Divyavadana [sanskrit]

107,417 words

The Sanskrit edition of the Divyavadana (“divine narratives”) represents a collection of 38 ancient Buddhist stories belonging to the Mulasarvastivada Vinaya texts, possibly dating to 2nd century CE. These stories (avadanas) typically revolve around individual persons and how their actions in past lives affect their Karma in the present. Original title: Divyāvadāna (दिव्यावदान).

Chapter 26 - Pāṃśupradāna-avadāna

[216.001]. pāṃśupradānāvadānam/

[216.002]. yo'sau svamāṃsatanubhiryajanāni kṛtvā tāvacciraṃ karuṇayā jagato hitāya/
[216.003]. tasya śramasya saphalīkaraṇāya santaḥ saṃmārjitaṃ śṛṇuta sāmpratabhāṣyamāṇam//1//
[216.006]. evaṃ mayā śrutam/
[216.006]. ekasmin samaye bhagavāñ śrāvastyāṃ viharatīti sūtraṃ vaktavyam/
[216.007]. atra tāvadbhagavattathāgatavadanāṃmodharavivarapratyudgatavacanasaratsaliladhārāsampātāpanītarāgadveṣamohamadamānamāyāśāṭhyapaṅkapaṭalānāṃ śabdanyāyāditarkaśāstrārthāvalokanotpannaprajñāpradīpaprotsāritakuśāstradarśanāndhakārāṇāṃ saṃsāratṛṣṇāchedipravarasaddharmapayaḥpānaśauṇḍānāṃ gurūṇāṃ saṃnidhau sarvāvavādakaṃ mahātmānamatimāharddhikaṃ sthaviropaguptamārabhya kāṃcideva vibuddhajanamanaḥprasādakarīṃ dharmyāṃ kathāṃ samanusmariṣyāmaḥ/
[216.012]. tatra tāvadgurubhiravahitaśrotrairbhavitavyam//
[216.013]. evamanuśrūyate--yadā bhagavān parinirvāṇakālasamaye palālanāgaṃ vinīya kumbhakārīṃ caṇḍālīṃ gopālīṃ ca, teṣāṃ mathurāmanuprāptaḥ, tatra bhagavānāyuṣmantamānandamāmantrayate sma--asyāmānanda mathurāyāṃ mama varṣaśataparinirvṛtasya gupto nāma gāndhiko bhaviṣyati/
[216.015]. tasya putro bhaviṣyatyupagupto nāma alakṣaṇako buddho yo mama varṣaśatapatinirvṛtasya buddhakāryaṃ bhavi(kari)ṣyati/
[216.017]. tasyāvavādena bahavo bhikṣavaḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyanti/
[216.017]. te'ṣṭādaśahastāmāyāmena dvādaśahastāṃ vistāreṇa caturaṅgalamātrābhiḥ śaṇakābhiḥ pūjayiṣyanti/
[216.018]. eṣo'gro me ānanda śrāvakāṇāṃ bhaviṣyatyavavādakānām yaduta upagupto bhikṣuḥ/
[216.019]. paśyasi tvamānanda dūrata eva nīlanīlāmbararājim? evaṃ bhadanta/
[216.020]. eṣa ānanda rurumuṇḍo nāma parvataḥ/
[216.020]. atra varṣaśataparinirvṛtasya tathāgatasya śāṇakavāsī nāma bhikṣurbhaviṣyati/
[216.021]. so'tra rurumuṇḍaparvate vihāraṃ pratiṣṭhāpayiṣyati, upaguptaṃ ca pravrājayiṣyati/
[216.022]. mathurāyāmānanda naṭo bhaṭaśca dvau bhrātarau śreṣṭhinau bhaviṣyataḥ/
[216.023]. tasya naṭabhaṭiketi saṃjñā bhaviṣyati/
[216.024]. etadagraṃ me ānanda bhaviṣyati śamathānukūlānāṃ śayyāsanānām yadidaṃ naṭabhaṭikāraṇyāyatanam/
[216.025]. athāyuṣmānānando bhagavantamidamavocat--āścaryaṃ bhadanta yadīdṛśamāyuṣmānupagupto bahujanahitaṃ kariṣyati/
[216.026]. bhagavānāha--na ānanda etarhi, yathā atīte'pyadhvani tena vinipatitaśarīreṇāpyatraiva urumuṇḍaparvate trayaḥ pārśvāḥ/
[216.027]. ekatra pradeśe pañca pratyekabuddhaśatāni prativasanti/
[216.028]. dvitīye pañcaṛṣiśatāni/
[216.028]. tṛtīye pañcamarkaṭaśatāni/
[216.028]. tatra yo'sau pañcānāṃ markaṭaśatānām yūthapatiḥ, sa tam yūthamapahāya yatra pārśve pañca pratyekabuddhaśatāni prativasanti, tatra gataḥ/
[216.030]. tasya tān pratyekabuddhān dṛṣṭvā prasādo jātaḥ/
[216.030]. sa teṣāṃ pratyekabuddhānāṃ śīrṇaparṇāni mūlaphalāni copanāmayati/
[216.031]. yadā ca te paryaṅkenopaviṣṭā bhavanti, sa vṛddhānte praṇāmaṃ kṛtvā yāvannavāntaṃ gatvā paryaṅkenopaviśati, yāvat te pratyekabuddhāḥ parinirvṛtāḥ/

[217.001]. [217] sa teṣāṃ śīrṇaparṇāni mūlaphalāni copanāmayati, te na pratigṛhṇanti/
[217.001]. sa teṣāṃ cīvarakarṇikānyākarṣayati, pādau gṛhṇāti/
[217.002]. yāvat sa markaṭaścintayati--niyatamete kālagatā bhaviṣyanti/
[217.003]. tataḥ sa markaṭaḥ śocitvā paridevitvā ca dvitīyaṃ pārśvaṃ gato yatra pañca ṛṣiśatāni prativasanti/
[217.004]. te ca ṛṣayaḥ kecit kaṇḍakāpāśrayāḥ, kecidbhasmāpāśrayāḥ, kecidūrdhvahastāḥ, kecit pañcātapāvasthitāḥ/
[217.005]. sa teṣāṃ teṣāmīryāpathān vikopayitumārabdhaḥ/
[217.005]. ye kaṇḍakāpāśrayāsteṣāṃ kaṇḍakānuddharati/
[217.006]. bhasmāpāśrayāṇāṃ bhasma vidhunoti/
[217.006]. ūrdhvahastānāmadho hastaṃ pātayati/
[217.007]. pāñcātapāvasthitānāmagnimavakirati/
[217.007]. yadā ca tairīryāpatho vikopito bhavati, tadā sa teṣāmagrataḥ paryaṅkaṃ badhnāti/
[217.008]. yāvat tairṛṣibhirācāryāya niveditam/
[217.008]. tenāpi coktam--paryaṅkena tāvanniṣīdatha, yāvat tāni pañca ṛṣiśatāni paryaṅkenopaviṣṭāni/
[217.009]. te'nācāryakā anupadeśakāḥ saptatriṃśadbodhipakṣān dharmānāmukhīkṛtya pratyekāṃ bodhiṃ sākṣātkṛtavantaḥ/
[217.011]. atha teṣāṃ pratyekabuddhānāmetadabhavat--yat kiṃcidasmābhiḥ śreyo'vāptam, tatsarvamimaṃ markaṭamāgamya/
[217.012]. tairyāvat sa markaṭaḥ phalamūlaiḥ paripālitaḥ, kālagatasya ca taccharīraṃ gandhakāṣṭhairdhmāpitam//
[217.014]. tatkiṃ manyase ānanda? yo'sau pañcānāṃ markaṭaśatānām yūthapatiḥ, sa eṣa upaguptaḥ/
[217.015]. tadāpi tena vinipatitaśarīreṇāpyatraivorumuṇḍe parvate bahujanahitaṃ kṛtam/
[217.015]. anāgate'pyadhvani varṣaśataparinirvṛtasya mama atraivorumuṇḍe parvate bahujanahitaṃ kariṣyati/
[217.016]. tacca yathaivaṃ tathopadarśayiṣyāmah--yadā sthavireṇa śāṇakavāsinā urumuṇḍe parvate vihāraḥ pratiṣṭhāpitaḥ, samanvāharati--kimasau gāndhika utpannaḥ, athādyāpi notpadyate iti? paśyatyutpannam/
[217.018]. sa yāvat samanvāharati--yo'sau tasya putra upagupto nāṃnā alakṣa.ṅko buddho nirdiṣṭaḥ, yo mama varṣaśataparinirvṛtasya buddhakāryaṃ kariṣyatīti, kimasau utpanno'dyāpi notpadyate? tena yāvadupāyena gupto gāndhiko bhagavacchāsane'bhiprasāditaḥ/
[217.021]. sa yadā abhiprasannastadā sthaviraḥ saṃbahulairbhikṣubhiḥ sārdhamekadivasaṃ tasya gṛhaṃ praviṣṭaḥ/
[217.022]. aparasminnahanyātmadvitīyaḥ/
[217.022]. anyasminnahanyekākī/
[217.023]. yāvadgupto gandhikaḥ sthaviraṃ śāṇakavāsinamekākinaṃ dṛṣṭvā kathayati--na khalu āryasya kaścit paścāccchramaṇah? sthavira uvāca--jarādharmāṇāṃ kuto'smākaṃ paścācchramaṇo bhavati? yadi kecit śraddhāpurogena pravrajanti, te'smākaṃ paścācchramaṇā bhavanti/
[217.025]. gupto gāndhika uvāca--ārya, ahaṃ tāvadgṛhavāse parigṛddho viṣayābhirataśca/
[217.026]. na mayā śakyaṃ pravrajitum/
[217.026]. api tu yo'smākaṃ putro bhavati, taṃ vayamāryasya paścācchramaṇaṃ dāsyāmaḥ/
[217.027]. sthavira uvāca--vatsa, evamastu/
[217.027]. api tu dṛḍhapratijñāṃ smarethāstvamiti/
[217.028]. yāvadguptasya gāndhikasya putro jātaḥ/
[217.028]. tasyāśvagupta iti nāmadheyaṃ kṛtam/
[217.029]. sa yadā mahān saṃvṛttastadā sthaviraḥ śāṇakavāsī guptaṃ gāndhikamadhigamyovāca--vatsa, tvayā pratijñātam--yo'smākaṃ putro bhaviṣyati, taṃ vayamāryasya paścācchramaṇaṃ dāsyāmaḥ/
[217.031]. anujānīhi, pravrajayiṣyāmīti/
[217.031]. gāndhika uvāca--ārya, ayamasmākamekaputraḥ/
[217.031]. marṣaya naḥ/
[217.032]. yo'smākaṃ dvitīyaḥ putro bhaviṣyati, taṃ vayamāryasya paścācchramaṇaṃ dāsyāmaḥ/
[217.032]. yāvat sthavirah [218] śāṇakavāsī samanvāharati--kimayaṃ sa upaguptah? paśyati neti/

[218.001]. tena sthavireṇābhihitah--evamastu iti/
[218.002]. tasya yāvaddvitīyaḥ putro jātaḥ/
[218.002]. tasya dhanagupta iti nāma kṛtam/
[218.002]. so'pi yadā mahān saṃvṛttaḥ, tadā sthaviraḥ śāṇakavāsī guptaṃ gāndhikamuvāca--vatsa, tvayā pratijñātam--yo'smākaṃ putro bhaviṣyati, taṃ vayamāryasya paścācchramaṇaṃ dāsyāmaḥ/
[218.004]. ayaṃ ca te putro jātaḥ/
[218.005]. anujānīhi, pravrajayiṣyāmīti/
[218.005]. gāndhika uvāca--ārya marṣaya, eko'smākaṃ dravyaṃ saṃśayiṣyati, sa āryasya dattaḥ/
[218.007]. yāvat sthaviraḥ śāṇakavāsī samanvāharati--kimayaṃ sa upaguptah? paśyati neti/
[218.008]. tataḥ sthavira uvāca--evamastu iti/
[218.008]. yāvadguptasya gāndhikasya tṛtīyaḥ putro jāto'bhirūpo darśanīyaḥ prasādiko'tikrānto mānuṣavarṇamasamprāptaśca divyavarṇam/
[218.009]. tasya vistareṇa jātau jātimahaṃ kṛtvā upagupta iti nāma kṛtam/
[218.010]. so'pi yadā mahān saṃvṛttaḥ, yāvat sthaviraśāṇakavāsī guptaṃ gāndhikamabhigamyovāca--vatsa, tvayā pratijñātam--yo'smākaṃ tṛtīyaḥ putro bhaviṣyati, bayamāryasya dāsyāmaḥ paścācchramaṇārthe/
[218.012]. ayaṃ te tṛtīyaḥ putra utpannaḥ/
[218.013]. anujānīhi, pravrājayiṣyāmīti/
[218.013]. gupto gāndhika uvāca--ārya, samayataḥ/
[218.013]. yadā lābho'nucchedo bhaviṣyatīti, tadā anujñāsyāmi/
[218.014]. yadā tena samayaḥ kṛtaḥ, tadā māreṇa sarvāvatī mathurā gandhāviṣṭā/
[218.015]. te sarve upaguptasakāśādgandhān krīṇanti/
[218.015]. sa prabhūtāni dāsyati/
[218.015]. yāvat sthaviraśāṇakavāsī upaguptasakāśaṃ gataḥ/
[218.016]. upaguptaśca gandhāpaṇe sthitaḥ/
[218.016]. sa dharmeṇa vyavahāraṃ karoti, gandhān vikrīṇīte/
[218.017]. sa sthavireṇa śāṇakavāsinā abhihitah--vatsa, kīdṛśāste cittacetasikāḥ pravartante kliṣṭā akliṣṭā veti? upagupta uvāca--ārya, naiva jānāmi kīdṛśāḥ kliṣṭāścittacetasikāḥ, kīdṛśā akliṣṭā iti/
[218.019]. sthaviraḥ śāṇakavāsī uvāca--vatsa, yadi kevalaṃ cittaṃ parijñātuṃ na śakyasi, pratipakṣaṃ mocayitum/
[218.020]. tena tasya kṛṣṇikapaṭṭikā dattā pāṇḍurikā ca/
[218.021]. yadi kliṣṭaṃ cittamutpadyate, kṛṣṇikāṃ paṭṭikāṃ sthāpaya/
[218.021]. athākliṣṭaṃ cittamutpadyate, pāṇḍurāṃ paṭṭikāṃ sthāpaya/
[218.022]. śubhāṃ manasi kuru, buddhānusmṛtiṃ ca bhāvayasveti tenāsya vyapadiṣṭam/
[218.023]. tasya yāvadārabdhā ākliṣṭāścittacetasikāḥ pravartitum, sa dvau bhāgau kṛṣṇikānāṃ sthāpayati, ekaṃ pāṇḍurikāṇām/
[218.024]. yāvadardhaṃ kuṣṇikānāṃ sthāpayati ardhaṃ pāṇḍurikāṇām/
[218.025]. yāvat dvau bhāgau pāṇḍurikāṇāṃ sthāpayati, ekaṃ kṛṣṇikānām/
[218.025]. yāvadanupūrveṇa sarvāṇyeva śuklāni cittānyutpadyante, sa pāṇḍurikāṇāmeva paṭṭikāṃ sthāpayati/
[218.026]. dharmeṇa vyavahāraṃ karoti//
[218.028]. mathurāyāṃ vāsavadattā nāma gaṇikā/
[218.028]. tasyā dāsī upaguptasakāśaṃ gatvā gandhān krīṇāti/
[218.029]. so vāsavadattayā cocyate--dārike, muṣyate sa gāndhikastvayā/
[218.029]. bahūn gandhānānayasīti/
[218.030]. dārikovāca--āryaduhite, upagupto gāndhikadārako rūpasampannaścāturyamādhuryasampannaśca dharmeṇa vyavahāraṃ karori/
[218.031]. śrutvā ca vāsavadattāyā upaguptasakāśe sānurāgaṃ cittamutpannam/
[218.031]. tayā yāvaddāsī upaguptasakāśaṃ preṣitā--tvatsakāśamāgamiṣyāmi/
[218.032]. icchāmi tvayā sārdhaṃ ratimanubhavitum/
[218.032]. yāvaddāsyā [219] upagutasya niveditam/

[219.001]. upagupta uvāca akālaste bhagini maddarśanāyeti/
[219.001]. vāsavadattā pañcabhiḥ purāṇaśataiḥ paricārayate/
[219.002]. tasyā buddhirutpannā--niyataṃ pañca purāṇaśatāni notsahate dātum/
[219.002]. tayā yāvaddāsī upaguptasakāśaṃ preṣitā--na mamāryaputrasakāśāt kārṣāpaṇenāpi prayojanam/
[219.003]. kevalamāryaputreṇa saha ratimanubhaveyam/
[219.004]. dāsyā tathā niveditam/
[219.004]. upagupta uvāca--akālaste bhagini maddarśanāyeti/
[219.005]. yāvadanyataraḥ śreṣṭhiputro vāsavadattāyāḥ sakāśaṃ praviṣṭaḥ/
[219.005]. anyataraśca sārthavāha uttarāpathāt pañcaśatamaśvapaṇyaṃ gṛhītvā mathurāmanuprāptaḥ/
[219.006]. tenābhihitam--katarā veśyā sarvapradhānā? tena śrutam--vāsavadatteti/
[219.007]. sa pañca puraṇaśatāni gṛhītvā bahūṃśca prābhṛtān vāsavadattāyāḥ sakāśāmabhigataḥ/
[219.008]. tato vāsavadattayā lobhākṛṣṭena taṃ śreṣṭhiputraṃ praghātayitvā^vaskare prakṣipya sārthavāhena saha ratimanubhutā/
[219.009]. yāvat sa śreṣṭhiputro bandhubhiravaskarāduddhṛtya(tah)/
[219.009]. rājño niveditam/
[219.010]. tato rājñā abhihitam--gacchantu bhavantaḥ, vāsavadattāṃ hastapādau karṇanāsaṃ ca cchittvā śmaśāne chorayantu/
[219.011]. yāvat tairvāsavadattā hastapādau karṇanāsaṃ ca cchittvā śmaśāne choritā/
[219.012]. yāvadupaguptena śrutam--vāsavadattā hastapādau karṇanāsaṃ ca cchittvā śmaśāne choritā/
[219.013]. tasya buddhirutpannā--pūrvaṃ tayā mama viṣayanimittaṃ darśanamākāṅkṣitam/
[219.013]. idānīṃ tu tasyā hastapādau karṇanāsaṃ ca vikārtitau, idānīṃ tu tasyā darśanakāla iti/
[219.014]. āha ca--
[219.015]. yadā praśastāmbarasaṃvṛtāṅgī abhūdvicitrābharaṇairvibhūṣitā/
[219.017]. mokṣārthināṃ janmaparānmukhānāṃ śreyastadāsyāstu na darśanaṃ syāt//2//
[219.019]. idānīṃ tu tasyāḥ kāle'yaṃ draṣṭuṃ gatamānarāgaharṣāyāḥ/
[219.020]. niśitāsivikṣatāyāḥ svabhāvaniyatasya rūpasya//3//
[219.021]. yāvadekena dārakenopasthāyakena cchatramādāya praśānteneryāpathena śmaśānamanuprāptaḥ/
[219.022]. tasyāśca preṣikā pūrvaguṇānurāgāt samīpe'vasthitā kākādīn nivārayati/
[219.022]. tayā ca vāsavadattāyā niveditam--āryaduhitaḥ, yasya tvayā ahaṃ sakāśaṃ punaḥ punaranupreṣitā, ayaṃ sa upagupto'bhyagataḥ/
[219.024]. niyatameṣa kāmarāgārta āgato bhaviṣyati/
[219.024]. śrutvā ca vāsavadattā kathayati--
[219.026]. pranaṣṭaśobhāṃ duḥkhārtāṃ bhūmau rudhirapiñjarām/
[219.027]. māṃ dṛṣṭvā kathametasya kāmarāgo bhaviṣyati//4//
[219.028]. tataḥ preṣikāmuvāca--yau hastapādau karṇanāsaṃ ca maccharīrādvikartitau, tau śleṣayeti/
[219.029]. tayā yāvat śleṣayitvā paṭṭakena pracchāditā/
[219.029]. upaguptaścāgatya vāsavadattāyā agrataḥ sthitaḥ/
[219.029]. tato vāsavadattā upaguptamagrataḥ sthitaṃ dṛṣṭvā kathayati--āryaputra, yadā maccharīraṃ svasthabhūtaṃ viṣayaratyanukūlaṃ tadā mayā āryaputrasya punaḥ punardūtī visarjitā/
[219.031]. āryaputreṇābhihitam--

[220.001]. [220] akālaste bhagini māṃ darśanāyeti/
[220.001]. idānīṃ mama hastapādau karṇanāsau ca vikartitau, svarudhirakardama evāvasthitā/
[220.002]. idānīṃ kimāgato'si? āha ca--
[220.003]. idam yadā paṅkajagarbhakomalaṃ mahārhavastrābharaṇairvibhūṣitam/
[220.005]. babhūva gātraṃ mama darśanakṣamaṃ tadā na dṛṣṭo'si mayālpabhāgyayā//5//
[220.007]. etarhi kiṃ draṣṭumihāgato'si yadā śarīraṃ mama darśanākṣamam/
[220.009]. nivṛttalīlāratiharṣavismayaṃ bhayāvahaṃ śoṇitapaṅkalepanam//6//
[220.011]. upagupta uvāca--
[220.012]. nāhaṃ bhagini kāmārtaḥ saṃnidhāvāgatastava/
[220.013]. kāmānāmaśubhānāṃ tu svabhāvaṃ draṣṭumāgataḥ//7//
[220.014]. pracchāditā vastravibhūṣaṇādyairbāhyairvicitrairmadanānukūlaiḥ/
[220.016]. nirīkṣyamāṇā api yatnavadbhir nāpyatra dṛṣṭāsi bhavedyathāvat//8//
[220.018]. idaṃ tu rūpaṃ tava dṛśyametat sthitaṃ svabhāve racanādviyuktam/
[220.020]. te'paṇḍitāste ca vigarhaṇīyā ye prākṛte'smin kuṇape ramante//9//
[220.022]. tvacāvanaddhe rudhirāvasakte carmāvṛte māṃsaghanāvalipte/
[220.024]. śirāsahasraiśca vṛte samantāt ko nāma rajyeta itaḥ śarīre//10//
[220.026]. api ca bhagini/
[220.027]. bahirbhadrāṇi rūpāṇi dṛṣṭvā bālo'bhirajyate/
[220.028]. abhyantaraviduṣṭāni jñātvā dhīro virajyate//11//
[220.029]. avakṛṣṭāvakṛṣṭasya kuṇapasya hyamedhyatā/
[220.030]. medhyāḥ kāmopasaṃhārāḥ kāminaḥ śubhasaṃjñinaḥ//12//

[221.001]. [221] iha hi--
[221.002]. daurgandhyaṃ prativāryate bahuvidhairgandhairamedhyākarairvaikṛtyaṃ bahirādhriyeta vividhairvastrādibhirbhūṣaṇaiḥ/
[221.004]. svedakledamalādayo'pyaśucayastānnirharatyambhasā yenāmedhyakaraṅkametadaśubhaṃ kāmātmabhiḥ sevyate//13//
[221.006]. saṃbuddhasya tu ye vacaḥ suvacasaḥ śṛṇvanti kurvantyapi te kāmāñ śramaśokaduḥkhajananān sadbhiḥ sadā garhitān/
[221.008]. tyaktvā kāmanimittamuktamanasaḥ śānte vane nirgatāḥ pāram yānti bhavārṇavasya mahataḥ saṃśritya mārgaplavam//14//
[221.010]. śrutvā vāsavadattā saṃsārādudvignā/
[221.010]. buddhaguṇānusmaraṇāccāvarjitahṛdayovāca--
[221.011]. evametattathā sarvam yathā vadasi paṇḍita/
[221.012]. me tvāṃ sādhuṃ samāsādya buddhasya vacanaṃ śrutam//15//
[221.013]. yāvadupaguptena vāsavadattāyā anupūrvikāṃ kathāṃ kṛtvā satyāni saṃprakāśitāni/
[221.014]. upaguptaśca vāsavadattāyāḥ śarīrasvabhāvamavagamya kāmadhātuvairāgyaṃ gataḥ/
[221.014]. tenātmīyayā dharmadeśanayā sahasatyābhisamayādanāgāmiphalaṃ vāsavadattayā ca srotāpattiphalaṃ prāptam/
[221.015]. tato vāsavadattā dṛṣṭasatyā upaguptaṃ saṃrāgayantyuvāca--
[221.017]. tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ/
[221.019]. apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ//16//
[221.021]. api ca/
[221.021]. eṣāhaṃ taṃ bhagavantaṃ tathāgatamarhantaṃ samyaksambuddhaṃ śaraṇaṃ gacchāmi dharma ca bhikṣusaṃghaṃ cetyāha--
[221.023]. eṣā vrajāmi śaraṇaṃ vibuddhanavakamalavimaladhavalanetram/
[221.024]. tamamarabudhajanamahitaṃ jinaṃ virāgaṃ ca saṃghaṃ ca//17// iti//
[221.025]. yāvadupagupto vāsavadattāṃ dharmyayā kathayā saṃdarśya prakrāntaḥ/
[221.025]. aciraprakrānte copagupte vāsavadattā kālagatā deveṣūpapannā/
[221.026]. devataiśca mathurāyāmārocitam--vāsavadattayā upaguptasakāśāddharmadeśanāṃ śrutvā āryasatyāni dṛṣṭāni, deveṣūpapanneti/
[221.027]. śrutvā ca mathurāvāsatavyena janakāyena vāsavadattāyāḥ śarīre pūjā kṛtā//
[221.029]. yāvat sthaviraḥ śāṇakavāsī guptaṃ gāndhikamabhigamyovāca--anujānīhi upaguptaṃ pravrājayiṣyāmīti/
[221.030]. gupto gāndhika uvāca--ārya, eṣa samayaḥ/
[221.030]. yadā na lābho na cchedo bhaviṣyati, tadā anujñāsyāmīti/
[221.031]. yāvat sthaviraśāṇakavāsinā ṛddhyā tathā adhiṣṭhitam yathā [222]

[222.001]. na lābho na cchedaḥ/
[222.001]. tato gupto gāndhiko gaṇayati, tulayati, māpayati, paśyati--na lābho na cchedaḥ/
[222.002]. tataḥ sthaviraḥ śāṇakavāsī guptaṃ gāndhikamuvāca--ayaṃ hi bhagavatā buddhena nirdiṣṭo mama varṣaśataparinirvṛtasya buddhakāryaṃ kariṣyatīti/
[222.003]. anujānīhi, pravrājayiṣyāmīti/
[222.003]. yāvadguptena gāndhikenābhyanujñātaḥ/
[222.004]. tataḥ sthavireṇa śāṇakavāsinā upagupto naṭabhaṭikāraṇyāyatanaṃ nītaḥ, upasampāditaśca/
[222.005]. jñapticaturthaṃ ca karma vyavasitam/
[222.005]. upaguptena ca sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
[222.006]. tataḥ sthavireṇa śāṇakavāsinābhihitam--vatsa upagupta, tvaṃ bhagavatā nirdiṣṭo vaiṣaśataparinirvṛtasya mamopagupto nāma bhikṣurbhaviṣyatyalakṣaṇako buddhaḥ, yo mama varṣaśataparinirvṛtasya buddhakāryaṃ kariṣyatīti/
[222.008]. eṣo'gro me ānanda śrāvakāṇāmavavādakānām yaduta upagupto bhikṣuḥ/
[222.009]. idānīṃ vatsa śāsanahitaṃ kuruṣveti/
[222.009]. upagupta uvāca--evamastu iti/
[222.010]. tataḥ sa dharmaśravaṇe'dhīṣṭaḥ/
[222.010]. mathurāyāṃ ca śabdo visṛtah--upagupto nāmālakṣaṇako buddho'dya dharmaṃ deśayiṣyatīti/
[222.011]. śrutvā cānekāni prāṇiśatasahasrāṇi nirgatāni/
[222.011]. yāvat sthaviropaguptaḥ samāpadyāvalokayati--kathaṃ tathāgatena pariṣaṇṇā? paśyati cārdhacandrākāreṇa parṣadavasthitā/
[222.013]. yāvadavalokayati--kathaṃ tathāgatena dharmadeśanā kṛtā? paśyati pūrvakālakaraṇīyāṃ kathāṃ kṛtvā satyasamprakāśanā kṛtā/
[222.014]. so'pi pūrvakālakaraṇīyāṃ kathāṃ kṛtvā satyasamprakāśanāṃ kartumārabdhaḥ/
[222.015]. māreṇa ca tasyāṃ parṣadi muktāhāravarṣamutsṛṣṭam, vaineyānāṃ manāṃsi vyākulīkṛtāni, ekenāpi satyadarśanaṃ na kṛtam/
[222.016]. yāvat sthaviropagupto vyavalokayati--kenāyaṃ vyākṣepaḥ kṛtah? paśyati māreṇa/
[222.017]. yāvaddvitīye divase bahutarako janakāyo nirgataḥ/
[222.017]. upagupto dharmaṃ deśayati, muktāhāraṃ ca varṣopavarṣitamiti/
[222.018]. yāvat dvitīye'pi divase sthaviropaguptena pūrvakālakaraṇīyāṃ kathāṃ kṛtvā satyasamprakāśanāyāmārabdhāyāṃ māreṇa cāsyāṃ parṣadi suvarṇavarṣamutsṛṣṭam, vaineyānāṃ manāṃsi saṃlakṣobhitāni, ekenāpi satyadarśanaṃ na kṛtam/
[222.020]. yāvat sthaviropagupto vyavalokayati--kenāyaṃ vyākṣepaḥ kṛtah? paśyati māreṇa pāpīyaseti/
[222.021]. yāvat tṛtīye śivase bahutarako janakāyo nirgataḥ/
[222.022]. upagupto dharmaṃ deśayati, muktāvarṣaṃ suvarṇavarṣaṃ ca patatīti/
[222.023]. yāvat tṛtīye'pi divase sthaviropaguptaḥ pūrvakālakaraṇīyāṃ kathāṃ kṛtvā satyā nyārabdhaḥ saṃprakāśayitum/
[222.024]. māreṇa ca nātidūre nāṭakamārabdham/
[222.024]. divyāni ca vādyāni saṃpravāditāni, divyāścāpsaraso nāṭayituṃ pravṛttāḥ/
[222.025]. yāvadvītarāgo janakāyo divyāni rūpāṇi dṛṣṭvā divyāṃśca śabdāñ śrutvā māreṇākṛṣṭaḥ/
[222.026]. ato māreṇopaguptasya parṣadākṛṣṭā/
[222.026]. praītimanasā māreṇa sthaviropaguptasya śirasi mālā buddhā/
[222.027]. yāvat sthaviropaguptaḥ samanvāharitumārabdhah--ko'yam? paśyati māraḥ/
[222.028]. tasya buddhirutpannā--ayaṃ māro bhagavacchāsane mahāntaṃ vyākṣepaṃ karoti/
[222.029]. kimarthamayaṃ bhagavatā na vinītah? paśyati mamāyaṃ vineyaḥ/
[222.029]. tasya ca vinayāt sattvānugrahādahaṃ bhagavatā alakṣaṇako buddho nirdiṣṭaḥ/
[222.030]. yāvat sthaviropaguptaḥ samanvāharati--kimasya vinayakāla upasthita āhosvinneti? paśyati--vinayakāla upasthitaḥ/
[222.031]. tataḥ sthaviropaguptena trayaḥ kuṇapā gṛhītāh--ahikṛṇapaṃ kurkurakuṇapaṃ manuṣyakuṇapam/
[222.032]. ṛddhyā ca [223] puṣpamālāmabhinirmāya mārasakāśamabhigataḥ/

[223.001]. dṛṣṭvā ca mārasya prītirutpannā--upagupto'pi mayā ākṛṣṭa iti/
[223.002]. tato māreṇa svaśarīramupanāmitam/
[223.002]. sthaviropaguptaḥ svayameva badhnāti/
[223.002]. tataḥ sthaviropaguptenāhikuṇapaṃ mārasya baddham, kurkurakuṇapaṃ grīvāyām, karṇavasaktaṃ manuṣyakuṇapaṃ ca/
[223.004]. tataḥ samālabhyovāca--
[223.005]. bhikṣujanapratikūlā mālā baddhā yathaiva me bhavatā/
[223.006]. kāmijanapratikūlaṃ tava kuṇapamidaṃ mayā baddham//18//
[223.007]. yatte balaṃ bhavati tatpratidarśayasva buddhātmajena hi sahādya samāgato'si/
[223.009]. udvṛttamapyanilabhinnataraṃgavakraṃ vyāvartane malayakukṣiṣu sāgarāmbhaḥ//19//
[223.011]. atha mārastaṃ kuṇapamapanetumārabdhaḥ/
[223.011]. paramapi ca svayamanupraviśya pipīlika ivādrirājamapanayituṃ na śaśāka/
[223.012]. asamartho vaihāyasamutpatyovāca--
[223.013]. yadi moktuṃ na śakyāmi kaṇṭhāt śvakuṇapaṃ svayam/
[223.014]. anye devāpi mokṣyante matto'bhyadhikatejasaḥ//20//
[223.015]. sthavira uvāca--
[223.016]. brahmāṇaṃ śaraṇaṃ śatakratuṃ dīptaṃ praviśa hutāśamarṇavaṃ /
[223.018]. na kledaṃ na ca pariśoṣaṇaṃ na bhedaṃ kaṇṭhasthaṃ kuṇapamidaṃ tu yāsyatīha//21//
[223.020]. samahendrarudropendradraviṇeśvarayamavaruṇakuberavāsavadīnāṃ devānāmabhigamya akṛtārtha eva brahmāṇamabhigataḥ/
[223.021]. tena coktah--marṣaya vatsa,
[223.022]. śiṣyeṇa daśabalasya svayamṛddhyā kṛtāntamaryādā/
[223.023]. kastāṃ bhettuṃ śakto velāṃ varuṇālayasyeva//22//
[223.024]. api padmanālasūtraiebaddhvā himavantamuccharet kaścit/
[223.025]. na tu tava kaṇṭhāsaktaṃ śvakuṇapamidamuddhareyamaham//23//
[223.026]. kāmaṃ mamāpi mahadasti balaṃ tathāpi nāhaṃ tathāgatasutasya balena tulyaḥ/
[223.028]. tejasvināṃ na khalu na jvalane'sti kiṃ tu nāsau dyutirhutavahe ravimaṇḍale //24//

[224.001]. [224] māro'bravīt--kimidānīmājñāpayasi? kaṃ śaraṇaṃ vrajāmīti? brahmābravīt--
[224.002]. śaghrīṃ tameva śaraṇaṃ vraja yaṃ sametya bhraṣṭo hi yaḥ kṣititale bhavatīha janturuttiṣṭhati kṣitimasāvavalambya bhūyaḥ//25//
[224.006]. atha mārastathāgataśiṣyasāmarthyamupalabhya cintayāmāsa--
[224.007]. brahmaṇā pūjyate yasya śiṣyāṇāmapi śāsanam/
[224.008]. tasya buddhasya sāmarthya pramātuṃ ko nu śaknuyāt//26//
[224.009]. kartukāmo'bhaviṣyatkāṃ śiṣṭiṃ sa mama suvrataḥ/
[224.010]. yāṃ nākariṣyatkṣāntyā tu tenāhamanurakṣitaḥ//27//
[224.011]. kiṃ bahunā?
[224.012]. adyāvaimi munermahākaruṇatāṃ tasyātimaitryātmanaḥ sarvopadravavipramuktamanasaścāmīkarādridyuteḥ/
[224.014]. mohāndhena hi tatra tatra sa mayā taistair nayaiḥ kheditastenāhaṃ ca tathāpi nāma balinā naivāpriyaṃ śrāvitaḥ//28//
[224.016]. atha kāmadhātvadhipatirmāro nāstyanyā gatiranyatropaguptakādeveti jñātvā sarvamutsṛjya sthaviropaguptasamīpamupetya pādayor nipatyovāca--bhadanta, kimaviditametadbhadantasya yathā bodhimūlamupādāya mayā bhagavato vipriyaśatāni kṛtāni? kutah?
[224.019]. śālāyāṃ brāhmaṇagrāme māmāsādya sa gautamaḥ/
[224.020]. bhaktacchedamapi prāpya nākārṣānmama vipriyam//29//
[224.021]. gaurbhūtvā sarpavat sthitvā kṛtvā śākaṭikākṛtim/
[224.022]. sa mayāyāsito nātho na cāhaṃ tena hiṃsitaḥ//30//
[224.023]. tvayā punarahaṃ vīra tyaktvā (tu) sahajāṃ dāyām/
[224.024]. sadevāsuramadhyeṣu lokeṣvadya viḍambitaḥ//31//
[224.025]. sthaviro'bravīt--pāpīyan, kathamaparīkṣyaiva tathāgatamāhātmyeṣyu śrāvakamupasaṃharasi--
[224.026]. kiṃ sarṣapeṇa samatāṃ nayasīha meruṃ khadyotakena raviṃ maṇḍalinā samudram/
[224.028]. anyā hi daśabalasya kṛpā prajāsu na śrāvakasya hi mahākaruṇāsti saumya//32//
[224.030]. api ca--
[224.031]. yadarthena bhagavatā sāparodho'pi marṣitaḥ/
[224.032]. idaṃ tat kāraṇaṃ sākṣādasmābhirupalakṣitam//33//

[225.001]. [225] māra uvāca--
[225.002]. brūhi brūhi śrīmatastasya bhāvaṃ saṅgaṃ chettuṃ kṣāntiguptavratasya/
[225.004]. yo'sau mohānnityamāyāsito me tenāhaṃ ca prekṣito maitryeṇaiva//34//
[225.006]. sthavira uvāca--śṛṇu saumya, tvaṃ hi bhagavatyasakṛdasakṛdavaskhalitaḥ/
[225.006]. na ca buddhāvropitānāmakuśalānāṃ dharmāṇāmanyat prakṣālanamanyatra tathāgataprasādādeva/
[225.008]. tadetatkāraṇaṃ tena paśyatā dīrghadarśinā/
[225.009]. tvaṃ nāpriyamiha proktaḥ priyāṇyeva tu lambhitaḥ//35//
[225.010]. nyāyenānena bhaktistava hṛdi janitā tenāgramatinā svalpāpi hyatra bhaktirbhavati matimatāṃ nirvāṇaphaladā/
[225.012]. saṃkṣepādyatkṛtaṃ te vṛjinamiha mune mohāndhamanasā sarvaṃ prakṣālitaṃ tattava hṛdayagataiḥ śraddhāmbuvisaraiḥ//36//
[225.014]. atha māraḥ kadambapuṣpavadāhṛṣṭaromakūpaḥ sarvāṅgena praṇipatyovāca--
[225.015]. sthāne mayā bahuvidhaṃ parikhedito'sau prāk siddhitaśca bhuvi siddhamanorathena/
[225.017]. sarvaṃ ca marṣitamṛṣipravareṇa tena putrāparādha iva sānunayena pitrā//37//
[225.019]. sa buddhaprasādāpyāyitamanāḥ suciraṃ buddhaguṇānanusmṛtya sthavirasya padayor nipatyovāca--
[225.020]. anugraho paraḥ kṛtastvayā niveśitam yanmayi buddhagauravam/
[225.022]. idaṃ tu kaṇṭhavyavalambi maitryā maharṣikopābharaṇaṃ visarjaya//38//
[225.024]. sthavira uvāca--samayato vimokṣyāmīti/
[225.024]. māra uvāca--kaḥ samaya iti? sthavira uvāca--adyaprabhṛti bhikṣavo na viheṭhayitavyā iti/
[225.025]. māro'bravīt--na viheṭhayiṣye/
[225.025]. kamaparamājñāpayasīti? sthavira uvāca--evaṃ tāvacchāsanakāryaṃ prati mamājñā/
[225.026]. svakāryaṃ prati vijñāpayiṣyāmi bhavantam/
[225.027]. tato māraḥ sasambhrama uvāca--prasīda sthavira, kimājñāpayasi? sthaviro'bravīt--svayamavagacchasi--yadahaṃ varṣaśataparinirvṛte bhagavati pravrajitaḥ, taddharmakāyo mayā tasya dṛṣṭaḥ/
[225.029]. trailokyanāthasya kāñcanādrinibhastasya na dṛṣṭo rūpakāyo me/

[226.001]. [226] tadanu tvamanugrahamapratimimiha vidarśaya buddhavigraham/
[226].003, priyamadhikamato hi nāstiṃ me daśabalarūpakutūhalo hyāham//39//
[226.005]. māra uvāca--tena hi mamāpi samayaḥ śrūyatām/
[226.006]. sahasā tamihodvīkṣya buddhanepathyadhāriṇam/
[226.007]. na praṇāmastvayā kāryaḥ sarvajñaguṇagauravāt//40//
[226.008]. buddhānusmṛtipeśalena manasā pūjām yadi tvaṃ mayi svalpāmapyupadarśayiṣyasi vibho dagdho bhaviṣyāmyaham/
[226.010]. śaktirmama vītarāgavihitāṃ soḍhuṃ praṇāmakriyāṃ hastanyāsamivodvahanti na gajasyairaṇḍavṛkṣāṅkurāḥ//41//
[226.012]. sthaviro'pyāha--evamastu/
[226.012]. na bhavantaṃ praṇamiṣyāmīti/
[226.012]. māro'bravīt--tena hi muhūrtamāgamaya, yāvadahaṃ vanagahanamanupraviśya--
[226.014]. śūraṃ vañcayituṃ purā vyavasitenottaptahemaprabhaṃ bauddhaṃ rūpamacintyabuddhivibhavādāsīnmayā yatkṛtam/
[226.016]. kṛtvā rūpamahaṃ tadeva nayanaprahlādikaṃ dehināmeṣo'pyarkamayūkhajālamamalaṃ bhāmaṇḍalenākṣipan//42//
[226.018]. atha sthavirah evamastu ityuktvā taṃ kuṇapamapanīya tathāgatarūpadarśanotsuko'vasthitaḥ/
[226.019]. māraśca vanagahanamanupraviśya buddharūpaṃ kṛtvā naṭa iva suruciranepathyastasmādvanagahanādārabdho nikṣramitum/
[226.020]. vakṣyate hi--
[226.021]. tathāgataṃ vapurathottamalakṣaṇāḍhyamādarśayannayanaśāntikaraṃ narāṇām/
[226.023]. pratyagraraṅgamiva citrapaṭaṃ mahārhamuddhāṭayan vanamasau tadalaṃcakāra//43///
[226.025]. atha vyāmaprabhāmaṇḍalamaṇḍitamasecanakadarśanaṃ bhagavato rūpamabhinirmāya dakṣiṇe pārśve sthaviraśāradvatīputraṃ vāmapārśve sthaviramahāmaudgalyāyanaṃ pṛṣṭhataścāyuṣmantamānandaṃ buddhapātravyagrahastaṃ sthaviramahākaśyapāniruddhasubhūtipramṛtīnāṃ ca mahāśrāvakāṇāṃ rūpāṇyabhinirmāya ardhatrayodaśabhirbhikṣuśatairardhacandreṇānuparivṛtaṃ buddhaveṣamādarśayitvā māraḥ sthaviropaguptasyāntikamājagāma/
[226.029]. sthaviropaguptasya ca bhagavato rūpamidamīdṛśamiti prāmodyamutpannam/
[226.029]. sa pramuditamanāstvaritamāsanādutthāya nirīkṣamāṇa uvāca--

[227.001]. [227] dhigastu tāṃ niṣkaruṇāmanityatāṃ bhinatti rūpāṇi yadīdṛśānyapi/
[227.003]. śarīramīdṛkkila tanmahāmuneranityatāṃ prāpya vināśamāgatam//44//
[227.005]. sa buddhāvalambanayā smṛtyā tathāpyāsaktamanāḥ saṃvṛtto yathā buddhaṃ bhagavantamahaṃ paśyāmīti vyaktamupāgataḥ/
[227.006]. sa padmamukulapratimamañjaliṃ kṛtvovāca--aho rūpaśobhā bhagavataḥ/
[227.007]. kiṃ bahunā?
[227.008]. vaktreṇābhibhavatyayaṃ hi kamalaṃ nīlotpalaṃ cakṣuṣā kāntyā puṣpavanaṃ ghanaṃ priyatayā candraṃ samāptadyutim/
[227.010]. gāmbhīryeṇa mahodadhiṃ sthiratayā meruṃ raviṃ tejasā gatyā siṃhamavekṣitena vṛṣabhaṃ varṇena cāmīkaram//45//
[227.012]. sa bhūyasyā mātrayā harṣaṇāpūryamāṇahṛdayo vyāpinā svareṇovāca--
[227.013]. aho bhāvaviśuddhānāṃ karmaṇo madhuraṃ phalam/
[227.014]. karmaṇedaṃ kṛtaṃ rūpaṃ naiśvaryeṇa yadṛcchayā//46//
[227.015]. yattatkalpasahasrakoṭiniyutairvākkāyacittodbhavaṃ dānakṣāntisamādhibuddhiniyamaistenārhatā śodhitam/
[227.017]. tenedaṃ jananetrakāntamamalaṃ rūpaṃ samutthāpitam yaṃ dṛṣṭvā ripurapyabhipramuditaḥ syātkiṃ punarmadvidhaḥ//47//
[227.019]. saṃbuddhālambanaiḥ saṃjñāṃ vismṛtya buddhasaṃjñāmadhiṣṭhāya mūlanikṛtta iva drumaḥ sarvaśarīreṇa mārasya pādayor nipatitaḥ/
[227.020]. atha māraḥ sasambhramo'bravīt--evaṃ taṃ bhadanta nārhasi samayaṃ vyatikramitum/
[227.021]. sthavira uvāca--kaḥ samaya iti? māra uvāca--nanu pratijñātaṃ bhadantena--nāhaṃ bhavantaṃ praṇamiṣyāmīti/
[227.022]. tataḥ sthaviropaguptaḥ pṛthivītalādutthāya sagadgadakaṇṭho'bravīt--pāpīyan,
[227.024]. na khalu na viditaṃ me yasya vādipradhāno jalavihata ivāgnir nirvṛtiṃ saṃprayātaḥ/
[227.026]. api tu nayanakāntāmākṛtiṃ tasya dṛṣṭvā tamṛṣimabhinato'haṃ tvāṃ tu nābhyarcayāmi//48//
[227.028]. māra uvāca--kathamihāhaṃ nārcito bhavāmi, yadevaṃ māṃ praṇamasīti/
[227.028]. sthaviro'bravīt--śrūyatām, yathā tvaṃ naiva mayā abhyarcito bhavasi, na ca mayā samayātikramaḥ kṛta iti/

[228.001]. [228] mṛṇmayeṣu pratikṛtiṣvamarāṇām yathā janaḥ/
[228.002]. mṛtasaṃjñāmanādṛtya namatyamarasaṃjñayā//49//
[228.003]. tathāhaṃ tvāmihodvīkṣya lokanāthavapurdharam/
[228.004]. mārasaṃjñāmanādṛtya nataḥ sugatasaṃjñayā//50//
[228.005]. atha māro buddhaveṣamantardhāpayitvā sthaviropaguptamabhyarcya prakrāntaḥ/
[228.005]. yāvaccaturthe divase māraḥ svayameva mathurāyāṃ ghaṇṭāvaghoṣitumārabdhah--yo yuṣmākaṃ svargāpavargasukhaṃ prārthayate, sa sthaviroaguptasakāśāddharmaṃ śṛṇotu, yaiśca yuṣmābhistathāgato na dṛṣṭaste sthaviropaguptaṃ paśyantu iti/
[228.008]. āha ca--
[228.009]. utsṛjya dāridryamanarthamūlam yaḥ sphītaśobhāṃ śriyamicchatīha/
[228.011]. svargāpavargāya ca yasya vāñchā sa śraddhayā dharmamataḥ śṛṇotu//51//
[228.013]. dṛṣṭo na yairvā dvipadapradhānaḥ śāstā mahākāruṇikaḥ svayambhūḥ/
[228.015]. te śāstṛkalpaṃ sthaviropaguptaṃ paśyantu bhāsvatribhavapradīpam//52//
[228.017]. yāvanmathurāyāṃ śabdo visṛtah--sthaviropaguptena māro vinīta iti/
[228.017]. śrutvā ca yadbhūyasā mathurāvāstavyo janakāyaḥ sthaviropaguptasakāśaṃ nirgataḥ/
[228.018]. tataḥ sthaviropagupto'nekeṣu brāhamaṇaśatasahasreṣu saṃnipatiteṣu siṃha iva nirbhīḥ siṃhāsanamabhirūḍhaḥ/
[228.019]. vakṣyati ca--
[228.020]. māṃ prati na te śakyaṃ siṃhāsanamaviduṣā samabhiroḍhum/
[228.021]. yaḥ sa siṃhāsanastho mṛga iva sa hi yāti saṃkocam//53//
[228.022]. siṃha iva yastu nirbhīr ninadati pravarāridarpanāśārtham/
[228.023]. siṃhāsanamabhiroḍhuṃ sa kathikasiṃho bhavati yogyaḥ//54//
[228.024]. yāvat sthaviropaguptena pūrvakālakaraṇīyāṃ kathāṃ kṛtvā satyāni saṃprakāśitāni/
[228.025]. śrutvā cānekaiḥ prāṇiśatasahasrairmokṣabhāgīyāni kuśalamūlānyākṣiptāni/
[228.025]. kaiścidanāgāmiphalaṃ prāptam, kaiścit sakṛdāgāmiphalam, kaiścit srotāapattiphalam, yāvadaṣṭādaśasahasrāṇi pravrajitāni/
[228.027]. sarvaiśca yujyamānairyāvadarhattvaṃ prāpram//
[228.028]. tatra corumuṇḍaparvate guhā aṣṭadaśahastā dairdhyeṇa dvādaśahastā vistāreṇa/
[228.028]. yadā te kṛtakaraṇīyāḥ saṃvṛttāstadā sthaviropaguptenābhihitam--yo madīyenāvavādena sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati, tena caturaṅgulamātrā śalākā guhāyāṃ prakṣeptavyā/
[228.030]. yāvadekasmin divase daśabhirarhatsahasraiḥ śalākāḥ prakṣiptāḥ/
[228.031]. tasya yāvadāsamudrāyām {pṛthivyām} śabdo visṛtah--mathurāyāmupaguptanāmā[229] avavādakānāmagro nirdiṣṭo bhagavatā/

[229.001]. tadyathā hi vinītakāmadhātvīśvare dvitīyaśāstṛkalpe mahātmani sthaviropagupte suramanujamahoragāsuragaruḍayakṣagandharvavidyādharārcitapādayugme pūrvabuddhakṣotrāvaropitakuśalabījasaṃtatīnāmanekeṣāṃ sattvaśatasahasrāṇāṃ saddharmasalilavarṣadhārānipātena mokṣāṅkurānabhivardhayannurumuṇḍe śaile//
[229.005]. kāryānurodhāt praṇatasakalasāmantacūḍāmaṇimayūkhodbhāsitapādapīṭhasyāśokasya rājñaḥ pūrvaṃ pāṃśupradānaṃ samanusmariṣyāmaḥ/
[229.006]. ityevamanuśrūyate--
[229.007]. bhagavān rājagṛhe viharati veṇuvane kalindakanivāpe/
[229.007]. atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto rājagṛhaṃ piṇḍāya prāvikṣat/
[229.009]. vakṣyati ca--
[229.010]. kanakācalasaṃnibhāgradeho dviradendrapratimaḥ salīlagāmī/
[229.012]. pāripūrṇaśaśāṅkasaumyavaktro bhagavān bhikṣugaṇairvṛto jagāma//55//
[229.014]. yāvadbhagavatā sābhisaṃskāraṃ nagaradvāre pādaṃ pratiṣṭhāpitam/
[229.014]. dharmatā khalu yasmin samaye buddhā bhagavantaḥ sābhisaṃskāraṃ nagaradvāramindrakīle pādau vyavasthāpayanti, tadā citrāṇyadbhutāni prādurbhavanti/
[229.016]. andhāścakṣūṃṣi pratilabhante/
[229.016]. badhirāḥ śrotragrahaṇasamarthā bhavanti/
[229.017]. paṅgavo gamanasamarthā bhavanti/
[229.016]. haḍinigaḍacārakāvabaddhānāṃ sattvānāṃ bandhanāni śithilībhavanti/
[229.018]. janmajanmavairānubaddhāḥ sattvāstadanantaraṃ maitracitratāṃ labhante/
[229.018]. vatsā dāmāni cchittvā mātṛbhiḥ sārdhaṃ samāgacchanti/
[229.019]. hastinas trośanti, aśvā heṣante, ṛṣabhā garjanti, śukaśārikakokilajīvaṃjīvakabarhiṇo madhurān {śabdān} nikūjanti/
[229.020]. peḍāgatā alaṃkārā madhuraśabdaṃ niścārayanti/
[229.021]. aparāhatāni ca vāditrabhāṇḍāni madhuraṃ śabdaṃ niścārayanti/
[229.021]. unnatonnatāḥ pṛthivīpradeśā avanamanti/
[229.022]. avanatāśconnamanti, apagatapāṣāṇaśarkarakapālāścāvatiṣṭhante/
[229.022]. iyaṃ ca tasmin samaye pṛthivī ṣaḍanikāraṃ prakampate/
[229.023]. tadyathā--pūrvo digbhāga unnamati paścimo'vanamati, anto'vanamati madhya unnamati, calitaḥ pracalito vedhitaḥ pravedhitaḥ/
[229.024]. itīme cānye cādbhutadharmāḥ prādurbhavanti bhagavato nagarapraveśe/
[229.025]. vakṣyati ca--
[229.026]. lavaṇajalanivāsinī tato nagaranigamamaṇḍitā saśailā/
[229.028]. municaraṇanipīḍitā ca bhūmī pavanabalābhihateva yāvapātram//56//
[229.030]. atha buddhapraveśakālaniyataiḥ prātihāryairāvarhjitāḥ strīmanuṣyāstannagaramanilabalacalitabhinnavīcītaraṅgakṣubhitamiva mahāsamudraṃ vimuktoccanādaṃ babhūva/
[229.031]. na hi buddhapraveśatulyaṃ nāma jagatyadbhutamupalabhyate/
[229.032]. purapraveśasamaye hi bhagavataścitrāṇyadbhutāni dṛśyante/
[229.032]. vakṣyati ca--

[230.001]. [230] niṃnā connamate natāvanamate buddhānubhāvānmahī sthāṇuḥ śarkarakaṇḍakavyapagato nirdoṣatām yāti ca/
[230.002]. andhā mūkajaḍendriyāśca puruṣā vyaktendriyāstatkṣaṇaṃ saṃvādyantyanighaṭṭitāśca nagare nandanti tūryakhanāḥ//57//
[230.005]. sarvaṃ ca tannagaraṃ sūryasahasrātirekayā kanakamarīcivarṇayā buddhaprabhayā sphuṭaṃ babhūva/
[230.006]. āha ca--
[230.007]. sūryaprabhāmavabhartsya hi tasya bhābhirvyāptaṃ jagatsakalameva sakānanastham/
[230.009]. saṃprāpya ca pravaradharmakathābhirāmo lokaṃ surāsuranaraṃ hi samuktabhāvam//58//
[230.011]. yāvadbhagavān rājamārgaṃ pratipannaḥ/
[230.011]. tatra dvau bāladārakau/
[230.011]. eko'grakulikaputro dvitīyaḥ kulikaputraśca pāṃśvāgārais trīḍataḥ/
[230.012]. ekasya jayo nāma, dvitīyasya vijayaḥ/
[230.012]. tābhyāṃ bhagavān dṛṣṭo dvātriṃśanmahāpuruṣalakṣaṇālaṃkṛtaśarīrah asecanakadarśanaśca/
[230.013]. yāvajjayena dārakena saktuṃ dāsyāmīti pāṃśvañjalirbhagavataḥ pātre prakṣiptaḥ, vijayena ca kṛtāñjalinābhyanumoditam/
[230.015]. vakṣyati ca--
[230.016]. dṛṣṭvā mahākāruṇikaṃ svayambhavaṃ vyāmaprabhoddyotitasarvagātram/
[230.018]. dhīreṇa vaktreṇa kṛtaprasādaḥ pāṃśuṃ dadau jātijarāntakāya//59//
[230.020]. sa bhagavate pratipādayitvā praṇidhānaṃ kartumārabdhah--anenāhaṃ kuśalamūlena ekacchatrāyāṃ pṛthivyāṃ rājā syām, atraiva ca buddhe kārāṃ kuryāmiti/
[230.022]. tato munistasya niśābhya bhāvaṃ bālasya samyakpraṇidhiṃ ca buddhvā/
[230.024]. iṣṭaṃ phalaṃ kṣṛtravaśena dṛṣṭvā jagrāha pāṃśuṃ karuṇāyamānaḥ//60//
[230.026]. tena yāvadrājyavipākyaṃ kuśalamākṣiptam/
[230.026]. tato bhavatā smitaṃ vidarśitam/
[230.026]. dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ vidarśayanti, tasmin samaye nīlapītalohitāvadātamañjiṣṭhasphaṭikarajatavarṇā arciṣo mukhānniścaranti/
[230.028]. kecidūrdhvato gacchanti, kecidadhastādgacchanti/
[230.029]. ye'dho gacchanti, te saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīciparyanteṣu gatvā ye śītanarakāsteṣūṣṇībhūtvā nipatanti, ye uṣṇanarakāsteṣu śītībhūtvā nipatanti/
[230.031]. tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante/
[230.031]. teṣāmevaṃ bhavati--kiṃ nu [231] bhavanto vayamitaścyutāḥ, āhosvidanyatropapannā iti, yenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhāḥ/

[231.002]. teṣāṃ bhagavān prasādasaṃjananārthaṃ nirmitaṃ visarjayati/
[231.002]. teṣāmevaṃ bhavati--na vayamitaścyutāḥ, nāpyanyatropapannāḥ/
[231.003]. api tvayamapūrvadarśanah {sattvah}/
[231.003]. asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti/
[231.004]. te nirmite cittāni prasādayitvā narakavedanīyāni karmāṇi kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti/
[231.005]. ye ūrddhvato gacchanti, te cāturmahārājikān devāṃstrāyastriṃśān yāmāṃstuṣitānnirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmān parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānabṛhānatapān sudṛśān sudarśanānakaniṣṭhaparyanteṣu deveṣu gatvā anityaṃ duḥkhaṃ śūnyamanātmetyuddhoṣayanti/
[231.009]. gāthādvayaṃ ca bhāṣante--
[231.010]. ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane/
[231.011]. dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ//61//
[231.012]. yo hyasmin dharmavinaye apramattaścariṣyati/
[231.013]. prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati//62//
[231.014]. atha arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantamevānugacchanti/
[231.015]. yadi bhagavānatītaṃ karma vyākartukāmo bhavati, pṛṣṭhato'ntardhīyante/
[231.015]. anāgataṃ vyākartukāmo bhavati, purato'ntardhīyante/
[231.016]. narakopapattiṃ vyākartukāmo bhavati, pādatale'ntardhīyante/
[231.016]. tiryagupapattiṃ vyākartukāmo bhavati, pārṣṇyāmantardhīyante/
[231.017]. pretopapattiṃ vyākartukāmo bhavati, pādāṅguṣṭhe'ntardhīyante/
[231.018]. manuṣyopapattiṃ vyākartukāmo bhavati, jānuno'ntardhīyante/
[231.018]. balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale'ntardhīyante/
[231.019]. cakravartirājyaṃ vyākartukāmo bhavati, dakṣiṇe karatale'ntardhīyante/
[231.020]. devopapattiṃ vyākartukāmo bhavati, nābhyāmantardhīyante/
[231.020]. śrāvakabodhiṃ vyākartukāmo bhavati, āsye'ntardhīyante/
[231.021]. pratyekāṃ bodhiṃ vyākartukāmo bhavati, ūrṇāyāmantardhīyante/
[231.022]. anuttarāṃ samyaksambodhiṃ vyākartukāmo bhavati, uṣṇīṣe'ntardhīyante/
[231.022]. atha arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavato vāme karatale'ntarhitāḥ/
[231.023]. athāyuṣmānānandaḥ kṛtāñjalipuṭo gāthāṃ bhāsate--
[231.025]. vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ/
[231.027]. nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitaṃ vidarśayanti jinā jitārayaḥ//36//
[231.029]. tatkālaṃ svayamadhigamya vīra buddhyā śrotṛrṇāṃ śramaṇa jinendra kāṅkṣitānām/
[231.031]. dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ//64//

[232.001]. meghastanitanirghoṣa govṛṣendranibhekṣaṇa/
[232.002]. phalaṃ pāṃśupradānasya vyākuruṣva narottam//65//
[232.003]. bhagavānāha--evametadānanda evametadānanda/
[232.003]. nāhetvapratyayaṃ tathāgatā arhantaḥ samyaksambuddhāḥ smitamupadarśayanti/
[232.004]. api tu sahetu sapratyayaṃ tathāgatā arhantaḥ samyaksambuddhāḥ smitamupadarśayanti/
[232.005]. paśyasi tvamānanda dārakam yena tathāgatasya pātre pāṃśvañjaliḥ prakṣiptah? evaṃ bhadanta/
[232.006]. ayamānanda dārako'nena kuśalamūlena varṣaśataparinirvṛtasya tathāgatasya pāṭaliputre nagare aśoko nāṃnā rājā bhaviṣyati caturbhāgacakravartī dhārmiko dharmarājā, yo me śarīradhātūn vaistārikān kariṣyati/
[232.008]. caturaśītiṃ dharmarājikāsahasraṃ pratiṣṭhāpayiṣyati/
[232.009]. bahujanahitāya pratipatsyata iti/
[232.009]. āha ca--
[232.010]. astaṃgate mayi bhaviṣyati ekarājā yo'sau hyaśoka iti nāma viśālakīrtiḥ/
[232.012]. maddhātugarbhaparimaṇḍitajambukhaṇḍametatkariṣyati narāmarapūjitānām//66//
[232.014]. ayamasya deyadharmo yattathāgatasya pāṃśvañjaliḥ pātre pakṣiptaḥ/
[232.014]. yāvadbhagavatā teṣāṃ sarva āyuṣmate ānandāya dattāḥ/
[232.015]. gomayena miśrayitvā yatra caṃkrame tathāgataścaṃkramyate, tatra gomayakārṣīṃ prayacchati/
[232.016]. yāvadāyuṣmatā ānandena teṣāṃ sagomayena miśrayitvā yatra caṃkramati bhagavān, tatra gomayakārṣī dattā//
[232.018]. tena khalu punaḥ samayena rājagṛhe bimbisāro rājā rājyaṃ kārayati/
[232.018]. rājño bimbisārasya ajātaśatruḥ putraḥ/
[232.019]. ajātaśatrorudāyī/
[232.019]. udāyibhadrasya muṇḍaḥ/
[232.019]. muṇḍasya kākavarṇī/
[232.020]. kākavarṇinaḥ sahalī/
[232.020]. sahalinastulakucī/
[232.020]. tulakucermahāmaṇḍalaḥ/
[232.020]. mahāmaṇḍalasya prasenajit/
[232.021]. prasenajito nandaḥ/
[232.021]. nandasya bindusāraḥ/
[232.021]. pāṭaliputre nagare biṃdusāro nāma rājā rājyaṃ kārayati/
[232.022]. bindusārasya rājñaḥ putro jātaḥ/
[232.022]. tasya susīma iti nāmadheyaṃ kṛtam/
[232.023]. tena ca samayena campāyāṃ nagaryāmanyatamo brāhmaṇaḥ/
[232.023]. tasya duhitā jātā abhirūpā darśanīyā prāsādikā janapadakalyāṇī/
[232.024]. naimittikairvyākṛtā--āsyā dārikāyā rājā bhartā bhaviṣyati/
[232.025]. dve putraratne janayiṣyati, ekaścaturbhāgacakravartī bhaviṣyati/
[232.025]. dvitīyaḥ pravrajitvā siddhavrato bhaviṣyati/
[232.026]. śrutvā ca brāhamaṇasya romaharṣo jātaḥ/
[232.026]. saṃpattikāmo lokaḥ/
[232.026]. sa tāṃ duhitaraṃ grahāya pāṭaliputraṃ gataḥ/
[232.027]. tena sarvālaṃkārairvibhūṣayitvā rājño bindusārasya bhāryārthamanupradattā--iyaṃ hi devakanyā dhanyā praśastā ceti/
[232.028]. yāvad rājñā bindusāreṇāntaḥpuraṃ praveśitā/
[232.029]. antaḥpurikāṇāṃ buddhirutpannā--iyamabhirūpā prāsādikā janapadakalyāṇī/
[232.029]. yadi rājā anayā sārdhaṃ paricārayiṣyati, asmākaṃ bhūyaścakṣuḥsampreṣaṇamapi na kariṣyati/
[232.030]. tābhiḥ nāpitākarma śikṣāpitā/
[232.031]. rājñaḥ kṛśaśmaśruṃ prasādhayati yāvat suśikṣitā saṃvṛttā/
[232.031]. yadā [233] ārabhate rājñaḥ keśaśmaśrum, tadā rājā śete/

[233.001]. yāvat rājñā prītena vareṇa pravāritā--kiṃ tvaṃ varamicchasīti? tayā abhihitam--devena me saha samāgamaḥ syāt/
[233.002]. rājā āha--tvaṃ nāpinī, ahaṃ rājā kṣatriyo mūrdhābhiṣiktaḥ/
[233.003]. kathaṃ mayā sārdhaṃ samāgamo bhaviṣyati? kathayati--deva nāhaṃ nāpinī, api tu brāhmaṇasyāhaṃ duhitā/
[233.004]. tena devasya patnyarthaṃ dattā/
[233.005]. rājā kathayati--kena tvaṃ nāpitakarma śikṣāpitā? kathayati--antaḥpurikābhiḥ/
[233.005]. rājā āha--na bhūyastvayā nāpitakarma kartavyam/
[233.006]. yāvadrājñā agramahiṣī sthāpitā/
[233.006]. tayā sārdhaṃ trīḍati ramate paricārayati/
[233.007]. āpannasattvā saṃvṛttā/
[233.007]. yāvadaṣṭānāṃ navānāṃ māsānāmatyayāt prasūtā/
[233.008]. tasyāḥ putro jātaḥ/
[233.008]. tasya vistareṇa jātimahaṃ kṛtvā kiṃ kumārasya bhavatu nāma? kathayati--asya dārakasya aśokāsmi saṃvṛttā/
[233.009]. tasya aśoka iti nāma kṛtam/
[233.010]. yāvaddvitīyaḥ putro jātaḥ/
[233.010]. tasya vigataśoka iti nāma kṛtam/
[233.011]. aśoko duḥsparśagātraḥ/
[233.011]. rājño bindusārasyānabhipretaḥ/
[233.011]. atha rājā bindusāraha kumāraṃ parīkṣitukāmaḥ piṅgalavatsājīvaṃ parivrājakamāmantrayate--upādhyāya, kumārāṃstāvatparīkṣāmah--kaḥ śakyate śakyate mamātyayādrājyaṃ kārayitum? piṅgalavatsājīvaḥ parivrājakaḥ kathayati--tena hi deva kumārānādāya suvarṇamaṇḍapamudyānaṃ nirgaccha, parīkṣāmaḥ/
[233.014]. yāvadrājā kumārānādāya suvarṇamaṇḍapamudyānaṃ nirgataḥ/
[233.015]. yāvadaśokaḥ kumāro mātrā cocyate--vatsa, rājā kumārān parīkṣitukāmaḥ suvarṇamaṇḍapamudyānaṃ gataḥ, tvamapi tatra gaccheti/
[233.016]. aśokaḥ kathayati--rājño'hamanabhipreto darśanenāpi, kimahaṃ tatra gāmiṣyāmi? kathayati--tathāpi gaccheti/
[233.018]. aśoka uvāca--āhāraṃ preṣaya/
[233.018]. yāvadaśokaḥ pāṭaliputrānnirgacchati, rādhaguptena cāgrāmātyaputreṇoktah--aśoka, kva gamiṣyasīti? aśokaḥ kathayati--rājā adya suvarṇamaṇḍape udyāne kumārān parīkṣayati/
[233.020]. tatra rājño mahallako hastināgastiṣṭhati/
[233.020]. yāvadaśokastasmin mahallake'bhiruhya suvarṇamaṇḍapamudyānaṃ gatvā kumārāṇāṃ madhye'tra pṛthivyāṃ prastīrya niṣasāda/
[233.022]. yāvat kumārāṇāmāhāra upanāmitaḥ/
[233.022]. aśokasyāpi śālyodanaṃ dadhisamiśraṃ mṛdbhājane preṣitam/
[233.023]. tato rājñā bindusāreṇa piṅgalavatsājīvaḥ parivrājako'bhihitah--upādhyāya, parīkṣa kumārān--kaḥ śakyate mamātyayādrājyaṃ kartumiti? paśyati piṅgalavatsājīvaḥ parivrājakaḥ, cintayati ca--aśoko rājā bhaviṣyati/
[233.025]. ayaṃ ca rājño nābhipretaḥ/
[233.025]. yadi kathayiṣyāmi aśoko rājā bhaviṣyatīti, nāsti me jīvitam/
[233.026]. sa kathayati--deva abhedena vyākariṣyāmi/
[233.027]. rājā āha--abhedena vyākuruṣva/
[233.027]. āha--yasya yānaṃ śobhanaṃ sa rājā bhaviṣyati/
[233.027]. teṣāmekaikasya buddhirutpannā--mama yānaṃ śobhanam/
[233.028]. āha rājā bhaviṣyāmi/
[233.028]. aśokaścintayati--ahaṃ hastiskandhenāgataḥ/
[233.029]. mama yānaṃ śobhanam, ahaṃ rājā bhaviṣyāmīti/
[233.029]. rājā āha--bhūyastāvadupādhyāya parīkṣasva/
[233.030]. piṅgalavatsājīvaḥ parivrājakaḥ kathayati--deva, yasyāsanamagram, sa rājā bhaviṣyati/
[233.031]. teṣāmekaikasya buddhirutpannā--mamāsanamagram/
[233.031]. aśokaścintayati--mama pṛthivyāsanam, ahaṃ rājā bhaviṣyāmi/
[233.032]. evaṃ bhājanaṃ bhojanaṃ pānam/
[233.032]. vistareṇa kumārān parīkṣya praviṣṭaḥ/

[234.001]. [234] yāvadaśoko mātrocyate--ko vyākṛto rājā bhaviṣyatīti? aśokaḥ kathayati--abhedena vyākṛtam--yasya yānamagramāsanaṃ pānaṃ bhājanaṃ ceti, sa rājā bhaviṣyatīti/
[234.002]. yathā paśyami--ahaṃ rājā bhaviṣyāmi/
[234.003]. mama hastiskandham yānaṃ pṛthivī āsanaṃ mṛṇmayaṃ bhājanaṃ śālyodanaṃ dadhivyañjanaṃ pānīyaṃ pānamiti//
[234.005]. tataḥ piṅgalavatsājīvaḥ parivrājakah aśoko rājā bhaviṣyatīti tasya mātaramārabdhaḥ sevitum/
[234.006]. yāvat tayocyate--upādhyāya, kataraḥ kumāro rājño bindusārasyātyayādrājā bhaviṣyatīti? āha--aśokaḥ/
[234.007]. tayocyate--kadācit tvāṃ rājā nirbandhena pṛcchet/
[234.007]. gaccha tvam/
[234.008]. pratyantaṃ samāśraya/
[234.008]. yadā śṛṇoṣi aśoko rājā saṃvṛttāḥ, tadā āgantavyam/
[234.008]. yāvat sa pratyanteṣu janapadeṣu saṃśritaḥ//
[234.010]. atha rājño bindusārasya takṣaśilā nāma nagaraṃ viruddham/
[234.010]. tatra rājñā bindusāreṇa aśoko visarjitah--gaccha kumāra, takṣaśilānagaraṃ saṃnāhaya/
[234.011]. caturaṅgaṃ balakāyaṃ dattam, yānaṃ praharaṇaṃ ca pratiṣiddham/
[234.012]. yāvadaśokaḥ kumāraḥ pāṭaliputrānnirgacchan bhṛtyairvijñaptah--kumāra, naivāsmākaṃ sainyapraharaṇam--kena vayaṃ kam yudhyāmah? tatah aśokenābhihitam--yadi nāma rājyavipākyaṃ kuśalamasti, sainyaṃ praharaṇaṃ ca prādurbhavatu/
[234.014]. evamukte kumāreṇa pṛthivyāmavakāśo dattaḥ/
[234.015]. devatābhiḥ sainyapraharaṇāni copanītāni/
[234.015]. yāvat kumāraścaturaṅgena balakāyena takṣaśilāṃ gataḥ/
[234.016]. śrutvā takṣaśilānivāsinaḥ paurā ardhatṛtīyāni yojanāni mārge śobhāṃ kṛtvā pūrṇaghaṭamādāya pratyudgatāḥ/
[234.017]. pratyudgamya ca kathayanti--na vayaṃ kumārasya viruddhāḥ, nāpi rājño bindusārasya, api tu duṣṭāmātyā asmākaṃ paribhavaṃ kurvanti/
[234.018]. mahatā ca satkāreṇa takṣaśilāṃ praveśitaḥ/
[234.019]. evaṃ vistareṇāśokaḥ khaśarājyaṃ praveśitaḥ/
[234.019]. tasya dvau mahānagnau saṃśritau/
[234.019]. tena tau vṛttyā saṃvibhaktau tasyāgrataḥ parvatān saṃchindantau saṃprasthitau/
[234.020]. devatābhiścoktam--aśokaścaturbhāgacakravartī bhaviṣyati, na kenacidvirodhitavyamiti/
[234.021]. vistareṇa yāvadāsamudrā pṛthivī ājñāpitā//
[234.023]. yāvat susīmaḥ kumāra udyānāt pāṭaliputraṃ praviśati/
[234.023]. rājño bindusārasyāgrāmātyaḥ khallāṭakaḥ pāṭaliputrānnirgacchati/
[234.024]. tasya susīmena kumāreṇa trīḍābhiprāyatayā khaṭakā pātitā/
[234.025]. yāvadamātyaścintayati--idānīṃ khaṭakāṃ nipātayati/
[234.025]. yadā rājā bhaviṣyati, tadā śastraṃ pātayiṣyati/
[234.026]. tathā kariṣyāmi yathā rājaiva na bhaviṣyati/
[234.026]. tena pañcāmātyaśatāni bhinnāni/
[234.027]. aśokaścaturbhāgacakravartī nirdiṣṭa eva, rājye pratiṣṭhāpayiṣyāmaḥ/
[234.027]. takṣśilāśca virodhitāḥ/
[234.028]. yāvadrājñā susīmaḥ kumārastakṣaśilāmanupreṣitaḥ/
[234.028]. na ca śakyate saṃnāmayitum/
[234.028]. bindusāraśca rājā glānībhūtaḥ/
[234.029]. tenābhihitam--susīmaṃ kumāramānayatha, rājye pratiṣṭhāpayiṣyāmīti/
[234.029]. aśokaṃ takṣaśilāṃ praveśayatha/
[234.030]. yāvadamātyairaśokaḥ kumāro haridrayā pralipto lakṣāṃ ca lohapātre kvāthayitvā kvathitena rasena lohapātrāṇi mrakṣayitvā chorayanti--aśokaḥ kumāro glānībhūta iti/
[234.032]. yadā bindusāraḥ svalpāvaśeṣaprāṇaḥ saṃvṛttaḥ, tadā amātyairaśokaḥ kumāraḥ sarvālaṃkārairbhūṣayitvā[235] rājño bindusārasyopanītah--imaṃ tāvadrājye pratiṣṭhāpaya/

[235.001]. yadā susīma āgato bhaviṣyati, tadā taṃ rājye pratiṣṭhāpayiṣyāmaḥ/
[235.002]. tato rājā ruṣitaḥ/
[235.002]. aśokena cābhihitam--yadi mama dharmeṇa rājyaṃ bhavati, devatā mama paṭṭaṃ bandhantu/
[235.003]. yāvaddevatābhiḥ paṭṭo baddhaḥ/
[235.003]. taṃ dṛṣṭvā bindusārasya rājña uṣṇaṃ śoṇitaṃ mukhādāgatam yāvatkālagataḥ/
[235.004]. yadā aśoko rājye pratiṣṭhitaḥ, tasyordhvam yojanam yakṣāḥ śṛṇvanti, adho yojanaṃ nāgāḥ/
[235.005]. tena rādhagupto'grāmātyaḥ sthāpitaḥ/
[235.006]. susīmenāpi śrutam--bindusāro rājā kālagataḥ, aśoko rājye pratiṣṭhitaḥ/
[235.006]. iti śrutvā ca ruṣito'bhyāgataḥ/
[235.007]. tvaritaṃ ca tasmāddeśādāgataḥ/
[235.007]. aśokenāpi pāṭaliputre nagare ekasmin dvāre eko nagnaḥ sthāpitaḥ, dvitīye dvitīyaḥ, tṛtīye rādhaguptaḥ, pūrvadvāre svayameva rājā aśoko'vasthitaḥ/
[235.009]. rādhaguptena ca pūrvasmin dvāre yantramayo hastī sthāpitaḥ/
[235.009]. aśokasya ca pratimāṃ parikhāṃ khanayitvā khadirāṅgāraiśca pūrayitvā tṛṇenācchādya pāṃśunākīrṇā/
[235.010]. susīmaścābhihitah--yadi śakyase'śokaṃ ghātayituṃ rājeti(?)/
[235.011]. sa yāvatpūrvadvāraṃ gatah--aśokena saha yotsyāmīti/
[235.012]. aṅgārapūrṇāyāṃ parikhāyāṃ patitaḥ/
[235.012]. tatraiva cānayena vyasanamāpannaḥ/
[235.012]. yadā ca susīmaḥ praghātitaḥ, tasyāpi mahānagno bhadrāyudho nāṃnā anekasahasraparivāraḥ, sa bhagavacchāsane pravrajito'rhan saṃvṛttaḥ//
[235.014]. yadā aśoko rājye pratiṣṭhitaḥ sa tairamātyairavajñayā dṛśyate/
[235.014]. tenāmātyānāmabhihitam--bhavantaḥ, puṣpavṛkṣān phalavṛkṣāṃśca cchittvā kaṇṭakavṛkṣān paripālayatha/
[235.015]. amātyā āhuh--devena kutra dṛṣṭam? api tu kaṇṭakavṛkṣāṃś chittvā puṣpavṛkṣān phalavṛkṣāṃśca paripālayitavyam/
[235.017]. tairyāvat trirapi rājña ājñā pratikūlitā, tato rājñā ruṣitena asiṃ niṣkośaṃ kṛtvā pañcānāmamātyaśatānāṃ śiraṃsi cchinnāni/
[235.018]. yāvadrājā aśoko'pareṇa samayenāntaḥpuraparivṛto vasantakālasamaye puṣpitaphaliteṣu pādapeṣu pūrvanagarasyodyānaṃ gataḥ/
[235.019]. tatra ca paribhramatā aśokavṛkṣaḥ supuṣpito dṛṣṭaḥ/
[235.020]. tato rājño mamāpi sahanāmā ityanunayo jātaḥ/
[235.020]. sa ca rājā aśoko duḥsparśagātraḥ/
[235.021]. yuvatayastaṃ necchanti spraṣṭum/
[235.021]. yāvadrājā śayitaḥ, tasyāntaḥpureṇa roṣeṇa tasmādaśokavṛkṣāt puṣpāṇi śākhāśca cchinnāḥ/
[235.022]. yāvadrājñā pratibuddhena so'śokavṛkṣo dṛṣṭaḥ, pṛṣṭaśca--kena tacchinnam? te kathayanti--deva, antaḥpurikābhiriti/
[235.023]. śrutvā ca rājñā amarṣajātena pañca strīśatāni kiṭikaiḥ saṃveṣṭya dagdhāni/
[235.024]. tasyemānyaśubhānyālokya caṇḍo rājā caṇḍāśoka iti vyavasthāpitaḥ/
[235.025]. yāvadrādhaguptenāgrāmātyenābhihitah--deva, na sadṛśaṃ svayamevedṛśamakāryaṃ kartum/
[235.026]. api tu devasya vadhyaghātakāḥ puruṣāḥ sthāpayitavyāḥ, ye devasya vadhyakaraṇīyaṃ śodhayiṣyanti/
[235.027]. yāvadrājñā rājapuruṣāḥ prayuktāh--vadhyaghātaṃ me mārgadhveti/
[235.028]. yāvat tatra nātidūre pūrvatapādamūle karvaṭakam/
[235.028]. tatra tantravāyaḥ prativasati/
[235.028]. tasya putro jātaḥ/
[235.028]. girika iti nāmadheyaṃ kṛtam/
[235.029]. caṇḍo duṣṭātmā mātaraṃ pitaraṃ ca paribhāṣate, dārakadārikāśca tāḍayati, pipīlikān makṣikān mūṣikān matsyāṃśca jālena baḍiśena praghātayati/
[235.031]. caṇḍo dārakastasya caṇḍagirika iti nāmadheyaṃ kṛtam/
[235.031]. yāvadrājapuruṣairdṛṣṭaḥ pāpe karmaṇi pravṛttaḥ/
[235.032]. sa tairabhihitah--śakyase rājño'śokasya vadhyakaraṇīyaṃ kartum? sa [236] āha--kṛtsnasya jambudvīpasya vadhyakaraṇīyaṃ sādhayiṣyāmīti/

[236.001]. yāvadrājño niveditam/
[236.001]. rājñā abhihitam--ānīyatāmiti/
[236.002]. sa ca rājapuruṣairabhihitah--āgaccha, rājā tvāmāhvayatīti/
[236.003]. tenābhihitam--āgamayata, yāvadahaṃ mātapitarau avalokayāmīti/
[236.003]. yāvanmātāpitarau uvāca--amba tāta, anujānīdhvam/
[236.004]. yāsyāmyahaṃ rājño'śokasya vadhyakaraṇīyaṃ sādhayitum/
[236.004]. tābhyāṃ ca sa nivāritaḥ/
[236.005]. tena tau jīvitādvyaparopitau/
[236.005]. evam yāvadrājapuruṣairabhihitah--kimarthaṃ cireṇābhyāgato'si? tena caitatprakaraṇaṃ vistareṇārocitam/
[236.006]. sa tairyāvadrājño'śokasyopanāmitaḥ/
[236.007]. tena rājño'bhihitam--mamārthāya gṛhaṃ kārayasveti/
[236.007]. yāvadrājñā gṛhaṃ kārapitaṃ paramaśobhanaṃ dvāramātraramaṇīyam/
[236.008]. tasya ramaṇīyakaṃ bandhanamiti saṃjñā vyavasthāpitā/
[236.008]. sa āha--deva, varaṃ me prayaccha, yastatra praviśettasya na bhūyo nirgama iti/
[236.009]. yāvadrājñābhihitam--evamastu iti/
[236.011]. tataḥ sa caṇḍagirikaḥ kurkuṭārāmaṃ gataḥ/
[236.011]. bhikṣuśca bālapaṇḍitaḥ sūtraṃ paṭhati/
[236.012]. sattvā narakeṣūpapannāḥ/
[236.012]. yāvannarakapālā gṛhītvā ayomayyāṃ bhūmau ādīptāyāṃ saṃprajvalitāyāmekajvālibhūtāyāmuttānakān pratiṣṭhāpya ayomayena viṣkambhakena mukhadvāraṃ viṣkambhya ayoguḍānādīptān pradīptān saṃprajvalitānekajvālībhūtānāsye prakṣipānti, ye teṣāṃ sattvānāmoṣṭhau api dahanti, jahvāmapi kaṇṭhamapi kaṇṭhamapi hṛdayamapi hṛdayasāmantamapi antrāṇyantraguṇānapi dagdhvā adhaḥ pragharati/
[236.016]. evaṃ duḥkhā hi bhikṣavo nārakāḥ sattvā narakeṣūpapannāḥ/
[236.017]. yāvannarakapālā gṛhītvā ayomayyāṃ bhūmau ādīptāyāṃ pradīptāyāṃ saṃprajvalitāyāmekajvālibhūtāyāmuttānakān pratiṣṭhāpya ayomayena viṣkambhakena mukhadvāraṃ viṣkambhya kvathitaṃ tāmramāsye prakṣipanti, yatteṣāṃ sattvānāmoṣṭhāvapi dahati, jihvāmapi tālvapi kaṇṭhamapi kaṇṭhanālamapi, antrāṇyantraguṇānapi dagdhvā adhaḥ pragharati/
[236.020]. evaṃ duḥkhā hi bhikṣavo narakāḥ/
[236.020]. santi sattvā narakeṣūpapannā yānnarakapālā gṛhītvā ayomayyāṃ bhūmau ādīptāyāṃ saṃprajvalitāyāmekajvālībhūtāyāmavānmukhān pratiṣṭhāpya ayomayena sūtreṇādīptena saṃprajvalitenaikajvālībhūtenāskphāṭya ayomayena kuṭhāreṇādīptena saṃpradīptena saṃprajvalitenaikajvālībhūtena takṣaṇuvanti saṃtakṣṇuvanti saṃpratakṣṇuvanti aṣṭāṃśamapi ṣaḍaṃśamapi ṣaḍaṃśamapi caturasnamapi vṛttamapi maṇḍalamapi unnatamapi avanatamapi śāntamapi viśāntamapi takṣṇuvanti/
[236.025]. evaṃ duḥkhā hi bhikṣavo narakāḥ/
[236.025]. santi sattvā narakeṣūpapannā yānnarakapālā gṛhītvā ayomayyāṃ bhūmau ādīptāyāṃ pradīptāyāṃ saṃprajvalitāyāmekajvalībhūtāyāmavanmukhān pratiṣṭhāpya ayomayena ayomayena sūtreṇādīptena pradīptena saṃprajvalitenaikajvālībhūtenāsphāṭya ayomayyāṃ bhūmyāmāadīptāyāṃ pradīptāyāṃ saṃprajvalitāyāmekajvālībhūtāyāṃ takṣṇuvanti saṃtakṣṇuvanti saṃparitakṣṇuvanti, aṣṭāṃśamapi ṣaḍaṃśamapi caturasnamapi maṇḍalamapi unnatamapi avanatamapi śāntamapi viśāntamapi takṣṇuvanti/
[236.030]. evaṃ duḥkhā hi bhikṣavo narakāḥ/
[236.031]. santi sattvā narakeṣūpapannā yānnarakapālā gṛhītvā ayomayyāṃ bhūmāvādīptāyāṃ pradīptāyāṃ saṃprajvalitāyāmekajvalībhūtāyāmuttānakān pratiṣṭhāpya pañcaviṣaṭabandhanāṃ kāraṇāṃ kārayanti, ubhayorhastayorāyasau[237] kīlau trāmanti, ubhayoḥ pādayorāyase kīle trāmanti, madhye hṛdayasyāyasaṃ kīlaṃ krāmanti/
[237.002]. {evam} suduḥkhā hi bhiṣavo narakāḥ/
[237.002]. evaṃ pañca vedanā iti kurute sadṛśāśca kāraṇāḥ sattvānāmārabdhāḥ kārayitum//
[237.004]. yāvat śrāvastyāmanyatamaḥ sārthavāhaḥ patnyā saha mahāsamudramavatīrṇaḥ/
[237.004]. tasya patnī mahāsamudre prasūtā/
[237.005]. dārako jātaḥ/
[237.005]. tasya samudra iti nāmadheyaṃ kṛtam/
[237.005]. yāvadvistareṇa dvādaśabhirvarṣairmahāsamudrāduttīrṇaḥ/
[237.006]. sa ca sārthavāhaḥ pañcabhirdhūrtaśatairmuṣitaḥ/
[237.006]. sārthavāhaḥ sa praghātitaḥ/
[237.007]. sa ca samudraḥ sārthavāhaputro bhagavacchāsane pravrajitaḥ/
[237.007]. sa janapadacārikāṃ caran pāṭaliputramanuprāptaḥ/
[237.008]. sa pūrvāhṇe nivāsya pātracīvaramādāya pāṭaliputraṃ piṇḍāya praviṣṭaḥ/
[237.009]. so'nabhijñatayā ca ramaṇīyakaṃ bhavanaṃ praviṣṭaḥ/
[237.009]. tacca dvāramātraramaṇīyamabhyantaraṃ narakabhavanasadṛśaṃ pratibhayam/
[237.010]. dṛṣṭvā ca punar nirgantukāmaścaṇḍairikenāvalokitaḥ/
[237.010]. gṛhītvā coktah--iha te nidhanabhupagantavyamiti/
[237.011]. vistareṇa kāryam/
[237.011]. tato bhikṣuḥ śokārto bāṣpakaṇṭaḥ saṃvṛttaḥ/
[237.012]. tenocyate--kimidaṃ bāladāraka iva rudasīti? sa bhikṣuḥ prāha--
[237.013]. na śarīravināśaṃ hi śocāmi sarvaśaḥ/
[237.014]. mokṣadharmāntarāyaṃ tu śocāmi bhṛśamātmanaḥ//67//
[237.015]. durlabhaṃ prāpya mānuṣyaṃ pravrajyāṃ ca sukhodayām/
[237.016]. śākyasiṃhaṃ ca śāstāraṃ punastyakṣyāmi durmatiḥ//68//
[237.017]. tenocyate--dattavaro'haṃ nṛpatinā/
[237.017]. dhīro bhava/
[237.017]. nāsti te mokṣa iti/
[237.017]. tataḥ sakaruṇairvacanaistaṃ bhikṣuḥ kramam yācati sma māsam yāvat/
[237.018]. saptarātramanujñātaḥ/
[237.018]. sa khalu maraṇabhayodvignahṛdayaḥ saptarātreṇa me na bhavitavyamiti vyāyatamatiḥ saṃvṛttaḥ//
[237.020]. atha saptame divase'śokasya rājño'ntaḥpurikāṃ kumāreṇa saha saṃraktāṃ nirīkṣamāṇāṃ saṃlapantīṃ ca dṛṣṭvā sahadarśanādeva ruṣitena rājñā tau dvāvapi taṃ cārakamanupreṣitau/
[237.021]. tatra musalairayodroṇyāmasthyavaśeṣau kṛtau/
[237.022]. tato bhikṣustau dṛṣṭvā saṃvignaḥ prāha--
[237.023]. aho kāruṇikaḥ śāstā samyagāha mahāmuniḥ/
[237.024]. phenapiṇḍopamaṃ rūpamasāramanavasthitam//69//
[237.025]. kva tadvadanakāntitvaṃ gātraśobhā kva gatā/
[237.026]. dhigastvayaṃ saṃsāro ramante yatra bāliśāḥ//70//
[237.027]. idamālambanaṃ prāptaṃ cārake vasatā mayā/
[237.028]. yamāśritya tariṣyāmi pāramadya bhavodadheḥ//71//
[237.029]. tena tāṃ rajanīṃ kṛtsnāam yujyatā buddhaśāsane/
[237.030]. sarvasamyojanaṃ chittvā prāptamarhattvamuttamam//72//

[238.001]. [238] tatastasmin najanīkṣaye sa bhikṣuścaṇḍagirikenocyate--bhikṣo, nirgatā rātriḥ/
[238.001]. udita ādityaḥ/
[238.002]. kāraṇākālastaveti/
[238.002]. tato bhikṣurāha--dīrghāyuḥ, mamāpi nirgatā rātriḥ, udita ādityaḥ/
[238.003]. parānugrahakāla iti/
[238.003]. yatheṣṭaṃ vartatāmiti/
[238.003]. caṇḍagirikaḥ prāha--nāvagacchāmi/
[238.004]. vistīryatāṃ vacanametaditi/
[238.004]. tato bhikṣurāha--
[238.005]. mamāpi hṛdayāddhorā nirgatā mohaśarvatī/
[238.006]. pañcāvaraṇasaṃchannā kleśataskarasevitā//73//
[238.007]. udito jñānasūryaśca manonabhasi me śubhaḥ/
[238.008]. prabhayā yasya paśyāmi trailokyamiha tattvataḥ//74//
[238.009]. parānugrahakālo me śāsturvṛttānuvarinaḥ/
[238.010]. idaṃ śarīraṃ dīrghāyuryatheṣṭaṃ triyatāmiti//75//
[238.011]. tatastena nirghṛṇena dāruṇahṛdayena paralokanirapekṣeṇa roṣāviṣṭena bahūdakāyāṃ sthālyāṃ nararudhiravasāmūtrapurīṣasaṃkulāyāṃ mahālohyāṃ prakṣiptaḥ/
[238.012]. prabhūtendhanaiścāgniḥ prajvālitaḥ/
[238.012]. sa ca bahunāpīndhanakṣayena na saṃtapyate/
[238.013]. tataḥ prajvālayitum (prārabdhaḥ/) yadā tadāpi na prajvalati, tato vicārya tāṃ lohīm, paśyati taṃ bhikṣuṃ pādmasyopari paryaṅkenopaviṣṭam/
[238.014]. dṛṣṭvā ca tato rājñe nivedayāmāsa/
[238.015]. atha rājani samāgate prāṇisahasreṣu saṃnipatiteṣu sa bhikṣurvaineyakālamavekṣamāṇah--
[238.015]. riddhiṃ samutpādya sa tanmuhūrtaṃ lohyanatarasthaḥ salilārdragātraḥ/
[238.018]. nirīkṣamāṇasya janasya madhye nabhastalaṃ haṃsa ivotpapāt//76//
[238.020]. vicitrāṇi ca pratihāryāṇi darśayitumārabdhaḥ/
[238.020]. vakṣyati hi--
[238.021]. ardhena gātreṇa vavarṣa toyamardhena jajvāla hutāśanaśca/
[238.023]. varṣañ jvalaṃścaiva rarāja yaḥ khe dīptaucadhiprasravaṇeva śailaḥ//77//
[238.025]. tamudgataṃ vyoṃni naśāmya rājā kṛtāñjalirvismayaphullavaktraḥ/
[238.027]. udvīkamāṇastamuvāca dhīraṃ kautūhalātkiṃcidahaṃ vivakṣuḥ//78//
[238.029]. manuṣyatulyaṃ tava saumya rūpam ṛddhiprabhāvastu narānatītya/
[238.031]. na niścayaṃ tena vibho vrajāmi ko nāma bhāvastava śuddhabhāva//79//

[239.001]. [239] tatsāmprataṃ brūhi mamedamartham yathā prajānāmi tava prabhāvam/
[239.003]. jñātvā ca te dharmaguṇaprabhāvān yathābalaṃ śiṣyavadācareyam//80//
[239.005]. tato bhikṣuḥ pravacanaparigrāhako'yaṃ bhaviṣyati, bhagavaddhātuṃ ca vistarīṃ kariṣyati, mahājanahitārthaṃ ca pratipatsyata iti matvā svaguṇamudbhāvayaṃstamuvāca--
[239.007]. ahaṃ mahākāruṇikasya rājan prahīṇasarvāśravabandhanasya/
[239.009]. buddhasya putro vadatāṃ varasya dharmānvayaḥ sarvabhaveṣvasaktaḥ//81//
[239.011]. dāntena dāntaḥ puruṣarṣabheṇa śāntiṃ gatenāpi śamaṃ praṇītaḥ/
[239.003]. muktena saṃsāramahābhayebhyo nirmokṣito'haṃ bhavabandhanebhyaḥ//82//
[239.015]. api ca/
[239.015]. mahārāja, tvaṃ bhagavatā vyākṛtah--varṣaśataparinirvṛtasya mama pāṭaliputre nagare'śoko nāma rājā bhaviṣyati caturbhāgacakravartī dharmarājaḥ, yo me śarīradhātūn vaistārikān kariṣyati, caturaśītiṃ dharmarājikāsahasraṃ pratiṣṭhāpayiṣyati/
[239.017]. idaṃ ca devena narakasadṛśaṃ sthānameva sthāpitam yatra prāṇisahasrāṇi nipātyante/
[239.018]. tadarhasi deva sarvasattvebhyo'bhayapradānaṃ dātum, bhagavataśca manorathaṃ paripūrayitum/
[239.019]. āha ca--
[239.020]. tasmānnarendra abhayaṃ prayaccha sattveṣu kāruṇyapurojaveṣu/
[239.022]. nāthasya saṃpūrya manorathaṃ ca vistārikān dharmadharān kuruṣva//83//
[239.024]. atha sa rājā buddhe samupajātaprasādaḥ kṛtakarasampuṭastaṃ bhikṣuṃ kṣamayannuvāca--
[239.025]. daśabalasuta kṣantumarhasīmaṃ ca tavādya deśayāmi/
[239.027]. śaraṇamṛṣimupaimi taṃ ca buddhaṃ gaṇavaramāryaniveditaṃ ca dharmam//84//
[239.029]. api ca--
[239.030]. karomi caiṣa vyavasāyamadya taṃ tadgauravattātpravaṇaprasādāt/

[240.001]. [240] gāṃ maṇḍayiṣyāmi janendracaityairhaṃsāṃśaśaṅkhendubalākakalpaiḥ//85//
[240.003]. yāvat sa bhikṣustadeva ṛddhyā prakrāntaḥ/
[240.003]. atha rājā ārabdho niṣkrāmitum/
[240.004]. tataścaṇḍagirikaḥ kṛtāñjaliruvāca--deva, labdhavaro'ham/
[240.004]. naikasya vinirgama iti/
[240.004]. rājā āha-- tāvanmamāpīcchasi ghātayitum/
[240.005]. sa uvāca--evameva/
[240.005]. rājā āha--ko'smākaṃ prathamataraṃ praviṣṭah? caṇḍagirika uvāca--aham/
[240.006]. tato rājñā abhihitam/
[240.006]. ko'treti? yāvadvadhyaghātairgṛhītaḥ/
[240.007]. gṛhītvā ca yantragṛhaṃ praveśitaḥ/
[240.007]. praveśayitvā dagdhaḥ/
[240.007]. tacca ramaṇīyakaṃ bandhanamapanītaṃ sarvasattvebhyaścābhayapradānamanupradattam/
[240.008]. tato rājā bhagavaccharīradhātuṃ vistarīṣyāmīti caturaṅgena balakāyena gatvā ajātaśatrupratiṣṭhāpitaṃ droṇastūpamutpāṭya śarīradhātuṃ gṛhītavān/
[240.010]. yatroddhāraṇaṃ ca vistareṇa kṛtvā dhātupratyaṃśaṃ datvā stūpaṃ pratiṣṭhāpya evaṃ dvitīyaṃ stūpaṃ vitareṇa bhaktimato yāvatsaptadroṇādgrahāya stūpāṃśca pratiṣṭhāpya rāmagrāmaṃ gataḥ/
[240.011]. tato rājā nāgair nāgabhavanamavatāritaḥ, vijñaptaśca--vayamasyātraiva pūjāṃ kariṣyāma iti/
[240.012]. yāvadrājñā abhyanujñātam/
[240.013]. tato nāgarājā punarapi nāgabhavanāduttāritaḥ/
[240.013]. vakṣyati hi--
[240.014]. rāmagrāme tvaṣṭamaṃ stūpamadya nāgāstatkālaṃ bhaktimanto rarakṣuḥ/
[240.016]. dhātūnyetasmānnopalebhe sa rājā śraddhābhū(?) rājā cintayati yastvetatkṛtvā jagāma//86//
[240.018]. yāvadrājā caturaśītikaraṇḍasahasraṃ kārayitvā sauvarṇarūpyasphaṭikavaiḍūryamayānāṃ teṣu dhātavaḥ prakṣiptaḥ/
[240.019]. evaṃ vistareṇa caturaśītikumbhasahasraṃ paṭṭasahasraṃ ca yakṣāṇāṃ haste datvā visarjitam--āsamudrāyāṃ pṛthivyāṃ hīnotkṛṣṭamadhyameṣu nagareṣu yatra koṭiḥ paripūryate, tatra dharmarājikāṃ pratiṣṭhāpayitavyam//
[240.022]. tasmin samaye takṣaśilāyāṃ ṣaṭtriṃśatkoṭayaḥ/
[240.022]. tairabhihitam--ṣaṭtriṃśatkaraṇḍakānanuprayaccheti/
[240.023]. rājā cintayati--na yadi vaistārikā dhātavo bhaviṣyanti/
[240.023]. upāyajño rājā/
[240.024]. tenābhihitam--pañcatriṃśatkoṭayaḥ śodhayitavyāḥ/
[240.024]. vistareṇa yāvadrājñā abhihitam--yatrādhikatarā bhavanti, yatra ca nyūnatarāḥ, tatra na dātavyam//
[240.026]. yāvadrājā kurkuṭārāmaṃ gatvā sthavirayaśasamabhigamyovāca--ayaṃ me manorathah--ekasmin divase ekasminmuhūrte caturaśītidharmarājikāsahasraṃ pratiṣṭhāpayeyamiti/
[240.027]. sthavireṇābhihitam--evamastu/
[240.028]. ahaṃ tasmin samaye pāṇinā sūryamaṇḍalaṃ praticchādayiṣyāmīti/
[240.028]. yāvat tasmin divase sthavirayaśasā pāṇinā sūryamaṇḍalaṃ praticchāditam/
[240.029]. ekasmin divase ekamuhūrte caturaśītidharmarājikāsahasraṃ pratiṣṭhāpitam/
[240.030]. vakṣyati ca--

[241.001]. [241] tābhyaḥ saptabhyaḥ pūrvikābhyaḥ kṛtibhyo dhātuṃ tasya ṛṣeḥ sa hyupādāya mauryaḥ/
[241.003]. cakre stūpānāṃ śāradābhraprabhānāṃ loke sāśīti śāsadahnā sahasram//87//
[241.005]. yāvacca rājñā aśokena caturaśītidharmarājikāsahasraṃ pratiṣṭhāpitam, dhārmiko dharmarājā saṃvṛttaḥ/
[241.006]. tasya dharmāśoka iti saṃjñā jātā/
[241.006]. vakṣyati ca--
[241.007]. āryamauryaśrīḥ sa prajānāṃ hitārthaṃ kṛtsnaṃ stūpān kārayāmāsa lokam/
[241.009]. caṇḍāśokatvaṃ prāpya pūrvaṃ pṛthivyāṃ dharmāśokatvaṃ karmaṇā tena lebhe//88//

[241.011]. pāṃśupradānāvadānaṃ ṣaḍviṃśatimam//

Like what you read? Consider supporting this website: