Lalitavistara-sutra [sanskrit]

50,833 words | ISBN-10: 9381574146 | ISBN-13: 9789381574140

The Sanskrit edition of the Lalitavistara: An important Sutra belonging to the Mahayana branch of Buddhism detailling the story of Gautama Buddha. The narrative starts with his descent from the Tushita heaven and continues to his first sermon at Varanasi.

Chapter 14 - Svapna-parivarta

(Vaidya 135)

svapnaparivartaścaturdaśaḥ /

iti hi bhikṣavo bodhisattvaḥ saṃcoditaḥ san tena devaputreṇa rājñaḥ śuddhodanasyemaṃ svapnamupadarśayati sma - yadrājā śuddhodanaḥ suptaḥ svapnāntaragato'drākṣīt bodhisattvaṃ rātrau praśāntāyāmabhiniṣkramantaṃ devagaṇaparivṛtam / abhiniṣkramya pravrajitaṃ cādrākṣīt kāṣāyavastraprāvṛtam / sa pratibuddhaḥ tvaritaṃ tvaritaṃ kāñcukīyaṃ paripṛcchati sma - kaccit kumāro'ntaḥpure'sti? so'vocat - asti deveti //

tato rājñaḥ śuddhodanasyāntaḥpure śokaśalyo hṛdaye'nupraviṣṭo'bhūt - abhiniṣkramiṣyati avaśyaṃ kumāro'yam / yaccemāni pūrvanimittāni saṃdṛśyante sma //

tasyaidabhavat - na khalvavyayaṃ kumāreṇa kadācidudyānabhūmimabhinirgantavyam / strīgaṇamadhye'bhirataḥ ihaiva ramyate, nābhiniṣkramiṣyatīti //

tato rājñā śuddhodanena kumārasya paribhogārthaṃ trayo yathartukāḥ prāsādāḥ kāritā abhūvan graiṣmiko vārṣiko haimantikaśca / tatra yo graiṣmikaḥ sa ekāntaśītalaḥ / yo vārṣikaḥ sa sādhāraṇaḥ / yo haimantikaḥ sa svabhāvoṣṇaḥ / ekaikasya ca prāsādasya sopānāni pañca pañca puruṣaśatānyutkṣipanti sma, nikṣipanti sma / teṣāṃ tathotkṣipyamāṇānāṃ nikṣipyamāṇānāṃ ca śabdo'rdhayojane śrūyate sma - khalu kumāro'nabhijñāta evābhiniṣkramiṣyatīti / naimittikairvaipañcikaiśca vyākṛtamabhūt - maṅgaladvāreṇa kumāro'bhiniṣkramiṣyatīti / tato rājā maṅgaladvārasya mahānti kapāṭāni kārayati sma / ekaikaṃ ca kapāṭaṃ pañca pañca puruṣaśatānyuddhāṭayanti sma, apaghāṭayanti sma / teṣāṃ cārdhayojanaṃ śabdo gacchati sma / pañca cāsya kāmaguṇān sadṛśānupasaṃharati sma / gītavāditanṛtyaiścainaṃ sadaiva yuvataya upatasthuḥ //

atha bhikṣavo bodhisattvaḥ sārathiṃ prāha - śīghraṃ sārathe rathaṃ yojaya / udyānabhūmiṃ gamiṣyāmīti / tataḥ sārathī rājānaṃ śuddhoddhanamupasaṃkramyaivamāha - deva kumāra udyānabhūmimabhiniryāsyatīti //

atha rājñaḥ śuddhodanasyaitadabhavat - na kadācinmayā kumāra udyānabhūmimabhiniṣkramitaḥ / subhūmidarśanāya / yannvahaṃ kumāramudyānabhūmimabhiniṣkrāmayeyam / tataḥ kumāraḥ strīgaṇaparivṛto ratiṃ vetsyate, nābhiniṣkramiṣyatīti //

tato rājā śuddhodanaḥ snehabahumānābhyāṃ bodhisattvasya nagare ghaṇṭāvaghoṣaṇāṃ kārayati sma saptame divase kumāra udyānabhūmiṃ niṣkramiṣyatīti (subhūmidarśanāya) / tatra bhavadbhiḥ sarvāmanāpāni cāpanayitavyāni - kumāraḥ pratikūlaṃ paśyet / sarvamanāpāni copasaṃhartavyāni viṣayābhiramyāṇi //

(Vaidya 136)
tataḥ saptame divase sarvaṃ nagaramalaṃkṛtamabhūt udyānabhūmimupaśobhitaṃ nānāraṅgadūṣyavitānīkṛtaṃ chatradhvajapatākāsamalaṃkṛtam / yena ca mārgeṇa bodhisattvo'bhinirgacchati sma, sa mārgaḥ siktaḥ saṃmṛṣṭo gandhodakapariṣikto muktakusumāvakīrṇo nānāgandhaghaṭikānirdhūpitaḥ pūrṇakumbhopaśobhitaḥ kadalīvṛkṣocchrito nānāvicitrapaṭavitānavitato ratnakiṅkiṇījālahārārdhahārābhipralambito'bhūt / caturaṅgasainyavyūhitaḥ parivāraścodyukto'bhūt kumārasyāntaḥpuraṃ pratimaṇḍayitum / atha śuddhāvāsakāyikā devā nidhyāpayanti sma bodhisattvamāharitum, tatra bodhisattvasya pūrveṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmato mahatā vyūhena atha bodhisattvasyānubhāvena śuddhavāsakāyikairdevaputraistasmin mārge puruṣo jīrṇo vṛddho mahallako dhamanīsaṃtatagātraḥ khaṇḍadanto valīnicitakāyaḥ palitakeśaḥ kubjo gopānasīvakro vibhagno daṇḍaparāyaṇa āturo gatayauvanaḥ kharakharāvasaktakaṇṭhaḥ prāgbhāreṇa kāyena daṇḍamavaṣṭabhya pravepayamānaḥ sarvāṅgapratyaṅgaiḥ purato mārgasyopadarśito'bhūt //

atha bodhisattvo jānanneva sārathimidamavocat -

kiṃ sārathe puruṣa durbala alpasthāmo ucchuṣkamāṃsarudhiratvacasnāyunaddhaḥ /
śvetaṃśiro viraladanta kṛśāṅgarūpo ālambya daṇḍa vrajate asukhaṃ skhalantaḥ // Verse 14.1 //

sārathirāha -

eṣo hi deva puruṣo jarayābhibhūtaḥ kṣīṇendriyaḥ sudukhito balavīryahīnaḥ /
bandhūjanena paribhūta anāthabhūtaḥ kāryāsamartha apaviddhu vaneva dāru // Verse 14.2 //

bodhisattva āha -

kuladharma eṣa ayamasya hitaṃ bhaṇāhi athavāpi sarvajagato'sya iyaṃ hyavasthā /
śīghraṃ bhaṇāhi vacanaṃ yathabhūtametat śrutvā tathārthamiha yoniśa cintayiṣye // Verse 14.3 //

sārathirāha -

naitasya deva kuladharma na rāṣṭradharmaḥ sarve jagasya jara yauvanu dharṣayāti /
tubhyaṃ pi mātṛpitṛbāndhavajñātisaṃgho jarayā amukta na hi anya gatirjanasya // Verse 14.4 //

(Vaidya 137)
bodhisattva āha -

dhiksārathe abudha bālajanasya buddhiḥ yadyauvanena madamatta jarāṃ na paśyet /
āvartayāśu mi rathaṃ punarahaṃ pravekṣye kiṃ mahya krīḍaratibhirjarayāśritasya // Verse 14.5 //

atha bodhisattvaḥ pratinirvatya rathavaraṃ punarapi puraṃ prāviśat //

iti hi bhikṣavo bodhisattvo'pareṇa kālasamayena dakṣiṇena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so'drākṣīnmārge puruṣaṃ vyādhispṛṣṭaṃ dagdhodarābhibhūtaṃ durbalakāyaṃ svake mūtrapurīṣe nimagnamatrāṇamapratiśaraṇaṃ kṛcchreṇocchvasantaṃ praśvasantam / dṛṣṭvā ca punarbodhisattvo jānanneva sārathimidamavocat -

kiṃ sārathe puruṣa ruṣyavivarṇagātraḥ sarvendriyebhi vikalo guru praśvasantaḥ /
sarvāṅgaśuṣka udarākula kṛcchraprāpto mūtre purīṣi svaki tiṣṭhati kutsanīye // Verse 14.6 //

sārathirāha -

eṣo hi deva puruṣo paramaṃ gilāno vyādhībhayaṃ upagato maraṇāntaprāptaḥ /
ārogyatejarahito balaviprahīno atrāṇadvīpaśaraṇo hyaparāyaṇaśca // Verse 14.7 //

bodhisattva āha -

ārogyatā ca bhavate yatha svapnakrīḍā vyādhībhayaṃ ca imamīdṛśu ghorarūpam /
ko nāma vijñapuruṣo ima dṛṣṭvavasthāṃ krīḍāratiṃ ca janayecchubhasaṃjñatāṃ // Verse 14.8 //

atha khalu bhikṣavo bodhisattvaḥ pratinivartya rathavaraṃ punarapi puravaraṃ prāvikṣat //

iti hi bhikṣavo bodhisattvo'pareṇa kālasamayena paścimena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so'drākṣīt puruṣaṃ mṛtaṃ kālagataṃ mañce samāropitaṃ cailavitānīkṛtaṃ jñātisaṃghaparivṛtaṃ sarvai rudadbhiḥ krandadbhiḥ paridevamānaiḥ prakīrṇakeśaiḥ pāṃśvavakīrṇaśirobhirurāṃsi tāḍayadbhirutkrośadbhiḥ pṛṣṭhato'nugacchadbhiḥ / dṛṣṭvā ca punarbodhisattvo jānanneva sārathimidamavocat -

(Vaidya 138)
kiṃ sārathe puruṣa mañcapari gṛhīto uddhūtakeśanakha pāṃśu śire kṣipanti /
paricārayitva viharantyurastāḍayanto nānāvilāpavacanāni udīrayantaḥ // Verse 14.9 //

sārathirāha -

eṣo hi deva puruṣo mṛtu jambudvīpe nahi bhūyu mātṛpitṛ drakṣyati putradārāṃ /
apahāya bhogagṛha (mātṛpitṛ) mitrajñātisaṃghaṃ paralokaprāptu na hi drakṣyati bhūyu jñātīṃ // Verse 14.10 //

bodhisattva āha -

dhigyauvanena jarayā samabhidrutena ārogya dhigvividhavyādhiparāhatena /
dhigjīvitena viduṣā nacirasthitena dhikpaṇḍitasya puruṣasya ratiprasaṅgaiḥ // Verse 14.11 //

yadi jara na bhaveyā naiva vyādhirna mṛtyuḥ
tathapi ca mahaduḥkhaṃ pañcaskandhaṃ dharanto /
kiṃ puna jaravyādhirmṛtyu nityānubaddhāḥ
sādhu pratinivartyā cintayiṣye pramokṣam // Verse 14.12 //

atha khalu bhikṣavo bodhisattvaḥ pratinivartya taṃ rathavaraṃ punarapi puraṃ prāvikṣat //

iti hi bhikṣavo bodhisattvasyāpareṇa kālasamayenottareṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmatastaireva devaputrairbodhisattvasyānubhāvenaiva tasminmārge bhikṣurabhinirmito'bhūt / adrākṣīdbodhisattvastaṃ bhikṣuṃ śāntaṃ dāntaṃ saṃyataṃ brahmacāriṇamavikṣiptacakṣuṣaṃ yugamātraprekṣiṇaṃ prāsādikenairyāpathena saṃpannaṃ prāsādikenābhikramapratikrameṇa saṃpannaṃ prāsādikenāvalokitavyavalokitena prāsādikena samiñjitaprasāritena prāsādikena saṃghāṭīpātracīvaradhāraṇena mārge sthitam / dṛṣṭvā ca punarbodhisattvo jānanneva sārathimidamavocat -

kiṃ sārathe puruṣa śāntapraśāntacitto notkṣiptacakṣu vrajate yugamātradarśī /
kāṣāyavastravasano supraśāntacārī pātraṃ gṛhītva na ca uddhatu unnato // Verse 14.13 //

(Vaidya 139)
sārathirāha -

eṣo hi deva puruṣo iti bhikṣunāmā apahāya kāmaratayaḥ suvinītacārī /
pravajyaprāptu śamamātmana eṣamāṇo saṃrāgadveṣavigato'nveti piṇḍacaryā // Verse 14.14 //

bodhisattva āha -

sādhū subhāṣitamidaṃ mama rocate ca pravrajya nāma vidubhiḥ satataṃ praśastā /
hitamātmanaśca parasattvahitaṃ ca yatra sukhajīvitaṃ sumadhuraṃ amṛtaṃ phalaṃ ca // Verse 14.15 //

atha khalu bhikṣavo bodhisattvaḥ pratinivartya taṃ rathavaraṃ punarapi puravaraṃ prāvikṣat //

iti hi bhikṣavo rājā śuddhodano bodhisattvasyemāmevaṃrūpāṃ saṃcodanāṃ dṛṣṭvā śrutvā ca bhūyasyā mātrayā bodhisattvasya parirakṣaṇārthaṃ prākārān māpayate sma, parikhāḥ khānayati sma, dvārāṇi ca gāḍhāni kārayati sma / ārakṣān sthāpayati sma / śūrāṃścodayati sma / vāhanāni yojayati sma / varmāṇi grāhayati sma / caturṣu nagaradvāraśṛṅgāṭakeṣu caturo mahāsenāvyūhān sthāpayati sma bodhisattvasya parirakṣaṇārtham / ya enaṃ rātriṃdivaṃ rakṣanti sma - bodhisattvo'bhiniṣkramiṣyatīti / antaḥpure cājñāṃ dadāti sma - sma kadācitsaṃgītiṃ vicchetsyatha / sarvaratikrīḍāścopasaṃhartavyāḥ, strīmāyāścopadarśayata, nirbandhata kumāraṃ yathānuraktacitto na nirgacchetpravrajyāyai //

tatredamucyate -

dvāre sthāpita yuddhaśauṇḍapuruṣāḥ khaḍgāyudhāpāṇayo
hastīaśvarathāśca varmitanarā ārūḍha nāgāvalī /
parikhā khoṭakatoraṇāśca mahatā prākāra ucchrāpitā
dvārā baddha sugāḍhabandhanakṛtāḥ krośasvarāmuñcanāḥ // Verse 14.16 //
sarve śākyagaṇā viṣaṇṇamanaso rakṣanti rātriṃdivaṃ
nirghoṣaśca balasya tasya mahataḥ śabdo mahā śrūyate /
nagaraṃ vyākulu bhītatrastamanaso smād vrajetsūrato
bhūcchākyakuloditasya gamane chidyeta vaṃśo hyayam // Verse 14.17 //
ājñapto yuvatījanaśca satataṃ saṃgīti chetsyathā
vasthānaṃ prakarotha krīḍaratibhirnirbandhathā mānasam /
(Vaidya 140)
ye istriyamāya nekavividhā darśetha ceṣṭāṃ bahuṃ
ārakṣāṃ prakarotha vighna kuruthā khu vrajetsūrataḥ // Verse 14.18 //
tasyā niṣkramikāli sārathivare pūrve nimittā ime
haṃsā kroñca mayūra sārika śukā no te ravaṃ muñciṣu /
prāsādeṣu gavākṣatoraṇavareṣvātālamañceṣu ca
jihmājihva sudurmanā asukhitā dhyāyantyadhomūrdhakāḥ // Verse 14.19 //
puḍinīpuṣkariṇīṣu padma rucirā mlānāni mlāyanti ca
vṛkṣāḥ śuṣkapalāśa puṣparahitāḥ puṣpanti bhūyo na ca /
vīṇāvallakivaṃśatantriracitā chidyantyakasmāttadā
bherīścaiva mṛdaṅga pāṇyabhihatā bhidyanti no vādyiṣu // Verse 14.20 //
sarvaṃ vyākulamāsi tacca nagaraṃ nidrābhibhūtaṃ bhṛśaṃ
no nṛtte na ca gāyite na ramite bhūyo manaḥ kasyacit /
rājāpī paramaṃ sudīnamanasaḥ cintāparo dhyāyate
dhikśākyakulasya ṛddhi vipulā haiva saṃdhakṣyate // Verse 14.21 //
ekasmiṃ śayane sthite sthitamabhūdgopā tathā pārthivo
gopā rātriyi ardharātrasamaye svapnānimāṃ paśyati /
sarveyaṃ pṛthivī prakampitamabhūcchailā sakūṭāvaṭī
vṛkṣā mārutaeritā kṣiti patī utpāṭya mūloddhṛtāḥ // Verse 14.22 //
candrāsūrya nabhātu bhūmipatitau sajyotiṣālaṃkṛtau
keśānadṛśi lūna dakṣiṇi bhuje mukuṭaṃ ca vidhvaṃsitam /
hastau chinna tathaiva chinna caraṇau nagnā dṛśī ātmanaṃ
muktāhāra tathaiva mekhalamaṇī chinnā dṛśī ātmanaḥ // Verse 14.23 //
śayanasyā dṛśi chinna pāda caturo dharaṇītalesmiṃ chayī
chatre daṇḍu sucitru śrīma ruciraṃ chinnā dṛśī pārthive /
sarve ābharaṇā vikīrṇa patitā muhyanti te vāriṇā
bhartuścābharaṇā savastramukuṭā śayyāgatā vyākulā // Verse 14.24 //
ulkāṃ paśyati niṣkramanta nagarāttamasābhibhūtaṃ puraṃ
chinnāṃ jālikamadṛśāti supine ratanāmikāṃ śobhanāṃ /
(Vaidya 141)
muktāhāru pralambamānu patitaḥ kṣubhito mahāsāgaraṃ
meruṃ parvatarājamadṛśi tadā sthānātu saṃkampitam // Verse 14.25 //
etānīdṛśa śākyakanya supināṃ supināntare adṛśī
dṛṣṭvā pratibuddha ruṇṇanayanā svaṃ svāminaṃ abravīt /
devā kiṃ mi bhaviṣyate khalu bhaṇā supināntarāṇīdṛśā
bhrāntā me smṛti no ca paśyami punaḥ śokārditaṃ me manaḥ // Verse 14.26 //
śrutvāsau kalaviṅkadundubhiruto brahmasvaraḥ susvaro
gopāmālapate bhava pramuditā pāpaṃ na te vidyate /
ye sattvā kṛtapuṇyapūrvacaritā teṣeti svapnā
ime ko'nyaḥ paśyati naikaduḥkhavihitaḥ svapnāntarāṇīdṛśā // Verse 14.27 //
yatte dṛṣṭā medinī kampamānā kūṭā śailā medinīye patantā /
devā nāgā rākṣasā bhūtasaṃghāḥ sarve tubhyaṃ pūjyaśreṣṭhāṃ karonti // Verse 14.28 //
yatte dṛṣṭā vṛkṣamūloddhṛtāni keśāṃ lūnāṃ dakṣiṇenādṛśāsi /
kṣipraṃ gope kleśajālaṃ chinitvā dṛṣṭījālaṃ uddharī saṃskṛtātaḥ // Verse 14.29 //
yatte dṛṣṭau candrasūryau patantau dṛṣṭā nakṣatrā jyotiṣā nīpatantaḥ /
kṣipraṃ gope kleśaśatrū nihatvā pūjyā loke bhāvinī tvaṃ praśasyā // Verse 14.30 //
yatte dṛṣṭā muktahāraṃ viśīrṇaṃ nagnaṃ bhagnaṃ sarvakāyādṛśāsi /
kṣipraṃ gope istrikāyaṃ jahitvā puruṣastvaṃ vai bheṣyase nocireṇa // Verse 14.31 //
yatte dṛṣṭaṃ mañcakaṃ chinnapādaṃ chatre daṇḍaṃ ratnacitraṃ prabhagnam /
kṣipraṃ gope ogha catvāri tīrtvā māṃ draṣṭāsī ekachatraṃ triloke // Verse 14.32 //
(Vaidya 142)
yatte dṛṣṭā bhūṣaṇā uhyamānā cūḍā vastrā mahya mañce'dṛśāsi /
kṣipraṃ gope lakṣaṇairbhūṣitāṅgaṃ māṃ saṃpaśyī sarvalokaiḥ stuvantam // Verse 14.33 //
yatte dṛṣṭā dīpakoṭīśatāni nagarānniṣkrāntā tatpuraṃ cāndhakāram /
kṣipraṃ gope mohavidyāndhakāre prajñāloke kurvamī sarvalokam // Verse 14.34 //
yatte dṛṣṭaṃ muktahāraṃ prabhagnaṃ chinnaṃ caiva svarṇasūtraṃ vicitram /
kṣipraṃ gope kleśajālaṃ chinitvā saṃjñā sūtraṃ uddharī saṃskṛtātaḥ // Verse 14.35 //
yatte gope cittikāraṃ karoṣī nityaṃ pūjāṃ gauraveṇottamena /
nāstī tubhyaṃ durgatī naiva śokaḥ kṣipraṃ bhohī prītiprāmodyalabdhā // Verse 14.36 //
pūrve mahyaṃ dānu dattaṃ praṇītaṃ śīlaṃ cīrṇaṃ bhāvitā nityakṣānti /
tasmānmahyaṃ ye prasādaṃ labhante sarve bhontī prītiprāmodyalābhāḥ // Verse 14.37 //
kalpā koṭī saṃskṛtā me anantā bodhīmārgo śodhito me praṇītaḥ /
tasmānmahyaṃ ye prasādaṃ karonti sarve chinnā teṣu trīṇyapyapāyāḥ // Verse 14.38 //
harṣaṃ vindā ca khedaṃ janehi tuṣṭiṃ vindā saṃjanehī ca prītim /
kṣipraṃ bheṣye prītiprāmodyalābhī sehī gope bhadrakā te nimittā // Verse 14.39 //
so puṇyatejabharito siritejagarbho pūrve nimittasupine imi adṛśāsi /
(Vaidya 143)
ye bhonti pūrvaśubhakarmasamuccayānāṃ naiṣkramyakālasamaye narapuṃgavānām // Verse 14.40 //
so adṛśāsi ca karāccaraṇāddhatānā mahasāgarebhi catubhirjala lolayantā /
sarvāmimāṃ vasumatīṃ śayanaṃ vicitraṃ meruṃ ca parvatavaraṃ śirasopadhānam // Verse 14.41 //
ābhā pramukta supine tada adṛśāsi loke vilokitu mahātamasāndhakāram /
chatrodgataṃ dharaṇiye spharate trilokaṃ ābhāya spṛṣṭa vinipātadukhā praśāntā // Verse 14.42 //
kṛṣṇā śubhā caturi prāṇaka pāda lekhī catuvarṇa etva śakunādbhuta ekavarṇāḥ /
mīḍhaṃgirī paramahīna jugupsanīyā abhibhūya caṃkramati tatra ca nopalipto // Verse 14.43 //
bhūyo'dṛśī supini nadya jalaprapūrṇā bahusattvakoṭinayutāni ca uhyamānā /
so nāva kṛtva prataritva parāṃ pratārya sthāpeti so sthalavare abhaye aśoke // Verse 14.44 //
bhūyo'dṛśāti bahu ātura rogaspṛṣṭāṃ ārogyatejarahitāṃ balaviprahīnāṃ /
so vaidya bhūtva bahu oṣadha saṃprayacchā moceti sattvanayutāṃ bahurogaspṛṣṭāṃ // Verse 14.45 //
siṃhāsane va hi niṣaṇṇa sumerupṛṣṭhe śiṣyāṃ kṛtāñjalipuṭānamarānnamantāṃ /
saṃgrāmamadhyi jayu adṛśi ātmanaśca ānandaśabdamamarāṃ gagane bruvantaḥ // Verse 14.46 //
evaṃvidhā supini adṛśi bodhisattvo maṅgalya śobhanavratasya ca pāripūrim /
yāṃ śrutva devamanujā abhavanprahṛṣṭā na cirādbhaviṣyati ayaṃ naradevadevaḥ // Verse 14.47 //
iti //

iti śrīlalitavistare svapnaparivarto nāma caturdaśo'dhyāyaḥ //


______________________________________________________________________


Like what you read? Consider supporting this website: