇṭhāśleṣaṃ te datvā gamiṣyāmi/
[038.029]. evamāvayoḥ parasparaṃ cittasaumanasyaṃ bhavatīti/
[038.030]. vāsavo rājā viśvāsaṃ na gacchati/
[038.030]. sa yena ratnaśikhī samyaksambuddhastenopasaṃkrāntaḥ/
[038.031]. upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
[038.032]. ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat--[39] mama bhadanta dhanasaṃmatena rājñā saṃdiṣṭam--priyavayasaya āgaccha, na te'haṃ kiṃcit kariṣyāmi/

[039.002]. kaṇḍhā kaṇḍhāśleṣaṃ śleṣaṃ datva agamiṣyāmi/
[039.002]. evamāvayoḥ parasparaṃ cittasaumanasyaṃ bhavatīti/
[039.002]. tatra mayā kathaṃ pratipattavyam? ratnaśikhī samyaksambuddhaḥ kathayati--gaccha mahārāja, śobhanaṃ bhaviṣyati/
[039.004]. bhagavan, kiṃ mayā tasya pādayor nipatitavyam? mahārāja, balaśreṣṭhā hi rājānaḥ/
[039.004]. nipatitavyam/
[039.005]. atha vāsavo rājā ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ/
[039.006]. yena dhanasaṃmato rājā tenopasaṃkrāntaḥ/
[039.006]. upasaṃkramya dhanasaṃmatasya rājñaḥ pādayor nipatitaḥ/
[039.007]. tato dhanasaṃmatena rājñā kaṇḍhe śleṣaṃ dattvā viśvāsamutpādya preṣitaḥ//
[039.008]. atha vāsavo rājā yena ratnaśikhī samyaksambuddhastenopasaṃkrāntaḥ/
[039.008]. upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
[039.009]. ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat--kasya bhadanta sarve rājānaḥ pādayor nipatanti? rājño mahārāja cakravartinaḥ/
[039.011]. atha vāsavo rājā utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena ratnaśikhī tathāgataḥ samyaksambuddhastenāñjaliṃ praṇamya ratnaśikhinaṃ samyaksambuddhamidamavocat--adhivāsayatu me bhagavāñ śvo'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena/
[039.013]. atha vāsavo rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati--samayo bhadanta, sajjaṃ bhaktam, yasyedānīṃ bhagavān kālaṃ manyate iti/
[039.016]. atha ratnaśikhī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣusaṃghaparivṛto bhikṣusaṃghapuraskṛto yena rājño vāsavasya bhaktabhisārastenopasaṃkrāntaḥ/
[039.018]. upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
[039.018]. atha rājā vāsavo ratnaśikhinaṃ samyaksambuddhaṃ sukhopaniṣaṇṇaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpayati saṃpravārayati/
[039.020]. anekaparyāyeṇa śucinā khādanīyena bhojanīyena svahastaṃ samatarpya saṃpravārya bhagavantaṃ ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya praṇidhānaṃ kartumārabdhah--anenāhaṃ bhadanta kuśalamūlena rājā syāṃ cakravartīti/
[039.023]. tatsamanantaraṃ ca śaṅkha āpūritaḥ/
[039.023]. tato ratnaśikhī samyaksambuddho vāsavaṃ rājānamidamavocat--bhaviṣyasi mahārāja aśītivarṣasahasrāyuṣi prajāyāṃ śaṅkho nāma rājā cakravartīti/
[039.024]. tata uccaśabdo mahāśabdo jātaḥ/
[039.025]. dhanasaṃmato rājā kolāhalaśabdaṃ śrutvā amātyān pṛcchati--kimeṣa bhavanto vāsavasya rājño vijite kolāhalaśabdaḥ śrūyate iti? tairāgamya niveditam--deva, ratnaśikhinā samyaksambuddhena vāsavo rājā cakravartirājye vyākṛta iti janakāyo hṛṣṭatuṣṭapramuditaḥ/
[039.028]. tena kolāhalaśabdo jāta iti/
[039.028]. atha dhanasaṃmato rājā yena ratnaśikhī samyaksambuddhastenopasaṃkrāntaḥ/
[039.029]. upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
[039.030]. ekāntaniṣaṇṇo dhanasaṃmato rājā ratnaśikhinaṃ samyaksambuddhamidamavocat--kasya bhadanta sarve cakravartinaḥ pādayor nipatanti? tathāgatasya mahārāja arhataḥ samyaksambuddhasya/
[039.032]. atha dhanasaṃmato rājā utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena ratnaśikhī samyaksambuddhastenāñjalim[40] praṇamya ratnaśikhinaṃ samyaksambuddhamidamavocat--adhivāsayatu me bhagavāñ śvo'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena/

[040.002]. adhivāsayati ratnaśikhī samyaksambuddho dhanasaṃmatasya rājño'pi tūṣṇībhāvena/
[040.003]. atha dhanasaṃmato rājā ratnaśikhinaḥ samyaksambuddhasya tūṣṇībhāvenādhivāsanaṃ viditvā ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ratnaśikhinaḥ samyaksambuddhasyāntikāt prakrāntaḥ//
[040.006]. atha dhanasaṃmato rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati--samayo bhadanta, sajjaṃ bhaktam, yasyedānīṃ bhagavān kālaṃ manyate iti/
[040.009]. atha ratnaśikhī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena dhanasaṃmatasya rājño bhaktābhisārastenopasaṃkrāntaḥ/
[040.010]. upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
[040.011]. atha dhanasaṃmato rājā sukhopaniṣaṇṇaṃ ratnaśikhinaṃ samyaksambuddhaṃ tatpramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpayati saṃpravārayati/
[040.013]. anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpya saṃpravārya ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya sarvamimaṃ lokaṃ maitreṇāṃśena sphuritvā praṇidhānaṃ kartumarabdhah--anenāhaṃ kuśalamūlena śāstā loke bhaveyaṃ tathāgato'rhan samyaksambuddha iti/
[040.016]. ratnaśikhī samyaksambuddhaḥ kathayati--bhaviṣyasi tvaṃ mahārāja aśītivarṣasahasrāyuṣi prajāyāṃ maitreyo nāma tathāgato'rhan samyakasmbuddha iti/
[040.018]. tatpraṇidhānavaśād dvayo ratnayorloke prādurbhāvo bhaviṣyati//
[040.019]. idamavocadbhagavān/
[040.019]. āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan//

[040.020]. iti śrīdivyāvadāne maitreyāvadānaṃ tṛtīyam//

Like what you read? Consider supporting this website: