Lalitavistara-sutra [sanskrit]

50,833 words | ISBN-10: 9381574146 | ISBN-13: 9789381574140

The Sanskrit edition of the Lalitavistara: An important Sutra belonging to the Mahayana branch of Buddhism detailling the story of Gautama Buddha. The narrative starts with his descent from the Tushita heaven and continues to his first sermon at Varanasi.

Chapter 16 - Bimbisāropasaṃkramaṇa-parivarta

(Vaidya 174)

bimbisāropasaṃkramaṇaparivartaḥ ṣoḍaśaḥ /

evaṃ khalu bhikṣavaśchandako bodhisattvādhisthānena rājñaḥ śuddhodanasya gopāyāḥ śākyakanyāyāśca sarvasya cāntaḥpurasya sarvasya ca śākyagaṇasya śokavinodakathāmakārṣīt //

iti hi bhikṣavo bodhisattvo lubdhakarūpāya devaputrāya kāśikāni vastrāṇi dattvā tasya sakāśātkāṣāyāni vastrāṇi gṛhītvā svayameva pravajyāṃ lokānuvartanāmupādāya sattvānukampāyai sattvaparipācanārtham //

atha bodhisattvo yenaiva śākyā brāhmaṇyā āśramastenopasaṃkrāmat / bodhisattvaṃ vāsena bhaktena copanimantrayate sma / tato bodhisattvaḥ padmāyā brāhmaṇyā āśramaṃ gacchati sma / tayāpi bodhisattvo vāsena bhaktena copanimantrito'bhūt //

tato raivatasya brahmarṣerāśramamagamat / asāvapi bodhisattvaṃ tathaivopanimantrayate sma / tathaiva rājako'pi datṛmadaṇḍikaputro bodhisattvamupanimantrayate sma //

iti hi bhikṣavo bodhisattvo'nupūrveṇa vaiśālīṃ mahānagarīmanuprāpto'bhut //

tena khalu punaḥ samayenārāḍaḥ kālāpo vaiśālīmupanisṛtya prativasati sma mahatā śrāvakasaṃghena sārdhaṃ tribhiḥ śiṣyaśataiḥ / sa śiṣyebhya ākiṃcanyāyatanasahavratāyai dharmaṃ deśayati sma / sa bodhisattvaṃ dūrata evāgacchantaṃ dṛṣṭvā āścaryaprāptaḥ śiṣyānāmantrayate sma - paśyata paśyata bho rūpamasyeti / te'bruvan - evaṃ hyetatpaśyāmaḥ / enamativismayanīyam //

tato'haṃ bhikṣavo yenārāḍaḥ kālāpastenopasaṃkramyārāḍa kālāpametadavocat - careyamahaṃ bho ārāḍe kālāpe brahmacaryam / so'vocat - cara bho gautama tathārūpeṇa dharmākhyāne yasmin śrāddhaḥ kulaputro'lpakṛcchreṇājñāmārādhayati //

tasya me bhikṣava etadabhūt - asti me chando'sti vīryamasti smṛtirasti samādhirasti prajñā, yannvahameko'pramatta ātāpī vyapakṛṣṭo vihareyaṃ tasyaiva dharmasya prāptaye sākṣātkriyāyai //

atha khalvahaṃ bhikṣavo eko'pramatta ātāpī vyapakṛṣṭo viharannalpakṛcchreṇaivaṃ taṃ dharmamadhyavagacchan sākṣādakārṣam //

atha khalvahaṃ bhikṣavo yenārāḍaḥ kālāpastenopasaṃkramyaitadavocat - etāvadbho tvayā ārāḍa dharmo'dhigataḥ sākṣātkṛtaḥ? so'vocat - evametadbho gautama / tamahamavocat - mayāpi bho eṣa dharmaḥ sākṣātkṛto'dhigataḥ / so'vocat - tena hi bho gautama yadahaṃ dharma jānāmi, bhavānapi taṃ jānāti, yaṃ bhavān jānāti, ahamapi taṃ jānāmi / tena hyāvāmubhāvapīmaṃ śiṣyagaṇaṃ pariharāvaḥ //

iti hi bhikṣava ārāḍaḥ kālāpaḥ paramayā pūjayā māṃ pūjayati sma / antevāsiṣu ca māṃ samānārthatayā sthāpayati sma //
(Vaidya 175)

tasya me bhikṣava etadabhūt - ayaṃ khalvārāḍasya dharmo na nairyāṇiko na niryāti, tatkatarasya samyagduḥkhakṣayāya? yannvahamata uttari paryeṣamāṇaścareyam //

atha khalvahaṃ bhikṣavo yathābhirāmaṃ vaiśālyāṃ vihṛtya magadheṣu ca prakrānto'bhūt / so'haṃ magadheṣu caryāṃ caran yena māgadhakānāṃ rājagṛhaṃ nagaraṃ tadanusṛto yena ca pāṇḍavaḥ parvatarājastenopasaṃkrānto'bhūvam / tatrāhaṃ pāṇḍave parvatarājapārśve vyāhārṣamekākyadvitīyo'sahāyo'nekairdevakoṭinayutaśatasahasraiḥ saṃrakṣitaḥ //

tato'haṃ kalyameva saṃnivāsya pātracīvaramādāya tapodadvāreṇa rājagṛhaṃ mahānagaraṃ piṇḍāya prāvikṣat prāsādikenābhikrāntena pratikrāntena vyavalokitena saṃmiñjitena prasāritena prāsādikena saṃghāṭīpaṭapātracīvaradhāraṇenāvikṣiptairindriyairabahirgatena mānasena nirmitavattailapātradharavadyugamātraṃ paśyan / tatra māṃ rājagṛhakā manuṣyā dṛṣṭvā vismitā abhūvan - kiṃ svidayaṃ brahmā bhaviṣyati śakro devānāmindra āhosvidvaiśravaṇo āhosvitkiṃcidgiridaivatam //

tatredamucyate -

atha vimaladharo hyanantatejo svayamiha pravrajiyāna bodhisattvaḥ /
śāntamanu dānta īryavanto viharati pāṇḍavaśailarājapārśve // Verse 16.1 //
rajani vigatu jñātva bodhisattvaḥ paramasudarśaniyaṃ nivāsayitvā /
pātra pratigṛhīya nīcamāno praviśati rājagṛhaṃ sapiṇḍapātram // Verse 16.2 //
kanakamiva sudhātujātarūpaṃ kavacitu lakṣaṇatriṃśatā dvibhiśca /
naragaṇa tatha nāri prekṣamāṇo na ca bhavate kvaci tṛpti darśanena // Verse 16.3 //
vīthi racita ratnavastradhāryai avaśiriyā janu yāti pṛṣṭhato'sya /
ko nu ayu adṛṣṭapūrvasattvo yasya prabhāya puraṃ vibhāti sarvam // Verse 16.4 //
upari sthihiya nāriṇāṃ sahasrā tathariva dvāri tathaiva vātayāne /
(Vaidya 176)
rathya bharita gehi śūnya kṛtvā naravaru prekṣiṣu te ananyakarmāḥ // Verse 16.5 //
na ca bhuyu krayavikrayaṃ karontī na ca puna sauṇḍa pibanti madyapānam /
na ca gṛhi na ca vīthiye ramante puruṣavarasya nirīkṣamāṇa rūpam // Verse 16.6 //
puruṣa tvaritu gacchi rājagehaṃ avaciṣu rāja sa bimbisāra tuṣṭo /
deva parama tubhya labdha lābhā svayamiha brahma pure carāti piṇḍam // Verse 16.7 //
keci avaci śakra devarājo apari bhaṇanti suyāma devaputraḥ /
tatha api saṃtuṣitaṃ va nirmitaśca apari bhaṇanti sunirmiteṣu devaḥ // Verse 16.8 //
keci puna bhaṇanti candrasūryau tathapi ca rāhu baliśca vemacitrī /
keci puna bhaṇanti vācamevaṃ ayu so pāṇḍavaśailarājavāsī // Verse 16.9 //
vacanamimu śruṇitva pārthivo'sau paramaudagramanā sthito gavākṣe /
prekṣati varasattva bodhisattvaṃ jvalatu śirīya sudhātukāñcanaṃ // Verse 16.10 //
piṇḍa dadiya rāja bimbisāraḥ puruṣamavocannirīkṣa kva prayātī /
dṛṣṭva girivaraṃ sa gacchamāno avaciṣu deva gataḥ sa śailapārśvam // Verse 16.11 //
rajani vigatu jñātva bimbisāro mahata janaiḥ parivārito narendraḥ /
upagami pāṇḍavaśailarājamūle śiriya jvalantu tamadṛśāti śailam // Verse 16.12 //
(Vaidya 177)
dharaṇi vrajitu yāni oruhitvā paramasugaurava prekṣi bodhisattvam /
meruriva yathā hyakampamāno nyasiya tṛṇāni niṣaṇṇa sostikena // Verse 16.13 //
śirasi caraṇi vandayitva rājā vividhakathāṃ samudāharitva vocat /
dadami tava upārdhu sarvarājyād rama iha kāmaguṇairahaṃ ca piṇḍam // Verse 16.14 //
prabhaṇati giri bodhisattva ślakṣṇaṃ dharaṇipate ciramāyu pālayasva /
ahamapi pravijahya rājyamiṣṭaṃ pravrajito nirapekṣi śāntihetoḥ // Verse 16.15 //
daharu taruṇayauvanairupetaḥ śubhatanuvarṇanibho'si vegaprāptaḥ /
vipula dhana pratīccha nārisaṃghaṃ iha mama rājyi vasāhi bhuṅkṣva kāmāṃ // Verse 16.16 //
paramapramudito'smi daśanātte avaciṣu sa māgadharāja bodhisattvam /
bhavahi mama sahāyu sarvarājyaṃ ahu tava dāsyi prabhūta bhuṅkṣva kāmāṃ // Verse 16.17 //
ca puna vane vasāhi śūnye ma bhuyu tṛṇeṣu vasāhi bhūmivāsam /
paramasukumāru tubhya kāyo iha mama rājyi vasāhi bhuṅkṣva kāmāṃ // Verse 16.18 //
prabhaṇati giri bodhisattva ślakṣṇaṃ akuṭila premaṇiyā hitānukampī /
svasti dharaṇipāla te'stu nityaṃ na ca ahu kāmaguṇebhirarthiko'smi // Verse 16.19 //
kāma viṣasamā anantadoṣā narakaprapātana pretatiryagyonau /
vidubhi vigarhita cāpyanārya kāmā jahita mayā yathā pakvakheṭapiṇḍam // Verse 16.20 //
(Vaidya 178)
kāma drumaphalā yathā patantī yathamiva abhrabalāhakā vrajanti /
adhruva capalagāmi mārutaṃ vikiraṇa sarvaśubhasya vañcanīyā // Verse 16.21 //
kāma alabhamāna dahyayante tatha api labdha na tṛpti vindayantī /
yada puna avaśasya bhakṣayante tada mahaduḥkha janenti ghora kāmāḥ // Verse 16.22 //
kāma dharaṇipāla ye ca divyā tatha api mānuṣa kāma ye praṇītā /
eku naru labheta sarvakāmāṃ na ca so tṛpti labheta bhūyu eṣan // Verse 16.23 //
ye tu dharaṇipāla śāntadāntā ārya anāśrava dharmapūrṇasaṃjñā /
prajñaviduṣa tṛpta te sutṛptā na ca puna kāmaguṇeṣu kāci tṛptiḥ // Verse 16.24 //
kāma dharaṇipāla sevamānā purima na vidyati koṭi saṃskṛtasya /
lavaṇajala yathā hi nārū pītvā bhuyu tṛṣa vardhati kāma sevamāne // Verse 16.25 //
api ca dharaṇipāla paśya kāyaṃ adhruvamasāraku duḥkhayantrametat /
navabhi vraṇamukhaiḥ sadā sravantaṃ na mama narādhipa kāmachandarāgaḥ // Verse 16.26 //
ahamapi vipulāṃ vijahya kāmāṃ tathapi ca istrisahasra darśanīyāṃ /
anabhiratu bhaveṣu nirgato'haṃ paramaśivāṃ varabodhi prāptukāmaḥ // Verse 16.27 //

rājā āha -

katama diśi kuto gato'si bhikṣo kva ca tava janma kva te pitā kva mātā /
(Vaidya 179)
kṣatriya atha brāhmaṇo'tha rājā parikatha bhikṣu yadī na bhārasaṃjñā // Verse 16.28 //

bodhisattva āha -

śratu ti dharaṇipāla śākiyānāṃ kapilapuraṃ paramaṃ suṛddhisphītam /
pitu mama śuddhodaneti nāmnā tanu ahu pravrajito guṇābhilāṣī // Verse 16.29 //

rājā āha -

sādhu tava sudṛṣṭadarśanaṃ te yanu tava janma vayaṃ pi tasya śiṣyāḥ /
api ca mama kṣamasva āśayenā yamapi nimantritu kāmavītarāgo // Verse 16.30 //
yadi tvaya anuprāptu bhoti bodhiḥ tada mama seti bhoti dharmasvāmim /
api ca mama purā sulabdha lābhā mama vijite vasasīha yatsvayaṃbho // Verse 16.31 //
punarapi caraṇāni vandayitvā kṛtva pradakṣiṇu gauraveṇa rājā /
svakajanaparivārito narendraḥ punarapi rājagṛhaṃ anupraviṣṭaḥ // Verse 16.32 //
magadhapuri praveśi lokanātho vihariya śāntamanā yathābhiprāyam /
arthu kariya devamānuṣāṇāṃ upagami tīru nirañjanā narendraḥ // Verse 16.33 //

// iti śrīlalitavistare bimbisāropasaṃkramaṇaparivarto nāma ṣoḍaśamo'dhyāyaḥ //


______________________________________________________________________


Like what you read? Consider supporting this website: