Divyavadana [sanskrit]

107,417 words

The Sanskrit edition of the Divyavadana (“divine narratives”) represents a collection of 38 ancient Buddhist stories belonging to the Mulasarvastivada Vinaya texts, possibly dating to 2nd century CE. These stories (avadanas) typically revolve around individual persons and how their actions in past lives affect their Karma in the present. Original title: Divyāvadāna (दिव्यावदान).

Chapter 1 - Koṭikarṇa-avadāna

[001.000]. koṭikarṇāvadānam/

[001.001]. buddho bhagavāñ śrāvastyāṃ viharati sma jetavane'nāthapiṇḍadasyārāme/
[001.001]. asmāt parāntake vāsavagrāme balaseno nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanapratispardhī/
[001.003]. tena sadṛśāt kulāt kalatramānītam/
[001.003]. sa tayā sārdhaṃ krīḍati ramate paricārayati/
[001.004]. so'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīnāyācate ārāmedavatāṃ vanadevatāṃ śṛṅgāṭakadevatāṃ balipratigrāhikāṃ devatām/
[001.005]. sahajāṃ sahadharmikāṃ nityānubaddhāmapi devatāmāyācate/
[001.006]. asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante/
[001.007]. duhitaraśceti/
[001.007]. tacca naivam/
[001.007]. yadyevamabhaviṣyat, ekaikasya putrasahasramabhaviṣyat tadyathā rājñaścakravartinaḥ/
[001.008]. api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrāa jāyante duhitaraśca/
[001.009]. katameṣāṃ trayāṇām? mātāpitarau raktau bhavataḥ saṃnipatitau, mātā kalyā bhavati ṛtumatī, gandharavḥ pratyupasthito bhavati/
[001.010]. eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraśca/
[001.011]. sa caivamāyācanaparastiṣṭhati//
[001.012]. anyatamaśca sattvaścaramabhavikaśca hitaiṣī gṛhītamokṣamārgāntonmukho na nirvāṇe bahirmukhaḥ saṃsārādanarthikaḥ sarvabhavagativyupapattiparānmukho'ntimadehadhārī anyatamāt sattvanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāntaḥ/
[001.014]. pañcāveṇikā dharmā ekatye piṇḍatajātīye mātṛgrāme/
[001.014]. katame pañca? raktaṃ puruṣaṃ jānāti, viraktaṃ jānāti/
[001.015]. kālaṃ jānāti, ṛtuṃ jānāti/
[001.015]. garbhamavakrāntaṃ jānāti/
[001.016]. yasya sakāśād garbhamavakrāmati taṃ jānāti/
[001.016]. dārakaṃ jānāti dārikāṃ jānāti/
[001.017]. saceddārako bhavati, dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati/
[001.017]. saceddārikā bhavati, vāmaṃ kukṣiṃ niśritya tiṣṭhati/
[001.018]. āttamanāttamanāḥ svāmina ārocayati--diṣṭyā āryaputra vardhasva/
[001.018]. āpannasattvāsmi saṃvṛttā/
[001.019]. yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati, niyataṃ dārako bhaviṣyati/
[001.019]. so'pi āttamanāttamanā udānam udānayati--apyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam/
[001.020]. jāto me syānnāvajātaḥ/
[001.021]. kṛtyāni me kurvīt/
[001.021]. bhṛtaḥ pratibibhṛyāt/
[001.021]. dāyādyaṃ pratipadyeta/
[001.021]. kulavaṃśo me cirasthitiko bhaviṣyati/
[001.022]. asmākaṃ cāpyatītakālagatānāmalpaṃ prabhūtaṃ dānāni dattvā puṇyāni kṛtvā dakṣiṇāmādeśayiṣyati--idaṃ tayoryatratatropapannayorgacchatoranugacchatviti/
[001.024]. āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatāmayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyaistiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ, hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham{na}vatarantīmupa{madha?}rimāṃ bhūmim/
[001.027]. na [2] cāsya amanojñaśabdaśravaṇam yāvadeva garbhasya paripākāya/

[002.001]. aṣṭānāṃ navānāṃ māsānāmatyayāt prasūtā/
[002.002]. dārako jātaḥ/
[002.002]. abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇaviśālalalāṭaḥ saṃgatabhrūruttuṅganāso ratnapratyuptikayā karṇikayā āmuktayālaṃkṛtaḥ/
[002.004]. balasenena gṛhapatinā ratnaparīkṣakā āhūyoktāḥ/
[002.004]. bhavantaḥ, ratnānāṃ mūlyaṃ kuruta iti/
[002.005]. na śakyate ratnānāṃ mūlyaṃ kartumiti/
[002.005]. dharmatā yasya na śakyate mūlyaṃ kartuṃ tasya koṭimūlyaṃ kriyate/
[002.006]. te kathayanti--gṛhapate, asya ratnasya koṭirmūlyamiti/
[002.007]. tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti--kiṃ bhavatu dārakasya nāmeti/
[002.009]. ayaṃ dārakaḥ koṭimūlyayā ratnapratyuptikayā āmuktayā jātaḥ, śravaṇeṣu ca nakṣatreṣu/
[002.009]. bhavatu dārakasya śroṇaḥ koṭikarṇa iti nāma/
[002.010]. yasminneva divase śroṇaḥ koṭikarṇo jātaḥ, tasminneva divase balasenasya gṛhapaterdvau preṣyadārakau jātau/
[002.011]. tenaikasya dāraka iti nāmadheyaṃ vyavasthāpitam, aparasya pālaka iti/
[002.012]. śroṇaḥ koṭikarṇo'ṣṭābhyo dhātrībhyo'nupradatto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyām/
[002.013]. so'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣaiḥ/
[002.015]. āśu vardhate hradasthamiva paṅkajam//
[002.016]. sa yadā mahān saṃvṛttastadā lipyām upanyastaḥ, saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ ratnaparīkṣāyām/
[002.017]. so'ṣṭāsu parīkṣāsūdghaṭako vācakaḥ piṇḍataḥ paṭupracāraḥ saṃvṛttaḥ/
[002.018]. tasya pitrā trīṇi vāsagṛhāṇi māpitāni haimantikaṃ graiṣmikaṃ vārṣikam/
[002.018]. trīṇi udyānāni māpitāni haimantikaṃ graiṣmikaṃ vārṣikam/
[002.019]. trīṇi antaḥpurāṇi pratyupasthāpitāni jyeṣṭhakaṃ madhyamaṃ kanīyasam/
[002.020]. sa upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati/
[002.021]. balaseno gṛhapatir nityameva kṛṣikarmānte udyuktaḥ/
[002.021]. sa koṭikarṇastaṃ pitaraṃ paśyati nityaṃ kṛṣikarmānte--udyuktam/
[002.022]. sa kathayati--tāta, kasyārthe tvaṃ nityameva kṛṣikarmānte udyuktah? sa kathayati--putra, yathā tvamupariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍasi ramasi paricārayasi, yadyahamapi evameva krīḍeyaṃ rameyaṃ paricārayeyam, nacirādevāsmākaṃ bhogāstanutvaṃ parikṣayaṃ paryādāyaṃ gaccheyuḥ/
[002.025]. sa saṃlakṣayati--mamaivārthaṃ codanā kriyate/
[002.026]. sa kathayati--tāta yadyevam, gacchāmi, mahāsamudramavatarāmi/
[002.026]. pitā kathayati--putra tāvantaṃ me ratnajātamasti/
[002.027]. yadi tvaṃ tilataṇḍulakolakulatthanyāyena ratnāni parimokṣyase, tathāpi me ratnānāṃ parikṣayo na syāt/
[002.028]. sa kathayati--tāta anujānīhi māma, paṇyamādāya mahāsamudramavatarāmīti/
[002.029]. balasenena tasyāvaśyaṃ nirbandhaṃ jñātvānujñātaḥ/
[002.029]. balasenena gṛhapatinā vāsavagrāmake ghaṇṭāvaghoṣaṇaṃ kṛtam--yo yuṣmākamutsahate śroṇena koṭikarṇena sārthavāhena sārdhamaśulkenātarapaṇyena mahāsamudramavatartum, sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatu/
[002.031]. pañcabhirvaṇikśatairmahāsamudragamanīyaṃ paṇyaṃ samudānītam/
[002.032]. balaseno nāma gṛhapatiḥ saṃlakṣayati--[3] kīdṛśena yānena śroṇaḥ koṭikarṇo yāsyati? sa saṃlakṣayati--saced hastibhiḥ, hastinaḥ sukumārā durbharāśca, aśvā api sukumārā dubharāśca, gardabhāḥ smṛtimantaḥ sukumārāśca/

[003.003]. gardabhayānena gacchatviti/
[003.003]. sa pitrā āhūyoktah--putra na tvayā sārthasya purastād gantavyam, nāpi pṛṣṭhataḥ/
[003.004]. yadi balavāṃścauro bhavati, sārthasya purastānnipatati/
[003.004]. durbalo bhavati, pṛṣṭhato nipatati/
[003.005]. tvayā sārthasya madhye gantavyam/
[003.005]. na ca te sārthavāhe hate sārtho vaktavyaḥ/
[003.006]. dāsakapālakāvapi uktau--putrau, yuvābhyāṃ na kenacit prakāreṇa śroṇaḥ koṭikarṇo moktavya iti//
[003.008]. athāpareṇa samayena śroṇaḥ koṭikarṇaḥ kṛtakautukamaṅgalasvastyayano mātuḥ sakāśamupasaṃkramya pādayor nipatya kathayati--amba gacchāmi, avalokitā bhava, mahāsamudramavatarāmi/
[003.010]. ruditumārabdhā/
[003.010]. sa kathayati--amba kasmād rodasi/
[003.010]. mātā sāśrudurdinavadanā kathayati--putra, kadācidahaṃ putrakaṃ punarapi jīvantaṃ drakṣyāmīti/
[003.011]. sa saṃlakṣayati--ahaṃ maṅgalaiḥ saṃprasthitaḥ/
[003.012]. iyamīdṛśamamaṅgalamabhidhatte/
[003.012]. sa ruṣitaḥ kathayati--amba, ahaṃ kṛtakautūhalamaṅgalasvastyayano mahāsamudraṃ saṃprasthitaḥ/
[003.013]. tvaṃ cedṛśānyamaṅgalāni karoṣi/
[003.013]. apāyān kiṃ na paśyasīti/
[003.014]. kathayati--putra, kharaṃ te vākkarma niścāritam/
[003.013]. atyayamatyayato deśaya/
[003.015]. apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet/
[003.015]. tenātyayamatyayato kṣamāpitā/
[003.015]. atha śroṇaḥ koṭikarṇaḥ kṛtakautūhalamaṅgalasvastyayanaḥ śakaṭairbhārairmoṭaiḥ piṭakairuṣṭrairgobhirgardabhaiḥ prabhūtaṃ samudragamanīyaṃ paṇyamāropya mahāsamudraṃ saṃprasthitaḥ/
[003.017]. so'nupūrveṇa grāmanagaranigamapallipattaneṣu cañcūryamāṇo mahāsamudrataṭamanuprāptaḥ/
[003.018]. nipuṇataḥ sāmudram yānapātraṃ pratipādya mahāsamudramavatīrṇo dhanahārakaḥ/
[003.019]. so'nuguṇena vāyunā ratnadvīpamanuprāptaḥ/
[003.019]. tena tatropaparīkṣyopaparīkṣya ratnānāṃ tad vahanaṃ pūritaṃ tadyathā tilataṇḍulakolakulatthānām/
[003.020]. so'nuguṇena śroṇaḥ saṃsiddhayānapātro jambudvīpamanuprāptaḥ/
[003.021]. sa sārthastasminneva samudratīre āvāsitaḥ/
[003.021]. sau śroṇaḥ koṭikarṇo'pi sārthavāho dāsakapālakāvādāya sārthamadhyādekānte'pakramya āyaṃ vyayaṃ ca tulayitumārabdhaḥ/
[003.023]. paścāt tenāsau dāsako'bhihitah--dāsaka, paśya sāthaḥ kiṃ karotīti/
[003.023]. sa gataḥ/
[003.023]. yāvat paśyati sthorāṃ lardayantaṃ sārtham/
[003.024]. so'pi sthorāṃ lardayitumārabdhaḥ/
[003.024]. dāsakaḥ saṃlakṣayati--pālakaḥ sārthavāhaṃ śabdāpayiṣyati/
[003.025]. pālako'pi saṃlakṣayati--dāsakaḥ sārthavāhaḥ śabdāpayiṣyatīti/
[003.026]. sa sārthaḥ sarātrimeva sthorāṃ lardayitvā saṃprasthitaḥ/
[003.026]. so'pi gāḍhanidrāvaṣṭabdhaḥ śayitaḥ/
[003.027]. sa sārthastāvad gato yāvatprabhātam/
[003.027]. te kathayanti--bhavantaḥ, kva sārthavāhah? purastād gacchati/
[003.028]. purastād gatvā pṛcchanti--kva sārthavāhah? pṛṣṭhata āgacchati/
[003.028]. pṛṣṭhato gatvā pṛcchanti--kva sārthavāhah? madhye gacchati/
[003.029]. madhye gatvā pṛcchanti/
[003.029]. yāvat tatrāpi nāsti/
[003.029]. dāsakaḥ kathayati--mama buddhirutpannā--pālakaḥ sārthavāhaṃ śabdāpayiṣyati/
[003.030]. pālako'pi kathayati--mama buddhirutpannā--dāsakaḥ sārthavāhaṃ śabdāpayiṣyati/
[003.031]. bhavantaḥ, na śobhanaṃ kṛtam yadasmābhiḥ sārthavāhaśchoritaḥ/
[003.032]. āgacchata, nivārtāmaḥ/
[003.032]. te kathayanti--bhavantaḥ, yadi vayaṃ nivartiṣyāmaḥ/

[004.001]. [4] sarva evānayena vyasanamāpatsyāmaḥ/
[004.001]. āgacchata, kriyākāraṃ tāvat karmah--tāvanna kenacicchroṇasya koṭikarṇasya mātāpitṛbhyāmārocayitavyam yāvad bhāṇḍaṃ pratiśāmitaṃ bhavati/
[004.002]. te kriyākāraṃ kṛtvā gatāḥ/
[004.003]. śroṇasya koṭikarṇasya mātāpitṛbhyāṃ śrutam--śroṇaḥ koṭikarṇo'bhyāgata iti/
[004.004]. te kathayanti--pṛṣṭhata āgacchati/
[004.005]. pṛṣṭhato gatvā pṛcchatah--kva sārthavāhah? purastād gacchatīti/
[004.006]. taistāvadākulīkṛtau yāvad bhāṇḍaṃ pratiśāmitam/
[004.006]. paścāt te kathayanti--amba vismṛto'smābhiḥ sārthavāha iti/
[004.007]. tābhyāmeka āgatya kathayati--ayaṃ śroṇaḥ koṭikarṇo'bhyāgata iti/
[004.008]. tasya tāvabhisāraṃ dattvā pratyudgatau na paśyataḥ/
[004.008]. apara āgatya kathayati--amba, diṣṭyā vardhasva, ayaṃ śroṇaḥ koṭikarṇo'bhyāgata iti/
[004.009]. tasya tāvabhisāraṃ dattvā pratyudgatau na paśyataḥ/
[004.010]. tau na kasyacit punarapi śraddadhātumārabdhau/
[004.010]. tābhyāmudyāneṣu svakasabhādevakuleṣu cchatrāṇi vyajanāni kalaśāni upānahāni cākṣarāṇi abhilikhitāni dattāni sthāpitāni--yadi tāvacchroṇaḥ koṭikarṇo jīvati, laghu āgamaya, kṣipramāgamaya/
[004.012]. atha cyutaḥ kālagataḥ, tasyaiva gatyupapattisthānāt sthānāntaraviśeṣatāyai/
[004.013]. tau śokena rudantāvandhībhūtau//
[004.014]. śroṇaḥ koṭikarṇaḥ sārthavāho'pi sūryāṃśubhiḥ spṛṣṭa ātāpitaḥ prativibuddho yāvat sārthaṃ na paśyati nānyatra gardabhayānameva/
[004.015]. sa taṃ gardabhayānamabhiruhya saṃprasthitaḥ/
[004.016]. rātrau ca vātena pravāyatā vālukayā mārgo vyapoḍhaḥ pithitaḥ/
[004.016]. te ca gardabhāḥ smṛtimanto gandhamāghrāyāghrāya śanairmandamandaṃ saṃprasthitāḥ/
[004.017]. sārthavāhaḥ saṃlakṣayati--kasmādete śanairmandamandaṃ gacchantīti kṛtvā pratodayaṣṭyā tāḍitāḥ/
[004.018]. te saṃbhrāntā ākulībhūtāḥ smṛtibhraṣṭā unmārgeṇa saṃprasthitāḥ, yāvadanyatamāśāṭavīṃ praviṣṭāḥ/
[004.019]. te tṛṣārtā vihvalavadanā jihvāṃ nirnāmayya gacchanti/
[004.020]. tān dṛṣṭvā tasya kāruṇyamutpannam/
[004.020]. sa saṃlakṣayati--yadi etān notsrakṣyāmi, anayena vyasanamāpatsye/
[004.021]. ko'sau nirghṛṇahṛdayastyaktaparalokaśca ya eṣāṃ pratodayaṣṭiṃ kāye nipātayiṣyati? tena ta utsṛṣṭāh--adyāgreṇa acchinnāgrāṇi tṛṇāni bhakṣayata anavamarditāni, pānīyāni pibata anāvilāni, caturdiśaṃ ca śītalā vāyavo vāntviti/
[004.024]. sa tānutsṛjya padbhyāṃ saṃprasthitaḥ/
[004.024]. yāvat paśyati āyasaṃ nagaramuccaṃ ca pragṛhītaṃ ca/
[004.025]. tatra dvāre puruṣastiṣṭhati kālo raudrāścaṇḍo lohitākṣa udviddhapiṇḍo lohalaguḍavyagrahastaḥ/
[004.026]. sa tasya sakāśamupasaṃkrāntaḥ/
[004.026]. upasaṃkramya taṃ puruṣaṃ pṛcchati--asti atra bhoḥ puruṣa pānīyamiti/
[004.027]. sa tūṣṇīṃ vyavasthitaḥ/
[004.027]. bhūtastena pṛṣṭah--astyatra nagare pānīyamiti/
[004.028]. bhūyo'pi sa tūṣṇīṃ vyavasthitaḥ/
[004.028]. tena sārthavāhena tatra praviśya pānīyaṃ pānīyam iti śabdo niścāritaḥ/
[004.029]. yāvat pañcamātraiḥ pretasahasrairdagdhasthūṇāsadṛśairasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ śroṇaḥ koṭikarṇaḥ/
[004.031]. te kathayanti--sārthavāha kāruṇikastvam/
[004.031]. asmākaṃ tṛṣārtānāṃ pānīyamanuprayaccha/
[004.031]. sa kathayati--bhavantaḥ, ahamapi pānīyameva mṛgayāmi/
[004.032]. kuto'ham yuṣmākaṃ pānīyamanuprayacchāmīti? [5] te kathayanti--sārthavāha, pretanagaramidam, kuto'tra pānīyam? adyāsmābhirdvādaśabhirvarṣaistvatsakāśātpānīyaṃ pānīyamiti śabdaḥ śrutaḥ/

[005.002]. sa kathayati--ke yūyaṃ bhavantaḥ, kena karmaṇā ihopapannāh? śroṇa duṣkuhakā jāmbūdvīpakā manuṣyāḥ/
[005.003]. nābhiśraddadhāsyasi/
[005.003]. ahaṃ bhavantaḥ pratyakṣadarśī, kasmānnābhiśraddadhāsye? te gāthāṃ bhāṣante--
[005.005]. ākrośakā roṣakā vayaṃ matsariṇaḥ kuṭukuñcakā vayam/
[005.006]. dānaṃ ca na dattamaṇvapi yena vayaṃ pitṛlokamāgatāḥ//1//
[005.007]. śroṇa gaccha, puṇyamaheśākhyastvam/
[005.007]. asti kaścit tvayā dṛṣṭaḥ pretanagaraṃ praviṣṭaḥ svastikṣemābhyāṃ nirgacchan? sa saṃprasthito yāvat tenāsau puruṣo dṛṣṭaḥ/
[005.008]. tenoktah--bhadramukha, aho bata tvayā mamārocitaṃ syāt yathedaṃ pretanagaramiti, nāhamatra praviṣṭaḥ syām/
[005.009]. sa tenoktah--śroṇa gaccha, puṇyamaheśākhyastvam, yena tvaṃ pretanagaraṃ praviśya svastikṣemābhyāṃ nirgataḥ/
[005.011]. sa saṃprasthitaḥ/
[005.011]. yāvadaparaṃ paśyati āyasaṃ nagaramuccaṃ ca pragṛhītaṃ ca/
[005.011]. tatrāpi dvāre puruṣastiṣṭhati kālaścaṇḍo lohitākṣa udviddhapiṇḍo lohalaguḍavyagrahastaḥ/
[005.012]. sa tasya sakāśamupasaṃkrāntaḥ/
[005.013]. upasaṃkramyaivamāha--bhoḥ puruṣa, asti atra nagare pānīyam? sa tūṣṇīṃ vyavasthitaḥ/
[005.014]. bhūyastena pṛṣṭah--bhoḥ puruṣa, asti atra nagare pānīyam? sa tūṣṇīṃ vyavasthitaḥ/
[005.015]. tena tatra praviśya pānīyaṃ pānīyam iti śabdaḥ kṛtaḥ/
[005.015]. anekaiḥ pretasahasrairdagdhasthūṇākṛtibhirasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ/
[005.017]. śroṇa kāruṇikastvam/
[005.017]. asmākaṃ tṛṣārtānāṃ pānīyamanuprayaccha/
[005.017]. sa kathayati--ahamapi bhavantaḥ pānīyameva mṛgayāmi/
[005.018]. kuto'ham yuṣmākaṃ pānīyaṃ dadāmīti? te kathayanti--śroṇa, pretanagaramidam/
[005.019]. kuto'tra pānīyam? adyāsmābhirdvādaśabhirvarṣaistvatsakāśāt pānīyaṃ pānīyamiti śabdaḥ śrutaḥ/
[005.020]. sa cāha--ke yūyaṃ bhavantaḥ, kena karmaṇā ihopapannāh? ta ūcuh--śroṇa, duṣkuhakā jāmbudvīpakā manuṣyāḥ/
[005.021]. nābhiśraddadhāsyasi/
[005.021]. sa cāha--ahaṃ bhavantaḥ pratyakṣadarśī/
[005.022]. kasmānnābhiśraddadhāsye? te gāthāṃ bhāṣante--
[005.023]. ārogyamadena mattakā ye dhanamogamadena mattakāḥ/
[005.024]. dānaṃ ca na dattamaṇvapi yena vayaṃ pitṛlokamāgatāḥ//2//
[005.025]. śroṇa gaccha, puṇyakarmā tvam/
[005.025]. asti kaścit tvayā dṛṣṭaḥ śrutaḥ sa pretanagaraṃ praviśya kvastikṣemābhyāṃ jīvannirgacchan? sa saṃprasthitaḥ/
[005.026]. yāvat tenāsau puruṣo dṛṣṭaḥ/
[005.026]. sa tenoktah--bhadramukha, aho bata yadi tvayā mamārocitaṃ syād yathedaṃ pretanagaramiti, naivāhamatra praviṣṭaḥ syām/
[005.028]. sa kathayati--śroṇa gaccha, puṇyamaheśākhyastvam/
[005.028]. asti kaścit tvayā dṛṣṭaḥ śruto pretanagaraṃ praviśya svastikṣemābhyāṃ jīvan nirgacchan? sa saṃprasthitaḥ/
[005.029]. yāvat paśyati sūryasyāstagamanakāle vimāna, catasro'psarasah abhirūpāḥ prāsādikā darśanīyāḥ/
[005.030]. ekaḥ puruṣo'bhirūpo darśanīyaḥ prāsādikah aṅgadakuṇḍalavicitramālyābharaṇānulepanastābhiḥ sārdhaṃ krīḍati ramate paricārayati/
[005.032]. sa tairdūrata eva dṛṣṭaḥ/
[005.032]. te taṃ pratyavabhāṣitumārabdhāḥ/
[005.032]. svāgatam [6] śroṇa, māsi tṛṣito bubhukṣito ? sa saṃlakṣayati--nūnaṃ devo'yaṃ nāgo yakṣo bhaviṣyati/

[006.002]. āha ca--ārya tṛṣito'smi, bubhukṣito'smi/
[006.002]. sa taiḥ snāpito bhojitaḥ/
[006.002]. sa tasmin vimāne tāvat sthito yāvat sūryasyābhyudgamanakālasamayaḥ/
[006.003]. sa tenoktah--śroṇa avatarasva, ādīnavo'tra bhaviṣyati/
[006.004]. so'vatīrya ekānte vyavasthitaḥ/
[006.004]. tataḥ paścāt sūryasyābhyudgamanakālasamaye tadvimānamantarhitam/
[006.005]. api apsaraso'ntarhitāśca/
[006.005]. catvāraḥ śyāmaśabalāḥ kurkurāḥ prādurbhūtāḥ/
[006.006]. taistaṃ puruṣamavamūrdhakaṃ pātayitvā tāvat pṛṣṭavaṃśānutpāṭyotpāṭya bhikṣito yāvat sūryasyāstagamanakālasamayaḥ/
[006.007]. tataḥ paścāt punarapi tadvimānaṃ prādurbhūtam, apsarasaḥ prādurbhūtāḥ/
[006.008]. sa ca puruṣastābhiḥ sārdhaṃ krīḍati ramate paricārayati/
[006.008]. sa teṣāṃ sakāśamupasaṃkramya kathayati--ke yūyam, kena ca karmaṇā ihopapannāh? te procuh--śroṇa duṣkuhakā jāmbudvīpakā manuṣyāḥ/
[006.010]. nābhiśraddadhāsyasi/
[006.010]. sa cāha--ahaṃ pratyakṣadarśī, kathaṃ nābhiśraddadhāsye? śroṇa, ahaṃ vāsavagrāmake aurabhraka āsīt/
[006.011]. urabhrān praghātya praghātya māṃsaṃ vikrīya jīvikāṃ kalpayāmi/
[006.012]. āryaśca mahākātyāyano mamānukampayā āgatya kathayati--bhadramukha, aniṣṭo'sya karmaṇaḥ phalavipākaḥ/
[006.013]. virama tvamasmāt pāpakādasaddharmāt/
[006.013]. nāhaṃ tasya vacanena viramāmi/
[006.014]. bhūyo bhūyaḥ sa māṃ vicchandayati--bhadramukha, aniṣṭo'sya karmaṇo phalavipākaḥ/
[006.015]. virama tvamasmāt pāpakādasaddharmāt/
[006.015]. tathāpi ahaṃ na prativiramāmi/
[006.015]. sa māṃ pṛcchati--bhadramukha, kiṃ tvametānurabhrān divā praghātayasi āhosvidū rātrau? mayoktah--ārya divā, praghātayāmīti/
[006.017]. sa kathayati--bhadramukha, rātrau śīlasamādānaṃ kiṃ na gṛhṇāsi/
[006.017]. mayā tasyāntikād rātrau śīlasamādānaṃ gṛhītam/
[006.018]. yattad rātrau śīlasamādānaṃ gṛhītam, tasya karmaṇo vipākena rātrāvevaṃvidhaṃ divyaṃ sukhaṃ pratyanubhavāmi/
[006.019]. yanmayā divā urabhrāḥ praghātitāḥ, tasya karmaṇo vipākena divā evaṃvidhaṃ duḥkhaṃ pratyanubhavāmi/
[006.020]. gāthāṃ ca bhāṣate--
[006.021]. divasaṃ paraprāṇapīḍako rātrau śīlaguṇaiḥ samanvitaḥ/
[006.022]. tasyaitatkarmaṇaḥ phalaṃ hyanubhavāmi kalyāṇapāpakam//3//
[006.023]. śroṇa, gamiṣyasi tvaṃ vāsavagrāmakam? gamiṣyāmi/
[006.023]. tatra mama putraḥ prativasati/
[006.023]. sa urabhrān praghātya praghātya jīvikāṃ kalpayati/
[006.024]. sa tvayā vaktavyah--dṛṣṭaste mayā pitāa/
[006.025]. kathayati--aniṣṭo'sya karmaṇaḥ phalavipākaḥ/
[006.025]. viramāsmāt pāpakādasaddharmāt/
[006.025]. bhoḥ puruṣa, tvamevaṃ kathayasi--duṣkuhakā jāmbudvīpakā manuṣyā iti/
[006.026]. nābhiśraddadhāsyati/
[006.026]. śroṇa, yadi na śraddadhāsyati, vaktavyastava pitā kathayati--asti sūnādhastāt suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ/
[006.028]. tamuddhṛtyātmānaṃ samyaksukhena prīṇaya/
[006.028]. āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya, asmākaṃ ca nāṃnā dakṣiṇāmādeśaya/
[006.029]. apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet/
[006.030]. sa saṃprasthitaḥ/
[006.030]. yāvat sūryasyābhyudgamanakālasamaye paśyati aparaṃ vimānam/
[006.031]. tatra ekā apsarā abhirūpā darśanīyā prāsādikā, ekaśca puruṣa abhirūpo darśanīyaḥ prāsādikah aṅgadakuṇḍalavicitramālyābharaṇānulepanastayā sārdhaṃ krīḍati ramate [7] paricārayati/

[007.001]. sa taṃ dūrata eva dṛṣṭvā pratyavabhāṣitumārabdhaḥ/
[007.001]. svāgataṃ śroṇa, tṛṣito'si, bubhukṣito'si ? sa saṃlakṣayati--nūnamayaṃ devo nāgo yakṣo bhaviṣyati/
[007.003]. sa kathayati--tṛṣito'smi bubhukṣitaśca/
[007.003]. sa tena snāpito bhojitaḥ/
[007.003]. sa tasmin vimāne tāvat sthito yāvat sūryasyāstaṃgamanakālasamayaḥ/
[007.004]. sa tenoktah--avatarasva, ādīnavo'tra bhaviṣyati/
[007.005]. sa dṛṣṭādīnavo'vatīrya ekānte'vasthitaḥ/
[007.005]. tataḥ paścāt sūryasyāstagamanakālasamaye tadvimānamantarhitam/
[007.006]. sāpi apsarā antarhitā/
[007.006]. mahatī śatapadī prādurbhūtā/
[007.006]. tayā tasya puruṣasya kāyena kāyaṃ saptakṛtvo veṣṭayitvā tāvaduparimastiṣkaṃ bhakṣayantī sthitā, yāvat sa eva sūryasyābhyudgamanakālasamayaḥ/
[007.008]. tataḥ paścāt punarapi tadvimānaṃ prādurbhūtam/
[007.009]. sāpi apsarāḥ prādurbhūtā/
[007.009]. sa ca puruṣo'bhirūpo darśanīyaḥ prāsādikastayā sārdhaṃ krīḍati ramate paricārayati/
[007.010]. sa tamupasaṃkramya pṛcchati--ko bhavān, kena karmaṇā ihopapannah? sa evamāha--śroṇa, duṣkuhakā jāmbūdvīpakā manuṣyāḥ, nābhiśraddadhāsyasi/
[007.011]. sa kathayati--ahaṃ pratyakṣadarśī, kasmānnābhiśraddadhāsye? sa kathayati--yadi evam, ahaṃ vāsavagrāmake brāhmaṇa āsīt pāradārikaḥ/
[007.013]. āryaśca mahākātyāyano mamānukampayā āgatya kathayati--bhadramukha, aniṣṭo'sya karmaṇaḥ phalavipākaḥ/
[007.014]. virama tvamasmāt pāpakādasaddharmāt/
[007.014]. tasya vacanādahaṃ na prativiramāmi/
[007.015]. bhūyo bhūyaḥ sa māma vicchandayati/
[007.015]. tathaivāhaṃ tasmāt pāpakādasaddharmānna prativiramāmi/
[007.016]. sa māṃ pṛcchati--bhadramukha, paradārān kiṃ tvaṃ divā gacchasi, āhosvid rātrau? sa mayābhihitah--ārya rātrau/
[007.017]. sa kathayati--bhadramukha, divā kiṃ na śīlasamādānaṃ gṛhṇāsi? mayā tasyāntike divā śīlasamādānaṃ gṛhītam/
[007.018]. yattanmayā āryasya kātyāyanasyāntikād divā śīlasamādānaṃ gṛhītam, tasya karmaṇo vipākena divā evaṃvidhaṃ divyasukhaṃ pratyanubhavāmi/
[007.020]. yattadrātrau paradārābhigamanaṃ kṛtam, tasya karmaṇo vipākena rātrāvevaṃvidhaṃ duḥkhaṃ pratyanubhavāmi/
[007.021]. gāthāṃ ca bhāṣate--
[007.022]. rātrau paradāramūrcchito, divasaṃ śīlaguṇaiḥ samanvitaḥ/
[007.023]. tasyaitat karmaṇaḥ phalaṃ hyanubhavāmi kalyāṇapāpakam//4//
[007.024]. śroṇa, gamiṣyasi tvaṃ vāsavagrāmakam/
[007.024]. tatra mama putro brāhmaṇaḥ pāradārikaḥ/
[007.024]. sa vaktavyah--dṛṣṭaste mayā pitā/
[007.025]. sa kathayati--aniṣṭo'sya karmaṇaḥ phalavipākaḥ/
[007.025]. viramāsmāt pāpakādasaddharmāt/
[007.026]. bhoḥ puruṣa, tvamevaṃ kathayasi--duṣkuhakā jāmbudvīpakā manuṣyā iti/
[007.026]. etanme kaḥ śraddadhāsyati? śroṇa yanna śraddadhāsyati, vaktavyah--tava pitrā agniṣṭomasyādhastāt suvarṇakalaśaḥ pūrayitvā sthāpitaḥ/
[007.028]. tamuddhṛtyātmānaṃ samyaksukhena prīṇaya/
[007.028]. āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya/
[007.029]. asmākaṃ ca nāṃnā dakṣiṇāṃ deśaya/
[007.029]. apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet/
[007.030]. sa saṃprasthitaḥ/
[007.030]. yāvat paśyati vimānam/
[007.030]. tatraikā strī abhirūpā darśanīyā prāsādikā aṅgadakuṇḍalavicitramālyābharaṇānulepanā/
[007.031]. tasyāścaturṣu paryaṅkapādakeṣu catvāraḥ pretā baddhāstiṣṭhanti/
[007.032]. taṃ dūrata eva dṛṣṭvā pratyavabhāṣitumārabdhā--[8] śroṇa, svāgatam/

[008.001]. tṛṣito'si bubhukṣito'si ? sa saṃlakṣayati--nūnaṃ devīyaṃ nāgī yakṣī bhaviṣyati/
[008.002]. sa kathayati--ārye, tṛṣito'smi bubhukṣito'smi/
[008.002]. tayāsāvudvartitaḥ snāpita āhāro dattaḥ/
[008.003]. uktaṃ ca--śroṇa, yadi ete kiṃcinmṛgayanti, dāsyasīti uktvā teṣāṃ sattvānāṃ karmasvakaṭāṃ pratyakṣīkartukāmā vimānaṃ praviśyāvasthitā/
[008.004]. te mṛgayitumārabdhāh--śroṇa kāruṇikastvam/
[008.005]. bubhukṣitā vayam/
[008.005]. asmākamanuprayaccha/
[008.005]. tenaikasya kṣiptam--busaplāvī prādurbhūtā/
[008.006]. aparasya kṣiptam--ayoguḍaṃ bhakṣayitumārabdhaḥ/
[008.006]. aparasya kṣiptam--svamāṃsaṃ bhakṣayitumārabdhah--aparasya kṣiptam--pūyaśoṇitaṃ prādurbhūtam/
[008.007]. visragandhena nirgatā/
[008.008]. śroṇa nivāritastvaṃ mayā/
[008.008]. kasmāt tvayaiṣāṃ dattam? kiṃ kathayati--ayaṃ me svāmī, ayaṃ me putraḥ, iyaṃ me snuṣā, iyaṃ me dāsī/
[008.010]. sa āha--ke yūyam, kena karmaṇā ihopapannāh? tayoktam--śroṇa, duṣkuhakā jāmbudvīpakā manuṣyā iti nābhiśraddadhāsyasi/
[008.011]. ahaṃ pratyakṣadarśī kasmānnābhiśraddadhāsye? kathayati--ahaṃ vāsavagrāmake brāhmaṇī āsīt/
[008.012]. mayā nakṣatrarātryāṃ pratyupasthitāyāṃ praṇītamāhāraṃ sajjīkṛtam/
[008.013]. āryamahākātyāyano mamānukampayā vāsavagrāmake piṇḍāya prāvikṣat/
[008.014]. sa mayā dṛṣṭaḥ kāyaprāsādikaścittaprāsādikaḥ/
[008.014]. cittamabhiprasannaṃ dṛṣṭvā sa mayā prasādajātayā piṇḍakena pratipāditaḥ/
[008.015]. tasyā mama buddhirutpannā--svāminamanumodayāmi, prāmodyamutpādayiṣyatīti/
[008.016]. sa snātvā āgataḥ/
[008.016]. mayoktam--āryaputra, anumodasva, mayāryo mahākātyāyanaḥ piṇḍakena pratipāditaḥ/
[008.017]. sa ruṣito yāvad brāhmaṇānāṃ na dīyate, jñātīnāṃ jñātipūjā na kriyate, tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṃ dattam? so'marṣajātaḥ kathayati--kasmāt sa muṇḍakaḥ śramaṇako busaplāvīṃ na bhakṣayatīti? tasya karmaṇo vipākenāyaṃ busaplāvīṃ bhakṣayati/
[008.020]. mama buddhirutpannā--putramapi anumodayāmi, prāmodyamutpādayiṣyatīti/
[008.021]. so'pi mayoktah--putra, anumodasva, mayāryo mahākātyāyanaḥ piṇḍakena pratipāditaḥ/
[008.021]. so'pi ruṣito yāvad brāhmaṇānāṃ na dīyate, jñātīnāṃ jñātipūjā na kriyate, tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍaṃ dattam? so'pi amarṣajātaḥ kathayati--kasmāt sa muṇḍakaḥ śramaṇako'yoguḍaṃ na bhakṣayatīti? tasya karmaṇo vipākenāyamayoguḍaṃ bhakṣayati/
[008.024]. nakṣatrarātryāṃ pratyupasthitāyāṃ mama jñātayaḥ praheṇakāni preṣayanti/
[008.025]. tāni ahaṃ snuṣāyāḥ samarpayāmi/
[008.025]. praṇītāni praheṇakāni bhakṣayitvā mama lūhāni upanāmayati/
[008.026]. ahaṃ teṣāṃ jñātīnāṃ saṃdiśāmi--kiṃ nu yūyaṃ durbhikṣe yathā lūhāni praheṇakāni preṣayata? te mama saṃdiśanti--na vayaṃ lūhāni preṣayāmaḥ, api tu praṇītānyeva praheṇakāni preṣayāmaḥ/
[008.029]. mayā snuṣābhihitā--vadhūke, tvaṃ praṇītāni praheṇakāni bhakṣayitvāsmakaṃ lūhāni upanāmayasi? kathayati--kiṃ svamāṃsaṃ na bhakṣayati tvadīyāni praheṇakāni bhakṣayatīti? iyaṃ tasya karmaṇo vipākena svamāṃsāni bhakṣayati/
[008.032]. nakṣatrarātryāṃ pratupasthitāyāṃ praṇītāni praheṇakāni dattvā jñātīnāṃ preṣayāmi/
[008.033]. dārikā tāni praṇītāni praheṇakāni mārge'ntarbhakṣayitvā teṣāṃ lūhāni upanāmayati/

[009.001]. [9] te mama saṃdiśanti--kiṃ nu tvaṃ durbhikṣe yathā lūhāni asmākaṃ praheṇakāni preṣayasi? ahaṃ teṣāṃ saṃdiśāmi--nāhaṃ lūhāni perṣayāmi, api tu praṇītānyevāhaṃ preṣayāmīti/
[009.002]. mayā dārikābhihitā--dārike, tvaṃ praṇītāni praheṇakāni bhakṣayitvā teṣāṃ lūhāni upanāmayasi/
[009.004]. kathayati--kiṃ nu pūyaśoṇitaṃ na bhakṣayati, tvadīyāni praheṇakāni bhakṣayatīti? tasya karmaṇo vipākeneyaṃ pūyaśoṇitaṃ bhakṣayati/
[009.005]. mama buddhirutpannā--tatra pratisaṃdhiṃ gṛhṇīyām yatraitān sarvān svakaṃ svakaṃ karmaphalaṃ paribhuñjānān paśyeyamiti/
[009.006]. yayā mayāryamahākātyāyanaṃ piṇḍakena pratipādya praṇīte trāyastriṃśe devanikāye upapattavyam, sāhaṃ mithyāpraṇidhānavaśāt pretamaharddhikā saṃvṛttā/
[009.008]. śroṇa, gamiṣyasi tvaṃ vāsavagrāmakam? tatra mama duhitā veśyaṃ vāhayati/
[009.009]. tvayā vaktavyā--dṛṣṭāste mayā pitā mātā bhrātā bhrāturjāyā dāsī/
[009.010]. te kathayanti--aniṣṭo'sya karmaṇaḥ phalavipākaḥ/
[009.010]. viramāsmādasaddharmāt/
[009.010]. bhagini, tvameva kathayasi--duṣkuhakā jāmbudvīpakā manuṣyāḥ, nābhiśraddadhāsyanti/
[009.011]. śroṇa, yadi na śraddadhāsyati, vaktavyā--tava paurāṇe paitṛke vāsagṛhe catvāro lohasaṃghāṭāḥ suvarṇasya pūrṇāstiṣṭhanti, madhye ca sauvarṇadaṇḍakamaṇḍaluḥ/
[009.013]. te kathayanti--tamuddhṛtyātmānaṃ samyaksukhena prīṇaya, āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya, asmākaṃ ca nāṃnā dakṣiṇāmādeśaya/
[009.015]. apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet/
[009.015]. tena tasyāḥ pratijñātam/
[009.016]. evaṃ tasya paribhramato dvādaśa varṣā atikrāntāḥ//
[009.017]. tayoktah--śroṇa, gamiṣyasi tvaṃ vāsavagrāmakam? bhagini, gamiṣyāmi/
[009.017]. sa tasminneva vimāne uṣitaḥ/
[009.018]. tayā teṣāmeva pretānāmājñā dattā--bhavanto gacchata, śroṇaṃ koṭikarṇaṃ suptameva vāsavagrāmake paitṛke udyāne sthāpayitvā āgacchata/
[009.019]. sa tairvāsavagrāmake paitṛke udyāne sthāpitaḥ/
[009.020]. sa prativibuddho yāvat paśyati ghaṇṭāchatrāṇi vyajanāni, akṣarāṇi likhitāni--yadi tāvacchroṇaḥ koṭikarṇo jīvati, laghvāgamanāya, kṣipramāgamanāya, cyutaḥ kālagato gatyupapattisthānāt sthānāntaraviśeṣatāyai/
[009.022]. sa saṃlakṣayati--yadi ahaṃ mātāpitṛbhyāṃ mṛta eva gṛhītaḥ, kasmādbhūyo'haṃ gṛhaṃ praviśāmi? gacchāmi, ārya mahākātyāyanasyāntikāt pravrajāmīti/
[009.024]. atha śroṇaḥ koṭikarṇo yenāyuṣmān mahākātyāyanastenopasaṃkrāntaḥ/
[009.025]. adrākṣīdāyuṣmān mahākatyāyanaḥ śroṇaṃ koṭikarṇaṃ dūrādeva/
[009.025]. dṛṣṭvā ca punaḥ śroṇaṃ koṭikarṇamidamavocat--ehi śroṇa, śvāgataṃ te/
[009.026]. dṛṣṭaste śroṇa ayaṃ lokaḥ paraśca lokah? sa kathayati--dṛṣṭo bhadanta mahakātyāyana/
[009.027]. labheyāhaṃ bhadanta mahākātyāyana svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam/
[009.028]. careyamahaṃ bhavato'ntike brahmacaryam/
[009.028]. sa āryeṇoktah--śroṇa, tāṃ tāvat pūrvikāṃ pratijñāṃ paripūraya/
[009.029]. yathāgṛhītān saṃdeśān samarpayeti/
[009.029]. sa tasyairabhrikasya sakāśamupasaṃkrāntaḥ/
[009.030]. viramāsmādasaddharmāt/
[009.031]. bhoḥ puruṣa, adya mama piturdvādaśavarṣāṇi kālagatasya/
[009.032]. asti kaścid dṛṣṭaḥ paralokāt punarāgacchan? bhadramukha, eṣo'hamāgataḥ/
[009.032]. nāsau śraddadhāti/
[009.033]. bhadramukha, yadi na śraddadhāsi, sa tava pitā kathayati--asti sūnādhastāt suvarṇasya kalaśaḥ/

[010.001]. [10] pūrṇastiṣṭhati/
[010.001]. tamuddhṛtyātmānaṃ samyaksukhena prīṇaya/
[010.001]. āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya, asmākaṃ ca nāṃnā dakṣiṇāmādeśaya/
[010.002]. apyevaitat karma tanutvaṃ parikṣayaṃ paryādāya gacchet/
[010.003]. sa saṃlakṣayati--na kadācidevaṃ mayā śrutapūrvam/
[010.003]. paśyāmi, saced bhūtaṃ bhaviṣyati, sarvametat satyam/
[010.004]. tena gatvā khanitam/
[010.004]. yāvat tat sarvaṃ tat tathaiva/
[010.004]. tenābhiśraddadhātam/
[010.005]. tataḥ paścāt sa pāradārikāsya sakāśamupasaṃkrāntaḥ/
[010.005]. upasaṃkramya kathayati--bhadramukha, dṛṣṭaste mayā pitā/
[010.006]. sa kathayati--aniṣṭo'sya karmaṇaḥ phalavipākaḥ/
[010.006]. viramāsmāt pāpakādasaddharmāt/
[010.007]. sa kathayati--bhoḥ puruṣa, adya mama piturdvādaśa varṣāṇi kālaṃ gatasya/
[010.007]. asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punarāgacchan? bhadramukha, eṣo'hamāgataḥ/
[010.008]. nāsau śraddadhāti/
[010.009]. sa cāaha--bhadramukha, sacennābhiśraddadhāsi, tava pitrā agniṣṭomasyādhastāt suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ/
[010.010]. sa kathayati--tamuddhṛtyātmānaṃ samyaksukhena prīṇaya, āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya, asmākaṃ ca nāṃnā dakṣiṇāmādeśaya/
[010.011]. apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet/
[010.012]. sa saṃlakṣayati--na kadācidetanmayā śrutapūrvam/
[010.013]. paśyāmi, saced bhūtaṃ bhaviṣyati, sarvametat satyam/
[010.013]. tena gatvā khanitam/
[010.013]. yāvat tatsarvaṃ tattathaiva/
[010.014]. tenābhiśraddadhātam/
[010.014]. sa tasyā veśyāyāḥ sakāśamupasaṃkrāntaḥ/
[010.014]. upasaṃkramya kathayati--bhagini, dṛṣṭāste mayā mātā pitā bhrātā bhrāturjāyā dāsī/
[010.015]. te kathayanti--aniṣṭo'sya karmaṇaḥ phalavipākaḥ/
[010.016]. viramāsmāt pāpakādasaddharmāt/
[010.016]. kathayati--bhoḥ puruṣa, mama mātāpitrordvādaśa varṣāṇi kālagatayoḥ/
[010.017]. asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punarāgacchan? sa kathayati--eṣo'hamāgataḥ/
[010.018]. na śraddadhāti/
[010.018]. sa kathayati--bhagini, sacennābhiśraddadhāsi, tava paurāṇe paitṛke vāsagṛhe catasro lohasaṃghāṭāḥ suvarṇapūrṇāstiṣṭhanti, madhye ca sauvarṇadaṇḍakamaṇḍaluḥ/
[010.020]. te kathayanti--tamuddhṛtyātmānaṃ samyaksukhena prīṇaya, āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya, asmākaṃ ca nāṃnā dakṣiṇāmādeśaya/
[010.022]. apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet/
[010.022]. saṃlakṣayati--na kadācinmayā śrutapūrvam/
[010.023]. paśyāmi, saced bhūtaṃ bhaviṣyati, sarvametat satyam/
[010.023]. tayā gatvā khanitam/
[010.023]. yāvat tat sarvaṃ tattathaiva/
[010.024]. tayābhiśraddadhātam/
[010.024]. śroṇaḥ koṭikarṇaḥ saṃlakṣayati--sarvo'yaṃ lokaḥ suvarṇasya śraddadhāti, na tu kaścinmama śraddhayā gacchatīti/
[010.025]. tena vaipuṣpitam/
[010.025]. śiśutve suvarṇena daśanā baddhāḥ/
[010.026]. tayāsau pratyabhijñātaḥ/
[010.026]. syādāryaḥ śroṇaḥ koṭikarṇa eva te bhaginījanaḥ saṃjānate(?)/
[010.027]. tayā gatvā tasya mātāpitṛbhyāmārocitam/
[010.027]. amba tāta koṭikarṇo'bhyāgata iti/
[010.028]. anekaisteṣāmārocitam/
[010.028]. te na kasyacit śraddhayā gacchanti/
[010.028]. te kathayanti--putri tvamapyasmākamutprāsayasi/
[010.029]. yāvadasau svayameva gataḥ/
[010.029]. tena dvārakoṣṭhake sthitvotkāśanaśabdaḥ kṛtaḥ/
[010.030]. hiraṇyasvaro'sau mahātmā/
[010.030]. tasya śabdena sarvaṃ gṛhamāpūritam/
[010.030]. sa taiḥ svareṇa pratyabhijñātaḥ/
[010.031]. te kaṇṭhe pariṣvajya ruditumārabdhau/
[010.031]. teṣāṃ bāṣpeṇa paṭalāni sphuṭitāni/
[010.032]. draṣṭumārabdhau/
[010.032]. sa kathayati--amba tāta anujānīdhvam/
[010.032]. pravrajiṣyāmi samyageva śraddhayā [11] agārādanagārikām/

[011.001]. tau kathayatah--putra āvāṃ tvadīyena śokena rudantāvandhībhūtau/
[011.001]. idānīṃ tvāmevāgamya cakṣuḥ pratilabdham/
[011.002]. yāvadāvāṃ jīvāmaḥ, tāvanna pravrajitavyam/
[011.002]. yadā kālaṃ kariṣyāmaḥ, tadā pravrajiṣyasi/
[011.003]. tenāyuṣmato mahākātyāyanasyāntikāddharmaṃ śrutvā srotāpattiphalaṃ sākṣātkṛtam, mātāpitarau ca śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitau/
[011.004]. āgamacatuṣṭayamadhītam, sakṛdāgāmiphalaṃ sākṣātkṛtam/
[011.005]. mātāpitarau satyeṣu pratiṣṭhāpitau//
[011.006]. apareṇa samayena tasya mātāpitarau kālagatau/
[011.006]. sa taṃ dhanajātaṃ dīnānāthakṛpaṇebhyo dattvā daridrānadaridrān kṛtvā yenāyuṣmān mahākātyāyanastenopasaṃkrāntaḥ/
[011.007]. upasaṃkramyāyuṣmato mahākātyāyanasya pādau śirasā vanditvā ekānte'sthāt/
[011.008]. ekānte sthitaḥ śroṇaḥ koṭikarṇa āyuṣmantaṃ mahākātyāyanamidamavocat--labheyāhamāryamahākātyāyana svākhyāte dharmavinaye pravrajyām, yāvaccareyāhaṃ bhagavato'ntike brahmacaryam/
[011.010]. sa āyuṣmatā mahākātyāyanena pravrajitaḥ/
[011.011]. tena pravrajya mātṛkādhītā, anāgāmiphalaṃ sākṣātkṛtam/
[011.011]. asmāt parāntakeṣu janapadeṣvalpabhikṣukam/
[011.012]. kṛcchreṇa deśavargo gaṇaḥ paripūryate/
[011.012]. sa traimāsīṃ śrāmaṇero dhāritaḥ/
[011.012]. dharmatā khalu yathā buddhānāṃ bhagavatāṃ śrāvakāṇāṃ dvau saṃnipātau bhavataḥ/
[011.013]. yaccāṣāḍhyāṃ varṣopanāyikāyām yacca kārtikyāṃ pūrṇamāsyām/
[011.014]. tatra ye āṣāḍhyāṃ varṣopanāyikāyāṃ saṃnipatanti, te tāṃstānuddeśayogamanasikārānudgṛhya paryavāpya tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣāmupagacchanti/
[011.015]. ye kārtikyāṃ paurṇamāsyāṃ saṃnipatanti, te yathādhigatamārocayanti, uttare ca paripṛcchanti sūtrasya vinayasya mātṛkāyāḥ/
[011.017]. evameva mahāśrāvakāṇāmapi/
[011.017]. atha ye āyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā bhikṣavas tāṃstānuddeśayogamanasikāraviśeṣān gṛhya paryavāpya tāsu tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣāmupagatāḥ, te trayāṇāṃ vārṣikāṇāṃ māsānāmatyayāt kṛtacīvarā niṣṭhitacīvarāḥ samādāya pātracīvaram yenāyuṣmān mahākātyāyanastenopasaṃkrāntāḥ/
[011.021]. upasaṃkramyāyuṣmato mahākātyāyanasya pādau śirasā vanditvaikānte niṣaṇṇāḥ/
[011.021]. ekānte niṣadya yathādhigatamārocayanti, uttare ca paripṛcchanti/
[011.022]. deśavargo gaṇaḥ paripūrṇaḥ/
[011.022]. sa tenopasampāditaḥ/
[011.023]. tena tṛtīyapiṭakamadhītam/
[011.023]. sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
[011.023]. arhan saṃvṛttas traidhātukavītarāgo yāvad abhivādyaśca saṃvṛttaḥ//
[011.025]. athāyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā āyuṣmantaṃ mahākātyāyanam yāvattāvat paryupāsyāyuṣmantaṃ mahākātyāyanamidamavocan--dṛṣṭo'smābhirupādhyāyaḥ paryupāsitaśca/
[011.027]. gacchāmo vayam, bhagavantaṃ paryupāsiṣyāmahe/
[011.027]. sa cāha--vatsā evaṃ kurudhvam/
[011.027]. draṣṭavyā eva paryupāsitavyā eva hi tathāgatā arhantaḥ samyaksambuddhāḥ/
[011.027]. tena khalu punaḥ samayena śroṇaḥ koṭikarṇastasyāmeva parṣadi saṃniṣaṇṇo'bhūt saṃnipatitaḥ/
[011.029]. athāyuṣmāñ śroṇaḥ koṭikarṇa utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenāyuṣmān mahākātyāyanastenāñjaliṃ kṛtvā praṇamyāyuṣmantaṃ mahākātyāyanamidamavocat--dṛṣṭo mayopādhyāyānubhāvena sa bhagavān dharmakāyena, no tu rūpakāyena/
[011.032]. gacchāmi upādhyāya, rūpakāyenāpi taṃ bhagavantaṃ drakṣyāmi/
[011.032]. sa [12] āha--evaṃ vatsa kuruṣva/

[012.001]. durlabhadarśanā hi vatsa tathāgatā arhantaḥ samyaksambuddhās tadyathā audumbarapuṣpam/
[012.002]. asmākaṃ ca vacanena bhagavataḥ pādau śirasā vandasva, alpābādhatāṃ ca yāvat sukhasparśavihāratāṃ ca/
[012.003]. pañca praśnāṃśca pṛccha--asmāt parāntakeṣu bhadanta janapadeṣu alpabhikṣukam/
[012.004]. kṛcchreṇa daśavargagaṇaḥ paripūryate/
[012.004]. tatrāsmābhiḥ kathaṃ pratipattavyam? kharā bhūmī gokaṇṭakā dhānāḥ/
[012.005]. asmākamaparāntakeṣu janapadeṣu idamevamrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyathā avicarma gocarma cchāgacarma/
[012.006]. tadanyeṣu janapadeṣu idamevamrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyathā erako merako jandurako mandurakaḥ/
[012.007]. evamevāsmāt parāntakeṣu janapadeṣvidamevamrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyathā avicarma pūrvavat/
[012.008]. udakastabdhikā manuṣyāḥ snātopavicārāḥ/
[012.008]. bhikṣurbhikṣoścīvarakāni preṣayati itaścyutāni tatrāsamprāptāni kasyaitāni naiḥsargikāni/
[012.009]. adhivāsayati āyuṣmāñchroṇaḥ koṭikarṇa āyuṣmato mahākātyāyanasya tūṣṇībhāvena/
[012.010]. athāyuṣmāñchroṇaḥ koṭikarṇas tasyā eva rātreratyayāt pūrvāhṇe nivāsya pātracīvaramādāya vāsavagrāmakaṃ piṇḍāya prāvikṣat/
[012.012]. yāvadanupūrveṇa śrāvastīmanuprāptaḥ/
[012.012]. athāyuṣmāñchroṇaḥ koṭikarṇaḥ pātracīvaraṃ pratisāmayya pādau prakṣālya yena bhagavāṃstenopasaṃkrāntaḥ/
[012.013]. upasaṃkramyaikānte niṣaṇṇaḥ/
[012.014]. tatra bhagavānāyuṣmantamānandamāmantrayate sma--gaccha ānanda tathāgatasya śroṇasya ca koṭikarṇasyaikavihāre mañcaṃ prajñāpaya/
[012.015]. evaṃ bhadanteti āyuṣmānānandastathāgatasya śroṇasya ca koṭikarṇasya yāvat prajñāpya yena bhagavāṃstenopasaṃkrāntaḥ/
[012.016]. upasaṃkramya bhagavantamidamavocat--prajñapto bhadanta tathāgatasya śroṇasya koṭikarṇasya vihārastenopasaṃkrāntaḥ, yāvadvihāraṃ praviśya niṣaṇṇaḥ/
[012.019]. yāvat paśyati smṛtiṃ pratimukhamupasthāpya/
[012.019]. athāyuṣmānapi śroṇaḥ koṭikarṇo bahirvihārasya pādau prakṣālya vihāraṃ praviśya niṣaṇṇaḥ paryaṅkamābhujya yāvat pratimukhaṃ smṛtimupasthāpya/
[012.021]. tāṃ khalu rātriṃ bhagavān āyuṣmāṃśca śroṇaḥ koṭikarṇa āryeṇa tūṣṇībhāvenādhivāsitavān/
[012.022]. atha bhagavān rātryāḥ pratyūṣasamaye āyuṣmantaṃ śroṇaṃ koṭikarṇamāmantrayate sma--pratibhātu te śroṇa dharmo yo mayā svayamabhijñāyābhisambudhyākhyātaḥ/
[012.023]. athāyuṣmāñ śroṇo bhagavatā kṛtāvakāśah asmāt parāntikayā guptikayā udānāt pārāyaṇāt satyadṛṣṭaḥ śailagāthā munigāthā arthavargīyāṇi ca sūtrāṇi vistareṇa svareṇa svādhyāyaṃ karoti/
[012.025]. atha bhagavāñchroṇasya koṭikarṇasya kathāparyavasānaṃ viditvā āyuṣmantaṃ śroṇaṃ koṭikarṇamidamavocat--sādhu sādhu śroṇa, madhuraste dharmo bhāṣitaḥ praṇītaśca, yo mayā svayamabhijñāyābhisambudhyākhyātaḥ/
[012.028]. athāyuṣmataḥ śroṇasya koṭikarṇasyaitadabhavat--ayaṃ me kālo bhagavata upādhyāyasya vacasārocayitumiti viditvotthāyāsanād yāvad bhagavantaṃ praṇamyedamavocat--asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākātyāyanaḥ prativasati, yo me upādhyāyaḥ/
[012.031]. sa bhagavataḥ pādau śirasā vandate alpābādhatāṃ ca pṛcchati yāvat sparśavihāratāṃ ca/
[012.032]. pañca ca praśnān pṛcchati vistareṇoccārayitavyāni/
[012.032]. atha bhagavāñcchroṇaṃ koṭikarṇamidamavocat[13] --akālaṃ te śroṇa praśnavyākaraṇāya/

[013.001]. saṃghamelakas tatra kālo bhaviṣyati praśnasya vyākaraṇāya/
[013.002]. atha bhagavān kālyamevotthāya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
[013.003]. athāyuṣmāñcchroṇaḥ koṭikarṇo yena bhagavāṃstenopasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte'sthāt/
[013.004]. ekāntasthito bhagavantamidamavocat--asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākāyāyanaḥ prativasati, yo me upādhyāyaḥ/
[013.005]. sa bhagavataḥ pādau śirasā vandate alpābādhatāṃ ca pṛcchati yāvat sparśavihāratāṃ ca/
[013.006]. pañca ca praśnāti vistareṇoccārayitavyāni yathāpūrvamuktāni yāvat kasya naiḥsargikāni/
[013.007]. bhagavānāha--tasmādanujānāmi/
[013.008]. pratyantimeṣu janapadeṣu vinayadharapañcamenopasampadā, sadā snātaḥ, ekapalāśike upānahe dhārayitavye na dvipuṭāṃ na tripuṭām/
[013.009]. cet kṣayadharmiṇī bhavati, tāṃ tyaktvā punar navā grahītavyā/
[013.010]. bhikṣurbhikṣoścīvarakāni preṣayati itaścyutāni tatrāsamprāptāni na kasyacinnaiḥsargikāṇi/
[013.011]. āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati--yaduktaṃ bhadanta bhagavatā pratyantimeṣu janapadeṣu vinayadharapañcamenopasampadam, tatra katamo'ntaḥ katamaḥ pratyantah? pūrveṇopāli puṇḍavardhanaṃ nāma nagaram, tasya pūrveṇa puṇḍakakṣo nāma parvataḥ, tataḥ pareṇa pratyantaḥ/
[013.013]. dakṣiṇena śarāvatī nāma nagarī, tasyāḥ pareṇa sarāvatī nāma nadī, so'ntaḥ, tataḥ pareṇa pratyantaḥ/
[013.015]. paścimena sthūṇopasthūṇakau brāmaṇagrāmakau, so'ntaḥ, tataḥ pareṇa pratyantaḥ/
[013.015]. uttareṇa uśīragiriḥ so'ntaḥ, tataḥ pareṇa pratyantaḥ//
[013.017]. kiṃ bhadanta āyuṣmatā śroṇena koṭikarṇena karma kṛtamiti vistaraḥ/
[013.017]. bhagavānāha--bhūtapūrvam yāvat kāśyapo nāma tathāgato'rhan samyaksambuddho bhagavāñ śāstā loka utpannaḥ/
[013.019]. tena khalu samayena vārāṇasyāṃ dvau jāyāpatikau/
[013.019]. tābhyāṃ kāśyapasya samyaksambuddhasyāntike śaraṇagamanaśikṣāpadāni udgṛhītāni/
[013.020]. yadā kāśyapaḥ samyaksambuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣu nirvāṇadhātau parinirvṛtaḥ, tasya rājñā kṛkinā catūratnamayaṃ caityaṃ kāritaṃ samantādyojanamuccatvena/
[013.022]. tena tatra khaṇḍasphuṭapratisaṃskaraṇāya ye pūrvanagaradvāre karapratyāyā uttiṣṭhante, te tasmin stūpe'nupradattāḥ/
[013.023]. yadā kṛkī rājā kālagataḥ, tasya putraḥ sujāto nāṃnā sa rājye pratiṣṭhāpitaḥ/
[013.024]. tasyāmātyaiḥ stokāḥ karapratyāyā upanāmitāḥ/
[013.025]. so'mātyānāmantrayate--kiṃkāraṇamasmākaṃ bhavadbhiḥ stokakarapratyāyā upanāmitāh? kimasmākaṃ vijite karapratyāyā nottiṣṭhante? te kathayanti--deva, kutaḥ karapratyāyā prajñāpitāḥ/
[013.028]. yadi devo'nujānīyāt, te vayaṃ tān karapratyāyān samucchindāmaḥ/
[013.028]. sa kathayati--bhavantaḥ, yanmama pitrā kṛtam, devakṛtaṃ na tu brahmakṛtaṃ tat/
[013.029]. te saṃlakṣayanti--yadi devo'nujānīte, vayaṃ tathā kariṣyāmo yathā svayameva te karapratyāyā notthāsyanti/
[013.030]. taiḥ sa dvāre baddhvā sthāpitaḥ/
[013.031]. na bhūyaḥ karapratyāyā utthiṣṭhante/
[013.031]. tasmin stūpe caṭitakāni prādurbhūtāni/
[013.032]. tau jāyāpatī vṛddhībhūtau tatraiva stūpe parikarma kurvāṇau tiṣṭhataḥ/
[013.032]. uttarāpathāt sārthavāhah [14] paṇyamādāya vārāṇasīmanuprāptaḥ/

[014.001]. tenāsau dṛṣṭaḥ stūpaḥ/
[014.001]. caṭitasphuṭitakaḥ prādurbhūtaḥ/
[014.001]. sa dṛṣṭvā pṛcchati--amba tāta kasyaiṣa stūpa iti/
[014.002]. tau kathayatah--kāśyapasya samyaksambuddhasya/
[014.003]. kena kāritah? kṛkinā rājñā/
[014.003]. na tena rājñāsmin stūpe khaṇḍasphuṭapratisaṃskārakaraṇāya kiṃcit prajñāptam? tau kathayatah--prajñāptam/
[014.004]. ye pūrvanagaradvāre karapratyāyāste'smin stūpe khaṇḍasphuṭapratisaṃskaraṇāya niryātitāḥ/
[014.005]. kṛkī rājā kālagataḥ/
[014.005]. tasya putraḥ sujāto nāma, sa rājye pratiṣṭhitaḥ/
[014.006]. tena te karapratyāyāḥ samucchinnāḥ/
[014.006]. tenāsmin stūpe caṭitasphuṭitakāni prādurbhūtāni/
[014.007]. tasya ratnakarṇikā karṇe āmuktikā/
[014.007]. tena ratnakarṇikāvatārya tayordattā/
[014.008]. amba tāta anayā karṇikayāsmin stūpe khaṇḍasphuṭapratisaṃskāraṃ kurutamiti/
[014.008]. yāvadahaṃ paṇyaṃ visarjayitvā āgacchāmi/
[014.009]. tataḥ paścād bhūyo'pi dāsyāmi/
[014.009]. taistāṃ vikrīya tasmin stūpe khaṇḍasphuṭitapratisaṃskāraḥ kṛtaḥ/
[014.010]. aparamutsarpitam/
[014.010]. athāpareṇa samayena sārthavāhaḥ paṇyaṃ visarjayitvā āgataḥ/
[014.011]. tena sa dṛṣṭaḥ stūpo'secanakadarśanaḥ/
[014.011]. dṛṣṭvā ca bhūyasyā mātrayābhiprasannaḥ/
[014.012]. sa prasādajātaḥ pṛcchati--amba tāta yuṣmābhiḥ kiṃciduddhārikṛtam/
[014.013]. tau kathayatah--putra nāsmābhiḥ kiṃciduddhārikṛtam/
[014.013]. kiṃ tvaparamutsarpitaṃ tiṣṭhati/
[014.014]. tena prasādajātena yattatrāvaśiṣṭam aparaṃ ca dattvā mahatīṃ pūjāṃ kṛtvā praṇidhānaṃ ca kṛtam--anenāhaṃ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeyam/
[014.015]. evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām/
[014.016]. evaṃvidhameva śāstāramārāgayeyaṃ virāgayeyamiti/
[014.016]. kiṃ manyadhve bhikṣavo yo'sau sārthavāhaḥ, eṣa evāsau śroṇaḥ koṭikarṇaḥ/
[014.017]. yadanena kāśyapasya samyaksambuddhasya stūpe kārāṃ kṛtvā praṇidhānaṃ kṛtam, tasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule jātaḥ/
[014.018]. mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
[014.019]. ahamanena kāśyapena samyaksambuddhena sārdhaṃ samajavaḥ samabalaḥ samadhuraḥ samasāmānyaprāptaḥ śāstā ārāgito na virāgitaḥ/
[014.020]. iti bhikṣava ekāntakṛṣṇānāmekāntakṛṣṇo vipākaḥ, ekāntaśuklānāṃ dharmāṇāmekāntaśuklo vipākaḥ, vyatimiśrāṇāṃ vyatimiśraḥ/
[014.022]. tasmāttarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ/
[014.023]. ityevaṃ vo bhikṣavaḥ śikṣitavyam//
[014.024]. bhikṣava ūcuh--kiṃ bhadanta āyuṣmatā śroṇena koṭikarṇena karma kṛtam yasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭāh? bhagavānāha--yadanena māturantike kharavākkarma niścāritam, tasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā iti//
[014.027]. idamavocadbhagavān/
[014.027]. āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan//

[014.028]. iti śrīdivyāvadāne koṭikarṇāvadānaṃ prathamam//

Like what you read? Consider supporting this website: