Lalitavistara-sutra [sanskrit]

50,833 words | ISBN-10: 9381574146 | ISBN-13: 9789381574140

The Sanskrit edition of the Lalitavistara: An important Sutra belonging to the Mahayana branch of Buddhism detailling the story of Gautama Buddha. The narrative starts with his descent from the Tushita heaven and continues to his first sermon at Varanasi.

Chapter 22 - Abhisaṃbodhana-parivarta

(Vaidya 250)

abhisaṃbodhanaparivarto dvāviṃśaḥ /

iti hi bhikṣavo bodhisattvo nihatamārapratyarthiko marditakaṇṭako raṇaśirasi vijitavijayaḥ uchritachatradhvajapatāko viviktaṃ kāmairviviktaṃ pāpakairakuśalairdhamaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasaṃpadya viharati sma / savitarkasavicārāṇāṃ vyupaśamādadhyātmasaṃprasādāccetasa ekotibhāvādavitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasaṃpadya viharati sma / sa prītervirāgādupekṣako viharati sma smṛtimān saṃprajānan sukhaṃ kāyena pratisaṃvedayate sma yattadāryā ācakṣate sma - upekṣakaḥ smṛtimān sukhavihārī, niṣprītikaṃ tṛtīyaṃ dhyānamupasaṃpadya viharati sma / sa sukhasya ca prahāṇādduḥkhasya ca prahāṇātpūrvameva ca saumanasyadaurmanasyayorastaṃgamādaduḥkhāsukhamupekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānamupasaṃpadya viharati sma //

atha bodhisattvasyathā samāhite citte pariśuddhe paryavadāte prabhāsvare'naṅgane vigatopakleśe mṛduni karmaṇyupasthite ānijjyaprāpte rātryāṃ prathame yāme divyasya cakṣuṣo jñānadarśanavidyāsākṣātkriyāyai cittamabhinirharati sma, abhinirnāmayati sma //

atha bodhisattvo divyena cakṣuṣā pariśuddhenātikrāntamānuṣyakeṇa sattvān paśyati sma cyavamānānupapadyamānān suvarṇān durvarṇān sugatān durgatān hīnān praṇītān / yathākarmopagān sattvān prajānāti sma - ime bata bhoḥ sattvāḥ kāyaduścaritena samanvāgatāḥ, vāṅbhanoduścaritena samānvāgatāḥ, āryāṇāmapavādakāḥ mithyādṛṣṭayaḥ / te mithyādṛṣṭikarmadharmasamādānahetoḥ kāyasya bhedātparaṃ maraṇādapāyadurgativinipātaṃ narakeṣūpapadyante / ime punarbhavantaḥ sattvāḥ kāyasucaritena samanvāgatāḥ, vāṅbhanaḥsucaritena samanvāgatāḥ, āryāṇāmanapavādakāḥ samyagdṛṣṭayaḥ, te samyagdṛṣṭikarmadharmasamādānahetoḥ kāyasya bhedātsugatau svargalokeṣūpapadyante //

iti hi divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa sattvānāpaśyati sma cyavamānānupapadyamānān suvarṇān durvarṇān sugatān durgatān hīnān praṇītān yathākarmopagān / evaṃ khalu bhikṣavo bodhisattvo rātryāṃ prathame yāme vidyāṃ sākṣātkaroti sma, tamo nihanti sma, ālokamutpādayati sma //

atha bodhisattvastathā samāhite citte pariśuddhe paryavadāte prabhāsvare niraṅgane vigatopakleśe mṛduni karmaṇyupasthite āniñjyaprāpte rātryāṃ madhyame yāme pūrvanivāsānusmṛtijñānadarśanavidyāsākṣātkriyāyai cittamabhinirharati sma, abhinirnāmayati sma, ātmanaḥ parasattvānāṃ cānekavidhaṃ pūrvanivāsānanusmarati sma / tadyathā - ekāmapi jātiṃ dve tisraścatasraḥ pañca daśa viṃśati triṃśaccatvāriṃśatpañcāśajjātiśataṃ (Vaidya 251) jātisahasraṃ jātiśatasahasram anekānyapi jātiśatasahasrāṇyapi jātikoṭīmapi jātikoṭīśatamapi jātikoṭīsahasramapi jātikoṭīnayutamapi / anekānyapi jātikoṭīsahasrāṇyapi anekānyapi jātikoṭīśatasahasrāṇyapi anekānyapi jātikoṭīnayutaśatasahasrāṇi yāvatsaṃvartakalpamapi vivartakalpamapi saṃvartavivartakalpamapi anekānyapi saṃvartavivartakalpānyanusmarati sma - amutrāhamāsannevaṃnāmā evaṃgotra evaṃjātya evaṃvarṇa evamāhāra evamāyuṣpramāṇamevaṃ cirasthitikaḥ, evaṃ sukhaduḥkhaprativedī / so'haṃ tataścyutaḥ sannamutropapannaḥ, tataścyutvehopapanna iti sākāraṃ soddeśamanekavidhamātmanaḥ sarvasattvānāṃ ca pūrvanivāsamanusmarati sma //

atha bodhisattvastathā samāhitena cittena pariśuddhena paryavadātena prabhāsvareṇa anaṅganena vigatopakleśena mṛdunā karmaṇye sthitenāniñcyaprāptena rātryāṃ paścime yāme aruṇoddhāṭanakālasamaye nandīmukhyāṃ rātrau
duḥkhasamudayāstaṃgatāyā āśravakṣayajñānadarśanavidyāsākṣātkriyāyai cittamabhinirharati sma, abhinirnāmayati sma / tasyaitadabhavat - kṛcchraṃ batāyaṃ loka āpanno yaduta jāyate jīryate mriyate cyavate upapadyate / atha ca punarasya kevalasya mahato duḥkhaskandhasya niḥsaraṇaṃ na saṃprajānāti jarāvyādhimaraṇādikasya / aho batāsya kevalasya mahato duḥkhaskandhasyāntaḥkriyā na prajñāyate sarvasya jarāvyādhimaraṇādikasya //

tato bodhisattvasyaitadabhūt - kasmin sati jarāmaraṇaṃ bhavati, kiṃpratyayaṃ ca punarjarāmaraṇam? tasyaitadabhūt - jātyāṃ satyāṃ jarāmaraṇaṃ bhavati, jātipratyayaṃ jarāmaraṇam //

atha bodhisattvasya punaretadabhavat - kasmin sati jātirbhavati, kiṃpratyayā ca punarjātiḥ? tasyaitadabhavat - bhave sati jātirbhavati bhavapratyayā ca punarjātiḥ //

atha bodhisattvasyaitabhavat - kasmin sati bhavo bhavati, kiṃpratyayaśca punarbhavaḥ? tasyaitadabhavat - upādāne sati bhavo bhavati, upādānapratyayo hi bhavaḥ //

atha bodhisattvasyaitadabhavat - kasmin satyupādānaṃ bhavati, kiṃpratyayaṃ ca punarupādānam? tasyaitadabhavat - tṛṣṇāyāṃ satyāmupādānaṃ bhavati, tṛṣṇāpratyayaṃ hyupādānam //

atha bodhisattvasya punaretadabhavat - kasmin sati tṛṣṇā bhavati, kiṃpratyayā ca tṛṣṇā? tasyaitadabhavat - vedanāyāṃ satyāṃ tṛṣṇā bhavati, vedanāpratyayā ca tṛṣṇā //

atha bodhisattvasya punaretadabhūt - kasmin sati vedanā bhavati, kiṃpratyayā punarvedanā? tasyaitadabhūt - sparśe sati vedanā bhavati, sparśapratyayā hi vedanā //

atha bodhisattvasya punaretadabhavat - kasmin sati sparśo bhavati, kiṃpratyayaśca punaḥ sparśaḥ? tasyaitadabhavat - ṣaḍāyatane sati sparśo bhavati, ṣaḍāyatanapratyayo hi sparśaḥ //

atha bodhisattvasya punaretadabhavat - kasmin sati ṣaḍāyatanaṃ bhavati, kiṃpratyayaṃ ca punaḥ ṣaḍāyatanam? tasyaitadabhavat - nāmarūpe sati ṣaḍāyatanaṃ bhavati, nānārūpapratyayaṃ hi ṣaḍāyatanam //

(Vaidya 252)
atha bodhisattvasya punaretadabhavat - kasmin sati nāmarūpaṃ bhavati, kiṃpratyayaṃ ca punarnāmarūpam? tasyaitadabhavat - vijñāne sati nāmarūpaṃ bhavati, vijñānapratyayaṃ hi nāmarūpam //

atha bodhisattvasya punaretadabhavat - kasmin sati vijñānaṃ bhavanti, kiṃpratyayaṃ punarvijñānam? tasyaitadabhavat - saṃskāreṣu satsu vijñānaṃ bhavati, saṃskārapratyayaṃ ca vijñānam //

atha bodhisattvasya punaretadabhavat - kasmin sati saṃskārā bhavanti, kiṃpratyayāśca punaḥ saṃskārāḥ? tasyaitadabhavat - avidyāyāṃ satyāṃ saṃskārā bhavanti, avidyāpratyayā hi saṃskārāḥ //

iti hi bhikṣavo bodhisattvasyaitadabhūt - avidyāpratyayāḥ saṃskārāḥ, saṃskārapratyayaṃ vijñānam, vijñānapratyayaṃ nāmarūpam, nāmarūpapratyayaṃ ṣaḍāyatanam, ṣaḍāyatanapratyayaṃ sparśaḥ, sparśapratyayaṃ vedanā, vedanāpratyayaṃ tṛṣṇā, tṛṣṇāpratyayamupādānam, upādānapratyayaṃ bhavaḥ, bhavapratyayā jātiḥ, jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti / evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati / samudayaḥ samudaya iti //

iti hi bhikṣavo bodhisattvasya pūrvamaśruteṣu dharmeṣu yoniśomanasikārādbahulīkārājjñānamudapādi, cakṣurudapādi, vidyodapādi, bhūrirudapādi, medhodapādi, prajñodapādi, ālokaḥ prādurbabhūva / kasminnasati jarāmaraṇaṃ na bhavati, kasya nirodhājjarāmaraṇanirodha iti / tasyaitadabhūt - jātyāmasatyāṃ jarāmaraṇaṃ na bhavati, jātinirodhājjarāmaraṇanirodhaḥ //

atha bodhisattvasya punaretadabhavat - kasminnasati jātirna bhavati, kasya nirodhājjātinirodhaḥ? tasyaitadabhavat - bhave'sati jātirna bhavati, bhavanirodhājjātinirodhaḥ //

atha bodhisattvasya punarapyetadabhavat - kasminnasati vistareṇa yāvatsaṃskārā na bhavanti, kasya nirodhātsaṃskāranirodhaḥ? tasyaitadabhavat - avidyāyāṃ satyāṃ saṃskārā na bhavanti, avidyānirodhātsaṃskāranirodhaḥ / saṃskāranirodhādvijñānanirodho yāvajjātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante / evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavatīti //

iti hi bhikṣavo bodhisattvasya pūrvamaśruteṣu dharmeṣu yoniśomanasikārādbahulīkārājjñānamudapādi, cakṣurudapādi vidyodapadi, bhūrirudapādi, medhodapādi, prajñodapādi, ālokaḥ prādurbabhūva / so'haṃ bhikṣavastasmin samaye idaṃ duḥkhamiti yathābhūtamajñāsiṣam / ayamāśravasamudayo'yamāśravanirodhaḥ iyamāśravanirodhagāminī pratipaditi yathābhūtamajñāsiṣam / aya kāmāśravo'yaṃ bhavāśravo'yamavidyāśravo'yaṃ dṛṣṭyāśravaḥ / ihāśravā niravaśeṣato nirudhyante / ihāśravo niravaśeṣamanābhāsamastaṃ gacchatīti / iyamavidyā ayamavidyāsamudayo'yamavidyānirodha iyamavidyānirodhagāminī pratipaditi yathābhūtamajñāsiṣam / ihāvidyā apariśeṣamanābhāsamastaṃ gacchatīti peyālam / amī saṃskārā ayaṃ saṃskārasamudayo'yaṃ saṃskāranirodha iyaṃ saṃskāranirodhagāminī pratipaditi yathābhūtamajñāsiṣam / idaṃ vijñānamayaṃ vijñānasamudayo'yaṃ vijñānanirodha iyaṃ vijñānanirodhagāminī pratipaditi yathābhūtamajñāsiṣam / idaṃ nāmarūpamayaṃ nāmarūpasamudayo'yaṃ nāmarūpanirodhaḥ iyaṃ nāmarūpanirodhagāminī (Vaidya 253) pratipaditi yathābhūtamajñāsiṣam / idaṃ ṣaḍāyatanamayaṃ ṣaḍāyatanasamudayo'yaṃ ṣaḍāyatananirodhaḥ iyaṃ ṣaḍāyatananirodhagāminīṃ pratipaditi yathābhūtamajñāsiṣam / ayaṃ sparśo'yaṃ spaśasamudayo'yaṃ sparśanirodhaḥ iyaṃ sparśanirodhagāminī pratipaditi yathābhūtamajñāsiṣam / iyaṃ vedanā ayaṃ vedanāsamudayo'yaṃ vedanānirodha iyaṃ vedanānirodhagāminī pratipaditi yathābhūtamajñāsiṣam / iyaṃ tṛṣṇā ayaṃ tṛṣṇāsamudayo'yaṃ tṛṣṇānirodhaḥ iyaṃ tṛṣṇānirodhagāminī pratipaditi yathābhūtamajñāsiṣam / idamupādānamayamupādānasamudayo'yamupādānanirodhaḥ iyamupādānanirodhagāminī pratipaditi yathābhūtamajñāsiṣam / ayaṃ bhavo'yaṃ bhavasamudayo'yaṃ bhavanirodhaḥ iyaṃ bhavanirodhagāminī pratipaditi yathābhūtamajñāsiṣam / iyaṃ jātirayaṃ jātisamudayo'yaṃ jātinirodhaḥ iyaṃ jātinirodhagāminī pratipaditi yathābhūtamajñāsiṣam / iyaṃ jarā ayaṃ jarāsamudayo'yaṃ jarānirodhaḥ iyaṃ jarānirodhagāminī pratipaditi yathābhūtamajñāsiṣam / idaṃ maraṇamayaṃ maraṇasamudayo'yaṃ maraṇanirodhaḥ iyaṃ maraṇanirodhagāminī pratipaditi yathābhūtamajñāsiṣam / ime śokaparidevaduḥkhadaurmanasyopāyāsāḥ / evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati yāvannirodho bhavatīti yathābhūtamajñāsiṣam / idaṃ duḥkhamayaṃ duḥkhasamudayo'yaṃ duḥkhanirodhaḥ iyaṃ duḥkhanirodhagāminī pratipaditi yathābhūtamajñāsiṣam //

evaṃ khalu bhikṣavo bodhisattvena rātryāṃ paścime yāme'ruṇoddhāṭanakālasamaye nandīmukhyāṃ rātryau yatkiṃcitpuruṣeṇa satpuruṣeṇātipuruṣeṇa mahāpuruṣeṇa puruṣarṣabheṇa puruṣanāgena puruṣasiṃhena puruṣapuṃgavena puruṣaśūreṇa puruṣadhīreṇa puruṣajānena puruṣapadmena puruṣapuṇḍarīkeṇa puruṣadhaureyeṇānuttareṇa puruṣadamyasārathinā evaṃbhūtenāryeṇa jñānena jñātavyaṃ boddhavyaṃ prāptavyaṃ draṣṭavyaṃ sākṣātkartavyam, sarvaṃ tadekacittekṣaṇasamāyuktayā prajñayā anuttarāṃ samyaksaṃbodhimabhisaṃbudhya traividyādhigatā //

tato bhikṣavo devā āhuḥ - avakirata mārṣāḥ puṣpāṇi / abhisaṃbuddho bhagavān / ye tatra devaputrāḥ pūrvabuddhadarśinastasmin saṃnipatitā āsaṃste'vocan - sma tāvanmārṣāḥ puṣpāṇyavakirata yāvattāvadbhagavānnimittaṃ prāduḥkaroti / pūrvakā api samyaksaṃbuddhā nimittamakārṣuḥ, nirmitāmabhinirmiṇvanti sma //

atha khalu bhikṣavastathāgatastān devaputrān vimatiprāptāñjñātvā saptatālamātraṃ vihāyasamabhyudgamya tatrastha idamudānamudānayati sma -

chinnavartmopaśāntarajāḥ śuṣkā āsravā na punaḥ sravanti /
chinne vartmani vartata duḥkhasyaiṣo'nta ucyate // Verse 22.1 //
iti //

tataste devaputrā divyaiḥ kusumaistathāgatamabhyavakiranti sma / tato jānumātraṃ divyānāṃ puṣpāṇāṃ saṃstaro'bhūt //

iti hi bhikṣavastathāgate'bhisaṃbuddhe vigataṃ tamo'ndhakāram, viśodhitā tṛṣṇā, vivartitā dṛṣṭiḥ, vikṣobhitāḥ kleśāḥ, viśāritāḥ śalyāḥ, mukto granthiḥ, prapātito mānadhvajaḥ, ucchrepito dharmadhvajaḥ, (Vaidya 254) uddhāṭitā anuśayāḥ, jñātā dharmatathatā, avabuddhā bhūtakoṭiḥ, parijñāto dharmadhātuḥ, vyavasthāpitaḥ sattvadhātuḥ, saṃvarṇitaḥ samyaktvaniyato rāśiḥ, vivarṇito mithyātvaniyato rāśiḥ, parigṛhīto'niyatarāśiḥ, vyavasthāpitāni sattvendriyāṇi, parijñātāḥ sattvacaritāḥ, avabuddhā sattvavyādhiḥ, sattvasamutthānasiddho'mṛtabhaiṣajaprayogaḥ, utpanno vaidyarājaḥ pramocakaḥ sarvaduḥkhebhyaḥ pratiṣṭhāpako nirvāṇasukhe, niṣaṇṇastathāgatagarbhe tathāgatamahādharmarājāsane, sarva ābaddho vimuktipakṣaḥ, praviṣṭaḥ sarvajñatānagaraṃ samavasṛtaṃ sarvabuddhaiḥ, asaṃbhinno dharmadhātuprasarānubodheḥ / prathame saptāhe bhikṣavastathāgatastasminneva bodhimaṇḍe niṣaṇṇo'sthāt - iha mayā'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ / mayā anavarāgrasya jātijarāmaraṇaduḥkhasyāntaḥ kṛta iti //

samanantaraprāpte khalu punarbhikṣavo bodhisattvena sarvajñatve atha tatkṣaṇameva daśasu dikṣu sarvalokadhātuṣu sarvasattvāstatkṣaṇaṃ tallavaṃ tanmuhūrtaṃ parasukhasamarpitā abhuvan / sarvalokadhātavaśca mahatāvabhāsenāvabhāsyantaḥ / yā'pi lokāntarikā aghā aghasphuṭā andhakārā iti pūrvavat / ṣaḍvikāraṃ ca daśasu dikṣu sarvalokadhātavo'kampat prākampat saṃprākampat / avedhat prāvedhat saṃprāvedhat / acalat prācalat saṃprācalat / akṣubhyat prākṣubhyat saṃprākṣubhyat / araṇat prāraṇat saṃprāraṇat / agarjat prāgarjat saṃprāgarjat / sarvabuddhāśca tathāgatāyābhisaṃbuddhāya sādhukāraṃ dadanti sma / dharmācchādāṃśca saṃpreṣayanti sma / yairdharmācchādairayaṃ trisāhasramahāsāhasralokadhāturanekaratnasaṃchanno'bhūt / tebhyaśca ratnachatrebhyaḥ evaṃrūpā raśmijālā niścaranti sma, yairdaśasu dikṣu aprameyāsaṃkhyeyā lokadhātavo'vabhāsyante / daśasu dikṣu bodhisattvāśca devāputrāścanandaśabdaṃ niścārayāmāsuḥ - utpannaḥ sattvapaṇḍitaḥ / padmo jñānasarasi saṃbhūto'nupalipto lokadharmaiḥ / samantato mahākaruṇāmeghaṃ sphuritvā dharmadhātubhavanaṃ varṣayiṣyati / dharmavarṣavinaye janabhaiṣajāṅkuraprarohaṇaṃ sarvakuśalamūlabījānāṃ vivardhanaṃ śraddhāṅkurāṇāṃ dātā vimuktiphalānām //

tatredamucyate -

māraṃ vijitya sabalaṃ sa hi puruṣasiṃho dhyānāmukhaṃ abhimukhaṃ abhito'pi śāstā /
traividyatā daśabalena yadā hi prāptā saṃkampitā daśa diśo bahukṣatrakoṭyaḥ // Verse 22.2 //
ye bodhisattva puri āgata dharmakāmā caraṇau nipatya iti bhāṣiṣu māsi klānto /
pratyakṣa asmi camu yādṛśikā subhīmā prajñapuṇyabalavīryabalena bhagnā // Verse 22.3 //
buddhaiśca kṣetranayutaiḥ prahitāni chatrā sādho mahāpuruṣa dharṣita mārasenām /
(Vaidya 255)
prāptaṃ tvayā padavaraṃ amṛtaṃ viśokaṃ saddharmavṛṣṭi tribhave abhivarṣa śīghram // Verse 22.4 //
bāhuṃ prasārya daśadikṣu ca sattvasārā ābhāṣayiṃsu kalaviṅkarutāya vācā /
bodhiryathāmanugatā bhavatā viśuddhā tulyaḥ samo'si yatha sarpiṇi sarpimaṇḍaiḥ // Verse 22.5 //

atha khalu bhikṣavaḥ kāmāvacarā apsaraso bodhimaṇḍaniṣaṇṇaṃ tathāgataṃ prāptābhijñaṃ paripūrṇasaṃkalpaṃ vijitasaṃgrāmaṃ nirjitamārapratyarthikamucchritachatradhvajapatākaṃ śūraṃ jayodgataṃ puruṣaṃ mahāpuruṣaṃ vaidyottamaṃ mahāśalyahartāraṃ siṃhaṃ vigatabhayalomaharṣaṃ nāgaṃ sudāntacittanirmalaṃ trimalaviprahīnaṃ vaidyakaṃ traividyatāmanuprāptaṃ pāragaṃ caturoghottīrṇaṃ kṣatriyamekaratnachatradhāriṇaṃ trailokyabrāhmaṇaṃ bāhitapāpakarmāṇaṃ bhikṣuṃ bhinnavidyāṇḍakoṣaṃ śramaṇaṃ sarvasaṅgasamatikrāntaṃ śrotriyaṃ niḥsṛtakleśaṃ śūramaprapātitadhvajaṃ balīyāṃsaṃ daśabaladhāriṇaṃ ratnākaramiva sarvadharmaratnasaṃpūrṇaṃ viditvā bodhimaṇḍābhimukhāstathāgatamābhirgāthābhirabhyastāviṣuḥ -

eṣa drumarājamūle abhijitya mārasainyaṃ sthitu meruvadaprakampyo nirbhīrapralāpī /
anekabahukalpakoṭyo dānadamasaṃyamena samudānayaṃ prabodhi teneṣa śobhate'dya // Verse 22.6 //
anena bahukalpakoṭyaḥ śīlavratātapobhi jihmikṛta śakra brahmā bodhivara eṣatā hi /
anena bahukalpakoṭyaḥ kṣāntibalavarmitena adhivāsitā dukhāni tena prabha svarṇavarṇā // Verse 22.7 //
anena bahukalpakoṭyo vīryabalavikrameṇa parāṅmukhāṃ kṛtāsyā tena māra jita senā /
anena bahukalpakoṭyo dhyānā abhijñajñānaiḥ saṃpūjitā munīndrastenaiva pūjito'dya // Verse 22.8 //
anena bahukalpakoṭyaḥ prajñāśratasaṃcayena pragṛhīta sattvakoṭyastena laghu bodhi prāptā /
anena jitu skandhamārastatha mṛtyu kleśamāraḥ anena jitu devaputramārastenāsya nāsti śokaḥ // Verse 22.9 //
eṣo hi devadevo (devairapi pūjanīyaḥ) pūjārahastriloke
puṇyārthikāna kṣetraṃ amṛtāphalasya dātā /
(Vaidya 256)
eṣa varadakṣiṇīyo utpātu dakṣiṇāhi
nāstyuttarasya nāśo ca varabodhi labdhā // Verse 22.10 //
ūrṇā virājate'sya spharati bahukṣetrakoṭyo jihmikṛta candrasūryā andhakārālokaprāptā /
eva hi surūparūpo vararūpa sādhurūpo varalakṣaṇo hitaiṣī trailokyapūjanīyaḥ // Verse 22.11 //
eṣa suviśuddhanetro bahu prekṣate svayaṃbhūḥ kṣatrā ca sattvakāyā cittāni cetanā ca /
eṣa suviśuddhaśrotraḥ śṛṇute anantaśabdāṃ divyāṃśca mānuṣāṃśca jinaśabdadharmaśabdāṃ // Verse 22.12 //
eṣa prabhūtajihvaḥ kalaviṅkamañjughoṣa
śroṣyāma asya dharmaṃ amṛtaṃ praśāntagāmim /
dṛṣṭvā ca mārasainyaṃ na kṣubhyate mano'sya
puna dṛṣṭgha devasaṃghāṃ na ca harṣate sumedhā // Verse 22.13 //
śastrairna cāpi bāṇairjita ena mārasenā
satyavratātapobhi jitu ena duṣṭamallaḥ /
calito na cāsanā na ca kāyu vedhino'sya
na ca snehu nāpi doṣastadanantare abhūvan // Verse 22.14 //
lābhā sulabdha teṣāṃ maruṇāṃ narāṇa caiva
ye tubhya dharma śrutvā pratipattimeṣyatī hi /
yatpuṇya tvāṃ stavitvā jina puṇyatejarāśe
sarve bhavema kṣipraṃ yatha tvaṃ manuṣyacandraḥ // Verse 22.15 //
buddhitva bodhi puruṣarṣabhanāyakena saṃkampya kṣatranayutāni vijitya māram /
brahmasvareṇa kalaviṅkarutasvareṇa prathamena gāthā imi bhāṣita nāyakena // Verse 22.16 //
puṇyavipāku sukha sarvaduḥkhāpanetī abhiprāyu sidhyati ca puṇyavato narasya /
(Vaidya 257)
kṣipraṃ ca bodhi spṛśate vinihatya māraṃ śāntāpatho gacchati ca nirvṛtiśītibhāvam // Verse 22.17 //
tasmātka puṇyakaraṇe na bhaveta tṛptaḥ śṛṇvaṃśca dharmamamṛtaṃ bhavi ko vitṛptaḥ /
vijane vane ca viharaṃ bhavi ko vitṛptaḥ kaḥ sattva arthakaraṇe na bhaveddhi tṛptaḥ // Verse 22.18 //
pāṇiṃ prasārya samuvāca ca bodhisattvāṃ pūjāṃ kṛtā brajata kṣetra svakasvakāni /
sarve'bhivandya caraṇau ca tathāgatasya nānāviyūha gata kṣetra svakasvakāni // Verse 22.19 //
dṛṣṭvā ca tāṃ namucināṃ mahatīmavasthāṃ vikrīḍitāṃ ca sugatasya tathā salīlam /
bodhāya cittamatulaṃ praṇidhāya sattvāṃ māraṃ vijitya sabalaṃ amṛtaṃ spṛśema // Verse 22.20 //
abhisaṃbuddhasya bhikṣavastathāgatasya bodhivṛkṣamūle siṃhāsanopaviṣṭasya tasmin kṣaṇe'prameyāni buddhavikrīḍitānyabhūvan, yāni na sukaraṃ kalpenāpi nirdeṣṭum //

tatredamucyate -

karatalasadṛśābhūtsusthitā medinīyaṃ vikasitaśatapatrāścodgatā raśmijālaiḥ /
amaraśatasahasrā onamī bodhimaṇḍaṃ imu prathama nimittaṃ siṃhanādena dṛṣṭam // Verse 22.21 //
drumaśatatrisahasro bodhimaṇḍe namante girivara tatha neke śailarājaśca meruḥ /
daśabalamadhigamya brahmaśakrā namante idamapi narasiṃhe krīḍitaṃ bodhimaṇḍe // Verse 22.22 //
raśmiśatasahasrā svośarīrātmabhāvā sphuri jinavara kṣatrā trīṇi śāntā apāyāḥ /
tata kṣaṇasumuhūrte śodhitā cākṣaṇāni na ca khilamadadoṣā bādhiṣū kaṃci sattvam // Verse 22.23 //
(Vaidya 258)
iyamapi narasiṃhasyāsanasthasya krīḍā śaśiravimaṇivahnividyutābhā ca divyā /
na tapati abhibhūtā bhānuvatyorṇapāśā na ca jagadiha kaścitprekṣate śāstu mūrdham // Verse 22.24 //
iyamapi narasiṃhasyāsanasthasya krīḍā
karatalaspṛśanenā kampitā corvi sarvā /
yena namucisenā kṣobhitā tūlabhūtā
namuci iṣu gṛhītvā medinī vyālikhedya
idamapi narasiṃhasyāsane krīḍitaṃ bhūt // Verse 22.25 //
iti //


______________________________________________________________________


Like what you read? Consider supporting this website: