Lalitavistara-sutra [sanskrit]

50,833 words | ISBN-10: 9381574146 | ISBN-13: 9789381574140

The Sanskrit edition of the Lalitavistara: An important Sutra belonging to the Mahayana branch of Buddhism detailling the story of Gautama Buddha. The narrative starts with his descent from the Tushita heaven and continues to his first sermon at Varanasi.

Chapter 15 - Abhiniṣkramaṇa-parivarta

(Vaidya 144)

abhiniṣkramaṇaparivartaḥ pañcadaśaḥ /

atha khalu bhikṣavo bodhisattvasyaitadabhūt - ayuktametanmama syādakṛtajñatā ca yadahamaprativedya mahārājñaḥ śuddhodanasya ananujñātaśca pitrā niṣkrameyam / sa rātrau praśāntāyāṃ svakādupasthānaprāsādādavatīrya rājñaḥ śuddhodanasya prāsādatale pratiṣṭhito'bhūt / pratiṣṭhitamātrasya ca punarbodhisattvasya sarvo'sau prāsāda ābhayā sphuṭo'bhūt / tatra rājā prativibuddhastāṃ prabhāmadrākṣīt / dṛṣṭvā ca punastvaritaṃ tvaritaṃ kāñcukiyamāmantrayāmāsa - kiṃ bhoḥ kāñcukīya sūryo'bhyudgato yeneyaṃ prabhā virājate? kāñcukīya āha - adyāpi tāvadeva rajanyā upārdhaṃ nātikrāntam / api ca deva -

sūryaprabhāya bhavate drumakuḍyachāyā saṃtāpayāti ca tanuṃ prakaroti dharmam /
haṃsā mayūraśukakokilacakravākāḥ pratyūṣakālasamaye svarutāṃ ravanti // Verse 15.1 //
ābhā iyaṃ tu naradeva sukhā manojñā prahlādanī śubhakarī na karoti dāham /
kuḍyā ca vṛkṣa abhibhūya na cāsti chāyā niḥsaṃśayaṃ guṇadharo iha adya prāptaḥ // Verse 15.2 //
so prekṣate daśadiśo nṛpatī viṣaṇṇo dṛṣṭaśca so kamalalocana śuddhasattvaḥ /
so'bhyutthituṃ śayani icchati na prabhoti pitṛgauravaṃ janayate varaśuddhabuddhiḥ // Verse 15.3 //
so ca sthihitva purato nṛpatiṃ avocat bhūyu vighna prakarohi ma caiva khedam /
naiṣkramyakālasamayo mama deva yukto hanta kṣamasva nṛpate sajanaḥ sarāṣṭraḥ // Verse 15.4 //
taṃ aśrupūrṇanayano nṛpatī babhāṣe kiṃcitprayojanu bhavedvinivartane te /
kiṃ yācase mama varaṃ vada sarva dāsye anugṛhṇa rājakulu māṃ ca idaṃ ca rāṣṭram // Verse 15.5 //
(Vaidya 145)
tada bodhisattva avacī madhurapralāpī icchāmi deva caturo vara tān mi dehi /
yadi śakyase daditu mahya vase ti tatra tad drakṣyase sada gṛhe na ca niṣkramiṣye // Verse 15.6 //
icchāmi deva jara mahya na ākrameyyā
śubhavarṇa yauvanasthito bhavi nityakālam /
ārogyaprāptu bhavi no ca bhaveta vyādhiḥ
amitāyuṣaśca bhavi no ca bhaveta mṛtyuḥ (saṃpattitaśca vipulā nu bhavedvipattiḥ) // Verse 15.7 //
rājā śruṇitva vacanaṃ paramaṃ dukhārto asthānu yācasi kumāra na me'tra śaktiḥ /
jaravyādhimṛtyubhayataśca vipattitaśca kalpasthitīya ṛṣayo'pi na jātu muktāḥ // Verse 15.8 //
yadidāni deva caturo vara no dadāsi jaravyādhimṛtyubhayataśca vipattitaśca /
hanta śṛṇuṣva nṛpate aparaṃ varaikaṃ asmāccyutasya pratisaṃdhi na me bhaveyā // Verse 15.9 //
śrutvaiva cema vacanaṃ narapuṃgavasya tṛṣṇā tanuṃ ca kari chindati putrasneham /
anumodamī hitakarā jagati pramokṣaṃ abhiprāyu tubhya paripūryatu yanmataṃ te // Verse 15.10 //

atha khalu bhikṣavo bodhisattvaḥ pratikramya svake prāsāde'bhiruhya śayane niṣasāda / na cāsya kaścidgamanaṃ āgamanaṃ saṃjānīte sma //

iti hi bhikṣavo rājā śuddhodanastasyā rātryā atyayena sarvaṃ śākyagaṇaṃ saṃnipātyaināṃ prakṛtimārocayati sma - abhiniṣkramiṣyati kumāraḥ / tatkiṃ kariṣyāmaḥ? śākyā āhuḥ - rakṣāṃ deva kariṣyāmaḥ / tatkasmāt? ayaṃ ca mahāñśākyagaṇaḥ, sa caikākī / tatkā tasya śaktirasti balādabhiniṣkramitum?

tatra taiḥ śākyai rājñā śuddhodanena ca pañca śākyakumāraśatāni kṛtāstrāṇi kṛtayogyāni iṣvastraśikṣitāni mahānagnabalopetāni pūrve nagaradvāre sthāpitānyabhūvan bodhisattvasya rakṣaṇārtham / ekaikaśca śākyakumāraḥ pañcarathaśataparivāraḥ, ekaikaṃ ca rathaṃ pañcapattiśataparivāraṃ sthāpitamabhūt (Vaidya 146) bodhisattvasya rakṣaṇārtham / evaṃ dakṣiṇe paścime uttare nagaradvāre pañca pañca śākyakumāraśatāni kṛtāstrāṇi kṛtayogyāni iṣvastraśikṣitāni mahānagnabalopetāni / ekaikaśca śākyakumāraḥ pañcarathaśataparivāraḥ, ekaikaṃ ca rathaṃ pañcapattiśataparivāraṃ sthāpitamabhūta bodhisattvasya rakṣārtham / mahallakamahallikāśca śākyāḥ sarvacatvaraśṛṅgāṭakapūgarathyāsvārakṣārthaṃ sthitā abhavan / rājā ca śuddhodanaḥ pañcabhiḥ śākyakumāraśataiḥ sārdhaṃ parivṛtaḥ puraskṛtaḥ svake gṛhadvāre hayeṣu ca gajeṣu ca samabhiruhya jāgarti sma / mahāprajāpatī ca gotamī ceṭīvargamāmantrayate sma -

jvāletha dīpa vimalāṃ dhvajāgri maṇiratna sarvi sthāpethā /
olambayātha hārāṃ prabhāṃ kuruta sarvi gehesmin // Verse 15.11 //
saṃgīti yojayethā jāgaratha atandritā imāṃ rajanīm /
pratirakṣathā kumāraṃ yathā avidito na gaccheyā // Verse 15.12 //
varmitakalāpahastā asidhanuśaraśaktitomaragṛhītāḥ /
priyatanayarakṣaṇārthaṃ karotha sarve mahāyatnam // Verse 15.13 //
dvārāṃ pithetha sarvāṃ suyantritāṃ nirgaḍāṃ dṛḍhakapāṭāṃ /
muñcatha ca akāle agrasattva itu na vrajeyā // Verse 15.14 //
maṇihāramuktahārāṃ mukhapuṣpake ardhacandra saśṛṅkhalāḥ /
mekhalakarṇikamudrika sunibaddhāṃ nūpurāṃ kuruta // Verse 15.15 //
yadi sahasa niṣkrameyā naramaruhita mattavāraṇavicārī /
tatha tatha parākramathā yathā vighātaṃ na vindeyā // Verse 15.16 //
nāri śaktidhārī śayanaṃ parivārayantu vimalasya /
ma ca bhavatha middhavihatāḥ pataṃga iva rakṣathā netraiḥ // Verse 15.17 //
chādetha ratanajālai idaṃ gṛhaṃ pārthivasya rakṣārtham /
veṇūravāṃśca ravathā imāṃ rajani rakṣathā virajām // Verse 15.18 //
anyonya bodhayethā ma vasayathā rakṣathā imāṃ rajanīm /
hu abhiniṣkramethā vijahya rāṣṭraṃ ca rājyaṃ ca // Verse 15.19 //
etasya nirgatasyā rājakulaṃ sarvimaṃ nirabhiramyam /
ucchinnaśca bhaveyā pārthivavaṃśaściranubaddhaḥ // Verse 15.20 // Verse 15.iti

atha khalu bhikṣavo'ṣṭāviṃśatimahāyakṣasenāpatayaḥ pāñcikayajñasenāpatipūrvaṃgamāni ca pañcahāritīputraśatānyekasmin saṃnipātyaivaṃ mataṃ vicārayanti sma - adya mārṣā bodhisattvo'bhiniṣkramiṣyati / tasya yuṣmābhiḥ pūjākarmaṇe autsukyamāpattavyam //

(Vaidya 147)
catvāraśca mahārājāno alakavatīṃ rājadhānīṃ praviśya tāṃ mahatīṃ yakṣaparṣadamāmantrayate sma - adya mārṣā bodhisattvo'bhiniṣkramiṣyati / sa yuṣmābhirha yavaracaraṇaparigṛhīto niṣkrāmayitavyaḥ / ca yakṣaparṣadāha -

vajradṛḍha abhedya nārāyaṇo ātmabhāvo guru vīryabalaupetu so'kampito sarvasattvottamaḥ /
girivara mahameru utpāṭya śakyaṃ nabhe dhārituṃ kenacit na tu jinaguṇameru śailairguruḥ puṇyajñānāśritaḥ śakya netuṃ kvacit // Verse 15.21 //

vaiśravaṇa āha -

ye mānagarvita narā guru teṣu śāstā ye premagauravasthitā laghu te vijāni /
adhyāśayena abhiyujyatha gauraveṇa laghu taṃ hi vetsyatha khagā iva tūlapeśim // Verse 15.22 //
ahaṃ ca purato yāsye yūyaṃ ca vahathā hayam /
naiṣkramye bodhisattvasya puṇyamārjayāmo bahum // Verse 15.23 //

atha khalu bhikṣavaḥ śakro devānāmindro devāṃstrāyatriṃśānāmantrayate sma - adya mārṣā bodhisattvo'bhiniṣkramiṣyati / tatra yuṣmābhiḥ sarvaiḥ pūjākarmaṇe autsukyena bhavitavyam //

tatra śāntamatirnāma devaputraḥ sa evamāha - ahaṃ tāvatkapilavastuni mahānagare sarvastrīpuruṣadārakadārikāṇāṃ prasvāpanaṃ kariṣyāmi /

lalitavyūho nāma devaputraḥ sa evamāha - ahamapi sarvahayagajakharoṣṭragomahiṣastrīpuruṣadārakadārikāṇāṃ śabdamantardhāpayiṣyāmi /

vyūhamatirnāma devaputraḥ sa evamāha - ahaṃ gaganatale saptarathavistārapramāṇaṃ ratnavedikāparivṛtaṃ sūryakāntamaṇiratnaprabhojjvalitamuchritachatradhvajapatākaṃ nānāpuṣpābhikīrṇaṃ nānāgandhaghaṭikānidhūpitaṃ mārgavyūhaṃ kariṣyāmi, yena mārgeṇa bodhisattvo'bhiniṣkramiṣyati /

airāvaṇo nāma nāgarājā sa evamāha - ahamapi ca svasyāṃ śuṇḍāyāṃ dvātriṃśadyojanapramāṇaṃ kūṭāgāraṃ māpayiṣyāmi / yatrāpsaraso'bhiruhya tūryasaṃgītisaṃprabhaṇitena mahatā gītavāditena bodhisattvasyopasthānaparicaryāṃ kurvantyo gamiṣyanti /

svayaṃ ca śakro devānāmindra evamāha - ahaṃ dvārāṇi vivariṣyāmi / mārgaṃ ca saṃdarśayāmi /

dharmacārī devaputra āha - ahaṃ vikṛtamantaḥpuramupadarśayiṣyāmi /

saṃcodako devaputra āha - ahaṃ bodhisattvaṃ śayanādutthāpayiṣyāmi /

(Vaidya 148)
tatra varuṇaśca nāma nāgarājo manasvī ca nāgarājaḥ sāgaraśca nāgarājo'navataptaśca nāgarājo nandopanandau nāgarājāvevamāhuḥ - vayamapi bodhisattvasya pūjākarmaṇe kālānusārimeghamabhinirmāya uragasāracandanacūrṇavarṣamabhivarṣayiṣyāmaḥ //

iti hi bhikṣavo devanāgayakṣagandharvaiścāyamevaṃrūpo niścayābhiprāyaścintito'bhūd vyavasitaśca / bodhisattvasyaivaṃ dharmacintānupraviṣṭasya saṃgītiprāsādeṣu sukhaśayanagatasya antaḥpuramadhyagatasya pūrvabuddhacarita vicintayataḥ sarvasattvahitamanucintayataścatvāri pūrvapraṇidhānapadānyāmukhībhavanti sma / katamāni catvāri? pūrvaṃ mayā svayaṃbhuvāmādhipateyatāmabhilaṣatā sarvajñatāṃ prārthayamānenaivaṃ saṃnāhaḥ saṃnaddho'bhūt - sattvān duḥkhitān dṛṣṭā aho batāhaṃ saṃsāramahācārakabandhanaprakṣiptasya lokasaṃniveśasya saṃsāracārakaṃ bhittvā bandhanapramokṣaśabdaṃ codīrayeyaṃ tṛṣṇayā sanigaḍagāḍhabandhanabaddhāṃśca sattvān pramocayeyam / idaṃ prathamaṃ pūrvapraṇidhānapadamāmukhībhavati sma //

aho batāhaṃ saṃsāramahāvidyāndhakāragahanaprakṣiptasya lokasyājñānapaṭalatimirāvṛtanayanasya prajñācakṣurvirahitasyāvidyāmohāndhakārasya mahāntaṃ dharmālokaṃ kuryām / jñānapradīpaṃ copasaṃhareyam / trivimokṣasukhajñānavatauṣadhisaṃprayogeṇa copāyaprajñājñānasaṃprayuktena sarvāvidyāndhakāratamohataṃ mahattimirapaṭalakāluṣyamapanīya prajñācakṣurviśodhayeyam / idaṃ dvitīyaṃ pūrvapraṇidhānapadamāmukhībhavati sma //

aho batāhaṃ mānadhvajocchritasya lokasyāhaṃkāramamakārābhiniviṣṭasyātmanīyagrāhānugamānasasya saṃjñācittadṛṣṭiviparyāsaviparyastasyāsaṃgrahagṛhītasyāryamārgopadeśenāsmimānadhvajaprapātanaṃ kuryām / itīdaṃ tṛtīyaṃ pūrvapraṇidhānapadamāmukhībhavati sma /

aho batāhaṃ vyupaśāntasya lokasya tandrākulajātasya guṇāvaguṇṭhitabhūtasyājavaṃjavasamāpannasyāsmāllokāt paraṃ lokaṃ paralokādimaṃ lokaṃ saṃghāvataḥ saṃsarataḥ saṃsārādabhinivṛttasyālātacakrasamārūḍhasyopaśamikaṃ prajñātṛptikaraṃ dharmaṃ saṃprakāśayeyam / itīdaṃ caturthaṃ pūrvapraṇidhānapadamāmukhībhavati sma / imāni catvāri pūrvapraṇidhānapadānyāmukhībhavanti sma //

tasmiṃśca kṣaṇe dharmacāriṇā devaputreṇa śuddhāvāsakāyikaiśca devaputrairvikṛtavigalitamantaḥ - puramupadarśitamabhūt / visaṃsthitaṃ bībhatsarūpamupadarśya ca gaganatalasthāste bodhisattvaṃ gāthābhiradhyabhāṣanta -

athābruvan devasutā maharddhayo vibuddhapadmāyatalocanaṃ tam /
kathaṃ tavāsminnupajāyate ratiḥ śmaśānamadhye samavasthitasya // Verse 15.24 //
saṃcoditaḥ so'tha sureśvarebhiḥ nirīkṣate'ntaḥpura taṃ muhūrtam /
(Vaidya 149)
saṃpreṣate paśyati tāṃ bibhatsāṃ śmaśānamadhye vasito'smi bhūtam // Verse 15.25 //

adrākṣīt khalvapi bodhisattvaḥ sarvāvantaṃ nārīgaṇam / vyavalokayan paśyati / tatra kāścidvayapakṛṣṭavastrāḥ kāścidvidhūtakeśyaḥ kāścidvikīrṇābharaṇāḥ kāścidvibhraṣṭamukuṭāḥ kāścidvihatairaṃsaiḥ kāścidvigopitagātryaḥ kāścidvisaṃsthitamukhāḥ kāścidviparivartitanayanāḥ kāścitprasravantī lālābhiḥ kāścicchvasantyaḥ kāścitprahasantyaḥ kāścitkāśantyaḥ kāścitpralapantyaḥ kāściddantān kaṭakaṭāyantyaḥ kāścidvivarṇavadanāḥ kāścidvisaṃsthitarūpāḥ kāścitpralambitabāhavaḥ kāścidvikṣiptacaraṇāḥ kāściduddhāṭitaśīrṣāḥ kāścidavaguṇṭhitaśīrṣāḥ kāścidviparivartitamukhamaṇḍalāḥ kāścitpradhvastaśarīrāḥ kāścidvibhugnagātryaḥ kāścinnikubjāḥ khurakhurāyamāṇāḥ kāścinmṛdaṅgamupaguhya parivartitaśīrṣaśarīrāḥ kāścidvīṇāvallakyādyaparibaddhapāṇayaḥ kāścidveṇuṃ dantaiḥ kaṭakaṭāyantyaḥ kāścitkimpalanakulasaṃpatāḍāpakarṣitavādyabhāṇḍāḥ kāścinnimeṣonmeṣaparivṛttanayanāḥ kāścidvivṛtāsyāḥ / evaṃ tadvikṛtaṃ dharaṇītalagatamantaḥpuraṃ nirīkṣamāṇo bodhisattvaḥ śmaśānasaṃjñāmutpādayati sma //

tatredamucyate -

tāṃ dṛṣṭva udvigna sa lokanāthaḥ karuṇaṃ viniśvasya idaṃ jagāda /
aho batā kṛcchragatā vrajeyaṃ kathaṃ ratiṃ vindati rākṣasīgaṇe // Verse 15.26 //
atimohatamāvṛta durmati kāmaguṇairniguṇairguṇasaṃjñinaḥ /
vihaga pañjaramadhyagatā yathā na hi labhanti kadāci viniḥsṛtim // Verse 15.27 //

atha bodhasattvo'nena punarapi dharmālokamukhenāntaḥpuraṃ pratyavekṣamāṇo mahākaruṇāparidevitena sattvān paridevate sma - iha te bālā hanyante āghātana iva vadhyāḥ / iha te bālā rajyante citraghaṭeṣvivāmedhyaparipūrṇeṣvavidvāṃsaḥ / iha te bālā majjanti gajā iva vārimadhye / iha te bālā rudhyante caurā iva cārakamadhye / iha te bālā abhiratā varāhā ivāśucimadhye / iha te bālā adhyavasitāḥ kukkurā ivāsthikaraṅkamadhye / iha te bālāḥ prapatitā dīpaśikhāsviva pataṃgāḥ / iha te bālā badhyante kapaya iva lepena / iha te bālāḥ paridahyante jālotkṣiptā iva jalajāḥ / iha te bālāḥ parikrūḍyante sūnākāṣṭheṣvivorabhrāḥ / iha te bālā avasajjante kilbiṣakāriṇa iva śūlāgre / iha te bālāḥ saṃsīdanti jīrṇagajā iva paṅke / iha te bālā vipadyante bhinnayānapātra iva mahāsamudre / iha te bālāḥ prapatante mahāprapāta iva jātyandhāḥ / iha te bālāḥ paryādānaṃ gacchanti pātālasaṃdhigatamiva vāri / iha te bālā dhūmāyante kalpasaṃkṣaya iva mahāpṛthivī / ābhirbālā bhrāmyante kumbhakārakacakramivāviddham / iha te bālāḥ paribhramanti śailāntargatā (Vaidya 150) iva jātyandhāḥ / iha te bālā viparivartante kurkurā iva śardūlabaddhāḥ / iha te bālā mlāyante grīṣmakāla iva tṛṇavanaspatayaḥ / iha te bālāḥ parihīyante śaśīva kṛṣṇapakṣe / ābhirbālā bhakṣyante garuḍeneva pannagāḥ / ābhirbālā grasyante mahāmakareṇeva potaḥ / ābhirbālā lupyante corasaṃgheneva sārthaḥ / ābhirbālā bhidyante māruteneva śālāḥ / ābhirbālā hanyante dṛṣṭīviṣairiva jantavaḥ / āsvādasaṃjñino bālāḥ kṣaṇyante madhudigdhābhiriva kṣuradhārābhirbālajātīyāḥ / ābhirbālā uhyante dāruskandhā iva jalaughaiḥ / ābhirbālāḥ krīḍanti dārakā iva svamūtrapurīṣaiḥ / ābhirbālā āvartyante'ṅkuśeneva gajāḥ / ābhirbālā badhyante dhūrtakairiva bālajātīyāḥ / iha te bālāḥ kuśalamūlāni kṣapayanti dyatābhiratā iva dhanam / ābhirbālā bhakṣyante rākṣasībhiriva vaṇijāḥ / ityebhirdvātriṃśatākārairbodhisattvo'ntaḥpuraṃ paritulayitvā kāye'śubhasaṃjñāṃ vicārayan pratikūlasaṃjñāmupasaṃharan jugupsasaṃjñāmutpādayan svakāyaṃ prativibhāvayan kāyasyādīnavaṃ saṃpaśyan kāyātkāyābhiniveśamuccārayan śubhasaṃjñāṃ vibhāvayan aśubhasaṃjñāmavakrāmayan adhaḥ pādatalābhyāṃ yāvadūrdhvaṃ mastakaparyantaṃ paśyati sma aśucisamutthitamaśucisaṃbhavamaśucisravaṃ nityam / tasyāṃ ca velāyāmimāṃ gāthāmabhāṣata -

karmakṣetraruhaṃ tṛṣāsalilajaṃ satkāyasaṃjñīkṛtaṃ
aśrusvedakaphārdramūtravikṛtaṃ śoṇītabindvākulam /
bastīpūyavasāsamastakarasaiḥ pūrṇaṃ tathā kilbiṣaiḥ
nityaprasravitaṃ hyamedhya sakalaṃ durgandha nānāvidham // Verse 15.28 //
asthīdantasakeśaromavikṛtaṃ carmāvṛtaṃ lomaśaṃ
antaḥplīhayakṛdvapoṣṇarasanairebhiścitaṃ durbalaiḥ /
majjāsnāyunibaddhayantrasadṛśaṃ māṃsena śobhīkṛtaṃ
nānāvyādhiprakīrṇaśokakalilaṃ kṣuttarṣasaṃpīḍitam /
jantūnāṃ nilayaṃ anekasuṣiraṃ mṛtyuṃ jarāṃ cāśritaṃ
dṛṣṭvā ko hi vicakṣaṇo ripunibhaṃ manye śarīraṃ svakam // Verse 15.29 //

evaṃ ca bodhisattvaḥ kāye kāyānugatayā smṛtyā viharati sma //

gaganatalagatāśca devaputrā dharmacāriṇaṃ devaputramevamāhuḥ - kimidaṃ mārṣāḥ? siddhārtho vilambate'ntaḥpuraṃ cāvalokayati sma / taṃ codaparśayati cittaṃ codvejayati / bhūyaścakṣurniveśayati / athavā javajalanidhigambhīro'yam, na śakyamasya pramāṇaṃ grahītum / athavā asaṅgasya khalu viṣaye sajjate manaḥ / khalvamarairasaṃcodito vismarati pūrvapratijñāmiti //

(Vaidya 151)
dharmacāryāha - kimevaṃ kathayata? nanu yūyamasya pratyakṣapūvemava bodhāya caratastathāvidhā niḥsaṅgatābhūt / naiṣkramyatyāge ca kimaṅga punaretarhi caramabhavāvasthitasya saṅgo bhaviṣyati?

atha khalu bhikṣavo bodhisattvaḥ kṛtaniścayaḥ saṃvejitamānaso vyavasitabuddhiḥ salīlamavilambitaṃ paryaṅkādavatīrya saṅgītiprāsāde pūrvābhimukhaḥ sthitvā dakṣiṇena pāṇinā ratnajālikāmavanāmya prāsādakoṭīgato daśanakhakṛtakarapuṭo bhūtvā sarvabuddhān samanvāhṛtya sarvabuddhebhyaśca namaskāraṃ kṛtvā gaganatalamavalokayati sma / so'drākṣīd gaganatalagatamamarādhipatiṃ daśaśatanayanaṃ devaśatasahasraparivṛtaṃ puṣpadhūpagandhamālyavilepanacūrṇacīvarachatradhvajapatākāvataṃsakaratna - hāradāmaparigṛhītamavanatakāyaṃ bodhisattvaṃ namasyamānaṃ sthitam / caturaśca lokapālān yakṣarākṣasagandharvabhujagagaṇasaṃparivṛtān saṃnaddhadṛḍhavarmitakavacitān asidhanuśaraśaktitomaratriśūlahastān salīlaṃ maṇimukuṭavilambitacūḍān bodhisattvaṃ namasyamānān sthitān paśyati sma / candrasūryāvati devaputrau vāmadakṣiṇayoḥ pārśvayoḥ sthitāvapaśyat / puṣyaśca nakṣatrādhipatirupasthito'bhūt / ardharātriṃ ca samayaṃ saṃprāptam / dṛṣṭvā ca bodhisattvaśchandakamāmantrayate sma -

chandakā capalu vilambahe aśvarāja dada me alaṃkṛtam /
sarvasiddhi mama eti maṅgalā arthasiddhi dhruvamadya bheṣyate // Verse 15.30 //

atha chandaka idaṃ vacanaṃ śrutvā udvignamanā evamāha -

kva gamiṣyase vikasitabhrū kamaladala śubhalocana
nṛpasiṃha śaradindupūrṇa kumudaśaśāṅkamuditā // Verse 15.31 //
navanalinakomalavibuddhapadmavadanā
hāṭakasudhāntaravitaruṇavimalaśaśiteja /
dhṛtahutārciragnimaṇividyutatprabhojjvalitatejo /
vāraṇamattalīlagajagāmi /
govṛṣamṛgendrahaṃsakrama sukramā sucaraṇā // Verse 15.32 //

bodhisattva āha -

chandaka yasya arthiṃ mayi pūrva tyakta karacaraṇanayana /
tatha uttamāṅga tanaya bhārya priyāśca rājyadhanakanakavasana /
ratnapūrṇa gaja turagānilajavavega vikramabalāḥ // Verse 15.34 //

(Vaidya 152)
śīlu mi rakṣi kṣānti paribhāvi
vīryabaladhyānaprajñānirataścāsmi bahukalpakoṭinayutā /
kiṃ tu spṛśitva bodhiśivaśāntim
jarāmaraṇapañjaraniraṣṭasattvaparimocanasya samayo'dyupasthitu mama // Verse 15.35 //

chandaka āha - śrutaṃ mayā āryaputra yathā tvaṃ jātamātra eva naimittikānāṃ brāhmaṇānāmupanāmito darśanāya / taiścāsi rājñaḥ śuddhodanasyāgrato vyākṛtaḥ - deva vṛddhiste rājakulasya / āha - kimiti? te āhuḥ -

ayaṃ kumāraḥ śatapuṇyalakṣaṇo jātastavā ātmaja puṇyatejitaḥ /
ca cakravartī catudvīpaīśvaro bhaviṣyati saptadhanairupetaḥ // Verse 15.36 //
sa cetpunarlokamavekṣya duḥkhitaṃ vijahyamāntaḥpuri niṣkramiṣyati /
avāpya bodhiṃ ajarāmaraṃ padaṃ tarpeṣyate dharmajalairimāṃ prajām // Verse 15.37 //
hanta āryaputra asti tāvadeva tadvyākaraṇaṃ nedaṃ nāsti / kiṃ tu śṛṇu tāvanmamārthakāmasya vacanam / āha - kimiti / aha - deva yasyārthe iha kecidanekavidhāni vratatapāṃsyārabhante'jinajaṭāmakuṭacīvaravalkaladharā dīrghanakhakeśasmaśru ca, anekavidhāni kāyasyātāpanaparitāpanāni samutsahante / tīvraṃ ca vratatapamārabhante / kimiti? vayaṃ devamanuṣyasaṃpattiṃ pratilabhemahīti / ca saṃpattvayāryaputra pratilabdhā / idaṃ ca rājyamṛddhaṃ ca sphītaṃ ca kṣemaṃ subhikṣaṃ ramaṇīyamākīrṇabahujanamanuṣyam / imāni codyānāni varapravarāṇi nānāvidhapuṣpaphalamaṇḍitāni nānāśakunigaṇanikūjitāni / puṣkariṇyaścotpalapadmakumudapuṇḍarīkopaśobhitā haṃsamayūrakokilacakravākakroñcasārasanikūjitāḥ puṣpitasahakārāśokacampakakurabakatilakakeśarādinānādrumatīroparibaddhā nānāratnavṛkṣavāṭikāsamalaṃkṛtā aṣṭāpadavinibaddhā ratnavedikāparivṛtā ratnajālasaṃchannā yathartukālaparibhogā grīṣmavarṣāśaraddhemantasukhasaṃvāsāḥ / ime ca śaradabhranibhāḥ kailāsaparvatasadṛśā mahāprāsādā vaijayantasamā dharmasudharmakṣemasamā śokavigataprabhṛtayo vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādatalasamalaṃkṛtā ratnakiṅkiṇījālasamīritāḥ / idaṃ cāryaputra antaḥpuraṃ tuṇavapaṇavavīṇāveṇusaṃpatāḍāvacarākimpalanakulasughoṣakamṛdaṅgapaṭahanṛtyagītavāditrasaṃgītisaṃprayogasuśikṣitaṃ hāsyalāsyakrīḍitaramitasukhilamadhuropacāram / tvaṃ ca deva yuvā anabhikrāntayauvano navo daharastaruṇaḥ komalaśarīraḥ śiśuḥ kṛṣṇakeśaḥ / (Vaidya 153) avikrīḍitaḥ kāmaiḥ / abhiramasva tāvadamarādhipatiriva daśaśatanayanastridaśādhipatiḥ / tataḥ paścād vṛddhībhūtā abhiniṣkramiṣyāmaḥ / tasyāṃ ca velāyāmimāṃ gāthāmabhāṣata -

ramatāṃ ca ratividhijñāṃ amarādhipatiryathā tridaśaloke /
paścādvṛddhībhūtā vratatapasaṃ ārabhiṣyāmaḥ // Verse 15.39 //

bodhisattva āha - alaṃ chandaka / anityāḥ khalvete kāmā adhruvā aśāśvatā vipariṇāmadharmāṇaḥ pradrutāścapalā girinadīvegatulyāḥ / avaśyāyabinduvadacirasthāyina ullāpanā riktamuṣṭivadasārāḥ kadalīskandhavaddurbalā āmabhājanavadbhedanātmakāḥ śaradabhranibhāḥ kṣaṇādbhūtvā na bhavanti / acirasthāyino vidyuta iva nabhasi saviṣabhojanamiva pariṇāmaduḥkhā mālutālatevāsukhadā abhilikhitā bālabuddhibhirudakabudbudopamāḥ kṣipraṃ vipariṇāmadharmāṇaḥ / māyāmarīcisadṛśāḥ saṃjñāviparyāsasamutthitāḥ / māyāsadṛśāścittaviparyāsavidhāpitāḥ / svapnasadṛśā dṛṣṭiviparyāsaparigrahayogenātṛptikarāḥ / sāgara iva duṣpūrā lavaṇodaka iva tṛṣākarāḥ / sarpaśirovadduḥsparśanīyā mahāprapātavatparivarjitāḥ paṇḍitaiḥ / sabhayāḥ saraṇāḥ sādīnavaḥ sadoṣāḥ iti jñātvā vivarjitāḥ prājñairvigarhitā vidvadbhirjugupsitā āryairvivarjitāḥ budhaiḥ parigṛhītā abudhairniṣevitā bālaiḥ / tasyāṃ ca velāyāmimāṃ gāthāmabhāṣata -

vivarjitā sarpaśiro yathā budhaiḥ vigarhitā mīḍhaghaṭo yathāśuciḥ /
vināśakā sarvaśubhasya chandakā jñātvā hi kāmānna mi jāyate rati // Verse 15.40 //

tadā chandakaḥ śalyaviddho yathā krandamānastato'śrunetro duḥkhī evaṃ vākyamavravīt -

devā yasyārthi kecidihā tīvra nekavidhā ārabhante vratān
ajinajaṭādhara sudīrghakeśānakhā śmaśrucīrāstathā /
valkalādhāra śuṣkāṅga neke vratānāśritā
śākasyāmākagardūlabhakṣāśca omūrdhakāścāpare govratāṃ saṃśritāḥ // Verse 15.41 //
kiṃ tu vaya bhavema śreṣṭhā viśiṣṭā jage cakravartivarā lokapālāstathā /
śakra vajraṃdharā yāma devādhipā nirmitā / brahmaloke ca dhyānāsukhākāṅkṣiṇaḥ // Verse 15.42 //

tadida naravariṣṭha rājyaṃ tava sphītamṛddhaṃ subhikṣaṃ tathā ārāmodyānaprāsādaucchrepitaṃ vaijayantāsamam /
(Vaidya 154)
istrigārasvayaṃ veṇuvīṇāravai gītavādyai ratī nṛtyasaṃgīti saṃyogi saṃśikṣitaṃ
bhuñja kāmānimān vrajā sūratā // Verse 15.43 //

bodhisattva āha -

chandaka śṛṇu yāni duḥkhāśatāmarpitā pūrvi janmāntare
bandhanā rundhanā tāḍanā tarjanā kāmahetormayā /
no ca nirviṇṇabhūt saṃskṛte mānasam // Verse 15.44 //
pramadavaśagataṃ ca mohākulaṃ dṛṣṭijālāvṛtaṃ andhabhūtaṃ purā /
ātmasaṃjñāgrahākārakā vedanāvītivṛttā ime dharma ajñānataḥ // Verse 15.45 //
saṃbhūtā capalacala'nitya meghaiḥ samā vidyubhiḥ sadṛśāḥ /
osabindūpamā riktatucchā asārā anātmā ca śūnyasvabhāvā ime sarvaśaḥ // Verse 15.46 //
na ca mama viṣayeṣu saṃrajyate mānasaṃ
dehi me chandakā kaṇṭhakālaṃkṛtaṃ aśvarājottamam /
pūrṇa me maṅgalā ye purā cintitā
bheṣyi sarvābhibhū sarvadharmeśvaro dharmarājo muniḥ // Verse 15.46 //
chandaka āha -

imāṃ vibuddhāmbujapatralocanāṃ vicitrahārāṃ maṇiratnabhūṣitām /
ghanapramuktāmiva vidyutāṃ nabhe nopekṣase śayanagatāṃ virocatīm // Verse 15.48 //
imāṃśca veṇūn paṇavāṃ sughoṣakāṃ mṛdaṅgavaṃśāṃśca saṃgītavāditām /
cakorasorāṃ kalaviṅkanāditāṃ yathālayaṃ kinnariṇāṃ vihāsyase // Verse 15.49 //
sumanotpalāṃ vārṣikacampakāṃstathā sugandhamālāṃ guṇapuṣpasaṃcayām /
kālāgurūnuttamagandhadhūpanāṃ nopekṣase tānanulepanān varān // Verse 15.50 //
sugandhagandhāṃśca rasāṃ praṇītāṃ susādhitāṃ vyañjanabhojanāṃstathā /
(Vaidya 155)
saśarkarāṃ pānarasāṃ susaṃskṛtāṃ nopekṣase deva kahiṃ gamiṣyasi // Verse 15.51 //
śīte ca uṣṇānanulepanāmbarāṃ uṣṇe ca tānuragasāracandanāṃ /
tāṃ kāśikāvastravarāmbarāṃ śubhāṃ nopekṣase deva kahiṃ gamiṣyasi // Verse 15.52 //
ime ca te (deva) kāmaguṇā hi pañca samṛddha deveṣviva devatānām /
ramasva tāvadratisaukhyaanvitaḥ tato vanaṃ yāsyati śākyapuṅgavaḥ // Verse 15.53 //

bodhisattva āha -

aparimitānanta kalpā mayā chandakā bhukta kāmāni rūpāśca śabdāśca gandhā rasā sparśa nānāvidhā /

divya ye mānuṣā no ca tṛptīrabhūt /

nṛpativarasutena aiśvarya kārāpitaṃ cātudvīpe yadā rāja bhūccakravartī samanvāgataḥ saptabhī ratnabhiḥ istrigārasya madhye gataḥ /
tridaśapatisuyāmadevādhipatyaṃ ca kārāpitaṃ yebhyaścāhaṃ cyavitvā ihābhyāgato nirmito nirmiteṣu māno ātmikā ca śriyā uttamā / bhukta pūrve mayā /
surapuri vaśavarti māreśvatvaṃ ca kārāpitaṃ
bhukta kāmāḥ samṛddhā varā no ca tṛptībhūt /
kiṃ puno adya māṃ hīnasaṃsevatastṛpti gacchedahaṃ sthānametanna saṃvidyate // Verse 15.54 //

api ca -

imu jaṃga apekṣāmyahaṃ chandakā duḥkhitaṃ śokakāntārasaṃsāramadhye sthitam / kleśavyālākule uhyamānaṃ sadā /
aśaraṇamaparāyaṇaṃ mohavidyāndhakāre jarāvyādhimṛtyūbhayaiḥ pīḍitam /
janmaduḥkhaiḥ samabhyāhataṃ vyāhataṃ śatrubhiḥ /
ahamiha samudāniyā dharmanāvaṃ mahātyāgaśīlavratakṣāntivīryābalāṃ dārusaṃbhārasaṃghātitāṃ sāramadhyāśayairvajrakaiḥ saṃgṛhītāṃ dṛḍhām / svayamahamabhiruhya nāvāmimātmāno'vatīrya saṃsāraoghe ahaṃ tārayiṣye anantaṃ jagat /
śokasaṃsārakāntāraroṣormirāgagrahāvartavairākule dustare / eva cittaṃ mama // Verse 15.55 //
(Vaidya 156)
tadātmanottīrya idaṃ bhavārṇavaṃ savairadṛṣṭigrahakleśarākṣasam /
svayaṃ taritvā ca anantakaṃ jagat sthale sthapeṣye ajarāmare śive // Verse 15.56 //

tadā chandako bhūyasyā mātrayā prarudannevamāha - deva eṣa vyavasāyasya niścayaḥ?

bodhisattva āha -

śṛṇu chandaka mahya niścayaṃ mokṣasattvārtha hitārthamudyatam /
acalācalamavyayaṃ dṛḍhaṃ merurājeva yathā suduścalam // Verse 15.57 //

chandaka āha - kīdṛśa āryaputrasya niścayaḥ?

bodhisattva āha -

vajrāśaniḥ paraśuśaktiśarāśca varṣe vidyutpratānajvalitaḥ kvathitaṃ ca loham /
ādīptaśailaśikharā prapateyu mūrdhni naivā ahaṃ puna janeya gṛhābhilāṣam // Verse 15.58 //
tadā amara nabhagatāḥ kilakilā muñciṣu kusumavṛṣṭiḥ /
jaya he paramamatidharā jagati abhayadāyakā nātha // Verse 15.59 //
na rajyate puruṣavarasya mānasaṃ nabho yathā tamarajadhūmaketubhiḥ /
na lipyate viṣayasukheṣu nirmalo jale yathā navanalinaṃ samudbhavam // Verse 15.59 //

atha khalu bhikṣavo bodhisattvasya niścayaṃ viditvā śāntamatiśca devaputro lalitavyūhaśca devaputraḥ kapilavastuni mahānagare sarvastrīpuruṣadārakadārikānāmapasvāpanamakurutām, sarvaśabdāṃścāntardhāpayāmāsatuḥ //

atha khalu bhikṣavo bodhisattvaḥ sarvaṃ nagarajanaṃ prasuptaṃ viditvā ardharātrisamayaṃ copasthitaṃ jñātvā puṣyaṃ ca nakṣatrādhipatiṃ yuktaṃ jñātvā sāṃprataṃ niṣkramaṇakāla iti jñātvā chandakamāmantrayate sma - chandaka māṃ medānīṃ khedaya / prayaccha me kaṇṭhakaṃ samalaṃkṛtya, ca vilambiṣṭhāḥ //

samanantarodāhṛtā ca bodhisattveneyaṃ vāk / atha tatkṣaṇameva catvāro lokapālā bodhisattvasya vacanamupaśrutya svakasvakāni ca bhavanāni gatvā bodhisattvasya pūjākarmaṇe svaiḥ svairvyūhaistvaritaṃ tvaritaṃ punarapi kapilavastumahānagaramāgacchanti sma //

(Vaidya 157)
tatra dhṛtarāṣṭro mahārājo gandharvādhipatiḥ pūrvasyā diśa āgato'bhūt sārdhamanekairgandharvakoṭiniyutaśatasahasrairnānātūryasaṃgītisaṃpravāditena / āgatya ca kapilavastumahānagaraṃ pradakṣiṇīkṛtya yathāgataḥ pūrvāṃ diśamupaniśrityāsthāt bodhisattvaṃ namasyamānaḥ //
dakṣiṇasyā diśo virūḍhako mahārājo'bhyāgato'bhūt sārdhamanekaiḥ kumbhāṇḍakoṭiniyutaśatasahasrairnānāmuktāhārapāṇipralambitairnānāmaṇiratnaparigṛhītairvividha - gandhodakapūrṇaghaṭaparigṛhītaiḥ / āgatya ca kapilavastumahānagaraṃ pradakṣiṇīkṛtya yathāgata eva dakṣiṇāṃ diśamupaniśrityāsthāt bodhisattvaṃ namasyamānaḥ //

paścimāyā diśo virūpākṣo mahārāja āgato'bhūt sārdhamanekairnāgakoṭiniyutaśatasahasrairnānāmuktāhārapāṇipralambitairnānāmaṇiratnaparigṛhītairgandha - cūrṇapuṣpavarṣameghasamutthitaiśca mṛdubhiḥ sugandhibhirnānāvātaiḥ pravāyadbhiḥ / āgatya ca kapilavastumahānagaraṃ pradakṣiṇīkṛtya yathāgata eva paścimāṃ diśamupaniśrityāsthāt bodhisattvaṃ namasyamānaḥ //

uttarasyā diśaḥ kubero mahārāja āgato'bhūt sārdhamanekairyakṣakoṭiniyutaśatasahasrairjyotīrasamaṇiratnaparigṛhītairdīpikāpāṇiparigṛhītaiśca jvalitolkāpāṇiparigṛhītairdhanurasiśaraśaktitomaratriśūlacakrakaṇayabhindipālādinānāpraharaṇaparigṛhītairdṛḍha - saṃnaddhavarbhitakavacitaiḥ / āgatya kapilavastumahānagaraṃ pradakṣiṇīkṛtya yathāgata evottarāṃ diśamupaniśrityāsthāt bodhisattvaṃ namasyamānaḥ //

śakraśca devānāmindraḥ sārdhaṃ trāyatriṃśadevairāgato'bhūt divyapuṣpagandhamālyavilepanacūrṇacīvarachatradhvajapatākāvataṃsakābharaṇaparigṛhītaiḥ / āgatya kapilavastumahānagaraṃ pradakṣiṇīkṛtya yathāgata eva saparivāra uparyantarikṣe'sthāt bodhisattvaṃ namaskurvan //

iti hi bhikṣavaśchandako bodhisattvasya vacanamupaśrutyāśrupūrṇanayano bodhisattvamevamāha - āryaputra tvaṃ ca kālajño velajñaśca samayajñaḥ / ayaṃ ca akālo'samayo gantum / tatkimājñāpayasi iti //

bodhisattva āha - chandaka, ayaṃ sa kālaḥ /

chandaka āha - kasyāryaputra kālaḥ?

bodhisattva āha -

yattanmayā prārthitu dīrgharātraṃ sattvānamarthaṃ parimārgatā hi /
avāpya bodhiṃ ajarāmaraṃ padaṃ moce jagattasya kṣaṇo upasthitaḥ // Verse 15.60 //

(Vaidya 158)
iyamatra dharmatā //

tatredamucyate -

bhaumāntarīkṣāśca tathaiva pālāḥ śakraśca devādhipatiḥ sayakṣaḥ /
yāmāśca devāstuṣitāśca nirmitāḥ paranirmitodyukta tathaiva devāḥ // Verse 15.61 //
varuṇo manasvī api nāgarājā anāvataptaśca tathaiva māgaraḥ
abhiyukta te cāpyabhipūjanārthaṃ naiṣkramyakāle narapuṃgavasya // Verse 15.62 //
ye cāpi rūpāvacareṣu devāḥ praśāntacārī saha dhyānagocarāḥ /
abhiyukta te cāpyabhipūjanārthaṃ trailokyapūjyasya narottamasya // Verse 15.63 //
daśādiśo'bhyāgata śuddhasattvāḥ sahāyakāḥ pūrvacariṃ carantaḥ /
drakṣyāmahe niṣkramaṇaṃ jinasya pūjāṃ kariṣyāmi tathānurūpām // Verse 15.64 //
sa cāpi guhyādhipatirmahātmā pradīptavajro nabhasi pratisthitaḥ /
saṃnaddhagātro balavīryavikramaḥ kareṇa guhya jvalamānu vajram // Verse 15.65 //
candraśca sūryo ubhi devaputrau pradakṣiṇaṃ vāmaku supratisthitau /
daśāṅgulī añjalibhirgṛhītvā naiṣkramyaśabdo'nuvicārayanti // Verse 15.66 //
puṣyaśca nakṣatra sapāriṣadyo audārikaṃ nirmiṇi ātmabhāvam /
sthitvāgratastasya narottamasya manojñaghoṣābhirutaṃ pramuñcat // Verse 15.67 //
sarve'dya siddhāḥ śubha tubhya maṅgalāḥ puṣyaśca yuktaḥ samayaśca gantum /
(Vaidya 159)
ahaṃ pi yāsyāmi tvayaiva sārdhaṃ / anuttarāyo bhava rāgasūdanaḥ // Verse 15.68 //
saṃcodakaścodayi devaputra uttiṣṭha śīghraṃ balavīryaudgataḥ /
duḥkhairhatāṃstāraya sarvasattvān naiṣkramyakālaḥ samupasthitaste // Verse 15.69 //
samāgatā devasahasrakoṭyaḥ pravarṣamāṇā kusumān manojñān /
sa cāpi paryaṅkavare niṣaṇṇo devairvṛto bhrājati dīptatejaḥ // Verse 15.70 //
nagare istrika dārakāśca puruṣā yāścābhavan dārikāḥ
sarve te śayitā kilāntamanaso īryāpathebhyaścyutāḥ /
hasti aśvagavāśca sārikaśukāḥ kroñcā mayūrāstathā
sarve te śayitā kilāntamanasaḥ paśyanti rūpaṃ na te // Verse 15.71 //
ye te dṛḍhavajratomaradharā śākyaiḥ sutāḥ sthāpitāḥ
hastiaśvaratheṣu toraṇavare te cāpyavasvāpitāḥ /
rājā rājakumāra pārthivajanaḥ sarve prasuptā bhavan
api nārigaṇā vinagnavasanā suptā na te buddhiṣū // Verse 15.72 //
so ca brahmaruto manojñavasanaḥ kalaviṅkaghoṣasvaro
rātrau nirgata ardharātrasamaye taṃ chandakaṃ abravīt /
sādhū chandaka dehi kaṇṭhaku mama svālaṃkṛtaṃ śobhanaṃ
vighnaṃ kuru me dadāhi capalaṃ yadi me priyaṃ manyase // Verse 15.73 //
kva tvaṃ yāsyasi sattvasārathivarā kiṃ aśvakāryaṃ ca te
kālajñaḥ samayajña dharmacaraṇo kālo na gantu kvacit /
dvārāste pithitā dṛḍhārgalakṛtā ko dāsyate tāṃ tava /
śakreṇā manasātha cetanavaśātte dvāra muktā kṛtāḥ
dṛṣṭvā chandaka harṣito puna dukhī aśrūṇi so'vartayī /
dhikko mi sahāyu kiṃ tu kurumī dhāvāmi kāṃ diśaṃ
ugraṃtejadhareṇa vākyu bhaṇitaṃ śakyaṃ na saṃdhāritum // Verse 15.74 //
(Vaidya 160)
senā caturaṅginī balavatī kiṃ bhū karotīha
rājā rājakumāra pārthiva jano nemaṃ hi budhyanti te /
strīsaṃghaḥ śayitastathā yaśavatī osvāpitā devataiḥ
dhiggacchati sidhyate'sya praṇidhiryaścintitaḥ pūrvaśaḥ // Verse 15.75 //
devāḥ koṭisahasra hṛṣṭamanasastaṃ chandakaṃ abruvan
sādhu chandaka dehi kaṇṭhakavaraṃ khedayī nāyakam /
bherīśaṅkhamṛdaṅgatūryanayutā devāsurairvāditā
naivedaṃ pratibudhyate puravaraṃ osvāpitaṃ devataiḥ // Verse 15.76 //
paśya chandaka antarīkṣa vimalaṃ divyā prabhā śobhate
paśya tvaṃ bahubodhisattvanayutāṃ ye pūjanāyāgatāḥ /
śakraṃ paśya śacīpatiṃ balavṛtaṃ dvārasthitaṃ bhrājate
devāṃścāpyasurāṃśca kinnaragaṇāṃ ye pūjanārthāgatāḥ // Verse 15.77 //
śrutvā chandaka devatāna vacanaṃ taṃ kaṇṭhakaṃ ālapī
eṣvāgacchati sattvasārathivaraḥ tvaṃ tāva heṣiṣyase /
so taṃ varṣikuvarṇa kāñcanakhuraṃ svālaṃkṛtaṃ kṛtvanā
upanetī guṇasāgarasya vahanaṃ rodantako durmanā // Verse 15.78 //
eṣā te varalakṣaṇā hitakarā aśvaḥ sujātaḥ śubho
gaccha sidhyatu tubhya eva praṇidhiryaścintitaḥ pūrvaśaḥ /
ye te vighnakarā vrajantu praśamaṃ āsāṃ vrataṃ sidhyatāṃ
bhavahī sarvajagasya saukhyadadanaḥ svargasya śāntyāstathā // Verse 15.79 //
sarvā kampita ṣaḍvikāra dharaṇī śayanādyadā sotthitaḥ
ārūḍhaḥ śaśipūrṇamaṇḍalanibhaṃ taṃ aśvarājottamam /
pālā pāṇiviśuddhapadmavimalā nyasayiṃsu aśvottame
śakro brahma ubhau ca tasya purato darśyanti mārgo hyayam // Verse 15.80 //
ābhā tena pramukta acchavimalā obhāsitā medinī
sarve śānta apāya sattva sukhitā kleśairna bādhyī tadā /
puṣpā varṣiṣu tūryakoṭi raṇiṣū devāsurāstuṣṭuvuḥ
sarve kṛtva pradakṣiṇaṃ puravaraṃ gacchanti harṣānvitāḥ // Verse 15.81 //
(Vaidya 161)
puravarottami devata dīnamanā upagamya gacchati mahāpuruṣe /
purataḥ sthitā karuṇadīnamanā girayā samālapati padmamukham // Verse 15.82 //
tamasākulaṃ bhuvimu sarvapuraṃ nagaraṃ na śobhati tvaya rahitam /
na mamātra kāci rati prītikarī tyaktaṃ tvayā ca yadidaṃ bhavanam // Verse 15.83 //
na punaḥ śruṇiṣyi rutu pakṣigaṇe antaḥpure madhuraveṇuravam /
maṅgalyaśabda tatha gītaravaṃ pratibodhanaṃ tava anantayaśaḥ // Verse 15.84 //
darśe na bhūyu surasiddhagaṇāṃ kurvantu pūja tava rātridivam /
ghrāyiṣyi gandha na ca divya punaḥ tvayi nirgate nihatakleśagaṇe // Verse 15.85 //
nirbhuktamālyamiva paryuṣitaṃ tyaktaṃ tvayādya bhavanaṃ hi tathā /
naṭaraṅgakalpa pratibhāyati me tvayi nirgate na bhuyu tejaśiri // Verse 15.86 //
ojo balaṃ harasi sarvapure na ca śobhate aṭavitulyamidam /
vitathaṃ ṛṣīṇa vacanādya bhutaṃ yehī viyākṛtu bhuvi cakrabalo // Verse 15.87 //
abalaṃ balaṃ bhuvimu śākyabalaṃ ucchinna vaṃśa iha rājakule /
āśā pranaṣṭa iha śākyagaṇe tvayi nirgate mahati puṇyadrume // Verse 15.88 //
ahameva tubhya gati gacchayamī yatha tvaṃ prayāsi amalā vimalā /
(Vaidya 162)
api kṛpā karuṇa saṃjaniya vyavalokayasva bhavanaṃ tvamidam // Verse 15.89 //
vyavalokya caiva bhavanaṃ matimān madhurasvaro giramudīritavān /
nāhaṃ pravekṣi kapilasya puraṃ aprāpya jātimaraṇāntakaram // Verse 15.90 //
sthānāsanaṃ śayanacaṃkramaṇaṃ na kariṣyahaṃ kapilavastumukham /
yāvanna labdha varabodhi mayā ajarāmaraṃ padavaraṃ hyamṛtam // Verse 15.91 //
yadasau jagatpradhāno niṣkrāntu bodhisattvo tasyā nabhe vrajanto stavayiṃsu apsarāṇām /
eṣa maha dakṣiṇīyo eṣa maha puṇyakṣetraṃ puṇyarthikāna kṣetraṃ amṛtāphalasya dātā // Verse 15.92 //
ena bahukalpakoṭī dānadamasaṃyamenā samudānitāsya bodhiḥ sattvakaruṇāyamānā /
eṣa pariśuddhaśīlo suvrata akhaṇḍacārī na ca kāma naiva bhogāṃ prārthentu śīlarakṣī // Verse 15.93 //
eṣa sada kṣāntivādī chidyanti aṅgamaṅge na ca krodhu naiva roṣaḥ sattvaparitrāyaṇārtham /
eṣa sada vīryavanto avikhinna kalpakoṭyaḥ samudānitāsya bodhiryaṣṭā ca yakṣakoṭīḥ // Verse 15.94 //
eṣa sada dhyānadhyāyī śāntapraśāntacitto dhyāyitva sarvakleśāṃ moceṣyi sattvakoṭīḥ /
eṣo asaṅga prājñaḥ kalpairvikalpamukto kalpairvimuktacitto jinu bheṣyate svayaṃbhūḥ // Verse 15.95 //
eṣa sada maitracitto karuṇāya pāraprāpto mudito upekṣadhyāyī brāhme pathi vidhijñaḥ /
eṣo'tidevadevo devebhi pūjanīyo śubhavimalaśuddhacitto guṇaniyutapāraprāptaḥ // Verse 15.96 //
(Vaidya 163)
śaraṇaṃ bhayārditānāṃ dīpo acakṣuṣāṇāṃ layano upadrutānāṃ vaidyaścirāturāṇām /
rājeva dharmarājo indraḥ sahasranetro brahmasvayaṃbhubhūtaḥ kāyapraśabdhacitto // Verse 15.97 //
dhīraḥ prabhūtaprajño vīro viviktacittaḥ śūraḥ kileśaghātī ajitaṃjayo jitāriḥ /
siṃho bhayaprahīṇo nāgaḥ sudāntacitto ṛṣabho gaṇapradhānaḥ kṣāntaḥ prahīṇakopaḥ // Verse 15.98 //
candraḥ prabhāsayantaḥ sūryo'vabhāsakārī
ulkā pradyotakārī sarvatamovimuktaḥ /
padmaṃ anopaliptaṃ puṣpaṃ suśīlapatraṃ
merūrakampi śāstā pṛthivī yathopajīvyo
ratanākaro akṣobhyaḥ // Verse 15.99 //
ena jitu kleśamāro ena jitu skandhamāro ena jitu mṛtyumāro nihato'sya deva(putra)māro /
eṣa maha sārthavāho kupathapratisthitānāṃ aṣṭāṅgamārgaśreṣṭhaṃ deśeṣyate nacireṇā // Verse 15.100 //
jaramaraṇakleśaghātī tamatimiravipramukto
bhuvi divi ca saṃpraghuṣṭo jinu bheṣyate svayaṃbhūḥ /
stuta stavitu aprameyo varapuruṣarūpadhārī
yatpuṇya tvāṃ stavitvā bhoma yatha vādisiṃhaḥ // Verse 15.101 //

iti hi bhikṣavo'bhiniṣkrānto bodhisattvo'tikramya śākyānatikramya kroḍyānatikramya mallān maineyānāmanuvaineye niga me ṣaṭsu yojaneṣu / tatra bodhisattvasya rātriprabhāto'bhūt / tato bodhisattvo kaṇṭhakādavatīrya dharaṇītale sthitvā taṃ mahāntaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragasaṃghaṃ visarjayati sma / visarjya cāsyaitadabhūt -imānyābharaṇāni kaṇṭhakaṃ ca chandakasya haste visarjayāmīti //

atha bodhisattvaśchandakamāmantryaitadavocat - gaccha tvaṃ chandaka, imānyābharaṇāni kaṇṭhakaṃ ca gṛhītvā nivartayasva / yatra ca pradeśe chandako nivṛttastatra caityaṃ sthāpitamabhūt / adyāpi taccaityaṃ chandakanivartanamiti jñāyate //

(Vaidya 164)
punaśca bodhisattvasyaitadabhavat - kathaṃ ca nāma cūḍā ca pravrajyā ceti / sa khaḍgena cūḍāṃ chittvā antarikṣe kṣipati sma / ca trāyatriṃśatā devaiḥ parigṛhītābhūt pūjārtham / adyāpi ca trāyatriṃśatsu deveṣu cūḍāmaho vartate / tatrāpi caityaṃ sthāpitamabhūt / adyāpi ca taccūḍāpratigrahaṇamiti jñāyate //

punarapi bodhisattvasyaitadabhūt - kathaṃ hi nāma pravrajyā ca kāśikāni vastrāṇi / sacedvanavāsānurūpāṇi kāṣāyāṇi vastrāṇi labheyam, śobhanaṃ syāt / atha śuddhavāsakāyikānāṃ devānāmetadabhūt - kāṣāyairbodhisattvasya kāryamiti / tatraiko devaputro divyaṃ rūpamantardhāpya lubdhakarūpeṇa kāṣāyavastraprāvṛto bodhisattvasya purato'sthāt / atha bodhisattvastametadavocat - sacenme tvaṃ mārṣā kāṣāyāṇi vastrāṇi dadyāḥ, imāni te'haṃ kāśikāni vastrāṇi dadyām / so'vocat - etāni vastrāṇi tava śobhante / imāni mama / bodhisattva āha - ahaṃ tvāṃ yācāmi / tatastena lubdhakarūpiṇā devaputreṇa bodhisattvāya kāṣāyāṇi vastrāṇi dattānyabhūvan / kāśikāni gṛhṇīte sma / atha sa devaputro gauravajātastāni vastrāṇi ubhābhyāṃ pāṇibhyāṃ śirasi kṛtvā tata eva devalokamagamat teṣāṃ pūjārtham / tacchandakena dṛṣṭamabhūt / tatrāpi caityaṃ sthāpitam / adyāpi taccaityaṃ kāṣāyagrahaṇamityevaṃ jñāyate //

yadā ca bodhisattvena cūḍāṃ chittvā kāṣāyāṇi vastrāṇi prāvṛtāni, tasmin samaye devaputraśatasahasrā hṛṣṭāstuṣṭā udagrā āttamanasaḥ paramapramuditāḥ prītisaumanasyajātā hīhīkārakilikilāprakṣveḍitānirnādanirghoṣaśabdamakārṣuḥ / siddhārtho bho mārṣāḥ kumāraḥ pravrajitaḥ / so'yamanuttarāṃ samyaksaṃbodhimabhisaṃbudhya dharmacakraṃ pravartayiṣyati / asaṃkhyeyāñjātidharmāṇaḥ sattvān jātyā parimocayiṣyati / yāvajjarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimocya saṃsārasāgarāt pāramuttāryānuttare kṣeme'bhaye'śoke nirūpadrave śive virajase'mṛte dharmadhātau pratiṣṭhāpayiṣyatīti / sa ca śabdaḥ śabdaparaṃparayā yāvadakaniṣṭhabhavanamabhyudgato'bhūt //

tato'ntaḥpurikābhiḥ kumāramapaśyantībhiḥ grīṣmikavārṣikahaimantikeṣu prāsādeṣvāsaneṣu ca gṛheṣu parimāgamāṇā yadā na paśyanti sma, tadā ekībhūtābhiḥ kurarībhirivotkrṛṣṭamabhūt / tatra kāścitstriyaḥ paramaśokārtā tātehi krandanti sma / kāścidbhrātaḥ kāścidbharta iti krandanti sma / kāściddhā nātheti krandanti sma / kāściddhā svāminniti / kāścinnānāpriyavacanapralāpaiḥ, kāścinnānākāyaparisarpikayā rudanti sma / kāścicchīrṣopakarṣikayā, kāścidanyonyamukhāvalokitayā rudanti sma / kāściccakṣuḥparivartikayā, kāścitsvavadanāni vastrairucchādya rudanti sma / kāścidūrū pāṇibhiḥ prasphoṭayantyaḥ, kāściddhṛdayaḥ, pāṇibhistāḍayantyaḥ, kāścidbāhūn pāṇibhiḥ prasphoṭayantyaḥ, kāścicchirāṃsi, kāścicchiraḥ pāṃśubhiravakirantyo rudanti sma / kāścidvikṣiptakeśyaḥ, kāścitkeśaṃ viluñcantyaḥ, kāścidūrdhvabāhavaḥ uccairutkrośanti sma / kāścinmṛgya iva digdhaviddhāḥ sahasā pradhāvantyo (Vaidya 165) rudanti sma / kāścinmārutakampitā iva kadalyaḥ pravikampyamānā rudanti sma / kāściddharaṇītale vinipatitāḥ kiṃcitprāṇāḥ, kāścijjālotkṣiptamatsyā iva pṛthivyāṃ parivartyamānā rudanti sma / kāścinmūlachinnā iva vṛkṣāḥ sahasā dharaṇītale nipatya rudanti sma //

taṃ ca śabdaṃ rājā śrutvā śākyānāmantrayate sma - kimetaduccairantaḥpure śabdaḥ śrūyate? śākyā vijñāya kathayanti sma - kumāraḥ kila mahārāja antaḥpure na dṛśyate / rājā āha - kṣipraṃ nagaradvārāṇi pithayata / kumāramabhyantare mṛgayāmaḥ / te sāntarbahirmṛgayante sma / sāntarbahirmṛgayamānā na paśyanti sma //

mahāprajāpatyapi gautamī paridevamānā mahītale parivartate sma / rājānaṃ śuddhodanamevamāha kṣipraṃ māṃ mahārāja putreṇa samaṅginīṃ kuruṣveti //

tato rājā caturdiśamaśvadūtān preṣayati sma / gacchata, yāvatkumāraṃ na paśyatha, tāvanmā nivartayatha //

naimittikairvaipañcikaiśca vyākṛtamabhūt - maṅgaladvāreṇa bodhisattvo'bhiniṣkramiṣyatīti / te maṅgaladvāreṇa gacchantaḥ paśyanti sma antarāpathi puṣpavarṣaṃ prapatitam / teṣāmetadabhūt - anena pathā kumāro'bhinirgata iti //

te svalpamantaraṃ gatvā taṃ devaputraṃ paśyanti sma bodhisattvasya kāśikavastrāṇi śirasi kṛtvā āgacchantam / teṣāmetadabhūt - imāni khalu kumārasya kāśikavastrāṇi / khalvanenaiṣāṃ vastrāṇāmarthe kumāro jīvitādvyaparopitaḥ syāt / gṛhṇītainamiti / bhūyaḥ paśyanti sma / tasya pṛṣṭhataścchandakaṃ kaṇṭhakamābharaṇāni cādāyāgacchantam / tataste parasparamūcuḥ - tāvadbhoḥ sāhasaṃ kārṣṭa / eṣa chandako'bhyāgacchati kaṇṭhakamādāya, yāvadenaṃ prakṣyāmaḥ //

te chandakaṃ paripṛcchanti sma - he chandaka, khalvanenaiva puruṣeṇa kāśikānāṃ vastrāṇāmarthāya kumāro jīvitādvyaparopitaḥ syāt / chandaka āha - na hyetat / api tu anena kumārāya kāṣāyāṇi vastrāṇi dattāni / kumāreṇa cāsyaitāni kāśikāni vastrāṇi dattāni / atha sa devaputrastāni vastrāṇyubhābhyāṃ pāṇibhyāṃ śirasi kṛtvā tata eva devalokamagamat teṣāṃ pūjārtham //

evaṃ ca te bhūyaśchandakaṃ paripṛcchanti sma - tatkiṃ manyase chandaka gacchāmo vayam? śakyaḥ kumāraḥ pratinivartayitum? sa āha - khalu / anivartyaḥ kumāro dṛḍhavīryaparākramaḥ / evaṃ ca tenoktam - na tāvadahaṃ punarapi kapilavastumahānagaraṃ pravekṣyāmi, yāvanme nānuttarāṃ samyaksaṃbodhimabhisaṃbudhyeti / yathā ca kumāreṇoktaṃ tathaiva tadbhaviṣyati / tatkasmāt? anivartyaḥ kumāro dṛḍhavīryaparākramaḥ //

tataśchandakaḥ kaṇṭhakamābharaṇāni cādāyāntaḥpuraṃ prāvikṣat / tatastānyābharaṇāni cireṇa kālena bhadrikasya śākyakumārasya mahānāmno'niruddhasya cābadhyanta sma / tāni mahānārāyaṇasaṃghaṭanakāyārthamanye (Vaidya 166) nārāyaṇasaṃhananā na śaknuvanti sma dhārayitum / yadā na kaścittāni dhārayituṃ śaknoti sma, tadā mahāprajāpatyā gautamyā cintitamabhūt - yāvadahamimānyābharaṇāni paśyāmi, tāvanmama hṛdaye śoko bhaviṣyati / yannvahamimānyābharaṇāni puṣkariṇyāṃ prakṣipeyamiti / tato mahāprajāpatī gautamī tānyābharaṇāni puṣkariṇyāṃ prakṣipati sma / adyāpi ābharaṇapuṣkariṇītyevaṃ saṃjñāyate //

tatredamucyate -

niṣkrāntu śūro yada vidu bodhisattvo nagaraṃ vibuddhaṃ kapilapuraṃ samagram /
manyanti sarve śayanagato kumāro anyonya hṛṣṭāḥ pramudita ālabhante // Verse 15.102 //
gopā vibuddhā tatha api istrigārā śayanaṃ nirīkṣī na ca dṛśi bodhisattvam /
utkrośu mukto narapatino agāre vañcitāḥ smaḥ kahi gatu bodhisattvo // Verse 15.103 //
rājā śruṇitvā dharaṇitale nirasto utkrośu kṛtvā aho mama ekaputro /
so stemito hi jalaghaṭasaṃprasikto āśvāsayantī bahuśata śākiyānām // Verse 15.104 //
gopā śayāto dharaṇitale nipatya keśāṃ lunātī avaśiri bhūṣaṇāni /
aho subhāṣṭaṃ mama puri nāyakenā sarvapriyebhirnaciratu viprayogaḥ // Verse 15.105 //
rūpā surūpā vimalavicitritāṅgā acchā viśuddhā jagati priyā manāpā /
dhanyā praśastā divi bhuvi pūjanīyā kva tvaṃ gato'si mama śayi chorayitvā // Verse 15.106 //
na pāsyi pānaṃ na ca madhu na pramādaṃ bhūmau śayiṣye jaṭamakuṭaṃ dhariṣye /
snānaṃ jahitvā vratatapa ācariṣye yāvanna drakṣye guṇadharu bodhisattvam // Verse 15.107 //
(Vaidya 167)
udyāna sarve aphala apatrapuṣpā hārā viśuddhā tamarajapāṃśutulyāḥ /
veśmaṃ na śobhī aṭavi puraṃ prakāśaṃ yattena tyaktaṃ naravarapuṃgavena // Verse 15.108 //
gītavādyāḥ sumadhura mañjughoṣāḥ istrigārā vigalita bhūṣaṇābhiḥ /
hemajālaiḥ parisphuṭamantarikṣaṃ na bhūyu drakṣye guṇadharaviprahīṇā // Verse 15.109 //
mātṛsvasā paramasukṛcchraprāptā āśvāsayāti ma rudahi śākyakanye /
pūrve ca uktaṃ naravarapuṃgavena kartāsmi loke jaramaraṇātpramokṣam // Verse 15.110 //
so maharṣī kuśalasahasra cīrṇaḥ ṣaḍ yojanāni pratigatu rātriśeṣe /
chandasya detī hayavaru bhūṣaṇāni chandā gṛhītvā kapilapuraṃ prayāhi // Verse 15.111 //
mātāpitaṇāṃ mama vacanena pṛcche gataḥ kumāro na ca puna śocayethā /
buddhitva bodhiṃ punarihamāgamiṣye dharmaṃ śruṇitvā bhaviṣyatha śāntacittāḥ // Verse 15.112 //
chando rudanto pratibhaṇi nāyakasya na me'sti śaktirbalata parākramo /
haneyu mahyaṃ naravarajñātisaṃghāḥ chandā kva nīto guṇadharu bodhisattvo // Verse 15.113 //
tāhi chandā pratibhaṇi bodhisattvo tuṣṭā bhavitvā api mama jñātisaṃghāḥ /
śāstārasaṃjñā tvayi sada bhāviṣyanti premeṇa mahyaṃ tvayamapi vartiṣyante // Verse 15.114 //
chando gṛhītvā hayavaru bhūṣaṇāni udyānaprāpto naravarapuṃgavasya /
(Vaidya 168)
udyānapālaḥ pramuditu vegajāto ānandaśabdaṃ pratibhaṇi śākiyānām // Verse 15.115 //
ayaṃ kumāro hayavaru chandakaśca udyānaprāpto na ca puna śocitavyo /
rājā śraṇitvā parivṛtu śākiyebhiḥ udyānaprāpto pramuditu vegajāto // Verse 15.116 //
gopā viditvā dṛḍhamati bodhisattvaṃ no cāpi harṣī na ca gira śraddadhāti /
asthānametadvinigatu yatkumāro aprāpya bodhiṃ punariha āgameyā // Verse 15.117 //
dṛṣṭvā tu rājā hayavaru chandakaṃ ca utkrośu kṛtvā dharaṇitale nirasto /
mahya putrā sukuśalagītavādyā kva tvaṃ gato'si vijahiya sarvarājyam // Verse 15.118 //
sādhū bhaṇāhi vacana mameha chandā kiṃ prayogaḥ kva ca gatu bodhisattvaḥ /
kenātha nīto vivarita kena dvārā pūjā ca tasyā katha kṛta devasaṃghaiḥ // Verse 15.119 //
chando bhaṇātī śṛṇu mama pārthivendrā rātrau prasupte nagari sabālavṛddhe /
so mañjughoṣo mama bhaṇi bodhisattvo chandā dadāhi mama laghu aśvarājam // Verse 15.120 //
so bodhayāmi naragaṇi nārisaṃghaṃ suptā prasuptā na ca gira te śruṇanti /
so rodamāno dadi ahu aśvarājaṃ hanta vrajāhī hitakara yena kāmam // Verse 15.121 //
śakreṇa dvārā vivarita yantrayuktāḥ pālāścatasro hayacaraṇe śiliṣṭāḥ /
ārūḍhi śūre pracalita trisahasrāḥ mārgo nabhe'smin suvipula yena krānto // Verse 15.122 //
(Vaidya 169)
ābhā pramuktā vihatatamondhakārā puṣpā patiṃsū turiyaśatā raṇiṃṣū /
devāḥ staviṃsū tathapi hi cāpsarāṇi nabhasā prayāto parivṛtu devasaṃghaiḥ // Verse 15.123 //
chando gṛhītvā hayavaru bhūṣaṇāni antaḥpure so upagatu rodamāno /
dṛṣṭvā tu gopā hayavaru chandakaṃ ca saṃmūrchayitvā dharaṇitale nirastā // Verse 15.124 //
udyukta sarvā suvipula nārisaṃghāḥ vāriṃ gṛhītvā snapayiṣu śākyakanyām /
haiva kālaṃ kariṣyati śokaprāptā dvābhyāṃ priyābhyāṃ bahu bhavi viprayogo // Verse 15.125 //
sthāmaṃ janitvā suduḥkhita śākyakanyā kaṇṭhe'valambyā hayavaraaśvarāje /
anusmaritvā purimaka kāmakrīḍāṃ nānāpralāpī pralapati śokaprāptā // Verse 15.126 //
mahya prītijananā mama narapuṃgavā vimalacandramukhā /
mama surūparūpā mama varalakṣaṇā vimalatejadharā // Verse 15.127 //
mama aninditāṅgā sujāta anupūrvaudgatā asamā /
mama guṇāgradhāriṃ naramarūbhiḥ pūjitā paramakārūṇikā // Verse 15.128 //
mama balopapetā narāyaṇasthāmavannihataśatrugaṇā /
mama sumāñjaghoṣā kalaviṅkarutasvarā madhurabrahmarutā // Verse 15.129 //
mama anantakīrte śatapuṇyasamudgatā vimalapuṇyadharā /
mama anantavarṇā guṇagaṇapratimaṇḍitā ṛṣigaṇaprītikarā // Verse 15.130 //
mama sujātajātā lumbinivana uttame bhramaragītarute /
mama vighuṣṭaśabdā divi bhuvi abhipūjitā vipulajñānadrumā // Verse 15.131 //
mama rasārasāgrā bimboṣṭhā kamalalocanā kanakanibhā /
mama suśuddhadantā gokṣīratuṣārasaṃnibhasahitadantā // Verse 15.132 //
mama sunāsa subhrū ūrṇābhru mukhāntare sthitā vimalā /
mama suvṛttaskandhā cāpodara eṇeyajaṅghavṛttakaṭī // Verse 15.133 //
(Vaidya 170)
mama gajahastorū karacaraṇaviśuddhaśobhanā tāmranakhā /
iti tasya bhūṣaṇāni puṇyehi kṛtāni pārthive prītikarā // Verse 15.134 //
ha mahya gītavādyā varapuṣpavilepanā śubhaṛtupravare /
mahya puṣpagandhā antaḥpuri gītavāditairharṣakarā // Verse 15.135 //
kaṇṭhakā sujātā mama bhartu sahāyakastvayā kva nīto /
chandakā nikaruṇā na bodhayasi gacchamānake naravariṣṭhe // Verse 15.136 //
gacchatyayaṃ hitakaro ekā gira tasminnantari na bhasi kasmāt /
itu adya puravarāto gacchati naradamyasārathiḥ kāruṇikaḥ // Verse 15.137 //
katha gato hitakaro kena ca niṣkramito itu sa rājakulāt /
katamāṃ diśāmanugato dhanyā vanagulmadevatā yāsya sakhī // Verse 15.138 //
atiduḥkha mahya chandā nidhidarśiya netrauddhṛtā cakṣudadā /
sarvairjanaiśca chandā mātāpitṛnityavarṇitā pūjaniyāḥ // Verse 15.139 //
tānapi jahitva nirgatu kiṃ punarima istrikāmaratim /
dhik priyairviyogo naṭaraṅgasvabhāvasaṃnibhā anityā // Verse 15.140 //
saṃjñāgraheṇa bālā dṛṣṭiviparyāsaniśritā janmacyuti /
prāgeva tena bhaṇitaṃ nāsti jarāmaraṇasaṃskṛte kāści sakhā // Verse 15.141 //
paripūryato'sya āśā spṛśatū varabodhisamuttamāṃ drumavariṣṭhe /
buddhitva bodhivirajāṃ punarapi etū ihā puravareṃ asmin // Verse 15.142 //
chandakaḥ paramadīnamānaso gopikāya vacanaṃ śruṇitvanā /
sāśrukaṇṭha gira saṃprabhāṣate sādhu gopi niśṛṇohi me vacaḥ // Verse 15.143 //
rātriye rahasi yāmi madhyame sarvanārigaṇi saṃprasuptake /
so tadā ca śatapuṇyaudgato ālapeti mama dehi kaṇṭhakam // Verse 15.144 //
taṃ niśāmya vacanaṃ tadantaraṃ tubhya prekṣami śayāni suptikām /
uccaghoṣu ahu tatra muñcamī utthi gopi ayu yāti te priyo // Verse 15.145 //
(Vaidya 171)
devatā vacanu taṃ nirodhayi eka istri napi kāci budhyate /
rodamāna samalaṃkaritvanā aśvarāju dadamī narottame // Verse 15.146 //
kaṇṭhako hiṣati ugratejasvī krośamātru svaru tasya gacchatī /
no ca kaści śṛṇute purottame devatābhi osvāpanaṃ kṛtam // Verse 15.147 //
svarṇarūpyamaṇikoṭitā mahī kaṇṭhakasya caraṇaiḥ parāhatā /
raṇī madhurabhīṣmaśobhanā no ca keci śṛṇuvanti mānuṣāḥ // Verse 15.148 //
puṣyayuktu abhu tasmi antare candrajyotiṣa nabhe pratisthitā /
devakoṭi gagane kṛtāñjalī onamanti śirasābhivandiṣū // Verse 15.149 //
yakṣarākṣasagaṇairupasthitā lokapāla caturo maharddhikāḥ /
kaṇṭhakasya caraṇāṃ kare nyasī padmakeśaraviśuddhanirmalam // Verse 15.150 //
so ca puṇyaśatatejaudgato āruhī kumudavarṣikopamam /
ṣaḍvikāra dharaṇī prakampitā buddhakṣetra sphuṭa ābhanirmalā // Verse 15.151 //
śakra devaguruḥ śacīpatiḥ svāma dvāra vivarī tadantare /
devakoṭinayutaiḥ puraskṛto so vrajī amaranāgapūjito // Verse 15.152 //
saṃjñamātra iha jāti kaṇṭhako lokanāthu vahatī nabho'ntare /
(Vaidya 172)
devadānavagaṇā saindrikāḥ ye vahanti sugatasya gacchataḥ // Verse 15.153 //
apsarā kuśalagītavādite bodhisattvaguṇabhāṣamānikāḥ /
kaṇṭhakasya balu te dadantikāḥ muñci ghoṣu madhuraṃ manoramam // Verse 15.154 //
kaṇṭhakā vahahi lokanāyakaṃ śīghra śīghra ma janehi khedatām /
nāsti me bhayamapāyadurgatiṃ lokanāthamabhidhārayitvanā // Verse 15.155 //
ekameka abhinandate suro vāhanaṃ smi ahu lokanāyake /
no ca kiṃcidapi deśu vidyate devakoṭicaraṇairna marditam // Verse 15.156 //
paśya kaṇṭhaka nabhontare imaṃ mārgu saṃsthitu vicitraśobhanam /
ratnavedikavicitramaṇḍitaṃ divyasāravaragandhadhūpitam // Verse 15.157 //
ena kaṇṭhaka śubhena karmaṇā trāyatriṃśabhavane sunirmito /
apsarai parivṛtaḥ puraskṛto divyakāmaratibhī ramiṣyase // Verse 15.158 //
sādhu gopi ma khu bhūyu rodahī tuṣṭa bhohi paramapraharṣitā /
drakṣase nacirato narottamaṃ bodhiprāptamamaraiḥ puraskṛtam // Verse 15.159 //
ye narāḥ sukṛtakarmakārakāḥ te na gopi sada roditavyakāḥ /
so ca puṇyaśatatejaudgato harṣitavya na sa roditavyakaḥ // Verse 15.160 //
(Vaidya 173)
saptarātra bhaṇabhānu gopike viyūha napi śakya kṣepitum /
viyūha abhu tatra pārthive niṣkramanti naradevapūjite // Verse 15.161 //
lābha tubhya paramā acintiyā yaṃ tyupasthitu jage hitaṃkaro /
mahya saṃjñi svakameva vartate tvaṃ hi bheṣyasi yathā narottamaḥ // Verse 15.162 //
iti //

// iti śrīlalitavistare'bhiniṣkramaṇaparivarto nāma pañcadaśamo'dhyāyaḥ //


______________________________________________________________________


Like what you read? Consider supporting this website: