Divyavadana [sanskrit]

107,417 words

The Sanskrit edition of the Divyavadana (“divine narratives”) represents a collection of 38 ancient Buddhist stories belonging to the Mulasarvastivada Vinaya texts, possibly dating to 2nd century CE. These stories (avadanas) typically revolve around individual persons and how their actions in past lives affect their Karma in the present. Original title: Divyāvadāna (दिव्यावदान).

Chapter 25 - Saṅgharakṣita-avadāna (2)

[215.001]. saṅgharakṣitāvadānam (2)/

[215.002]. bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti--kiṃ bhadanta āyuṣmatā saṃgharakṣitena karma kṛtam, yasya karmaṇo vipākenāḍhye mahābhoge kule jāto bhagavato'ntike pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam? evaṃ taṃ ca vaineyakāryaṃ kṛtam? bhagavānāha--saṃgharakṣitenaiva bhikṣavaḥ karmāni kṛtāni upacitāni pūrvavat/
[215.005]. bhūtapūrvaṃ bhikṣavo'sminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ nāma śāstā pūrvavat/
[215.006]. tasyāyaṃ śāsane pravrajita āsīdvaiyāvṛtyakaraḥ/
[215.007]. asya tatra pañca sārdhaṃvihāriśatāni/
[215.007]. yadbhūyasā ekakarvaṭanivāsī janakāyaḥ, asyaivābhiprasannaḥ/
[215.008]. anena tatra yāvadāyuḥparyantaṃ brahmacaryaṃ cīrṇam, na kaścidguṇo'dhigataḥ/
[215.009]. apareṇa samayena glānībhūtaḥ/
[215.009]. mūlagaṇḍapatrapuṣpaphalabhaiṣajyairupasthīyamāno hīyata eva/
[215.010]. maraṇasamaye praṇidhānaṃ kartumārabdhah--yanmayā kāśyape bhagavati samyaksambuddhe'nuttare mahādakṣiṇīye yāvadāyurbrahmacaryaṃ cīrṇam, na kāścidguṇagaṇo'dhigataḥ, anenāhaṃ kuśalamūlena yo'sau bhagavatā kāśyapena samyaksambuddhenottaro nāma māṇavo varṣaśatāyuṣi prajāyāmavaśyabhāgīyakasya bhāvyatāyāṃ buddho, vyākṛtaḥ, tasya śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkuryām/
[215.014]. tataḥ paścāt sārdhaṃvihāriṇa upasaṃkrāntāḥ/
[215.014]. te kathayanti--upādhyāya, asti kiṃcit tvayā guṇagaṇamadhigatam? sa kathayati--nāsti/
[215.015]. kiṃ praṇidhānaṃ kṛtam? idaṃ cedaṃ ca/
[215.016]. te kathayanti--vayamapyupādhyāyameva kalyāṇamitramāgamya tasyaiva bhagavato'ntike sarvakleśaprahāṇādarhattvaṃ sākṣātkuryuḥ/
[215.017]. karvaṭanivāsinā janakāyena śrutaṃ glāna āryaka iti/
[215.018]. te'pyupasaṃkrāntāḥ/
[215.018]. asti kiṃcidāryeṇa guṇagaṇamadhigatam? nāsti/
[215.019]. kiṃ praṇidhānaṃ kṛtam? idaṃ cedaṃ ca/
[215.019]. te kathayanti--vayamapyāryameva kalyāṇamitramāgamya tasyaiva bhagavato'ntike sarvakleśaprahāṇādarhattvaṃ sākṣātkuryuḥ//
[215.021]. kiṃ manyadhve bhikṣavah? yo'sau vaiyāvṛtyakaraḥ, eṣa evāsau saṃgharakṣito bhikṣuḥ/
[215.022]. yāni tāni pañca sārdhaṃvihāriśatāni, etānyeva tāni pañcabhikṣuśatāni/
[215.022]. yo'sau karvaṭanivāsī janakāyaḥ, etānyeva tāni pañca vaṇikśatāni/
[215.023]. yadanena tara dharmavaiyāvṛtyaṃ kṛtam, tasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule upapannaḥ/
[215.024]. yat tanmaraṇasamaye praṇidhānaṃ kṛtam, tasya karmaṇo vipākena mamāntike pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtamevaṃ ca vaineyakāryaṃ kṛtam//

[215.027]. iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākah...pūrvavat//

Like what you read? Consider supporting this website: