Lalitavistara-sutra [sanskrit]

50,833 words | ISBN-10: 9381574146 | ISBN-13: 9789381574140

The Sanskrit edition of the Lalitavistara: An important Sutra belonging to the Mahayana branch of Buddhism detailling the story of Gautama Buddha. The narrative starts with his descent from the Tushita heaven and continues to his first sermon at Varanasi.

Chapter 21 - Māragharṣaṇa-parivarta

(Vaidya 218)

māragharṣaṇaparivarta ekaviṃśaḥ /

iti hi bhikṣavo bodhisattvaiścema evaṃrūpā vyūhā bodhisattvasya pūjākarmaṇe bodhimaṇḍe'bhisaṃkṛtā abhūvan / svayaṃ ca bodhisattvo yāvanto daśasu dikṣvatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvabuddhakṣetreṣu bodhimaṇḍālaṃkāravyūhāstān sarvāṃstasmin bodhimaṇḍe saṃdarśayati sma //

atha khalu bhikṣavo bodhimaṇḍaniṣaṇṇasya bodhisattvasyaitadabhavat - iha khalu kāmadhātau māraḥ pāpīyānadhipatirīśvaro vaśavartī / naitanmama pratirūpaṃ bhavedyadahaṃ tenāvidito'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam / yannvahaṃ mārasya pāpīyasaḥ saṃcodanaṃ kuryām / tasmin vijite sarve kāmāvacarā devādayo nigṛhītā bhaviṣyanti / tataśca māraparṣadaḥ pūrvāvaropitakuśalamūlā mārakāyikā devaputrāste mama siṃhavikrīḍitaṃ dṛṣṭvā anuttarāyāṃ samyaksaṃbodhau cittamutpādayiṣyanti //

atha khalu bhikṣavo bodhisattva evamanuvicintya tasyāṃ velāyāṃ bhrūvivarāntarādūrṇākośāt sarvamāramaṇḍalavidhvaṃsanakarīṃ nāmaikāṃ raśmimudasṛjat / yayā raśmyā sarvasmiṃstrisāhasramahāsāhasralokadhātau sarvamārabhavanānyavabhāsya jihmīkṛtāni saṃprakampitāni cābhūvan / sarvaścāyaṃ trisāhasramahāsāhasralokadhāturmahatāvabhāsena sphuṭo'bhūt / tasyāśca prabhāyā māraḥ pāpīyānidamevaṃ rūpaṃ śabdamaśrauṣīt -

kalpaughacīrṇacarito hyabhiśuddhasattvaḥ śuddhodanasya tanayaḥ pravijahya rājyam / so nirgato hitakaro hyamṛtābhilāṣī bodhidrumaṃ hyupagato'dya kuru prayatnam // Verse 21.1 //
so tīrṇa ātmana parānapi tārayeyā moceṣyate sa ca parāṃ svayameva muktaḥ /
āśvāsaprāpta sa parānapi cāśvaseyā nirvāpayiṣyati parāṃ parinirvṛtaśca // Verse 21.2 //
śūnyāṃ kariṣyati āpāyatrayo'pyaśeṣāṃ pūrṇāṃ kariṣyati purāṃ suramānuṣāṇām /
dhyānānabhijña paramaṃ amṛtaṃ sukhaṃ ca dāsyatyasau hitakaro amṛtaṃ spṛśitvā // Verse 21.3 //
śūnyaṃ kariṣyati puraṃ tava kṛṣṇabandho abalo balo balavihīnu apakṣyapakṣyo /
(Vaidya 219)
na jñāsyase kva nu vrajāmi karomi kiṃ yada dharmavarṣamabhivarṣi svayaṃ svayaṃbhūḥ // Verse 21.4 //
iti //

iti hi bhikṣavo māraḥ pāpīyānābhiḥ saṃcodanābhirgāthābhiḥ saṃcoditaḥ san dvātriṃśadākāraṃ svapnamapaśyat / katamad dvātriṃśadākāram? tadyathā - tamasākulaṃ ca svabhavanamapaśyat / rajasākulaṃ cākīrṇaśarkarakaṭhalyaṃ ca svabhavanamapaśyat / bhītatrastodvignaṃ diśo daśa prapalāyamānaṃ cātmānamapaśyat / vibhraṣṭamakuṭamapaviddhakuṇḍalaṃ cātmānamapaśyat / śuṣkoṣṭhagalatālukaṃ cātmānamapaśyat / saṃtaptahṛdayaṃ cātmānamapaśyat / śīrṇapatrapuṣpaphalāni codyānānyapaśyat / apagatajalāḥ pariśuṣkāśca puṣkariṇīrapaśyat / haṃsakroñcamayūrakalaviṅkakuṇālajīvaṃjīvakādīṃśca pakṣigaṇātrchīrṇapakṣānapaśyat / bherīśaṅkhamṛdaṅgapaṭahatuṇavavīṇāvallakītāḍasampādīṃśca vādyabhāṇḍāṃśchinnavichinnān bhūmau nipatitānapaśyat / priyajanaparivārāśca māramutsṛjya dīnamukhā ekānte gatvā pradhyāyantamapaśyat / agramahiṣīṃ ca māriṇīṃ śayanabhraṣṭāṃ dharaṇyāmubhābhyāṃ pāṇibhyāṃ śīrṣamabhipīḍayantīmapaśyat / ye ca te māraputrā vīryavattamāśca balavattamāśca tejavattamāśca prajñāvattamāśca taṃ bodhisattvaṃ bodhimaṇḍavarāgragataṃ namasyanta evamapaśyat / ātmanīyāśca duhitrīrhā tāta tāteti krandantyo'paśyat / malinacailagātraṃ cātmānamapaśyat / avakīrṇapāṃśuśiraskaṃ ca pāṇḍudurvarṇamojopahṛtaṃ cātmānamapaśyat / harmyakūṭāgāragavākṣatoraṇāṃśca rajasāvakīrṇān patato'paśyat / ye cāsya te senāpatayo yakṣarākṣasakumbhāṇḍagandharvādhipatayaḥ, tān sarvān hastāñśirasi kṛtvā rodantaḥ krandantaḥ palāyamānāṃścāpaśyat / ye ca te kāmāvacareṣu deveṣu devādhipatayaḥ, tadyathā - dhṛtarāṣṭravirūḍhakavirūpākṣavaiśravaṇaśakrasuyāmasaṃtuṣitasunirmitavaśavartiprabhṛtayaḥ, tān sarvāñśuśruṣamāṇān māraḥ pāpīyān sabodhisattvābhimukhānapaśyat / raṇamadhye cāsyāsirvikośo na bhavati sma / vikrośantamaśivaṃ cātmānamapaśyat / svena ca parivāreṇātmānaṃ parityaktamapaśyat / maṅgalapūrṇakumbhāṃśca patitān dvāre'paśyat / nāradaṃ ca brāhmaṇamamaṅgalyaśabdaṃ śrāvayantamapaśyat / ānanditaṃ ca dauvārikamanānandaśabdaṃ śrāvayantamapaśyat / tamasākulaṃ ca gaganatalamapaśyat / kāmabhavananivāsinīṃ ca śriyaṃ rudantīmapaśyat / svamaiśvaryaṃ cānaiśvaryamapaśyat / svapakṣaṃ cāpakṣamapaśyat / maṇimuktājālāni ca tūṣṇībhūtāni chinnabhinnapatitānyapaśyat / sarvaṃ ca mārabhavanaṃ pracalitamapaśyat / vṛkṣāñchidyamānānniryūhāṃśca patato'drākṣīt / sarvaṃ ca mārasenāvyūhamabhimukhaṃ pātyamānamapaśyat //

iti hi bhikṣava evaṃ dvātriṃśadākāraṃ māraḥ pāpīyān svapnamapaśyat / sa pratibuddhaḥ san bhītastrastaḥ saṃvignaḥ sarvamantarjanaṃ saṃnipātya sabalapārṣadyasenāpatidauvārikasaṃnipatitāṃśca tān viditvā ābhirgāthābhiradhyabhāṣat -

(Vaidya 220)
dṛṣṭvāna tāṃ sa supināṃ namucī dukhārto āmantrayāti suta ye'pi ca pāriṣadyā /
senāpatiṃ namuci siṃhahanuśca nāmnā sarveṣa teṣa paripṛcchati kṛṣṇabandhuḥ // Verse 21.5 //
gāthābhi gītaracito'dya śruto'ntarīkṣācchākyeṣu jātu varalakṣaṇacitritāṅgaḥ /
ṣaḍvarṣa duṣkaravratāni caritva ghorā bodhidrumaṃ hyupagataḥ prakuruṣva yatnam // Verse 21.6 //
so cedvibuddha svayameva hi bodhisattvo bahusattvakoṭinayutāni vibodhayeta /
śūnyaṃ kariṣyati sa me bhavanaṃ hyaśeṣaṃ yada lapsyate hyamṛtu sparśanaśītibhāvam // Verse 21.7 //
hanta vrajāma sahitā mahatā balena ghātema taṃ śramaṇu eku drumendramūle /
udyojayadhva caturaṅgiṇi śīghra senāṃ yadi icchathā mama priyaṃ ma ciraṃ karotha // Verse 21.8 //
pratyekabuddhabhi ca arhabhiḥ pūrṇa loko nirvāyamāṇu na balaṃ mama durbalaṃ syāt /
so bhūyu eku jinu bheṣyati dharmarājo gaṇanātivṛttu jinavaṃśu na jātu chidyet // Verse 21.9 //

atha khalu bhikṣavaḥ sārthavāho nāma māraputraḥ, sa māraṃ pāpīyāṃsaṃ gāthābhiradhyabhāṣat -

kiṃ tāt bhinnavadano'si vivarṇavaktro hṛdayaṃ samutplavati vedhati te'ṅgamaṅgam /
kiṃ te śrutaṃ athava dṛṣṭu bhaṇāhi śīghraṃ jñāsyāma tattvatu vicintya tathā prayogam // Verse 21.10 //
nirmāṇu māru avacī śṛṇu mahya vatsa pāpaṃ mi dṛṣṭu supinaṃ paramaṃ sughoram /
bhāṣeya sarvamiha parṣadi adya śeṣaṃ saṃmūrchitā kṣititale prapateyu yūyam // Verse 21.11 //

(Vaidya 221)
sārthavāha āha -

raṇakāli prāpti yadi nāma jayo na doṣaḥ tatraiva yastu nihato bhavate sa doṣaḥ /
svapnāntare tu yadi īdṛśa te nimittā śreyo upekṣa ma raṇe paribhāvu gacchet // Verse 21.12 //

māro'bravīt -

vyavasāyabuddhi puruṣasya raṇe prasiddhi avalambya dhairya sukṛtaṃ yadi no jayaṃ syāt /
tasya śakti mama dṛṣṭi sapāriṣadyaṃ notthātu mahya caraṇe śirasā prapattum // Verse 21.13 //

sārthavāha āha -

vistīrṇamasti hi balaṃ ca sudurbalaṃ ca astyeka śūru balavāṃśca raṇaṃjahaśca /
khadyotakairyadi bhavettrisahasra pūrṇā eko ravirgrasati niṣprabhatāṃ karoti // Verse 21.14 //
api ca /

yasya mānaśca mohaśca mīmāṃsā ca na vidyate /
viloma yadi vidvāṃso nāsau śakyaścikitsitum // Verse 21.15 //

iti hi bhikṣavo māraḥ pāpīyān sārthavāhasya vacanamakṛtvā mahatīṃ caturaṅginīṃ senāmudyojayati sma mahābalaraṇaśauṇḍāṃ bhīṣaṇāṃ romaharṣaṇīmadṛṣṭāśrutapūrvāṃ devamanuṣyairbahuvidhamukhavikārakoṭinayutaśatasahasravikāraprakārāṃ bhujagaśatasahasrakaracaraṇakuṭilapariveṣṭitaśarīrāṃ asidhanuśaraśaktitomarakuṭhārapaṭṭisabhuśuṇḍimusaladaṇḍapāśagadācakravajrakaṇayadharāṃ varavarmakavacavarmitaśarīrāṃ viparītaśiraḥkaracaraṇanayanāṃ jvalitaśironayanavadanāṃ duḥsaṃsthitodarapāṇipādamugratejovadanāṃ paramavikṛtavadanadarśanāṃ vikarālavikṛtadaṃṣṭrāṃ ghanabahuvipulapralambajihvāṃ suṇḍikakiliñjasadṛśajihvāṃ jvalanasadṛśakṛṣṇasarpaviṣapūrṇaraktanetrām / keciddhi tatrāśīviṣān vamanti sma / kecitkaratalairāśīviṣān parigṛhya bhakṣayanti sma / garuḍā iva sāgarādabhyutkṣipya kecinnaramāṃsarudhirakaracaraṇaśiroyakṛdantrapurīṣādīṃśca bhakṣayanti sma / kecijjvalitapiṅgalakṛṣṇanīlaraktakadrukarālavicitrarūpāḥ / kecidvikṛtakūpaprajvalitotpāṭitavikṛtakaṭākṣāḥ / kecitparivṛttajvalitavikṛtanayanāḥ /(Vaidya 222) kecijjvalitān parvatān parigṛhya salīlamapareṣu parvateṣu abhirūḍhā āgacchanti sma / kecitsamūlān vṛkṣānutpāṭya bodhisattvābhimukhā abhidhāvanti sma / kecidajakaṇaśūrpakarṇahastikarṇalambakarṇavarāhakarṇāḥ / kecid vṛkakarṇāḥ / keciddakodariṇo durbalakāyā asthikaṅkālasaṃghāṭamabhinirmāya bhagnanāsāḥ kumbhodarāḥ karoṭapādā ucchuṣkatvagmāṃsarudhirāḥ chinnakarṇanāsākaracaraṇanayanottamāṅgāḥ / kecidrudhirapipāsayā śirāṃsi parasparaṃ nikṛntanti sma / keciddhrinnavikṛtabhairavarūkṣasvarāḥ phutphutkārapicutkāraphuluphuluprakṣveḍitāni kurvanti sma / kecidāhuḥ - āharata haratābhihanata hanata bandhata gṛhṇata chindata bhindata mathayatotkṣipata nāśayatemaṃ śramaṇaṃ gautamaṃ sārdhaṃ drameṇeti bruvanti sma / kecidbheruṇḍakaśṛgālasūkaragardabhagohastyaśvoṣṭrakharamahiṣaśaśacamarakhaḍgaśarabhanānāpratibha - yaraudravikṛtavaktrāḥ / kecitsiṃhavyāghraṛkṣavarāhavānaradvīpibiḍālachāgalorabhrasarpanakulamatsyamakaraśiśumārakūrmakāka - gṛghrolūkagaruḍādisadṛśātmabhāvāḥ / kecidvirūparūpāḥ / kecidekaśīrṣā dviśīrṣā yāvacchatasahasraśīrṣāḥ / kecidaśīrṣāḥ / kecidekabhujā yāvacchatasahasrabhujāḥ / kecidabhujāḥ / kecidekapādakāḥ / kecidyāvacchatasahasrapādāḥ / kecidapādakāḥ / kecitkarṇamukhanāsikākṣinābhisrotobhirāśīviṣānniścārayanti sma / kecidasidhanuśaraśaktipaṭṭiśaparaśucakratomarakaṇayavajrabhuśuṇḍibhindipālādīni nānāpraharaṇāni bhrāmayanto nṛtyanto bodhisattvaṃ saṃtarjayanti sma / kecinnarāṅgulīśchitvā mālāguṇān kṛtvā dhārayanti sma / kecicchirobhirasthikarakāñchīrṣakaṭāhakāṃśca mālāguṇamiva kṛtvā dhārayanti sma / kecidāśiviṣapariveṣṭitaśarīrāḥ / kecicchīrṣakaṭāhakān parigṛhya hastyaśvoṣṭragogardabhamahiṣārūḍhāḥ / kecidadhaḥśirasa ūrdhvapādāḥ / kecitsūcīromāṇaḥ / kecidgogardabhavarāhanakulachāgalorabhrabiḍālakapivṛkaśṛgālaromāṇaḥ āśīviṣān vamanto'yoguḍāni nirgaranto dhūmaketūnutsṛjanto jvalitatāmralohavarṣaṃ pravarṣanto vidyudvarṣān kṣipanto vajrāśaniṃ pramuñcantastaptāmayovālikāṃ pravarṣantaḥ kālameghān saṃjanayanto vātavṛṣṭimutpādayantaḥ śarameghavarṣānutsṛjantaḥ kālarātriṃ darśayanto rāvaṃ saṃjanayanto bodhisattvamabhidhāvanti sma / kecitpāśān bhrāmayanto mahāparvatān prapātayanto mahāsāgarān kṣobhayanto laṅghayanto mahāparvatāṃścālayanto meruṃ parvatarājaṃ vidhāvantaḥ palāyamānā vikṣipanto'ṅgapratyaṅgāni bhrāmayantaḥ śarīrāṇi hasanto mahāhāsyāni urāṃsi prasphoṭayantaḥ urāṃsi tāḍayantaḥ keśāṃsi dhunvantaḥ pītamukhāni ca nīlaśarīrā jvalitaśirasa ūrdhvakeśā itastato vegena paridhāvanto bherūṇḍākṣāśca bodhisattvaṃ vibhīṣayanti sma / jīrṇāḥ striyaśca rudantyo bodhisattvamupasaṃkramyaivaṃ vadanti sma - aho putra, mama putra, uttiṣṭhottiṣṭha, śīghraṃ prapalāyasva / rākṣasarūpāḥ piśācarūpāḥ kāṇakhañjadurbalāśca pretāḥ kṣutkṣāmākṣā urdhvabāhavo vikṛtāsyāḥ krandanto bhayamupadarśayantastrāsaṃ saṃjanayanto bodhisattvasya purato'bhidhāvanti sma / tayā caivarūpayā mārasenayā samuditayā samantādaśītiryojanānyāyāmena vistāreṇa sphuṭamabhūt / yathā caikasya mārasyaivaṃ koṭīśatānāṃ trisāhasraparyāpannānāṃ mārāṇāṃ pāpīyasāṃ senābhistiryagūrdhvaṃ ca parisphuṭamabhūt //

(Vaidya 223)
tatredamucyate -

yakṣakumbhāṇḍamahoragarūpāḥ rākṣasapretapiśācakarūpāḥ /
yattaka loki virūpa suraudrāḥ sarvi ta nirmita tatra śaṭhebhiḥ // Verse 21.16 //
ekaśirā dviśirā triśirāśca yāvatsahasraśirā bahuvaktrāḥ /
ekabhujā dvibhujā tribhujāśca yāvatsahasrabhujā bahubhujāḥ /
ekapadā dvipadā tripadāśca yāvatsahasrapadā bahu anye // Verse 21.17 //
nīlamukhāni ca pītaśarīrā pītamukhāni ca nīlaśarīrā /
anyamukhāni ca anyaśarīrāḥ ekamupāgatu kiṃkarasainyam // Verse 21.18 //
vātu pravāyati varṣati varṣaṃ vidyusahasraśatāni patanti /
deva guḍāyati vṛkṣa luḍanti bodhivaṭasya na īryati patram // Verse 21.19 //
varṣati deva pravarṣati varṣaṃ ogha vahanti jalākulabhūmim /
īdṛśa bhīṣaṇikā bahurāśī yatra acetana vṛkṣa patanti // Verse 21.20 //
dṛṣṭva ca tānatibhīṣaṇarūpāṃ sarvi visaṃsthita rūpavirūpāṃ /
śrīguṇalakṣaṇatejadharasyā cittu na kampati meru yathaiva // Verse 21.21 //
māyasamāṃstatha svapnasamāṃśca abhranibhāṃ samudīkṣati dharmāṃ /
īdṛśa dharmanayaṃ vimṛṣanto susthitu dhyāyati saṃsthitu dharme // Verse 21.22 //
(Vaidya 224)
yasya bhaveta ahaṃ ti mameti bhāva samucchrayi tattvaniviṣṭāḥ /
so bibhiyādabuddheḥ sthitu grāhe ātmani saṃbhrami gaccha nirīkṣya // Verse 21.23 //
śākyasutastu svabhāvamabhāvaṃ dharma pratītya samutthita buddhā /
gaganopamacittu suyukto na bhramate sabalaṃ śaḍha dṛṣṭvā // Verse 21.24 //

iti hi bhikṣavo mārasya pāpīyasaḥ putrasahasram / tatra ye māraputrā bodhisattve'bhiprasannāḥ sārthavāhapūrvaṃgamāḥ, te mārasya dakṣiṇe pārśve sthitā abhūvan / ye mārapākṣikāḥ, te vāme pārśve sthitā abhuvan mārasya pāpīyasaḥ / tatra māraḥ pāpīyāṃstān svān putrānāmantrayate sma - kīdṛśena balena vayaṃ bodhisattvaṃ dharṣayiṣyāmaḥ? tatra dakṣiṇe pārśve sārthavāho nāma māraputraḥ / sa pitaraṃ gāthayā pratyabhāṣat -

suptaṃ prabodhayitumicchati pannagendraṃ suptaṃ prabodhayitumicchati yo gajendram /
suptaṃ prabodhayitumicchati yo mṛgendraṃ suptaṃ prabodhayitumicchati so narendram // Verse 21.25 //

vāme pārśve durmatirnāma māraputraḥ sa evamāha -

saṃprekṣaṇena hṛdayānyabhisaṃsphuṭanti lokeṣu sāra mahatāmapi pādapānām /
śaktirasti mama dṛṣṭihatasya tasya saṃjīvituṃ jagati mṛtyuhatasya vāstu // Verse 21.26 //

dakṣiṇe madhuranirghoṣo nāmāha -

vṛkṣeṣu sāra ka ihāsti tato bravīṣi dṛṣṭvā bhinanmi manujeṣvatha avasthā /
meruṃ giriṃ yadi bhinatsi nirīkṣaṇena naivāsya tubhya nayanebhi hatonmiṣeran // Verse 21.27 //

api ca /

yaḥ sāgaraṃ taritumicchati vai bhujābhyāṃ toyaṃ ca tasya pibituṃ manujeṣvasantu /
śakyaṃ bhavedidamatastu vadāmi duḥkhaṃ yastasya vaktramabhito'pyamalaṃ nirīkṣet // Verse 21.28 //

(Vaidya 225)
vāme śatabāhurnāmāha -

mameha dehesmi śataṃ bhujānāṃ kṣipāmi caikena śataṃ śarāṇām /
bhinanmi kāyaṃ śramaṇasya tāta sukhī bhava tvaṃ vraja vilamba // Verse 21.29 //

dakṣiṇe subuddhirāha -

śataṃ bhujānāṃ yadi ko viśeṣo bhujā kimarthaṃ na bhavanti romāḥ /
bhujaikamekena tathaiva śūlāḥ taiścāpi kuryānna hi tasya kiṃcit // Verse 21.30 //

kiṃ kāraṇam?

maitrāvatastasya muneḥ śarīre viṣaṃ na śastraṃ kramate na cāgniḥ /
kṣiptāni śastrāṇi vrajanti puṣpatāṃ maitrī hi lokottarabhāvi tasya // Verse 21.31 //

api ca /

divi bhuvi ca jale ca ye balāḍhyāḥ asiparaśugharāśca guhyakā narā /
kṣamabalamimu prāpya te narendraṃ prabalabalālpabalā bhavanti sarve // Verse 21.32 //

vāme ugratejā āha -

antargato'haṃ dhakṣyāmi praviśyāsya tanuṃ śubhām /
vṛkṣaṃ sakoṭaraṃ śuṣkaṃ dāvāgniriva sūkṣmataḥ // Verse 21.33 //

dakṣiṇe sunetra āha -

meruṃ dahestvaṃ yadi vāpi kṛtsnaṃ praviśya cāntargatu medinīṃ /
dagdhuṃ na śakyaḥ sa hi vajrabuddhiḥ tvatsaṃnibhairvālikagaṅgatulyaiḥ // Verse 21.34 //

api ca /

caleyurgirayaḥ sarve kṣayaṃ gacchenmahodadhiḥ /
candrasūryau patedbhūmau mahī ca vilayaṃ vrajet // Verse 21.35 //
(Vaidya 226)
lokasyārthe kṛtārambhaḥ pratijñākṛtaniścayaḥ /
aprāpyaiṣa varāṃ bodhiṃ notthāsyati mahādrumāt // Verse 21.36 //

vāme dīrghabāhurgarvita āha -

ālayaṃ candrasūryāṇāṃ nakṣatrāṇāṃ ca sarvaśaḥ /
pāṇināhaṃ pramardāmi taveha bhavane sthitaḥ // Verse 21.37 //
caturbhyaḥ sāgarebhyaśca jalaṃ gṛhṇāmi līlayā /
taṃ gṛhya śramaṇaṃ tāta sāgarasya paraṃ kṣipe // Verse 21.38 //
tiṣṭhatāṃ tāta seneyaṃ tvaṃ śokārdito bhava /
sabodhivṛkṣamutpāṭya kṣepsye pāṇyā diśo daśa // Verse 21.39 //

dakṣiṇe prasādapratilabdha āha -

sadevāsuragandharvāṃ sasāgaranagāṃ mahīm /
tvaṃ marditāṃ prakuryāśca pāṇibhyāṃ madagarvitaḥ // Verse 21.40 //
tvadvidhānāṃ sahasrāṇi gaṅgāvālikayā samāḥ /
romaṃ tasya na cāleyurbodhisattvasya dhīmataḥ // Verse 21.41 //

vāme bhayaṃkara āha -

bhayaṃ hi te tāta bhṛśaṃ kimarthaṃ senāya madhye kimavasthitasya /
senā na tasyāsti kutaḥ sahāyāḥ kasmādbhayaṃ te bhavatīha tasmāt // Verse 21.42 //
dakṣiṇa ekāgramatirāha -

yūthaṃ na loke'sti śaśīravīnāṃ na cakravartī na ca kesarīṇām /
na bodhisattvāniha tāta yūthaṃ ekaḥ samartho namuciṃ nihantum // Verse 21.43 //

vāme'vatāraprekṣyāha -

na śaktiśūlā na gadā na khaṅgāḥ na hastino'śvā na rathā na pattiḥ /
taṃ śauṇḍamekaṃ śramaṇaṃ niṣaṇṇaṃ hansye'dya saṃbhrama tāta kiṃci // Verse 21.44 //

(Vaidya 227)
dakṣiṇe puṇyālaṃkāra āha -

nārāyaṇasya yatha kāya achedyabhedyo kṣāntibalaiḥ kavacito dṛḍhavīryakhaṅgaḥ /
trivimokṣavāhanasi prajñadhanuḥ sa tāta puṇyābalena sa hi jeṣyati mārasenām // Verse 21.45 //

vāme'nivartyāha -

na nivartate tṛṇagataḥ pradahan davāgniḥ kṣiptaṃ śaro na ca nivartati śikṣitena /
vajraṃ nabhe nipatitaṃ na nivartate ca na sthānamasti mama śākyasutaṃ hyajitvā // Verse 21.46 //

dakṣiṇe dharmakāma āha -

ārdraṃ tṛṇaṃ prāpya nivartate'gniḥ girikūṭamāsādya nivartate śaraḥ /
vajraṃ mahīṃ prāpya adhaḥ prayāti aprāpya śāntamamṛtaṃ na nivartate ayam // Verse 21.47 //

kiṃ kāraṇam?

śakya tāt antarīkṣe lekhyacitra citrituṃ yāvanti keci sarva sattva ekacitta sthāpitum /
candrāsūrya mārutaṃ ca śakya pāśa bandhituṃ na bodhisattva śakya tāta bodhimaṇḍi cālitum // Verse 21.48 //

vāme'nupaśānta āha -

dṛṣṭīviṣeṇa mahatā pradahāmi meruṃ bhasmīkaromi salilaṃ ca mahodadhīnām /
bodhiṃ ca paśya śramaṇaṃ ca ahaṃ hi tāta dṛṣṭyā yathādya ubhayaṃ hi karomi bhasmam // Verse 21.49 //

dakṣiṇe siddhārtha āha -

viṣeṇa pūrṇo yadi vaiṣa sarvo bhavettrisāhasravaraḥ pradīptaḥ /
nirīkṣaṇādeva guṇākarasya sunirviṣatvaṃ viṣamabhyupeyāt // Verse 21.50 //
(Vaidya 228)
viṣāṇamugraṃ tribhaveha yacca rāgaśca doṣaśca tathaiva mohaḥ /
te tasya kāye ca tathaiva citte nabhe yathā paṅkarajo na santi // Verse 21.51 //

* * * * tasmānnivartāmaha tāta sarve // Verse 21.52 //

vāme ratilolo nāmāha -

ahu tūryasahasra pravāditaiḥ apsarakoṭisahasra alaṃkṛtaiḥ /
lobhayitvana neṣyi purottamaṃ kāmaratiṃ hi karomi vaśe tava // Verse 21.53 //

dakṣiṇe dharmaratirāha -

dharmaratī sada tasya ratīhā dhyānaratī amṛtārtharatiśca /
sattvapramokṣaṇa maitraratiśca rāgaratiṃ sa ratiṃ na karoti // Verse 21.54 //

vāme vātajavo nāmāha -

javenahaṃ candraravī graseyaṃ pravāyamānaṃ gagane ca vāyum /
adyaiva tāta śramaṇaṃ gṛhītvā prāsasya muṣṭiṃ vikirāmi vāyum // Verse 21.55 //

dakṣiṇe'calamatirnāma māraputraḥ, sa evamāha -

yathā tavaiṣo javavega ugraḥ tadvadyadi syātsuramānuṣāṇām /
sarve samagrāpi na te samarthāḥ kartuṃ rujāmapratipudgalasya // Verse 21.56 //

vāme brahmamatirāha -

syāttādṛśānāmapi vṛndamugraṃ kuryānna kiṃcittava mānaghātam /
prāgeva saikaḥ prakaroti kiṃ te vṛndena sādhyanti hi sarvakāryā // Verse 21.57 //

(Vaidya 229)
dakṣiṇe siṃhamatirāha -

na siṃhavṛndaṃ bhuvi dṛṣṭapūrvaṃ dṛṣṭīviṣāṇāṃ api nāsti vṛndam /
tejasvināṃ satyaparākramāṇāṃ puruṣarṣabhāṇāṃ api nāsti vṛndam // Verse 21.58 //

vāme sarvacaṇḍālo nāmāha -

na te śrutā tāta giro'bhidīptā yathā nadante tanayāstaveme /
vīryeṇa vegena balena yuktā vrajāma śīghraṃ śramaṇaṃ nihantum // Verse 21.59 //

dakṣiṇe siṃhanādī nāmāha -

bahavaḥ śṛgālā hi vanāntareṣu nadanti nādānna satīha siṃhe /
te siṃhanādaṃ tu niśāmya bhīmaṃ trastā palāyanti diśo daśāsu // Verse 21.60 //
māraurasāstadvadamī apaṇḍitāḥ aśrutva nādaṃ puruṣottamasya /
nadanti tāvatsvamatā'tighṛṣṭā manuṣyasiṃhe nadite na santi // Verse 21.61 //

vāmātpārśvādduścintitacintyāha -

yaccintayāmi tadihāśu bhoti kathaṃ na eṣo ima vīkṣate ca /
mūḍho na eṣo anabhijña kiṃ yadutthihitvā na palāyate laghum // Verse 21.62 //

dakṣiṇātpārśvātsucintitārtho nāmāha -

mūḍho na vāyaṃ aparākramo yuṣmaiva mūḍhāśca asaṃyatāśca /
na yuṣmi jānātha imasya vīryaṃ prajñābalenāsya jitāḥ stha sarve // Verse 21.63 //
mārātmajānāṃ yatha gaṅgavālikā etena vīryeṇa yathaiva yūyam /
(Vaidya 230)
romasya ekaṃ na samartha cālituṃ prāgeva yaścintayi ghātayiṣye // Verse 21.64 //
yūyamatra kṣiṇuyāta mānasaṃ prasannacitā bhavathā sagauravāḥ /
nivartayā prakarotha vigrahaṃ bhaviṣyate'sau tribhavesmi rājā // Verse 21.65 //

peyālam / evaṃ te sarve māraputrāḥ paripurṇaṃ putrasahasraṃ śuklapākṣikāśca kṛṣṇapākṣikāśca māraṃ pāpīyāṃsaṃ pṛthakpṛthaggāthābhiradhyabhāṣanta //

atha khalu bhadraseno nāma mārasya pāpīyasaḥ senāpatiḥ, sa māraṃ pāpīyasaṃ gāthābhiradhyabhāṣata -

ye te tavānuyātrāḥ śakro lokapālāśca kinnaragaṇāśca /
asurendrā garuḍendrāḥ kṛtāñjalipuṭāḥ praṇata tasmai // Verse 21.66 //
kiṃ punaranānuyātrā brahmā ābhāsvarāśca suraputrāḥ /
devāśca śuddhāvāsakāste'pi ca sarve praṇata tasmai // Verse 21.67 //
ye ca taveme putrāḥ prajñāmeghāvinaśca balinaśca /
te bodhisattvahṛdayaṃ anupraviṣṭā namasyanti // Verse 21.68 //
yāpyeṣa mārasenā aśīti sphuṭa yojanāni yakṣādyaiḥ /
bhūyiṣṭha sarvaprekṣī prasannamanaso hi nirdoṣam // Verse 21.69 //
dṛṣṭvā yathā subhīmāṃ raudrāṃ vikṛtāṃ camūmimāṃ ghorām /
na ca vismito na calito dhruvamasya jayo bhavatyadya // Verse 21.70 //
sthita yatra ca seneyaṃ tatra ulūkāḥ śivāśca viruvanti /
vāyasagardabharuditaṃ nivartitavyaṃ kṣamaṃ śīghram // Verse 21.71 //
vīkṣasva bodhimaṇḍe paṭukroñcā haṃsa kokīla mayūrāḥ /
abhidakṣiṇaṃ karonti dhruvamasya jayo bhavatyadya // Verse 21.72 //
yatra sthita seneyaṃ tatra masiḥ pāṃśavaśca varṣanti /
mahimaṇḍi kusumavṛṣṭiḥ kuruṣva vacanaṃ nivartasva // Verse 21.73 //
yatra sthita seneyaṃ utkūlanikūla śalyakaṇṭakākīrṇam /
mahimaṇḍa kanakanirmalu nivartitavyaṃ kṣamaṃ prājñaiḥ // Verse 21.74 //
dṛṣṭā ti supini pūrve bheṣyasi pratyakṣu yadi na gacchāsi /
bhasmaṃ camūṃ ca kariṣyati ṛṣibhirdeśā kṛtā yathā bhasmam // Verse 21.75 //
(Vaidya 231)
rājā yato ṛṣivaro roṣitu āsīt sa brahmadattena /
uddagdhadaṇḍakavanaṃ varṣairbahubhistṛṇa na jātā // Verse 21.76 //
ye keci sarvaloke ṛṣayo vratacāriṇastapoyuktāḥ /
teṣāmayaṃ pradhāno hyahiṃsakaḥ sarvabhūtānām // Verse 21.77 //
kiṃ te na śrutapūrvaṃ kāye dīptā sulakṣaṇā yasya /
niṣkrāmati cāgārātsa bhavati buddho jitakleśaḥ // Verse 21.78 //
ima īdṛśī vibhūtiṃ pūjārthaṃ nirmitā jinasutebhiḥ /
taṃ nūnamagrasattvo hyagrāhutisaṃpratigrāhī // Verse 21.79 //
ūrṇā yathā suvimalā virājate kṣetrakoṭinayuteṣu /
jihmīkṛtāḥ sma ca tayā nisaṃśayaṃ eṣa mārabalahantā // Verse 21.80 //
mūrdhnaṃ yathāsya devairdraṣṭu na śakyaṃ na vai bhavāgrasthaiḥ /
nūnaṃ sarvajñatvaṃ prāpsyatyanyairanupadiṣṭam // Verse 21.81 //
yatha merucakravālāścandrāsūryaśca śakrabrahmāṇaḥ /
vṛkṣāśca parvatavarāḥ praṇate sarve mahīmaṇḍam // Verse 21.82 //
niḥsaṃśayu puṇyabalī prajñābalavāṃśca jñānabalavāṃśca /
kṣāntibalavāṃśca vīryabalavānabalaṃkartā namucipakṣāṃ // Verse 21.83 //
hastī yathāmabhāṇḍaṃ pramardate kroṣṭukān yathā siṃhaḥ /
khadyotaṃ vādityo bhetsyati sugatastathā senām // Verse 21.84 //

etacchutvā paro māraputro'tīva roṣātsaṃraktanayano'bravīt -

ekasya varṇānatiapremayāṃ prabhāṣase tasya tvamekakasya /
eko hi kartuṃ khalu kiṃ samartho mahābalā paśyasi kiṃ na bhīmā // Verse 21.85 //

atha dakṣiṇātpārśvānmārapramardako nāma māraputra āha -

sūryasya loke na sahāyakṛtyaṃ candrasya siṃhasya na cakravartinaḥ /
bodhau niṣaṇṇasya ca niścitasya na bodhisattvasya sahāyakṛtyam // Verse 21.86 //

atha bodhisattvo mārasya durbalīkaraṇahetorvikasitaśatapatranibhaṃ vadanaṃ saṃcārayati sma / yaṃ dṛṣṭvā māraḥ pāpīyān prapalāyāno'bhūt / mama camū bodhisattvasya vadanaṃ pratiṣṭheti (Vaidya 232) manyamānaḥ prapalānaḥ punareva pratinivṛtya saparivāro vividhāni praharaṇāni bodhisattvasyoparyutsṛjati sma sumerumātrāṃśca parvatān / te ca bodhisattvasyopari prakṣiptāḥ puṣpavitāne vimānāni saṃtiṣṭhante sma / ye ca dṛṣṭiviṣā āśīviṣāḥ śvāsaviṣāścāgnijvālānutsṛjanti sma, taccāgnimaṇḍalaṃ bodhisattvasya prabhāmaṇḍalamiva saṃtiṣṭhate sma //

atha punareva bodhisattvo dakṣiṇena pāṇinā śīrṣaṃ pramārṣṭi sma / māraśca paśyati sma / bodhisattvasya haste khaṅga iti dakṣiṇāmukhaḥ prapalāyate sma / na kiṃciditi punareva pratinivartate sma / nivṛtya ca bodhisattvasyopari nānāvidhāni praharaṇānyutsṛjati sma asidhanuśaraśaktitomaraparaśvadhabhuśuṇḍimusalakaṇayagadācakravajramudgarapādapaśilāpāśāyoguḍānatibhayānakān / te cotkṣiptamātrā nānāvidhāni puṣpadāmāni puṣpavitānāni iva saṃtiṣṭhante sma / muktasukusumāni ca mahīmavakiranto mālyadāmāni cāvalambamānāni bodhivṛkṣaṃ vibhūṣayanti sma / tāṃśca vyūhān vibhūtiṃ dṛṣṭvā bodhisattvasya māraḥ pāpīyānīrṣyāmātsaryopahatacetā bodhisattvamabravīt - uttiṣṭhottiṣṭha he rājakumāra, rājyaṃ bhuṅkṣva, tāvattava puṇyam, kutaste mokṣaprāptiḥ?

atha bodhisattvo dhīragambhīrodāraślakṣṇamadhurayā vācā māraṃ pāpīyasametadavocat - tvayā tāvatpāpīyannekena nirgaḍena yajñena kāmeśvaratvaṃ prāptam / mayā tvanekāni yajñakoṭīniyutaśatasahasrāṇi nirgaḍāni yaṣṭāni / karacaraṇanayanottamāṅgāni ca nikṛtya nikṛtyārthibhyo dattāni / gṛhadhanadhānyaśayanavasanaṃ caṃkramodyānāni cānekaśo yācanakebhyo nisṛṣṭāni sattvānāṃ mokṣārthinā /

atha khalu māraḥ pāpīyān bodhisattvaṃ gāthayā pratyabhāṣat -

yajño mayeṣṭastvamihātra sākṣī nirargaḍaḥ pūrvabhave'navadyaḥ /
taveha sākṣī na tu kaścidasti kiṃcitpralāpena parājitastvam // Verse 21.87 //

bodhisattva āha - iyaṃ pāpīyan mama bhūtadhātrī pramāṇamiti //

atha bodhisattvo māraṃ māraparṣadaṃ ca maitrīkaruṇāpūrvaṃgamena cittena sphuritvā siṃhavadabhīto'nuttrasto'stambhī adīno'līnaḥ asaṃkṣubhito'lulito vigatabhayalomaharṣaḥ śaṅkhadhvajamīnakalaśasvastikāṅkuśacakrāṅkamadhyena jālāvitānāvanaddhena suruciratāmranakhālaṃkṛtena mṛdutaruṇasukumāreṇānantakalpāparimitakuśalamūlasaṃbhāropacitena dakṣiṇena pāṇinā sarvakāyaṃ parimārjya salīlaṃ mahīṃ parāhanati sma / tasyāṃ ca velāyāmimāṃ gāthāmabhāṣat -

iyaṃ mahī sarva jagatpratiṣṭhā apakṣapātā sacarācare samā /
(Vaidya 233)
iyaṃ pramāṇā mama nāsti me mṛṣā sākṣitvamasmiṃ mama saṃprayacchatu // Verse 21.88 //

saṃspṛṣṭamātrā ceyaṃ mahāpṛthivī bodhisattvena ṣaḍvikāramakampat prākampat saṃprākampat / araṇat prāraṇat saṃprāraṇat / tadyathāpi nāma māgadhikānāṃ kāṃsapātrī kāṣṭhenābhyāhatā raṇatyanuraṇati, evameveyaṃ mahāpṛthivī bodhisattvena pāṇitāḍitā raṇatyanuraṇati sma //

atha khalu yasyāṃ trisāhasramahāsāhasralokadhātau sthāvarā nāma mahāpṛthivīdevatā koṭiśatapṛthivīdevatāparivārā sarvāṃ mahāpṛthivīṃ saṃprakampya nātidūre bodhisattvasya pṛthivītalaṃ bhittvārdhakāyābhyunnāmya sarvālaṃkārapratimaṇḍitā yena bodhisattvastenāvanatakāyā prāñjalīkṛtā bodhisattvametadavocat - evametanmahāpuruṣa evametat yathā tvayābhihitam / vayamatra pratyakṣāḥ / api tu bhagavaṃstvameva sadevakasya lokasya paramasākṣībhūtaḥ pramāṇabhūtaśceti / evamuktvā sthāvarā mahāpṛthivīdevatā māraṃ pāpīyāṃsamanekaprakāraṃ nirbhartsya bodhisattvaṃ cābhyabhistutya vividhaṃ ca svakaṃ prabhāvaṃ saṃdarśya saparivārā tatraivāntaradhāt //

taṃ śrutva mediniravaṃ sa śaṭhaḥ sasainyaḥ uttrasta bhinnahṛdayo prapalāna sarve /
śrutveva siṃhanaditaṃ hi vane śṛgālāḥ kākā va loṣṭupatane sahasā praṇaṣṭāḥ // Verse 21.89 //

atha khalu māraḥ pāpīyān duḥkhito durmanā anāttamanā apatrapamāṇarūpo mānābhibhavānna gacchati sma / na nivartate sma / na palāyate sma / paścānmukhaṃ sthitvā uttari senāmāmantrayate sma - sahitāḥ samagrāstāvadbhavantastiṣṭhantu muhurtaṃ yāvadvayaṃ jñāsyāmo yadi tāvacchakyetāyamanunayenotthāpayitum / khalvevaṃrūpasya sattvaratnasya sahasā vināśo bhūditi //

atha khalu māraḥ pāpīyān svā duhitṝrāmantrayate sma - gacchadhvaṃ yūyaṃ kanyakāḥ, bodhimaṇḍamupasaṃkramya bodhisattvasya jijñāsanāṃ kuruta - kiṃ sarāgo'tha vītarāgaḥ / kiṃ mūko'tha prajñaḥ / kimandho'tha deśajño'rthaparāyaṇaḥ / dīno dhīro veti / idaṃ khalu vacanaṃ śrutvā apsaraso yena bodhimaṇḍo yena ca bodhisattvastenopasaṃkrāman / upasaṃkramya bodhisattvasya purataḥ sthitvā dvātriṃśadākārāṃ strīmāyāmupadarśayanti sma / tadyathā / katamā dvātriṃśadākārā? kāścittatrārdhavadanaṃ chādayanti sma / kāścidunnatān kaṭhinān payodharān darśayanti sma / kāścidardhavihasitairdantāvaliṃ darśayanti sma / kāścidbāhūnutkṣipya vijṛmbhamāṇān kākṣān darśayanti sma / kāścidbimbaphalopamānoṣṭhān darśayanti sma / kāścidardhanimīlitairnayanairbodhisattvaṃ nirīkṣante sma, dṛṣṭvā ca śīghraṃ nimīlayanti sma / kāścidardhaprāvṛtān payodharān darśayanti sma / kāścicchithilāmbarāṃ (Vaidya 234) samekhalāṃ śroṇīṃ darśayanti sma / kāścitsamekhalāṃ tanudukūlanivāsitāṃ śroṇīṃ darśayanti sma / kāścijjhaṇajhaṇāśadbānnūpuraiḥ kurvanti sma / kāścidekāvalīṃ stanāntareṣūpadarśayanti sma / kāścidvinagnānarghorūnupadarśayanti sma / kāścicchiraḥsvaṃseṣu ca patraguptāñśukaśārikāṃścopaviṣṭānupadarśayanti sma / kāścidardhakaṭākṣairbodhisattvaṃ nirīkṣante sma / kāścitsunivastā api durnivastāḥ kurvanti sma / kāścijjaghanarasanāḥ kampayanti sma / kāścitsaṃbhrāntā iva savilāsamitastataścaṃkramyante sma / kāścinnṛtyanti sma / kāścidrāyanti sma / kāścidvilasanti sma, lajjante ca / kāścitkadalya iva vāyuvidhūtā urū kampayanti sma / kāścidgambhīrāḥ stananti sma / kāścidaṃśukaprāvṛtāḥ saghaṇṭārasanā vihasyantyaścaṃkramyante sma / kāścidvastrāṇyābharaṇāni ca pṛthivyāṃ chorayanti sma / kāścidguhyaprakāśāni sarvābharaṇānyupadarśayanti sma / kāścidgandhānuliptān bāhūnupadarśayanti sma / kāścidgandhānulepanakuṇḍalānyupadarśayanti sma / kāścidavaguṇṭhikayā vadanāni chādayanti sma, kṣaṇekṣaṇā copadarśayanti sma / kāścitpūrvahasitaramitakrīḍitā anyonyaṃ smārayanti sma / punarapi lajjitā iva tiṣṭhanti sma / kāścitkumārīrūpāṇyaprasūtirūpāṇi madhyastrīrūpāṇi copadarśayanti sma / kāścitkāmopahitena bodhisattvaṃ nimantrayante sma / kāścinmuktakusumairbodhisattvamavakiranti sma / purataśca sthitvā bodhisattvasyāśayaṃ mīmāṃsante sma / vadanaṃ ca nirīkṣante sma - kimayaṃ raktendriyaiḥ paśyatyāhosviddūrīkaroti, nayane īryate na veti / tāḥ paśyanti bodhisattvasya vadanaṃ śuddhaṃ vimalaṃ candramaṇḍalamiva rāhuvinirmuktaṃ sūryamiva prodayamānaṃ yūpamiva kanakamayaṃ vikasitamiva sahasrapatraṃ havyāvasiktamivānalaṃ merumivācalaṃ cakravālamivābhyudrataṃ gupteindriyaṃ nāgamiva sudāntacittam //

atha māraduhitaro bhūyasyā mātrayā bodhisattvasya saṃlobhanārthamimā gāthā abhāṣanta -

suvasantake ṛtuvara āgatake ramimo priya phullitapādapake /
tava rūpa surūpa suśobhanake vaśavartisulakṣaṇacitritake // Verse 21.90 //
vaya jāta sujāta susaṃsthitikāḥ sukhakāraṇa devanarāṇa susaṃtutikāḥ /
utthi laghuṃ paribhuñja suyauvanikaṃ durlabha bodhi nivartaya mānasakam // Verse 21.91 //
prekṣasi tāva imā marukanya sulaṃkṛtikā tava kāraṇa sajjita bhūṣita āgatikā /
(Vaidya 235)
ko rūpamimaṃ samavekṣya na rajyati rāgarato api jarjara kāṣṭha va śoṣitajīvitako // Verse 21.92 //
keṣa mṛdū surabhī varagandhinikā makuṭākuṇḍalapatravibodhitaānanikā /
sulalāṭa sulepanaānanikā padmaviśuddhaviśālasulocanikā // Verse 21.93 //
paripūritacandranibhānanikā bimbasupakvanibhādharikā /
śaṅkhakundahimaśuklasudantinikā prekṣa kānta ratilālasikām // Verse 21.94 //
kaṭhinapīnapayodhara udgatikāṃ trivalīkṛtamadhyasusundarikām /
jaghanāṅgaṇacārusuvittharikāṃ prekṣasu nātha sukāminikām // Verse 21.95 //
gajabhujasaṃnibhaūruṇikāṃ valayanirantarabāhanikām /
kāñcīvaraśroṇisamaṇḍitikāṃ prekṣahi nātha imā tava dāsinikām // Verse 21.96 //
haṃsagatīsuvilambitagāminikāṃ maññumanojñasumanmathabhāṣiṇikām /
īdṛśarūpasubhūṣiṇikāṃ divyaratīṣu supaṇḍitikām // Verse 21.97 //
gītakavāditanṛtyasuśikṣitikāṃ ratikāraṇajātisurūpiṇikām /
yadi necchasi kāmasulālasikāṃ suṣṭu suvañcitako'si bhṛśaṃ khalu loke // Verse 21.98 //
nidhi dṛṣṭa yathā hi palāyati ko ci naro dhanasaukhyamajānaku mūḍhamano /
tvamapi tathaiva hi rāgamajānanako yaḥ svayamāgatikāṃ na hi bhuñjasi kāminikām // Verse 21.99 //
iti //

(Vaidya 236)
atha khalu bhikṣavo bodhisattvo'nimiṣanayanaḥ prahasitavadanaḥ smitamukho'vikopitairindriyairanabhisaṃskṛtairgātrairajihmo'rakto'duṣṭo'mūḍhaḥ śailendravadaprakampyo'navalīno'navadīrṇo'saṃpīḍitaḥ susaṃsthitayā buddhyā svādhīnena jñānamukhenātyantasuprahīṇatvātkleśānāṃ ślakṣṇayā madhurayā vācā brahmātirekeṇa ghopeṇa karaviṅkarutena svareṇa valgunā manojñena tāṃ māraduhitṝn gāthābhiḥ pratyabhāṣat -

kāmā bho bahuduḥkhasaṃcayā duḥkhamūlā dhyānarddhītapasaṃ ca bhraṃsanī abudhānām /
na strīkāmaguṇebhi tṛptitāṃ vidumāhuḥ prajñātṛptikaro bhaviṣyahaṃ abudhānām // Verse 21.100 //
kāmāṃ sevayato vivardhate puna tṛṣṇā pītvā vai lavaṇodakaṃ yathā naru kaści /
nātmārthe ca parārthi bhotihā pratipanno ātmārthe ca parārtha utsuko bhavitāham // Verse 21.101 //
phenābudbudatulyasaṃnibhaṃ tava rūpaṃ māyāraṅgamivā vithāpitaṃ svamatena /
krīḍā vai supineva adhruvā apinityā bālānāṃ sada cittamohanā abudhānām // Verse 21.102 //
netrā budbudatulyasādṛśā tvacanaddhāḥ kaṭhinaṃ śoṇitapiṇḍamudrataṃ yatha gaṇḍam /
udaro mūtrapurīṣasaṃcayo asucokṣaḥ karmakleśasamutthito dukhayantraḥ // Verse 21.103 //
saṃmūḍhā yahi bālabuddhayo na tu vijñāḥ śubhato kalpayamāna āśrayaṃ vitathena /
saṃsāre bahukāla saṃsarī duḥkhamūle anubhoktā nirayeṣu vedanā bahuduḥkhā // Verse 21.104 //
śroṇi prasravate vigandhikā pratikūlā urūjaṅghakramāśca saṃsthitā yatha yantram /
bhūtaṃ yuṣmi ahaṃ nirīkṣamī yatha māyā hetupratyayataḥ pravartathā vitathena // Verse 21.105 //
(Vaidya 237)
dṛṣṭvā kāmaguṇāṃśca nirguṇāṃ guṇahīnāṃ āryajñānapathasya utpathāṃ vipathāṃśca /
viṣapatrāgnisamāṃ mahoragāṃ yatha kruddhāṃ bālā atra hi mūrchitā sukhasaṃjñāḥ // Verse 21.106 //
kāmādāsu bhavīti yo nara pramadānāṃ śīle utpathi dhyāyi utpathi matihīno /
jñāne so hi sudūri tiṣṭhate ratilolo yo'sau dharmaratiṃ jahitvanā rami kāmaiḥ // Verse 21.107 //
no rāgeṇa sahī vasāmyahaṃ na ca doṣaiḥ no nairnityaaśubhaanātmabhirvasi sārdham /
ārātīyaratīyasaṃvaśena ca sārdhaṃ nirmuktaṃ mama cittu māruto gagane // Verse 21.108 //
pūrṇaṃ sarvajagattvamīdṛśairyadiha syāt kalpaṃ tābhi sahā samosṛto vihareyam /
no mahya khilaṃ na rajyanā na ca moho ākāśaḥsamatulyamānasā jina bhonti // Verse 21.109 //
yadyapīha rudhirāsthivarjitāḥ devaapsara sunirmalāḥ śubhāḥ /
te'pi sarvi sumahadbhaye sthitāḥ nityabhāvarahitā aśāśvatāḥ // Verse 21.110 //

atha khalu māraduhitaraḥ suśikṣitāḥ strīmāyāsu bhūyasyā mātrayā rāgamadadarpaṃ saṃjanayya ceṣṭāmupadarśya gātrāṇi vibhūṣayitvā strīmāyāmupadarśya bodhisattvaṃ pralobhayanti sma //

tatredamucyate -

tṛṣṇaratī ratiśca sahitā pramadavara madhurā
mārasamīritāḥ sulalitā tvaritamupagatāḥ /
vāyusamīhitā kisalayāstaruṇatarulatā
nṛttata lobhayaṃ nṛpasutaṃ drumaviṭapagatam // Verse 21.111 //
eṣa vasantakālasamayaḥ pravara ṛtuvaro
nārinarāṇa harṣaṇakaro nihatatamarajaḥ /
(Vaidya 238)
kokilahaṃsamoraraviśā dvijagaṇakalilaḥ
kāla upasthito'nubhavituṃ madanaguṇaratim // Verse 21.112 //
kalpasahasraśīlanirato vratatapacarito
niścala śailarājasadṛśastaruṇaravivapuḥ /
meghaninādavalguvacano mṛgapatininado
vacanamuvāca so'rthasahitaṃ jagati hitakaraḥ // Verse 21.113 //
kāmavivāda vaira kalahā maraṇabhayakarā
bālajanopasevita sadā budhajanarahitā /
prāptayu kālu yatra sugatairamṛtamadhigataṃ
adya bhaviṣya māru jiniyā daśabalu arahān // Verse 21.114 //
māya nidarśayantiya vadaṃ śṛṇu kamalamukhā
rāju bhaviṣyaseśvaravaraḥ kṣitipati balavān /
tūryasahasrasaṃprabhaṇite pramadavaragaṇe
kiṃ muniveṣakena bhavato virama rati bhajā // Verse 21.115 //

bodhisattva āha -

bheṣyi ahaṃ hi rāju tribhave divi bhuvi mahito
īśvaru dharmacakracaraṇo daśabalu balavān /
śaikṣyaaśaikṣyaputranayutaiḥ satatasamitamabhinato
dharmaratī ramiṣyi viṣayairna rami ramati manaḥ // Verse 21.116 //

āhuḥ -

yāva ca yauvanaṃ na galitaṃ prathamavayadharo
yāva ca vyādhi nākramati te na ca jara asitā /
yāva ca rūpayauvanadharo vayamapi ca sukhī
tāva nu bhuṅkṣva kāmaratayaḥ prahasitavadanaḥ // Verse 21.117 //

bodhisattva āha -

yāva ca durlabho'dya labhitaḥ kṣaṇavara amṛto
yāva ca varjitā kṣaṇadukhā asurasurapure /
yāva jarā ca vyādhimaraṇaṃ na kupitarūpavaṃ
tāvahu bhāvayiṣyi supathaṃ abhayapuragamam // Verse 21.118 //

(Vaidya 239)
āhuḥ -

devapurālaye'psaravṛtastridaśapatirivā yāmasuyāmasaṃtuṣitake amaravarastuto /
mārapure ca kāmaratayaḥ pramadavaśagataḥ krīḍyanubhuṅkṣva asmabhi sahā vipularatikaraḥ // Verse 21.119 //

bodhisattva āha -

kāma tṛṇosabinducapalā śaradaghanasamā pannagakanyaroṣasadṛśā bhṛśabhayakaraṇā /
śakrasuyāmadevatuṣitā namucivaśagatāḥ ko'tra rameta naryabhilaṣite vyasanaparigate // Verse 21.120 //

āhuḥ -

puṣpita paśyimāṃ taruvarāṃ taruṇakisalayāṃ kokilajīvajīvakarutā madhukaravirutā /
snigdhasunīlakuñcitamṛduṃ dharaṇitalaruhe kiṃ narasiṃha sevita vane ramasu yuvatibhiḥ // Verse 21.121 //

bodhisattva āha -

kālavaśātpuṣpita ime kisalaya taravo bhukṣapipāsitā madhukarāḥ kusumamabhigatāḥ /
bhāskaru śoṣayiṣyati yadā dharaṇitalaruhāṃ pūrvajinopabhuktamamṛtaṃ vyavasitamiha me // Verse 21.122 //

māraduhitara āhuḥ -

prekṣahi tāva candravadanā navanalininibhā vāca manojña ślakṣṇa daśanā himarajatanibhā /
īdṛśa durlabhā surapure kuta manujapure te tvaya labdha ye suravarairabhilaṣita sadā // Verse 21.123 //

bodhisattva āha -

paśyami kāyamedhyamaśuciṃ kṛmikulabharitaṃ
jarjaramitvaraṃ ca bhiduraṃ asukhaparigatam /
yatsacarācarasya jagataḥ paramasukhakaraṃ
tatpadamacyutaṃ pratilabhe budhajanamahitam // Verse 21.124 //
(Vaidya 240)
catuṣaṣṭikāmalalitāni camanubhaviyā
nūpuramekhalā abhihanī vigalitavasanā /
kāmaśarāhatāḥ samadanāḥ prahasitavadanāḥ
kiṃ tava āryaputra vikṛtaṃ yadi na bhajase // Verse 21.125 //
sarvabhaveṣu doṣa vidito'vaci vidhutarajā
kāmasiśaktiśūlasadṛśāḥ samadhukṣurasamāḥ /
sarpaśirognikarṣusadṛśāḥ suvidita iha me
tenahu nārisaṃgha tyajamī guṇahara pramadāḥ // Verse 21.126 //
bahubhiḥ prakāranayutaiḥ pramadaguṇakaraiḥ
lobhayituṃ na śeku sugataṃ gajakarabhagatim /
lajjihirotrapāttu munina prapatiṣu caraṇe
gauravu tuṣṭa prema janiyā staviṣu hitakaram // Verse 21.127 //
nirmalapadmagarbhasadṛśā śaradiśaśimukhā
sarpihutārcitejasadṛśā kanakagirinibhā /
sidhyatu cintitā ti praṇidhi bhavaśatacaritā
svāmupatīrya tāraya jagadvyasanaparigatam // Verse 21.128 //
karṇikāracampakanibhaṃ staviya bahuvidhaṃ
kṛtva pradakṣiṇaṃ atiśayaṃ giririva acalam /
gatva piturnipatya śirasā idamavaci giraṃ
sādhvasa naṃ hi tāta pratighaṃ amaranaraguroḥ // Verse 21.129 //
paśyati padmapatranayanaḥ prahasitavadano
nāpi saraktu prekṣati janaṃ na pi ca sabhṛkuṭiḥ /
meru caleya śuṣya udadhiḥ śaśiravi prapate
naiva sa doṣadarśi tribhave pramadavaśa gamiyā // Verse 21.130 //

atha khalu māraḥ pāpīyānidaṃ vacanaṃ śrutvā bhūyasyā mātrayā duḥkhito durmanā anāttamanāḥ praduṣṭamanāstāṃ svaduhitṝnāmantrayate sma - kathaṃ bho na śakyate sa bodhimaṇḍādutthāpayitum? khalu mūḍhaḥ ajño'tha yuṣmākaṃ rūpākṛtiṃ na paśyati?

atha khalu māraduhitaraḥ svapitaraṃ gāthābhiḥ pratyabhāṣanta -

ślakṣṇā madhuraṃ ca bhāṣate na ca rakto guru guhyaṃ ca nirīkṣate na ca duṣṭaḥ /
(Vaidya 241)
īryāṃ caryāṃ ca prekṣate na ca mūḍhaḥ kāyā sarva paneti āśayo sugabhīraḥ // Verse 21.131 //
niḥsaṃśayena viditāḥ pṛthu istridoṣāḥ kāmairviraktamanaso na ca rāgaraktaḥ /
naivāstyasau divi bhuvīha naraḥ suro yastasya cittacaritaṃ parijānayeyā // Verse 21.132 //
istrimāya upadarśita tatra tāta pravilīyu tasya hṛdayaṃ bhaviyaḥ sarāgaḥ /
taṃ dṛṣṭa ekamapi kampitu nāsya cittaṃ śailendrarāja iva tiṣṭhati so'prakampyaḥ // Verse 21.133 //
śatapuṇyatejabharito guṇatejapūrṇaḥ śīle tapasmi carito bahukalpakoṭyaḥ /
brahmā ca deva śubhateja viśuddhasattvā mūrdhnā nipatya caraṇeṣu namanti tasmai // Verse 21.134 //
niḥsaṃśayena vinihatya sa mārasenāṃ pūrve jinānumata prāpsyati agrabodhim /
tātā na rocati hi no va raṇe vivāde balavatsu vigrahu sukṛcchra ayaṃ prayogaḥ // Verse 21.135 //
prekṣasva tāta gagane maṇiratnacūḍā saṃbodhisattvanayutāḥ sthita gauraveṇa /
ratnākarā kusumadāmavicitritāṅgā saṃprekṣitā daśabalairiha pujanārtham // Verse 21.136 //
ye cetanā api ca ye ca acetanā ca vṛkṣāśca śaila garūḍendrasurendrayakṣāḥ /
abhyonatā abhimukhā guṇaparvatasya śreyo bhave pratinivartitumadya tāta // Verse 21.137 //

api ca /

na taṃ taredyasya na pāramuttare na taṃ khanedyasya na mūlamuddharet /
(Vaidya 242)
na kopayettaṃ kṣamayetpunopi taṃ kuryānna taṃ yena bhavecca durmanāḥ // Verse 21.138 //

atha khalu bhikṣavastasmin samaye'ṣṭau bodhivṛkṣadevatāḥ / tadyathā - śrīḥ vṛddhiḥ tapā śreyasī viduḥ ojobalā satyavādinī samaṅginī ca / etā bodhisattvaṃ saṃpūjya ṣoḍaśabhirākārairbodhisattvaṃ śriyā vardhayanti sma, abhiṣṭuvanti sma -

upaśobhase tvaṃ viśuddhasattva candra iva śuklapakṣe /
abhivirocase tvaṃ viśuddhabuddha sūrya iva prodayamānaḥ // Verse 21.139 //
praphullitastvaṃ viśuddhasattva padmamiva vārimadhye /
nadasi ttvaṃ viśuddhasattva kesarīva vanarājāvanucārī // Verse 21.140 //
vibhrājase tvaṃ agrasattva parvatarāja iva sāgaramadhye /
abhyudgatastvaṃ viśuddhasattva cakravāla iva parvataḥ // Verse 21.141 //
duravagāhastvaṃ agrasattva jaladhara ivra ratnasaṃpūrṇaḥ /
vistīrṇabuddhirasi lokanātha gaganamivāparyantam // Verse 21.142 //
susthitabuddhirasi viśuddhasattva dharaṇitalavatsarvasattvopajīvyaḥ /
akaluṣabuddhirasi agrasattva anavatapta iva saraḥ sadā prasannaḥ // Verse 21.143 //
aniketabuddhistvaṃ agrasattva māruta iva sarvaloke sadāprasaktaḥ /
durāsadasttvaṃ agrasattva tejorāja iva sarvamanyunā prahīnaḥ // Verse 21.144 //
balavānasi tvaṃ agrasattva nārāyaṇa iva durdharṣaḥ /
dṛḍhasamādānastvaṃ lokanātha anutthātā bodhimaṇḍā // Verse 21.145 //
anivartyastvaṃ agrasattva indrakarotsṛṣṭa iva vajraḥ /
sulabdhalābhastvaṃ agrasattva daśabalasamagryo'cirādbhaviṣyasi // Verse 21.146 //
iti //

evaṃ khalu bhikṣavo bodhivṛkṣadevatāḥ ṣoḍaśākāraṃ bodhisattvaṃ śriyā vardhayanti sma //

tatra bhikṣavaḥ śuddhāvāsakāyikā devaputrāḥ ṣoḍaśabhirākārairmāraṃ pāpīyāṃsaṃ durbalaṃ kurvanti sma / katamaiḥ ṣoḍaśabhiḥ? tadyathā -

dhvastastvaṃ pāpīyaṃ jīrṇakroñca iva dhyāyase /
durbalastvaṃ pāpīyaṃ jīrṇagaja iva paṅkamagraḥ // Verse 21.147 //
ekākyasi tvaṃ pāpīyaṃ nirjita iva śūrapratijñaḥ /
advitīyastvaṃ pāpīyaṃ aṭavyāṃ tyakta iva rogārtaḥ // Verse 21.148 //
abalastvaṃ pāpīyaṃ bhārakliṣṭa iva balīvardaḥ /
apaviddhastvaṃ pāpīyaṃ vātakṣipta iva taruḥ // Verse 21.149 //
(Vaidya 243)
kupathasthitasvaṃ pāpīyaṃ mārgabhraṣṭa iva sārthikaḥ /
dīnahīnastvaṃ pāpīyaṃ matsariṇa iva daridrapuruṣaḥ // Verse 21.150 //
mukharastvaṃ pāpīyaṃ vāyasa iva pragalbhaḥ /
mānābhibhūtastvaṃ pāpīyaṃ akṛtajña iva ḍhurvinītaḥ // Verse 21.151 //
palāyiṣyase tvamadya pāpīyaṃ koṣṭuka iva siṃhanādena /
vidhuneṣyase tvamadya pāpīyaṃ vairambhavāyuvikṣipta iva pakṣī // Verse 21.152 //
akālajñastvaṃ pāpīyaṃ puṇyaparikṣīṇa iva bhaikṣukaḥ /
vivarjiṣyase tvamadya pāpīyaṃ bhinnabhājanabhiva pāṃśupratipūrṇam // Verse 21.153 //
nigṛhīṣyase tvamadya pāpīyaṃ bodhisattvena mantreṇevoragāḥ /
sarvabalaprahīṇo'si pāpīyaṃ chinnakaracaraṇa ivoruṇḍaḥ // Verse 21.154 //

evaṃ khalu bhikṣavaḥ śuddhāvāsakāyikā devaputrāḥ ṣoḍaśabhirākārairmāraṃ pāpīyāṃsaṃ durbalamakārṣuḥ //
tatra bhikṣavo bodhiparicārikā devaputrāḥ ṣoḍaśabhirākārairmāraṃ pāpīyāṃsaṃ vichacdayanti sma / katamaiḥ ṣoḍaśabhiḥ? tadyathā -

adya tvaṃ pāpīyaṃ nirjeṣyase bodhisattvena parasainya iva śūreṇa /
nigṛhīṣyase tvamadya pāpīyaṃ bodhisattvena durbalamalla iva mahāmallena // Verse 21.155 //
abhibhaviṣyase tvamadya pāpīyaṃ bodhisattvena khadyotakamiva sūryamaṇḍalena /
vidhvaṃsayiṣyase tvamadya pāpīyaṃ bodhisattvena muñjamuṣṭimiva mahāmārutena // Verse 21.156 //
vitrāsiṣyase tvamadya pāpīyaṃ bodhisattvena kesariṇeva śṛgālaḥ /
prapātiṣyase tvamadya pāpīyaṃ bodhisattvena mahāsāla iva mūlachinnam // Verse 21.157 //
vilopsyase tvamadya pāpīyaṃ bodhisattvenāmitranagaramiva mahārājena /
viśoṣiṣyase tvamadya pāpīyaṃ bodhisattvena goṣpadavārīva mahātapena // Verse 21.158 //
palāyiṣyase tvamadya pāpīyaṃ bodhisattvena vadhyavimukta iva dhūrtapuruṣaḥ /
udbhrāmiṣyase tvamadya pāpīyaṃ bodhisattvena agnidāheneva madhukaravṛndam // Verse 21.159 //
roṣiṣyase tvamadya pāpīyaṃ bodhisattvena rāṣṭrabhraṣṭa iva dharmarājaḥ /
dhyāyiṣyase tvamadya pāpīyaṃ bodhisattvena jīrṇakroñca iva lūnapakṣaḥ // Verse 21.160 //
vibhartsyase tvamadya pāpīyaṃ bodhisattvena kṣīṇapathyādana ivāṭavīkāntāre /
vilapiṣyase tvamadya pāpīyaṃ bodhisattvena bhinnayānapātra iva mahārṇave // Verse 21.161 //
āmlāyiṣyase tvamadya pāpīyaṃ bodhisattvena kalpadāha iva tṛṇavanaspatayaḥ /
vikiriṣyase tvamadya pāpīyaṃ bodhisattvena mahāvajreṇeva girikūṭam // Verse 21.162 //

(Vaidya 244)
evaṃ khalu bhikṣavo bodhiparicārikā devaputrāḥ ṣoḍaśākārairmāraṃ vicchandayanti sma / na ca māraḥ pāpīyān vinivartate sma //

tatredamucyate -

bhūtāṃ codana śrutva devatagaṇā na nivartate so'ntako
ucchethā hanathā vilumpatha imāṃ dāsyathā jīvitam /
eṣottīrṇa svayaṃ mamāpi viṣayāṃ tāriṣyate cāparāṃ
nānyaṃ mokṣa vademi kiṃci śramaṇe utthāpayetprakramet // Verse 21.163 //

bodhisattva āha -

meruḥ parvatarāja sthānatu cale sarvaṃ jaganno bhavet
sarve tārakasaṃgha bhūmi prapate sajyotiṣendurnabhāt /
sarvā sattva kareya ekamatayaḥ śuṣyenmahāsāgaro
na tveva drumarājamūlupagataścālyet asmadvidhaḥ // Verse 21.164 //

māra āha -

kāmeśvaro'smi vasitā iha sarvaloke devā sadānavagaṇā manujāśca tiryā /
vyāptā mayā mama vaśena ca yānti sarve uttiṣṭha mahya viṣayastha vacaṃ kuruṣva // Verse 21.165 //

bodhisattvaḥ āha -

kāmeśvaro'si yadi vyaktamanīśvaro'si dharmeśvaro'hamapi paśyasi tattvato mām /
kāmeśvaro'si yadi durgati na prayāsi prāpsyāmi bodhimavaśasya tu paśyataste // Verse 21.166 //

māra āha -

ekātmakaḥ śramaṇa kiṃ prakaroṣi raṇye yaṃ prārthayasyasulabhaḥ khalu saṃprayogaḥ /
bhṛgvaṅgiraprabhṛtibhistapaso prayatnā prāptaṃ na tatpadavaraṃ manujaḥ kutastvam // Verse 21.167 //

bodhisattva āha -

ajñānapūrvaku tapo ṛṣibhiḥ pratapto krodhābhibhūtamatibhirdivalokakāmaiḥ /
(Vaidya 245)
nityaṃ na nityamiti cātmani saṃśrayadbhiḥ mokṣaṃ ca deśagamanasthitamāśrayadbhiḥ // Verse 21.168 //
te tatvato'rtharahitāḥ puruṣaṃ vadanti vyāpiṃ pradeśagata śāśvatamāhureke /
mūrtaṃ na mūrtamaguṇaṃ guṇināṃ tathaiva kartā na karta iti cāpyapare bruvanti // Verse 21.169 //
prāpyādya bodhi virajāmiha cāsanasthaḥ tvāṃ jitva māra vihataṃ sabalaṃ sasainyam /
varteṣyi asya jagataḥ prabhavodbhavaṃ ca nirvāṇa duḥkhaśamanaṃ tatha śītibhāvam // Verse 21.170 //
māraḥ kruddho duṣṭo ruṣṭaḥ paruṣagira puna tu bhaṇate gṛhāṇa sugautamaṃ
eṣo hyeko'raṇye nyasto grahiya mama puratu vrajathā laghuṃ vaśu kurvathā /
śīghraṃ gatvā mahyaṃ gehe haḍinigaḍayugalavikṛtaṃ karotha duvārikaṃ
svā maṃ drakṣye duḥkhenārtaṃ bahuvividhajavitaravitaṃ marūṇa va ceṭakam // Verse 21.171 //

bodhisattva āha -

śakyākāśe lekhyaṃ citraṃ bahuvividhavikṛta padaśaḥ prakartu pṛthakpṛthak
śakyo vāyuḥ pāśairbaddhuṃ diśavidiśagamanajavito nareṇa suyatnataḥ /
śakyā kartuṃ candrādityau tamatimiravitimirakarau nabho'dya mahītalaṃ
śakyo nāhaṃ tvatsādṛśyairbahubhirapi gaṇanavirutairdrumātpraticālitum // Verse 21.172 //
abhyutthitā balavatī namuceścamū hākāraśaṅkharavabherimṛdaṅgaśabdaiḥ /
ha putra vatsa dayitā kimasi pranaṣṭo dṛṣṭvā imāṃ namucisenamatīva bhīmām // Verse 21.173 //
jāmbūnadākanakacampakagarbhagaurā sukumāra devanarasaṃstuta pūjanīya /
adya prayāsyasi vināśu mahāraṇesmiṃ mārasya eṣyasi vaśaṃ asurasya venduḥ // Verse 21.174 //
brahmasvareṇa karaviṅkarutasvareṇā tān yakṣarākṣasagaṇāṃ sugato babhāṣe /
(Vaidya 246)
ākāśu trāsayitumicchati yo hyavidvān so'smadvidhaṃ drumavarād grahaṇāya icchet // Verse 21.174 //
bhittvā ca yo raju gaṇeya mahāsahasra lomnā ca sāgarajalaṃ ca samuddharedyaḥ /
vajrāmayāṃ girivarāṃ vikiretkṣaṇācca so cāpi māṃ tarugataṃ na viheṭhayeta // Verse 21.175 //
yugamantarasmi sthita māru praduṣṭacitto niṣkoṣa pāṇinamasiṃ pragṛhītva tīkṣṇam /
uttiṣṭha śīghra śramaṇāsmamatena gaccha veṇuyaṣṭi haritāṃ va chinadmi te'dya // Verse 21.176 //

bodhisattva āha -

sarveyaṃ trisahasra medini yadi māraiḥ prapūrṇā bhavet
sarveṣāṃ yatha meru parvatavaraḥ pāṇīṣu khaṅgo bhavet /
te mahyaṃ na samartha loma calituṃ prāgeva māṃ ghātituṃ
dūṣī nativela saṃpranadahe smāremi te'nadṛḍham // Verse 21.177 //
vidhyanti śailaśikharāṃ jvalitāgnivarṇāṃ vṛkṣāṃ samūlaka kṣipī tatha tāmraloham /
uṣṭrāśca gogajamukhāstatha bhairavākṣā āśīviṣā bhujaga dṛṣṭiviṣāśca ghorāḥ // Verse 21.178 //
megheva utthita caturdiśa garjamānā vajrāśanī tatha ayoguḍa varṣamāṇāḥ /
asiśaktitīṣṇaparaśuṃ saviṣāṃśca bāṇāṃ bhindanti medinitalaṃ pramathanti vṛkṣāṃ // Verse 21.179 //
bāhūśataiḥ śaraśatāni kṣipanti keci āśīviṣāṃ hutavahāṃśca mukhā sṛjanti /
makarādikāṃśca jalajānudadhergṛhītvā vidhyanti keci bhujagāṃ garuḍāśca bhūtvā // Verse 21.180 //
kecitsumerusadṛśānayasā guḍāni taptāgnivarṇaśikharā nikṣipanti ruṣṭāḥ /
āsādya medinitalaṃ kṣubhayanti corvīṃ heṣṭhā paskandha salilasya viloḍayanti // Verse 21.181 //
(Vaidya 247)
kecitpatanti puratastatha pṛṣṭhato'sya vāme ca dakṣiṇa patanti aho ti vatsa /
viparītahastacaraṇā jvalitottamāṅgā netrebhi niścarati vidyudiva pradīptā // Verse 21.182 //
dṛṣṭvā vikāravikṛtā namucestu senā māyākṛtaṃ ca yatha prekṣati śuddhasattvaḥ /
naivātra māru na balaṃ na jaganna cātmā udacandrarūpasadṛśo bhramati trilokaḥ // Verse 21.183 //
cakṣurna istri puruṣo napi cātmanīyaṃ srotaṃ ca ghrāṇa tathā jihva tathaiva kāyaḥ /
adhyātmaśūnya bahiśūnya pratītya jātā dharmā ime karakavedakavītivṛttāḥ // Verse 21.184 //
so satyavākyamakarotsada satyavādī yeneha satyavacanenima śūnya dharmāḥ /
ye keci saumya vinaye anukūlapakṣāḥ te śastra pāṇiṣu nirīkṣiṣu puṣpadāmāṃ // Verse 21.185 //
so dakṣiṇe karatale racitāgrajāle tāmrairnakhaiḥ suruciraiḥ sahasrāracakre /
jāmbūnadārcisadṛśaiḥ śubhapuṇyajuṣṭe mūrdhnātu yāva spṛśate caraṇāṃ salīlam // Verse 21.186 //
bāhuṃ prasārya yatha vidyudivā nabhasthā ābhāṣate vasumatīniya mahya sākṣī /
citrā mi yajña nayutānapi yaṣṭa pūrve na mi jātu yācanaka bandhakṛtā nu dāsye // Verse 21.187 //
āpo mi sākṣi tatha teja tathaiva vāyu brahmā prajāpati sajotiṣa candrasūryāḥ /
buddhā mi sākṣi daśasu sthita ye diśāsu yatha mahya śīlavrataudgata bodhiaṅgāḥ // Verse 21.188 //
dānaṃ mi sākṣi tatha śīlu tathaiva kṣāntiḥ vīryāpi sākṣi tatha dhyāna tathaiva prajñā /
(Vaidya 248)
catura pramāṇa mama sākṣi tathā abhijñā anupūrvabodhicari sarva mameha sākṣī // Verse 21.189 //
yāvanti sattva nikhilā daśasu diśāsu yatteṣu puṇya bala śīlu tathaiva jñānam /
yajñā nirargaḍa ya yaṣṭa śaṭhaḥ kalībhiḥ te mahya roma śatimāṃ kala nopayanti // Verse 21.190 //
so pāṇinā dharaṇi āhanate salīlaṃ raṇate iyaṃ vasumatī yatha kaṃsapātrī /
māro niśamya ravu mediniye nirastaḥ śṛṇute vacaṃ hanata gṛhṇatu kṛṣṇabandhum // Verse 21.191 //
prasvinnagātru hatateju vivarṇavaktro māro jarābhihatu ātmanu saṃprapaśyī /
uratāḍa krandatu bhayārtu anāthabhūto bhrāntaṃ mano namucito gatu citta moham // Verse 21.192 //
hastyaśvayānaratha bhūmitale nirastāḥ dhāvanti rākṣasa kubhāṇḍa piśāca bhītāḥ /
saṃmūḍha mārga na labhanti alenatrāṇāḥ pakṣī davāgnipataneva nirīkṣya krāntāḥ // Verse 21.193 //
mātā svasā pitara putra tathaiva bhrātā pṛcchanti tatra kahi dṛṣṭa kahiṃ gatā /
anyonya vigraha karonti tathaiva heṭhāḥ prāptā vayaṃ vyasana jīvita nāvakāśaḥ // Verse 21.194 //
mārasena vipulā mahatī akṣobhyā vibhraṣṭa sarva viralīkṛta naiva saṃdhiḥ /
divasāni sapta abhijāni paraspareṇa ābhāsi dṛṣṭa yadi jīvasi taṃ khu prītāḥ // Verse 21.195 //
vṛkṣadevata tadā karuṇāṃ hi kṛtvā vārīghāṭaṃ grahiya siñcati kṛṣṇabandhum /
uttiṣṭha śīghra vraja he ma puno vilamba evaṃ hi teṣa bhavate guruuddharāṇām // Verse 21.196 //

(Vaidya 249)
māra āha -

duḥkhaṃ bhayaṃ vyasana śoka vināśanaṃ ca dhikkāraśabdamavamānagataṃ ca dainyam /
prāpto'smi adya aparādhya suśuddhasatve aśrutva vākya madhuraṃ hitamātmajānām // Verse 21.197 //

devatā āha -

bhayaṃ ca duḥkhaṃ vyasanaṃ ca dainyaṃ dhikkāraśabdaṃ vadhabandhanaṃ ca /
doṣānanekāṃ labhate hyavidvān nirāparādheṣvapi rādhyate yaḥ // Verse 21.198 //
devāsurā garuḍa rākṣasa kinnarendrā brahmātha śakra paranirmita sākaniṣṭhāḥ /
bhāṣanti tasya vijayaṃ jaya lokavīra yatredṛśī namucisena tvayā nirastā // Verse 21.199 //
hārārdhacandra dhvaja chatrapatāka dentī puṣpāgarū tagaracandanacūrṇavarṣāṃ /
tūryā parāhaniya vākyamudīrayante acchā drume tuva ca śūra jitārisiṃhā // Verse 21.200 //
atraiva cāsanavare labhase'dya bodhiṃ āveṇikāṃ daśabalāṃ pratisaṃvidaṃ ca /
sarvaṃ ca buddhaviṣayaṃ labhase'dya śūra maitrā vijitya vipulāṃ śaṭhamārapakṣāṃ // Verse 21.201 //
iha māradharṣaṇakṛte ca raṇe pravṛtte saṃbodhisattvabalavikrama yebhi dṛṣṭam /
ṣaṭtriṃśakoṭinayutā cature ca viṃśā yebhirmanaḥ praṇihitaṃ varabuddhabodhau // Verse 21.202 //
iti //

// iti śrīlalitavistare māradharṣaṇaparivarto nāmaikaviṃśatitamo'dhyāyaḥ //


______________________________________________________________________


Like what you read? Consider supporting this website: