Divyavadana [sanskrit]

107,417 words

The Sanskrit edition of the Divyavadana (“divine narratives”) represents a collection of 38 ancient Buddhist stories belonging to the Mulasarvastivada Vinaya texts, possibly dating to 2nd century CE. These stories (avadanas) typically revolve around individual persons and how their actions in past lives affect their Karma in the present. Original title: Divyāvadāna (दिव्यावदान).

Chapter 13 - Svāgata-avadāna

[104.001]. svāgatāvadānam/

[104.002]. buddho bhagavāñ śrāvastyāṃ viharati sma jetavane'nāthapiṇḍadasyārāme/
[104.002]. tena khalu punaḥ samayena śiśumāragirau bodho nāma gṛhapatiḥ prativasati āḍhyo mahādhāno mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī/
[104.004]. tena sadṛśāt kulāt kalatramānītam/
[104.005]. sa tayā sārdhaṃ krīḍati ramate paricārayati/
[104.005]. tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā/
[104.006]. upariprāsādatalagatā ayantritopacārā dhāryate, kālartukaiścopakaraṇairanuvidhīyate, vaidyaprajñaptaiścāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyaistiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhāraiḥ/
[104.008]. hārārdhahārabhūṣitagātrā apsareva nandanavanacāriṇī mañcānmañcaṃ pīṭhātpīṭhamanavatarantī adharimāṃ bhūmim/
[104.010]. na cāsyāḥ kiṃcidamanojñaśabdaśravaṇam yāvadeva garbhasya paripākāya/
[104.010]. aṣṭānāṃ navānāṃ māsānāmatyayāt prasūtā/
[104.011]. dārikā jātā abhirūpā darśanīyā prādādikā sarvāṅgapratyaṅgopetā/
[104.012]. tasyāstrīṇi saptakānyekaviṃśatidivasān vistareṇa jātimahaṃ kṛtvā varṇasaṃsthānaviśeṣānurūpaṃ nāmadheyaṃ vyapasthāpitam/
[104.013]. dhātryaṅkagatā unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā saripimaṇḍenānyaiśca cottaptottaptairupakaraṇaviśeṣaiḥ/
[104.014]. āśu vardhate hradasthamiva paṅkajam/
[104.015]. yadā mahatī saṃvṛttā, tadā rūpiṇī yauvanānurūpayā ācāravihāraceṣṭayā devakanyeva tadgṛhamavabhāsamānā sugṛtsambandhibāndhavānāmantarjanasya ca prītimutpādayati/
[104.016]. tasyāstādṛśīṃ vibhūtiṃ śrutvā nānādeśanivāsrājaputrā amātyaputrā gṛhapatiputrā dhaninaḥ śreṣṭhiputrāḥ sārthavāhaputrāśca bhāryārtham yācanakān preṣayanti/
[104.018]. yathā yathā cāsau prāthyate, tathā tathā bodho gṛhapatiḥ sutarāṃ prītimutpādayati/
[104.019]. saṃlakṣayati--mayā eṣā na kasyacidrūpeṇa deyā, na śilpena, nāpyādhipatyena, kiṃ tu yo mama kulaśīlena dhanena sadṛśo bhavati, tasya mayā dātavyeti/
[104.020]. sa caivaṃ cintayati//
[104.021]. anāthapiṇḍadena gṛhapatinā śrutam yathā śiśumāragirau bodho gṛhapatistasya duhitā evaṃ rūpayauvanasamuditā, nānādeśanivāsināṃ rājāmātyagṛhapatidhanināṃ śreṣṭhisārthavāhaputrāṇāmarthāya prārthyata iti/
[104.023]. śrutvā ca punarasyaitadabhavat--ahamapi tāvat tāṃ putrasyārthāya prārthayāmi/
[104.024]. kadācid bodho gṛhapatirdadyāditi viditvā tasyā yācanakāḥ preṣitāḥ/
[104.024]. bodhena gṛhapatinā anāthapiṇḍadasya gṛhapateḥ samudācāradhanasampadaṃ ca vicārya dattā/
[104.025]. anāthapiṇḍadena gṛhapatinā mahatā śrīsamudayena putrasya pariṇītā/
[104.026]. yāvat punarapi bodhasya gṛhapateḥ patnyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā/
[104.027]. yameva divasamāpannasattvā saṃvṛttā, tameva divasaṃ bodhasya gṛhapateranekānyanarthaśatāni prādurbhūtāni/
[104.028]. tena naimittikā āhūya pṛṣṭāh--bhavantaḥ, paśyata kasya prabhāvānmamānarthaśatāni prādurbhūtāni/
[104.029]. naimittikā vicāryaikamatenāhuh--gṛhapate, ya eṣa tava patnyāḥ kukṣimavakrāntaḥ, asyaiṣa prabhāvaḥ/
[104.030]. tadasya parityāgaḥ kriyatām/
[104.031]. iti śrutvā bodho gṛhapatiḥ paraṃ viṣādamāpannaḥ/
[104.031]. kathayati--bhavantaḥ, svāgataṃ na parityakṣyāmīti/
[104.032]. naimittāḥ svastītyuktvā prakrāntāḥ/
[104.032]. atha bodho gṛhapatirviyogasaṃjanitadaurmanasyo'pi[105] lokāpavādabhayādabhyupekṣyāvasthitaḥ/

[105.001]. yathā yathāsau garbho vṛddhiṃ gacchati, tathā tathā bodhasya gṛhapateruttarottarātiśayenānarthaśatānyutpadyante/
[105.002]. sa saṃlakṣayati--ka etāni śṛṇoti? udyānaṃ gatvā tiṣṭhāmīti viditvā tena pauruṣeyā uktāh--yadi me kaścinmahānanartha utpadyate, sa śrāvayitavyo nānya ityuktvā udyānaṃ gatvā avasthito yāvadasyāsau patnī prasūtā/
[105.005]. dārako jātaḥ/
[105.005]. anyatamaḥ puruṣastvaritaṃ tvaritaṃ bodhasya gṛhapateḥ sakāśaṃ gataḥ/
[105.005]. tenāsau dūrata eva dṛṣṭaḥ/
[105.006]. sa saṃlakṣayati--yathāyaṃ tvaritatvaritamāgacchati, nūnaṃ mahānanarthaḥ prādurbhūtaḥ/
[105.007]. iti viditvā sasambhramaḥ pṛcchati--bhoḥ puruṣa, kiṃ tvaritvaritamāgacchasīti? sa kathayati--gṛhapte, diṣṭyā vardhase, putraste jāta iti/
[105.008]. sa kathayati--bhoḥ puruṣa, yadyapi me putro'narhaśatānyutpādya jātaḥ, tathāpi svāgatamasyeti/
[105.009]. tadanantarameva dvitīyapuruṣastathaiva tvaritatvaritamaśruparyākulekṣaṇo bodhasya gṛhapateḥ sakāśaṃ gataḥ/
[105.010]. so'pi tenānarthatayā sasambhrameṇa pṛṣṭah--bhoḥ puruṣa, kiṃ tvaritatvaritamāgacchasīti? sa bāṣpoparudhyamānagadgadakaṇṭhaḥ karuṇādīnavilambitākṣaraṃ kathayati--gṛhapate, gṛhe'gnirutthitaḥ/
[105.012]. sarvaṃ svāpateyaṃ dagdhamiti/
[105.012]. sa muhurmuhuranarthaśravaṇadṛḍhīkṛtacittasaṃtatiḥ kathayati--bhoḥ puruṣa, prāptavyametat/
[105.013]. alaṃ viṣādena, tūṣṇīṃ tiṣṭheti/
[105.014]. atha tasya jñātayo lokadharmānuvṛttyā avajñāpūrvakena nāmadheyaṃ vyavasthāpayitumārabdhāh--kiṃ bhavatu dāraksya nāmeti/
[105.015]. tatraike kathayanti--yatkulasadṛśaṃ tatkriyatāmiti/
[105.015]. apare kathayanti--yena bodhasya gṛhapateḥ kukṣigatenaivānekadhanasamuditaṃ gṛhaṃ nidhanamupanītam, tasya kīdṛśaṃ kulasadṛśaṃ nāma vyavasthāpyate? api tu ayaṃ pitrā jātamātraḥ svāgatavādena samudācaritaḥ, tasmādasya svāgata iti nāma bhavatu iti/
[105.018]. tasya svāgata iti nāmadheyaṃ vyavasthāpitam/
[105.018]. yathā yathā svāgato vṛddhimupayāti, tathā tathā bodhasya gṛhapaterdhanadhānyahiraṇyasuvarṇadāsīdāsakarmakarapauruṣeyāstanutvaṃ parikṣayaṃ paryādānaṃ gacchanti/
[105.020]. yāvadapareṇa samayena bodho gṛhapatiḥ kālagataḥ/
[105.021]. sāpyasya patnī kālagatā/
[105.021]. tadgṛhaṃ pratisaṃskṛtaṃ punaragninā dagdham/
[105.022]. ye'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ, tataḥ keṣāṃcidyānapātraṃ vipannam, keṣāṃcit paṇyamapaṇyījātam, kecit tatraivānayena vyasanamāpannāḥ, keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam, keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ, keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam/
[105.026]. kecidbodhasya gṛhapateḥ prāṇaviyogaṃ śrutvā tatraiva avasthitāḥ/
[105.027]. jñātīnāmapi kecit kālagatāḥ, kecinniṣpalāyitāḥ, kecit tatraivāvasthitāḥ svāgatasya vācamapi na prayacchanti/
[105.028]. dāsīdāsakarmakarapauruṣeyā api kecit kālagatāḥ, kecinniṣpalāyitāḥ, kecidanyāśrayeṇa tatraivāvasthitāḥ santaḥ svāgatasya nāmāpi na gṛhṇanti/
[105.030]. kiṃ tu bodhasyaikā purāṇavṛddhā dāsī kṛtajñatayā svāgatasyopasthānaṃ kurvantī tiṣṭhati/
[105.031]. tayā sa lipyakṣaracāryasyākṣarāṇi śikṣayitumupanyastaḥ/
[105.031]. saṃlakṣayati--bodhasya gṛhapatergṛhamanekadhanasamuditaṃ vistīrṇasvajanabandhuvargaṃ prabhūtadāsīdāsakarmakarapauruṣeyam[106] paryādānaṃ gatam/

[106.001]. svāgato'haṃ cāvasthitāḥ/
[106.001]. tajjijñāsyāmi tāvat kasyāpuṇyenāyamupaplavaḥ, kiṃ svāgatasya āhosvinmameti/
[106.002]. tayā svāgatasya nāṃnā sthālyāṃ taṇḍulān prakṣipya bhaktārtham yojitā vinaṣṭāḥ/
[106.003]. tata ātmano nāṃnā tathaiva yojitāḥ, śobhanaṃ bhaktaṃ saṃpannam/
[106.004]. saṃlakṣayati--asau mandabhāgyaḥ/
[106.004]. etamāgamya bodhasya gṛhapatergṛhamanekadhanasamuditaṃ vistīrṇasvajanabandhuvargaṃ prabhūtadāsīdāsakarmakarapauruṣeyaṃ parikṣayaṃ paryādānaṃ gatam/
[106.006]. ahaṃ punar na yāsyāmīti/
[106.006]. kṛtaḥ sthāsyāmīti? atra prāptakālaṃ sarvathā yāvat prāṇaviyogo na bhavati tāvanniṣpalāyeyem/
[106.007]. iti viditvā yattatra kiṃcit sāramasti, tamādāya niṣpalāyitā/
[106.008]. tasmiñ śūnye gṛhe śvānaḥ praviśya kalahaṃ kartumārabdhāḥ/
[106.008]. yāvadanyatamo dhūrtapuruṣastena pradeśenātikrāmati/
[106.009]. sa śvānakalahaṃ śrutvā saṃlakṣayati--bodhasya gṛhapatergṛhe śvānaḥ kaliṃ kurvanti/
[106.010]. kiṃ tadanyaṃ bhavet? paśyāmi tāvaditi/
[106.010]. sa tatra praviṣṭo yāvat paśyati śūnyam/
[106.011]. so'pi tasmādyat kiṃciccheṣāvaśeṣamasti, tamādāya prakrāntaḥ//
[106.012]. tataḥ svāgato bhojanavelāṃ jñātvā lekhaśālāyāḥ svagṛhamāgato bhoktumiti yāvat paśyati śūnyam/
[106.013]. sa bhoktukāmāvarjitasaṃtatih(?) kṣudhāsaṃjanitadaurmanasyaḥ śabdāpayitumārabdhah--amba ambeti/
[106.014]. na kaścidvacanaṃ dadāti/
[106.014]. sa tadgṛhamatiścāmutaśca vyavalokya nairāśyamāpanno niṣkrāntaḥ/
[106.015]. tasya gṛhasya nātidūre'nyagṛham/
[106.015]. tasmin svāgatasya jñātastiṣṭhanti/
[106.015]. sa teṣāṃ sakāśaṃ gato yāvattatra kaliḥ prādurbhūtaḥ/
[106.016]. te kalahaṃ kṛtvā vyupaśāntāḥ parasparaṃ kathayanti--bhavantaḥ, pūrvamasmākamanyonyaṃ dṛṣṭvā sneho bhavati, idānīṃ tu dveṣaḥ/
[106.017]. paśyadhvaṃ kaścidanya āgataḥ syāditi/
[106.018]. te samanveṣitumārabdhā yāvat paśyanti svāgatam/
[106.018]. tatraike kathayanti--bhavantaḥ, svāgataḥ praviṣṭa iti/
[106.019]. apare kathayanti--nāyaṃ svāgatāḥ, kiṃ tu durāgataḥ, imamāgamyāsmākaṃ kaliḥ prādurbhūta iti/
[106.020]. sa tairgrīvāyāṃ gṛhītvā niṣkāsito'nyatra gataḥ/
[106.021]. tasmādapi niṣkāsito yāvat kroḍamallānāṃ madhye praviṣṭaḥ/
[106.021]. te yatra yatra bhaikṣārthikāḥ praviśanti, tatra nirbhartsyante niṣkāsyante ca/
[106.022]. te nairāśyamāpannā riktahastakā riktamallakāḥ śūnyadevakulamaṇḍapavṛkṣamūlānyāgatāḥ/
[106.023]. te'nyonyaṃ pṛcchanti--bhavantaḥ, vayaṃ pūrve yatra yatra gacchāmastataḥ pūrṇahastāḥ pūrṇamallakā āgacchāmaḥ/
[106.024]. idānīṃ ko yogo yena vayaṃ riktahastakā riktamallakā nairāśyamāpannā ihāgatā iti? tatraike kathayanti--nūnaṃ ko'pi mandabhāgyo'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti/
[106.027]. apare kathayanti--gatametat/
[106.027]. dvidhā bhūtvā praviśāma iti/
[106.027]. te parasmin divase dvidhā praviṣṭāḥ/
[106.028]. tatra yeṣāṃ madhye svāgataste tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallāśca yathānilayamāgatāḥ/
[106.029]. te tvanye pūrṇahastā pūrṇamallakā āgatāḥ/
[106.030]. ye te riktahastakā riktapātrā āgatāste bhūyo dvidhā bhūtvā praviṣṭāḥ/
[106.030]. tatra teṣāmapi yeṣāṃ madhye svāgataste tathaiva riktahastā riktamallakāścāgatāḥ/
[106.031]. te bhūyo dvidhā bhūtā evam yāvat svāgatakroḍamallakau praviṣṭau riktahastau riktamallakau āgatau/
[106.032]. te tvanye pūrṇahastāh [107] pūrṇamallakā āgatāḥ/

[107.001]. tataste kroḍamallakāḥ sarve saṃbhūya saṃkalpaṃ kartumārabdhāh--bhavantaḥ, ayaṃ mandabhāgyo'smākaṃ madhye praviṣṭho yena vayaṃ riktahastā rikmallakāścāgatāḥ/
[107.002]. niṣkāsayāma enamiti/
[107.003]. sa taiḥ prabhūtān prahārān dattvā śirasi ca mallakaṃ bhaṅktvā niṣkāsitaḥ//
[107.004]. atrāntare yāvacchrāvasteyo vaṇijo bodhasya gṛhapatervayasyaḥ paṇyamādāya śiśumāragirimanuprāptaḥ/
[107.005]. tena svāgato mallakena hastagatena pīṭhīṃ gato mukhabimbakena pratyabhijñāta uktaśca--putra tvaṃ bodhagṛhapateḥ putra iti? sa kathayati--tāta, ahaṃ tasya putro durāgata iti/
[107.006]. sa muhūrtaṃ tūṣṇīṃ sthitvā aśruparyākulekṣaṇaḥ kathayati--putra, tau tava mātāpitarau kālagatau? te jñātayah? sa āha--teṣāmapi kecit kālagatāḥ kecidihaiva tiṣṭhanto vācamapi na prayacchanti/
[107.008]. te dāsīdāskarmakarapauruṣeyāh? teṣāmapi kecit kālagatāḥ, kecinniṣpalāyitāḥ, kecidihaivānyānāśrityāvasthitā vācamapi na prayacchanti/
[107.010]. yadavaśiṣṭaṃ dhanaṃ tadapi kiṃcidagninā dagdham/
[107.011]. ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ, tatrāpi keṣāṃcit paṇyamapaṇyībhūtam, kecit tatraivānayena vyasanamāpannāḥ, keṣāṃcit kāntāramadhyagatānāṃ taskairadravyamapahṛtam, keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ, keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam/
[107.015]. kecit tasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ/
[107.015]. sa dīrghamuṣṇaṃ ca niśvasya kathayati--putra śrāvastīṃ kiṃ na gacchasi? tāta, kiṃ tatragatasya bhaviṣyati? putra, tatrānāthapiṇḍado gṛhapatiḥ, tasya putreṇa tava bhaginī pariṇītā/
[107.017]. tava yogodvahanaṃ kariṣyatīti/
[107.017]. sa kathayati--tāta, yadyevaṃ gacchāmīti/
[107.018]. tena tasya dvau kārṣāpaṇau dattau, uktaśca--putra, ābhyāṃ tāvadātmānaṃ saṃdhāraya, yāvadahaṃ paṇyaṃ visarjayāmi/
[107.019]. mayā sārdhaṃ gamiṣyasi/
[107.019]. tena tau kārṣāpaṇau khustavastrānte baddhvā sthāpitau, karmavipākena vismṛtau/
[107.020]. tathaivāsau kutaścit kiṃcidārāgayati kiṃcinnārāgāyati/
[107.021]. kṣudhayā pīḍyamāno'vasthitaḥ/
[107.021]. yāvadasau vaṇik paṇyaṃ visarjayitvā pratipaṇyamādāya svāgataṃ vaismṛtya saṃprasthitaḥ/
[107.022]. svāgato'pi tena sārdhaṃ saṃprasthitaḥ/
[107.023]. yāvat te sārthakāḥ kaliṃ kartumārabdhāḥ, balīvardā yoddhumārabdhāḥ/
[107.023]. sārthikāḥ kathayanti--bhavantaḥ, pratyavekṣata sārtham/
[107.024]. asau durāgato'trāgataḥ syāditi/
[107.024]. taiḥ pratyavekṣamāṇairasau dṛṣṭaḥ/
[107.024]. te taṃ khaṭucapeṭādibhistāḍayitvā ardhacandrakāreṇa grīvāyāṃ gṛhītvā niṣkāsitumārabdhāḥ/
[107.025]. sa niṣkāsitaḥ/
[107.026]. niṣkramyamāṇo vikroṣṭumārabdhaḥ/
[107.026]. sārthavāhastaṃ kolāhalaśabdaṃ śrutvā nirīkṣitumārabdhaḥ, yāvat paśyati taṃ niṣkāsyamānam/
[107.027]. sa kathayati--bhavantaḥ, enaṃ niṣkāsayata, mamaiṣa vayasyaputro bhavatīti/
[107.028]. te kathayanti--sārthavāha, yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam, kathaṃ tena sārdhaṃ gacchāmah? sarvathā tvaṃ sārthasya svāmī/
[107.029]. yadyeṣa gacchati, vayaṃ na gacchāma iti/
[107.030]. sārthavāhastaṃ kathayati--putra, mahājanavirodho'tra bhavati/
[107.030]. sārthakāḥ kṣubhitāḥ/
[107.031]. tvaṃ paścādvāsoddhātikayā gaccha, ahaṃ tavārthe āhāraṃ sthāpayāmīti/
[107.031]. sa mātāpitṛviyogapratispardhinā pūrvakarmāparādhaprabhāveṇa duḥkhadaurmanasyena saṃtāpitamanāḥ sāśrukaṇṭhastūṣṇīmavasthitaḥ/

[108.001]. [108] sārthaḥ saṃprasthitaḥ/
[108.001]. so'pi vāsoddhātikayā gantumārabdhaḥ/
[108.001]. sa sārthavāhastasyāhāraṃ patrapuṭake baddhvā kiṃcidbhūmau pāṃśunā praticchādya sthāpayati, kiṃcidvṛkṣaśākhāpatrairavacchādya/
[108.002]. tatra yaṃ bhūmau sthāpayati, sa śṛgālairanyaiścatuṣpādaurbhakṣyate/
[108.003]. yaṃ vṛkṣaśākhāsu, sa pakṣibhiḥ śākhāmṛgaiśca bhakṣyate/
[108.004]. tataḥ kiṃcidārāgayati kiṃcinnārāgayati/
[108.004]. asthānamanavakāśo yaccaramabhavikaḥ sattvo'samprāpte viśeṣādhigame so'ntarā kālaṃ kuryāt/
[108.005]. sa kṛcchreṇa śrāvastīmanuprāptaḥ/
[108.005]. bahiḥ śrāvastyāmudapānopakaṇṭhake viśrāntaḥ/
[108.006]. yāvat tasya bhaginyāḥ santikā preṣyadārikā udakārthinī kumbhamādāya gatā/
[108.007]. sa tayā mukhabimbakena pratyabhijñātaḥ/
[108.007]. ciraṃ nirīkṣya hīnadīnavadanā kathayati--dāraka, tvaṃ bodhasya gṛhapateḥ śuśumāragirīyakasya putra iti? sa kathayati--evaṃ māṃ bhaginījanaḥ saṃjānīta iti/
[108.009]. aśruparyākulekṣaṇā bāṣpoparudhyamānakaṇṭhā urasi prahāraṃ dattvā karuṇādīnavilambitākṣaraṃ praṣṭumārabdhā/
[108.010]. tau tava mātāpitarau kālagatau? kālagatau/
[108.011]. te jñātayah? sa kathayati--teṣāmapi kecit kālagatāḥ, kecinniṣpalāyitāḥ, kecit tatraiva tiṣṭhanto vācamapi na prayacchanti/
[108.012]. te dāsīdāsakarmakarapauruṣeyāh? teṣāmapi kecit kālagatāḥ, kecinniṣpalāyitāḥ, kecit tatraivānyānāśrityāvasthitā vācamapi na prayacchanti/
[108.014]. yadapi dhanajātaṃ tadapi kiṃcidagninā dagdham, kiṃcidanyapauruṣeyā gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ/
[108.015]. tatrāpi keṣāṃcidyānapātraṃ vipannam, keṣāṃcit paṇyamapaṇyībhūtam, kecit tatraivānayena vyasanamāpannāḥ, keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam, keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ, keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam, kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ/
[108.019]. dīrghamuṣṇaṃ ca niśvasya kathayati--ihaiva tiṣṭha yāvatte bhaginyāḥ kathayāmīti/
[108.020]. tayā gatvā tasyāḥ prayacchannaṃ kathitam/
[108.020]. kīdṛśena paṇyeneti? kathayati--kuto'sya paṇyam? daṇḍamasya haste mallakaśceti/
[108.021]. tayā tasyārthaṃ mahārhāṇi vastrāṇi dattāni/
[108.021]. kārṣāpaṇāṃśca dattvā uktā ca--sa vaktavyo yadi te bhāgineyo bhāgineyikā upasaṃkrāmati, tasyaiva kārṣāpaṇān dadyāḥ/
[108.023]. jñātīnāṃ pratarkyo bhaviṣyatīti/
[108.023]. vastrāṇyādāya kārṣāpaṇāṃśca tasya sakāśaṃ gatā kathayati--imāni te vastrāṇi kārṣāpaṇāśca bhaginyā preṣitāni, kathayati ca--yadi te bhāgineyo bhāgineyikā upasaṃkrāmati, tasyaitatkārṣāpaṇān dadyāḥ/
[108.025]. jñātīnāṃ pratarkyo bhaviṣyasi/
[108.026]. sa kathayati--śobhanameva bhavati/
[108.026]. ityuktvā tūṣṇīmavasthitaḥ/
[108.027]. dārikā prakrāntā/
[108.027]. sa saṃlakṣayati--anāthapiṇḍado gṛhapatirvistīrṇasvajanaparivāraḥ/
[108.027]. asmākamapi pitā vistīrṇaparivāraḥ/
[108.028]. teṣāmamekaikaśo vārtāṃ pratyavekṣate/
[108.028]. bhaginyā ciramālāpo bhaviṣyati/
[108.029]. sa ca mārgapariśramakhinnena kṣudhārtena na śakyate kartum/
[108.029]. purobhakṣikāṃ tāvat karomi/
[108.030]. tṛptaḥ sukhālāpam udyānaṃ gatvā śayitaḥ/
[108.031]. ācaritaṃ śrāvastyāmudyānamoṣakāḥ puruṣāḥ pratidinamanvāhiṇḍyante/
[108.032]. te yadi suptaṃ puruṣaṃ paśyanti, pādena ghaṭṭayanti/
[108.032]. sa yadi prativibudhyate[109] , tamevaṃ vadanti--bhoḥ puruṣa, na tvayā śrutam yathā śrāvastyāmudyānamoṣakāḥ puruṣāḥ pratidinamanvāhiṇḍyante? te yadi suptaṃ puruṣaṃ paśyanti, vadanti--uttiṣṭha gaccheti/

[109.002]. yadi na prativibudhyate, muṣitvā gacchanti/
[109.003]. taiḥ pādena ghaṭṭito na prativibudhyate/
[109.003]. muṣitvā prakrāntāḥ/
[109.003]. sa vigatamadyamadaḥ pratibuddho yāvat paśyati tānyevānantakāni(?) prāvṛtyāvasthitaḥ/
[109.004]. tato'sya bhaginī saṃlakṣayati--aticirayatyasau/
[109.005]. nūnamatra kāraṇena bhavitavyamiti/
[109.005]. tasyāsau dārikā punaḥ preṣitā--dārike gaccha, cirayatyasau, paśya kimarthaṃ nāgacchatīti/
[109.006]. gatā yāvat paśyati muṣitakaṃ tenaiva veṣeṇāvasthitam/
[109.007]. tvaritatvaritaṃ gatā tasyāḥ kathayati--ārye, muṣitastenaiva veṣeṇa tiṣṭhatīti/
[109.008]. saṃlakṣayati--yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam, yadi tamiha praveśayāmi, sthānametadvidyate yanmayāpi śvaśuragṛhamanayena vyasanamāpatsyate/
[109.010]. nāsāviha praveśayitavyaḥ/
[109.010]. iti viditvā tayāpyupekṣitaḥ//
[109.011]. tasyāpi pūrvakarmāparādhādvismṛtam/
[109.011]. sa kroḍamallakānāṃ madhye praviṣṭaḥ/
[109.011]. te yatra yatra bhaikṣārthinaḥ praviśanti, tatra tatra nirbhatsyante ca niṣkāsyante ca/
[109.012]. nairāśyamāpannā riktahastā riktamallakāḥ śūnyadevakulamaṇḍapavṛkṣamūlānyāgatāḥ/
[109.013]. te'nyonyaṃ pṛcchanti--bhavantaḥ, vayaṃ pūrvam yatra yatra gacchāmastataḥ pūrṇahastāḥ pūrṇamallakā gacchāmaḥ/
[109.014]. idānīṃ ko yogo yena vayaṃ riktahastā riktamallakā nairāśyamāpannā ihāgatā iti? tatraike kathayanti--nūnaṃ ko'pi mandabhāgyo'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti/
[109.016]. apare kathayanti--dvidhā bhūtvā praviśāma iti/
[109.017]. te'parasmin divase dvidhā bhūtvā praviṣṭāḥ/
[109.017]. tatra yeṣāṃ madhye svāgataḥ, te tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallakāścāgatāḥ/
[109.018]. te tvanye pūrṇahastāḥ pūrṇamallakā āgatā/
[109.019]. ye riktahastā riktamallakā āgatāḥ, te bhūyo dvidhā bhūtvā praviṣṭāḥ/
[109.020]. teṣāmapi yeṣāṃ madhye svāgataḥ, te tathaiva riktahastā riktamallakāścāgatāḥ/
[109.020]. te bhūyo dvidhā bhūtā evam yāvat svāgato'nyaśca kroḍamallakaḥ praviṣṭaḥ/
[109.021]. tau riktahastau riktamallakau āgatau, te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ/
[109.022]. te kroḍamallakāḥ sarve saṃbhūya saṃjalpaṃ kartumārabdhāh--bhavantaḥ, ayaṃ mandabhāgyasattvo'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakāścāgatāḥ/
[109.024]. niṣkāsayāma enamiti/
[109.024]. sa taiḥ prabhūtān prahārān dattvā śirasi ca mallakaṃ bhaṅktvā niṣkāsitaḥ//
[109.025]. atrāntare'nāthapiṇḍadena gṛhapatinā buddhapramukho bhikṣusaṃgho'ntargṛhe bhaktenopanimantritaḥ/
[109.026]. tena dauvārikāṇāmājñā dattā--na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam/
[109.027]. paścāt tān bhojayiṣyāmīti/
[109.027]. kroḍamallakā ye tasya gṛhaṃ pratiśaraṇabhūtāste sarve saṃnipatitāḥ praveṣṭumārabdhāḥ/
[109.028]. dauvārikeṇa virodhitāḥ/
[109.029]. kathayanti--bhoḥ puruṣa, asmākameva nāṃnā ayaṃ gṛhapatiḥ prajñāyate anāthapiṇḍado gṛhapatiriti/
[109.030]. tat kimidamiti kṛtvā asmān vidhārayasīti? sa kathayati--gṛhapatinā ājñādattā--na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam/
[109.032]. paścāt tān bhojayiṣyāmīti/
[109.032]. te kathayanti--bhavantaḥ, na kadācidvayaṃ vidhāryamāṇāh[110] /

[110.001]. taṃ paśyata atrāryā durāgata āgato bhavediti/
[110.001]. te samanveṣṭitumārabdhā yāvat paśyantyekasmin pradeśe nilīyāvasthitam/
[110.002]. tatastaiḥ kolāhalaśabdaḥ kṛtah--ayaṃ bhavantaḥ sa durāgato nilīnastiṣṭhatīti/
[110.003]. sa taiḥ prabhūtān prahārān datvā niṣkāsitastīvreṇa ca paryavasthānena śirasi mallakena prahāro dattaḥ/
[110.004]. tasya śiro bhagnam/
[110.004]. sa nivartya vipralapitumārabdhaḥ/
[110.005]. tatastairhastapādeṣu gṛhītvā saṃkārakūṭe kṣiptah--durāgata atra tiṣṭheti/
[110.005]. sa rudhireṇa pragharatā tasmin saṃkārakūṭe'vasthitaḥ/
[110.006]. yāvadbhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yenānāthapiṇḍadasya gṛhapater niveśanaṃ tenopasaṃkrāntaḥ/
[110.008]. adrākṣīdbhagavān svāgataṃ paruṣarūkṣāṅgulidīrghakeśaṃ rajasāvacūrṇitagātraṃ kṛśamalpasthānaṃ malinajīrṇavāsonivasitaṃ śirasā bhagnena rudhireṇa pragharatā anyaiśca vraṇaiścākīrṇaiḥ, makṣikābhirupadrutaiḥ saṃkārakūṭe nipatitam/

[110.010]. dṛṣṭvā ca punarbhikṣūnāmantrayate sma--tṛpyata bhikṣavaḥ sarvabhavopapattibhyaḥ/
[110.011]. tṛpyata sarvabhavopapattyupakaraṇebhyaḥ, yatra nāma caramabhavikasya sattvasyeyamavasthā/
[110.011]. tatra bhagavāṃs taṃ svāgatamāmantrayate--ākāṅkṣase vatsa pātraśeṣam? bhagavan/
[110.012]. tatra bhagavānāyuṣmantamānandamāmantrayate--svāgatasya te ānanda pātraśeṣaḥ sthāpayitavyamiti/
[110.013]. evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratyaśrauṣīt//
[110.015]. atha bhagavān yenānāthapiṇḍadasya gṛhapaterbhaktābhisārastenopasaṃkrāntaḥ/
[110.015]. upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
[110.016]. anāthapiṇḍado gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā praṇītena khādanīyabhojanīyena svahastena saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya/
[110.019]. āyuṣmata ānandasya tatpātraśeṣaṃ svāgatāya vismṛtam/
[110.019]. asaṃmoṣadharmāṇo buddhā bhagavantaḥ/
[110.020]. bhagavatā utthāpitam/
[110.020]. āyuṣmānānando bhagavataḥ pātraṃ gṛhītumārabdho yāvat paśyati tatra pātraśeṣaṃ na saṃsthāpitam/
[110.021]. dṛṣṭvā ca smṛtirutpannā/
[110.021]. sa dharmatattvo vacasā(?) atha roditumārabdhaḥ/
[110.022]. bhagavānāha--kasmāt tvamānanda rodiṣīti/
[110.022]. sa kathayati--na mayā bhadanta bhagavataḥ kadācidājñā pratyūḍhapūrveti/
[110.023]. kiṃ kṛtam? svāgatasya pātraśeṣaṃ na sthāpitamiti/
[110.024]. bhagavānāha--na tvayā ānanda mamājñā pratismṛtā, api tu svāgatasyaiva tāni karmāṇi labdhasambhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyabhāvīni yena tava vismṛtam/
[110.026]. alaṃ viṣādena/
[110.026]. gaccha, taṃ śabdāpayeti/
[110.026]. sa gatvā śabdāpayitumārabdhaḥ/
[110.026]. anekaiḥ prativacanaṃ dattam/
[110.027]. svāgatasya tadapi vismṛtam yadbhagavatā pratijñātam--tava pātraśeṣaṃ sthāpayiṣyāmīti/
[110.028]. sa saṃlakṣayati--ko'pyayaṃ puṇyakarmā bhagavatā trailokyaguruṇā samanvāhṛtaḥ śabdata iti/
[110.028]. āyuṣmatā ānandena gatvā bhagavata ārocitam/
[110.029]. bhagavan svāgata ityuktvā anekaiḥ prativacanaṃ dattam/
[110.030]. na jāne kaṃ śabdāpayāmīti/
[110.030]. bhagavānāha--gaccha ānanda, gatvā kathaya--yo bodhasya gṛhapateḥ śuśumāragirīyasya putraḥ svāgataḥ, sa āgacchatu iti/
[110.031]. āyuṣmatā ānandena gatvoccaiḥ śabdairuktah--yo bodhasya gṛhapateḥ śuśumāragirīyakasya putraḥ svāgataḥ, sa āgacchatu iti/
[110.032]. tena putur nāmaśravaṇādātmano nāma smṛtam/
[110.032]. sa śanairdaṇḍaviṣṭambhanayogādutthāya gāthāṃ bhāṣate--

[111.001]. [111] bhraṣṭaḥ svāgataśabdo'yaṃ kutaḥ punarihāgataḥ/
[111.002]. nūnaṃśreyaso nāśaḥ śreyasaśca samudbhavaḥ//1//
[111.003]. teṣāṃ sarvajña nātho'si ye hi tvāṃ śaraṇaṃ gatāḥ/
[111.004]. teṣāṃ svāgatamāryāṇām ye ca te śāsane ratāḥ//2//
[111.005]. ahaṃ tu bhāgyarahitaḥ sarvabandhuvivarjitaḥ/
[111.006]. śocyaḥ kaṣṭāṃ daśāṃ prāptaḥ śokaśalyasamarpitaḥ//3// iti/
[111.007]. athāyuṣmānānandastamādāya yena bhagavāṃstenopasaṃkrāntaḥ/
[111.007]. upasaṃkramya bhagavantamidamavocat--ayaṃ bhadanta svāgata iti/
[111.008]. sa bhagavatā kṣudhāsaṃjanitadaurmanasyaḥ samāśvāsitaḥ, uktaśca--putra, imaṃ pātraśeṣaṃ paribhuṅkṣveti/
[111.009]. sa taṃ dṛṣṭvā saṃlakṣayati--yadyapyahaṃ bhagavatā trailokyaguruṇā daivāt samanvāhṛtaḥ, tadapi stokaḥ pātraśeṣaḥ sthāpitaḥ/
[111.010]. kimatra bhokṣya iti/
[111.011]. bhagavāṃstasya cetasā cittamājñāya kathayati--vatsa, yadi tvaṃ sumerumātraiḥ piṇḍaiḥ samudrasadṛśena kuṣkiṇā paribhokṣyase, tathāpyavyayaṃ tanna parikṣayaṃ gamiṣyati, yāvattṛptaḥ paribhuṅkṣva yathāsukhamiti/
[111.013]. tena tāvad bhuktam yāvat tṛpta iti/
[111.013]. tatsaṃtarpitendriyo bhagavato mukhaṃ vyavalokayitumārabdhaḥ/
[111.014]. bhagavānāha--vatsa svāgata, tṛpto'si? tṛpto'smi bhagavan/
[111.014]. vatsa, yadyevamapaścimaṃ kavalaṃ gṛhāṇa, antardhāsyatyeṣa pātra iti/
[111.015]. tenāpaścimakavalo gṛhītaḥ, so'ntarhitaḥ/
[111.015]. bhagavān dakṣiṇādeśanāṃ kṛtvā prakrāntaḥ/
[111.016]. caramabhavikaḥ sa sattvo bhagavantaṃ pṛṣṭataḥ pṛṣṭataḥ samanubaddhaḥ/
[111.017]. yāvadbhagavān vihāraṃ gatvā purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
[111.017]. so'pi bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
[111.018]. bhagavān saṃlakṣayati--puṣpāṇāmenaṃ preṣayāmi, karmāpanayo'sya kartavya/
[111.019]. iti viditvā svāgatamāmantrayate--vatsa sbāgata, santi te kārṣāpaṇāh? na santi bhagavan/
[111.020]. vatsa svāgata, vastrāntaṃ nirīkṣasva/
[111.020]. vastrāntaṃ nirīkṣitumārabdho yāvat paśyati dvau kārṣāpaṇau/
[111.021]. sa kathayati--bhagavan, dvau kārṣāpaṇau/
[111.021]. vatsa gaccha, gaṇḍakasyārāmikasya sakāśānnīlotpalāni gṛhītvā āgaccheti/
[111.022]. svāgatastasya sakāśaṃ gataḥ/
[111.022]. sa taṃ dūrādeva dṛṣṭvā paryavasthitaḥ/
[111.023]. sa saṃlakṣayati--āgato'yaṃ dūrāgataḥ/
[111.023]. niyataṃ mamānartho bhavati/
[111.023]. iti viditvā saparuṣaṃ kathayati--durāgata, kimarthaṃ rvamihāgacchasīti/
[111.024]. sa gāthāṃ bhāṣate--
[111.025]. nīlotpalairasti kāryaṃ me tathānyair nāpi paṅkajaiḥ/
[111.026]. munīndrasya tu dūto'haṃ sarvajñasya yaśasvinaḥ//4//
[111.027]. ityuktvā pratinivartitumārabdhaḥ/
[111.027]. so'pi gāthāṃ bhāṣate--
[111.028]. ehyehi yadi dūto'si tasya śāntātmano muneḥ/
[111.029]. pūjyaḥ sa naradevānāṃ pūjyaḥ pūjyatamairapi//5//
[111.030]. ityuktvā sa kathayati--buddhadūtastvam? buddhadūtaḥ/
[111.030]. kimarthamāgatah? puṣpārtham/
[111.030]. yadi buddhadūtastvam, gṛhāṇa yathepsitam/
[111.031]. nīlotpalānāṃ bhāramādāya bhagavataḥ sakāśamāgataḥ/

[112.001]. [112] bhagavānāha--vatsa, bhikṣūṇāṃ cāraya/
[112.001]. sa bhikṣūṇāṃ cārayitumārabdhaḥ/
[112.001]. bhikṣavo na pratigṛhṇanti/
[112.002]. bhagavānāha--gṛhṇīdhvaṃ bhikṣavaḥ sarvasaugandham/
[112.002]. cakṣurbhyāṃ karmāpanayo'sya kartavya iti/
[112.003]. bhikṣubhirgṛhītāni/
[112.003]. gṛhītvā puṣpitāni/
[112.003]. tenāpūrvaṃ nīlakṛtsnamutpāditaṃ pūrvam/
[112.003]. sa vṛddhānte sthitvā tāni puṣpāṇi dṛṣṭvā sutarāṃ nirīkṣitumārabdhaḥ/
[112.004]. tasya tannīlakṛtsnamāmukhībhūtam/
[112.005]. tatastaṃ bhagavānāha--vatsa, kiṃ na pravrajasīti? sa kathayati--pravrajāmi bhagavanniti/
[112.005]. bhagavatā pravrajita upasampādito manasikāraśca dattaḥ/
[112.006]. tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
[112.008]. arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparānmukhaḥ/
[112.010]. sendropendrāṇāṃ pūjyo mānyo'bhivādyaśca saṃvṛttaḥ/
[112.011]. so'rhattvaṃ prāpto vimuktisukhapratisaṃvedī tasyāṃ velāyāṃ gāthāṃ bhāṣate--
[112.012]. upāyapāśairvīreṇa baddhvāhaṃ tattvadarśinā/
[112.013]. kāruṇyāduddhṛto duḥkhājjīrṇaḥ paṅkādiva dvipaḥ//6//
[112.014]. svāgato'hamabhūvaṃ prāktataḥ paścāddurāgataḥ/
[112.015]. āgato'smi purā nātha śrutvā vākyaṃ tavottamam//7//
[112.016]. sāmprataṃ svāgato vyaktam {saṃvṛtto na durāgatah}/
[112.017]. sāmprataṃ kāñcanaṃ dehaṃ dhārayāmi nirāśravam//8//
[112.018]. ratnāni pratilebhe hi svargaṃ mokṣaṃ ca kāṅkṣatām/
[112.019]. śreṣṭhā kalyāṇamitrāṇāṃ sadā sevā hitaiṣiṇām//9// iti/
[112.020]. yadā āyuṣmān svāgataḥ svākhyāte dharmavinaye pravrajitaḥ, tadā sāmantakena śabdo visṛtah--śramaṇena gautamenāsau durāgataḥ kroḍamallakaḥ pravrajitaḥ/
[112.021]. tīrthyaiḥ śrutam/
[112.021]. te'vadhyāyanti kṣipanti vivādayanti--śramaṇo bhavanto gautama evamāha--sāmantaprāsādikaṃ me śāsanamiti/
[112.023]. atra kiṃ sāmantaprāsādikamityasya yatredānīṃ durāgataprabhṛtayo'pi kroḍamallakāḥ pravrajantīti? atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam/
[112.024]. bhagavān saṃlakṣayati--sumeruprakhyo mahāśrāvake mahājanakāyaḥ prasādaṃ pravedayate/
[112.025]. tadguṇodbhāvanamasya kartavyam, kutra kartavyam? yatraiva patitaḥ/
[112.026]. iti jñātvā ānandamāmantrayate sma--gaccha ānanda bhikṣūṇāmārocaya--tathāgato bhikṣavo bhargeṣu janapadeṣu cārikāṃ cariṣyati/
[112.027]. yo yuṣmākamutsahate tathāgatena sārdhaṃ bhargeṣu cārikāṃ cartum, sa cīvarakāṇi gṛhṇātu iti/
[112.028]. evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati--bhagavānāyuṣmanto bhargeṣu janapadeṣu cārikāṃ cariṣyati/
[112.029]. yo yuṣmākamutsahate bhagavatā sārdhaṃ bhargeṣu janapadeṣu cārikāṃ caritum, sa cīvarakāṇi gṛhṇātu iti/
[112.031]. atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikah [113] prasādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭṛgaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ
sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpakṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva
brahmakāyikagaṇaparivṛtaḥ stimati iva jalanidhiḥ sajala iva jaladharo vimada iva gajapariḥ sudāntendriyairasaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhirmahāśrāvakaiḥ parivṛto'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ/

[113.013]. anupūrveṇa cārikāṃ carañ śuśumāragirimanuprāptaḥ/
[113.014]. śuśumāragirau viharati bhīṣaṇikāvane mṛgadāve/
[113.014]. aśrauṣuḥ śuśumāragirīyakā brāhmaṇagṛhapatayah--bhagavān bhargeṣu janapadeṣu cārikāṃ carañ śuśumāragirimanuprāptaḥ śuśumāragirau viharati bhīṣaṇikāvane mṛgadāva iti/
[113.016]. śrutvā ca punaḥ saṃghāt saṃghaṃ pūgātpūgaṃ saṃgamya śuśumāragirer niṣkramya yena bhagavāṃstenopasaṃkrāntāḥ/
[113.017]. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ/
[113.018]. śuśumāragirīyakān brāhamaṇagṛhapatīn dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati/
[113.019]. anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpayati samuttejayati saṃpraharṣya tūṣṇīm/
[113.020]. atha śuśumāragirīyakā brāhmaṇagṛhapataya utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan--adhivāsayatvasmākaṃ bhagavāñ śvo'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena/
[113.022]. adhivāsayati bhagavāñ śuśumāragirīyakānāṃ brāhmaṇagṛhapatīnāṃ tūṣṇībhāvena/
[113.023]. atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrāntāḥ/
[113.025]. atha śuśumāragirīyakā brāhmaṇagṛhapatayastāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanakāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayanti--samayo bhadanta, sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti/
[113.028]. atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena śuśumāragirīyakānāṃ brāhmaṇagṛhapatīnāṃ bhaktābhisārastenopasaṃkrāntaḥ/
[113.030]. upasaṃkramya prajñapta evāsane niṣaṇṇaḥ/
[113.030]. śuśumāragirīyakā brāhmaṇagṛhapatayaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastena saṃtarpayanti saṃpravārayanti/
[113.032]. anekaparyāyeṇa śucinā praṇītena khādanīyena [114] bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya/

[114.002]. atha bhagavāñ śuśumāragirīyakān brāhmaṇagṛhapatīn dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati/
[114.004]. anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm//
[114.005]. atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavantamidamavocat--bhagavatā bhadanta nānādeśeṣu nānādhiṣṭhāneṣu te te duṣṭanāgā duṣṭayakṣāśca vinītāḥ/
[114.006]. ayaṃ bhadanta aśvatīrthiko nāgo'smākamavairāṇāṃ vairī asapatnānāṃ sapatno'drugdhānāṃ drugdhaḥ/
[114.007]. nityamasmākaṃ jātāni jātāni śasyāni vināśayati, strīpuruṣadārakadārikāgomahiṣānajaiḍakāṃśca/
[114.008]. aho bata bhagavāṃstaṃ vinayedanukampāmupādāyeti/
[114.009]. adhivāsayati bhagavāñ śuśumāragirīyakānāṃ brāhmaṇagṛhapatīnām/
[114.010]. tūṣṇībhāvenādhivāsayati/
[114.010]. atha bhagavāñ śuśumāragirīyakānāṃ brāhmaṇagṛhapatīnāṃ tūṣṇībhāvenādhivāsya utthāyāsanāt prakrāntaḥ/
[114.011]. atha bhagavān vihāraṃ gatvā purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
[114.012]. niṣadya bhagavānāyuṣmantamānandamāmantrayate--gaccha ānanda, bhikṣūṇāmevamārocaya, śalākāṃ cāraya--yo yuṣmākamutsahate aśvatīrthikaṃ nāgaṃ vinetum, sa śalākāṃ gṛhṇātu iti/
[114.014]. evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣusaṃghasyārocayitvā buddhapramukhe bhikṣusaṃghe śalākāṃ cārayitumārabdhaḥ/
[114.015]. bhagavatā śalākā na gṛhītā/
[114.015]. sthavirā bhikṣavaḥ samanvāhartuṃ saṃvṛttāh--kimarthaṃ bhagavatā śalākā na gṛhītā iti? paśyantyāyuṣmataḥ svāgatasya guṇodbhāvanāṃ kartukāmaḥ/
[114.017]. tairapi na gṛhītā/
[114.017]. āyuṣmān svāgataḥ samanvāhartuṃ pravṛttah--kiṃ kāraṇaṃ bhagavatā śalākā na gṛhītā sthavirasthaviraiśca bhikṣubhiriti? paśyati mama guṇodbhāvanāṃ kartukāmaḥ/
[114.019]. tacchāsturmanorathaṃ pūrayāmi, gṛhṇāmi śalākāmiti/
[114.019]. tenārdhāsanaṃ muktvā gajabhujasadṛśaṃ bāhumabhiprasārya śalākā gṛhītā/
[114.020]. jānakāḥ pṛcchakā buddhā bhagavantaḥ/
[114.021]. pṛcchati buddho bhagavānāyuṣmantamānandam--katareṇānanda bhikṣuṇā śalākā gṛhīteti? sa kathayati--svāgatena bhadanteti/
[114.022]. bhagavānāha--gaccha ānanda, svāgataṃ bhikṣumevaṃ vada--duṣṭanāgo'sau, kāyendriyaṃ te rakṣitavyamiti/
[114.023]. evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yenāyuṣmān svāgatastenopasaṃkrāntaḥ/
[114.024]. upasaṃkramyāyuṣmantaṃ svāgatamidamavocat--āyuṣman svāgata, bhagavānevamāha--duṣṭanāgo'sau, kāyendriyaṃ te rakṣitavyamiti/
[114.025]. sa kathayati--āyuṣmannānanda akopyā śāsturājñā/
[114.026]. api tu yādṛśo'śvatīrthiko nāgaḥ, īdṛśānāṃ nāgānāmikṣuveṇunaḍavadyadi pūrṇo jambudvīpaḥ syāt, tathāpi me te romāpi neñjayituṃ samarthāḥ syuḥ, prāgevāśvatīrthiko nāgaḥ kāyendriyasyoparodhaṃ kariṣyatīti/
[114.028]. āyuṣmānānanda ārogyamityuktvā prakrāntaḥ//
[114.029]. athāyuṣmān svāgatastasyā eva rātreratyayātpūrvāhṇe nivāsya pātracīvaramādāya śuśumāragiriṃ piṇḍāya prāvikṣat/
[114.030]. śuśumāragiriṃ piṇḍāya caritvā yenāśvatīrthikasya nāgasya bhavanaṃ tenopasaṃkrāntaḥ/
[114.031]. adrākṣīdaśvatīrthiko nāga āyuṣmantaṃ svāgataṃ dūrādeva/
[114.031]. dṛṣṭvā ca punaḥ saṃlakṣayati--kimanene śramaṇakena mama mṛtipravṛttir yena me bhavanamāgacchatīti? punaḥ saṃlakṣayati--[115] āganturayam, āgacchatu tāvaditi/

[115.001]. athāyuṣmān svāgatastasya hradaṃ gatvā pātracīvaramekāntamupasaṃkṣipya pādau prakṣālya hastau nirmādya pānīyaṃ parisrāvya jīrṇaparṇakāni samudānīya niṣadya bhaktakṛtyaṃ kartumārabdhaḥ/
[115.003]. aśvatīrthikena nāgenāsāvatithiriti kṛtvādhyupekṣitaḥ/
[115.003]. āyuṣmān svāgataḥ saṃlakṣayati--nāsaṃkṣobhitā duṣṭanāgā damathamāgacchanti/
[115.004]. saṃkṣobhayāmyenamiti/
[115.004]. tena pātraṃ pakṣālya tatpātrodakaṃ tasmin hrade prakṣiptam/
[115.005]. sa saṃkṣubdhaḥ/
[115.005]. sa saṃlakṣayati--ayaṃ mayā śramaṇa āgacchannadhyupekṣitaḥ, bhuñjāno'pyupekṣitaḥ, anena mama bhavane ucchiṣṭodakaṃ choritam/
[115.007]. nāmāvaśeṣamenaṃ karomīti tīvreṇa paryavasthānena paryavasthitaḥ/
[115.007]. uparivihāyasamabhyudgamya āyuṣmataḥ svāgatasyopari cakrakaṇapaparaśubhindipālādīni praharaṇāni kṣeptumārabdhaḥ/
[115.008]. āyuṣmān svāgato maitrīsamāpannaḥ/
[115.009]. tānyasya divyānyutpalapadmakumudapuṇḍarīkamandārakāṇi puṣpāṇi bhūtvā kāye nipatanti/
[115.010]. aśvatīrthiko nāgo'ṅgāravarṣamutsraṣṭumārabdhaḥ/
[115.010]. tadapi divyāni puṣpāṇi māndārakāṇi bhūtvā kāye nipatitumārabdham/
[115.011]. aśvatīrthiko nāgaḥ pāṃsu varṣitumārabdhaḥ/
[115.012]. tadapi divyānyagurucūrṇāni tamālapatracūrṇāni bhūtvā nipatitumārabdham/
[115.013]. aśvatīrthiko nāgaḥ krodhaparyavasthānānubhāvāddhūmayitumārabdhaḥ/
[115.013]. āyuṣmānapi svāgata ṛddhyanubhāvāddhūmayitumārabdhaḥ/
[115.014]. aśvatīrthiko nāgaḥ krodhaparyavasthānānubhāvāt prajvalitaḥ/
[115.015]. āyuṣmānapi svāgatastejodhātuṃ samāpannaḥ/
[115.015]. iti tatrāśvatīrthikasya nāgasya krodhasyānubhāvenāyuṣmataḥ svāgatasya ṛddhyanubhāvena mahānavabhāsaḥ prādurbhūto yaṃ dṛṣṭvā śuśumāragirīyakā brāhmaṇagṛhapatayaḥ saṃbhrāntāh itaścāmutaśca nirīkṣitumārabdhāḥ/
[115.017]. kathayanti--eṣa bhavanto bhagavānaśvatīrthikaṃ nāgaṃ vinayati, āgacchata paśyāma iti/
[115.018]. anekāni prāṇaśatasahasrāṇi nirgatāni/
[115.019]. bhikṣavo'pi tamudārāvabhāsaṃ tatrasthā eva nirīkṣitumārabdhāḥ/
[115.019]. tatra bhagavān bhikṣūnāmantrayate sma--eṣo'gro me bhikṣavo bhikṣūṇāṃ mama śrāvakāṇāmabhīkṣṇaṃ tejodhātuṃ samāpadyamānānām yaduta svāgato bhikṣuriti/
[115.021]. yadāśvatīrthiko nāgo vigatamadadarpaḥ kṣīṇapraharaṇaśca saṃvṛttaḥ, tadā niṣpalāyitumārabdhaḥ/
[115.022]. āyuṣmatā svāgatena samantato'gnir nirmitaḥ/
[115.022]. aśvatīrthako nāgo yām yāṃ diśaṃ gacchati, tāṃ tāṃ diśamādīptāṃ pradīptāṃ saṃprajvalitāmekajvālībhūtāṃ paśyati/
[115.023]. sa itaścāmutaśca nairmāṇikenāgninā paryākulīkṛto'trāṇaḥ sarvamaśāntaṃ paśyati nānyatrāyuṣmata eva svāgatasya samīpaṃ śāntaṃ śītibhūtam/
[115.025]. sa yenāyuṣmān svāgatastenopasaṃkrāntaḥ/
[115.025]. upasaṃkramya āyuṣmantaṃ svāgatamidamavocat--ahaṃ bhadanta svāgata/
[115.026]. kiṃ māṃ viheṭhayasīti? sa kathayati--jarādharmā nāhaṃ tvāṃ viheṭhayāmi, api tu tvameva māṃ viheṭhayasi/
[115.027]. yadi mayā evaṃvidhā guṇagaṇā nādhigatā abhaviṣyan, adyāhaṃ tvayā nāmāvaśeṣaḥ kṛto'bhaviṣyamiti/
[115.028]. sa kathayati--bhadanta svāgata, ājñāpayatu, kiṃ mayā karaṇīyam? bhadramukha, bhagavato'ntikaṃ gatvā śaraṇagamanaśikṣāpadāni gṛhāṇeti/
[115.030]. sa kathayati--bhadanta svāgata, śobhanam, evaṃ karomīti/
[115.030]. athāyuṣmān svāgato'śvatīrthanāgamādāya yena bhagavāṃstenopasaṃkrāntaḥ/
[115.031]. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
[115.032]. ekāntaniṣaṇṇa āyuṣmān svāgato bhagavantamidamavocat--ayaṃ so'śvatīrthiko[116] nāga iti/

[116.001]. tatra bhagavānaśvatīrthikaṃ nāgamāmantrayate--tvaṃ tāvadbhadramukha, pūrvakeṇa duścaritena pratyavarāyāṃ tiryagyonau upapannaḥ/
[116.002]. sa tvametarhi hataprahataniviṣṭaḥ paraprāṇaharaḥ paraprāṇoparodhena jīvikāṃ kalpayasi/
[116.003]. itaścyutasya te gatirbhaviṣyati, upapattiḥ, ko'bhisamparāyah? iti/
[116.004]. sa kathayati--bhagavan, ājñāpaya, kiṃ mayā karaṇīyamiti/
[116.005]. bhagavānāha--mamāntikāccharaṇaśikṣāpadāni gṛhāṇa, śuśumāragirīyakānāṃ ca brāhmaṇagṛhapatīnāmabhayamanuprayaccheti/
[116.006]. sa kathayati--eṣo'haṃ bhagavantaṃ śaraṇaṃ gacchāmi, śikṣāpadāni ca gṛhṇāmi, adyāgreṇa ca śuśumāragirīyakānāṃ ca brāhmaṇagṛhapatīnāmabhayamanuprayacchāmīti/
[116.008]. atha śuśumāragirīyakā brāhmaṇagṛhapatayaḥ prabhūtamabhisāraṃ gṛhītvā yena bhagavāṃstenopasaṃkrāntāḥ/
[116.009]. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ/
[116.009]. ekāntaniṣaṇṇāḥ śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavantamidamavocat--bhagavatā bhadanta aśvatīrthiko nāgo vinītah? bhagavānāha--na mayā brāhmaṇagṛhapatayo'śvatīrthako nāgo vinītaḥ, api tu svāgatena bhikṣuṇā/
[116.012]. katamena bhadanta? ihanivāsinaiva bodhasya gṛhapateḥ putreṇa/
[116.012]. saṃpattikāmo loko vipattipratikūlaḥ/
[116.013]. tatraike kathayanti--asmākamasau bhrātuḥ putro bhavati/
[116.013]. apare kathayanti--asmākaṃ bhagineya iti/
[116.014]. apare kathayanti--asmākaṃ vayasyaputra iti/
[116.014]. atha śuśumāragirīyakā brāhmaṇagṛhapataya utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan--adhivāsayatvasmākaṃ bhagavān bhadantasvāgatamāgamya bhaktaṃ saptāhena sārdhaṃ bhikṣusaṃgheneti/
[116.017]. adhivāsayati bhagavāñ śuśumāragirīyakānāṃ brāhmaṇagṛhapatīnāṃ tūṣṇībhāvena/
[116.018]. atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrāntāḥ//
[116.020]. śuśumāragirau anyatamo brāhmaṇa ahituṇḍiko bodhasya gṛhapatervayasyaḥ/
[116.020]. so'śvatīrthikasya nāgasya bhayānniṣpalāyya śrāvastīṃ gataḥ/
[116.021]. sa rājñā prasenajitā kauśalena hastimadhyasyopari viśvāsikaḥ sthāpitaḥ/
[116.022]. sa kenacideva karaṇīyena śuśumāragirimanuprāptaḥ/
[116.022]. tena śrutam yathā svāgatena bhikṣuṇā bodhasya gṛhapateḥ putreṇāśvatīrthiko nāgo vinīta iti/
[116.023]. śrutvā ca punaryenāyuṣmān svāgatastenopasaṃkrāntaḥ/
[116.024]. upasaṃkramyāyuṣmataḥ svāgatasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
[116.025]. sa brāhmaṇa āyuṣmantaṃ svāgatamidamavocat--adhivāsayatu me āryasvāgata śvo'ntargṛhe bhakteneti/
[116.026]. āyuṣmāan svāgataḥ kathayati--brāhmaṇa, māmāgamya śuśumāragirīyakairbrāhmaṇagṛhapatibhirbuddhapramukho bhikṣusaṃgho bhaktena saptāhenopanimantritaḥ/
[116.027]. nāhamadhivāsayāmi/
[116.028]. brāhmaṇaḥ kathayati--ārya, yadi sāmprataṃ nādhivāsayasi, yadā śrāvastīgato bhavasi, tadā mama gṛhe tatprathamataḥ piṇḍapātaḥ paribhoktavya iti/
[116.029]. kathayati--evamastu iti/
[116.029]. brāhmaṇaḥ pādābhivandanaṃ kṛtvā prakrāntaḥ/
[116.030]. atha bhagavān yathābhiramyaṃ śuśumāragirau vihṛtya yena śrāvastī tena cārikāṃ prakrāntaḥ/
[116.031]. anupūrveṇa cārikāṃ carañ śrāvastīmanuprāptaḥ/
[116.031]. śrāvastyāṃ viharati jetavane'nāthapiṇḍadasyārāme/
[116.032]. aśrauṣīdanāthapiṇḍado gṛhapatirbhagavān bhargeṣu janapadacārikām[117] carañ śrāvastīmanuprāptaḥ, ihaiva viharatyasmākamevārāma iti/

[117.001]. śrutvā ca punaḥ śrāvastyā niṣkramya yena bhagavāṃstenopasaṃkrāntaḥ/
[117.002]. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
[117.003]. ekāntaniṣaṇṇamanāthapiṇḍadaṃ gṛhapatiṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati/
[117.004]. anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm/
[117.005]. anāthapiṇḍado gṛhapatirutthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat--adhivāsayatu me bhagavāñ śvo'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃgheneti/
[117.007]. adhivāsayati bhagavānanāthapiṇḍadasya gṛhapatestūṣṇībhāvena/
[117.008]. athānāthapiṇḍado gṛhapatirbhagavatastūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrāntaḥ/
[117.010]. aśrauṣīt sa brāhmaṇo bhagavān bhargeṣu janapadacārikāṃ carannihānuprāpta ihaiva viharati jetavane'nāthapiṇḍadasyārāma iti/
[117.011]. śrutvā ca punaryenāyuṣmān svāgatastenopasaṃkrāntaḥ/
[117.011]. upasaṃkramyāyuṣmantaṃ svāgatamidamavocat--adhivāsayatu me āryaḥ śvo'ntargṛhe bhakteneti/
[117.012]. adhivāsayatyāyuṣmān svāgatastasya brāhmaṇasya tūṣṇībhāvena/
[117.013]. atha sa brāhmaṇa āyuṣmantaḥ svāgatasya tūṣṇībhāvenādhivāsanāṃ viditvā utthāyāsanāt prakrāntaḥ/
[117.014]. athānāthapiṇḍado gṛhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati--samayo bhadanta, sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti/
[117.017]. atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yenānāthapiṇḍadasya niveśanaṃ tenopasaṃkrāntaḥ/
[117.018]. tenāpi brāhmaṇenāyuṣmataḥ svāgatasya praṇīta āhāraḥ sajjīkṛtaḥ/
[117.019]. āyuṣmānapi svāgataḥ pūrvāhṇe nivāsya pātracīvaramādāya yena tasya brāhmaṇasya niveśanaṃ tenopasaṃkrāntaḥ/
[117.020]. upasaṃkramya prajñapta evāsane niṣaṇṇaḥ/
[117.021]. ekāntaniṣaṇṇa āyuṣmān svāgatastena brāhmaṇena praṇītenāhāreṇa saṃtarpitaḥ/
[117.021]. sa brāhmaṇaḥ saṃlakṣayati--āryeṇa svāgatena praṇīta āhāraḥ paribhuktaḥ, no jarayiṣyati, pānakamasmai prayacchāmi/
[117.023]. iti viditvā āyuṣmantaṃ svāgatamidamavocat--ārya, praṇītaste āhāraḥ paribhuktaḥ/
[117.024]. pānakaṃ piba/
[117.024]. pānaṃ jarayiṣyatīti/
[117.024]. sa kathayati--śobhanam/
[117.024]. evaṃ karomīti/
[117.024]. tena pānakaṃ sajjīkṛtya hastimadādaṅguliḥ prakṣiptā/
[117.025]. asamanvāhṛtyārhatāṃ jñānadarśanaṃ na pravartate/
[117.025]. āyuṣmatā svāgatena tatpānakaṃ pītam/
[117.026]. tato dakṣiṇādeśanāṃ kṛtvā prakrāntaḥ śrāvastīvīthīṃ kiliñjacchannām/
[117.027]. sa tāmatikrānta ātapena spṛṣṭo madyakṣiptaḥ pṛthivyāṃ nipatitaḥ/
[117.027]. asaṃmoṣadharmaṇo buddhā bhagavantaḥ/
[117.028]. bhagavatā suparṇikā kuṭir nirmitā--maitaṃ kaścid dṛṣṭvā śāsane'prasādaṃ pravedayiṣyatīti/
[117.029]. anāthapiṇḍadaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyena svahastena saṃtarpayati saṃpravārayati/
[117.030]. anekaparyāyeṇa svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya/
[117.032]. atha bhagavānanāthapiṇḍadaṃ gṛhapatiṃ dharmyayā kathayā [118] saṃdarśya samādāpya samuttejya saṃpraharṣyotthāyāsanāt prakrāntaḥ/

[118.001]. anupūrveṇa tatpradeśanuprāptaḥ/
[118.002]. atha bhagavāṃstān ṛddhyabhisaṃskārān pratiprasrabhya bhikṣūnāmantrayate sma--ayaṃ sa bhikṣavaḥ svāgato bhikṣuryenāśvatrīrthiko nāgastāvaccaṇḍo vinītaḥ/
[118.003]. kimidānīmeṣa śakto durbhuktasyāpi viṣamapanetum? no bhadanta iti/
[118.004]. bhikṣavaḥ, ime cānye cādīnavā madyapāne/
[118.004]. tasmānna bhikṣuṇā madyaṃ pātavyaṃ dātavyaṃ /
[118.005]. atha bhagavānāyuṣmantaṃ svāgataṃ madyavaśāt suptamutthāpyedamavocat--svāgata, kimidam? asamanvāhāro bhagavan, asamanvāhāraḥ sugata/
[118.006]. tato bhagavānāyuṣmantaṃ svāgatamādāya vihāraṃ gatvā purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
[118.007]. niṣadya bhikṣūnāmantrayate sma--māṃ bho bhikṣavaḥ śāstāramuddiśya bhavadbhirmadyamapeyamadeyamantataḥ kuśāgreṇāpi//
[118.009]. bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuh--kiṃ bhadanta āyuṣmatā svāgatena karma kṛtam yenāḍhye kule mahādhane mahābhoge jātah? kiṃ karma kṛtam yena kroḍamallako jātaḥ, durāgata iti ca saṃjñā saṃvṛttā? kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam, tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭah? bhagavānāha--svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni/
[118.014]. svāgatena karmāṇi kṛtānyupacitāni/
[118.015]. ko'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tu upātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca/
[118.018]. na praṇaśyanti karmāṇi kalpakoṭiśatairapi/
[118.019]. sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām//10//
[118.020]. bhūtapūrvaṃ bhikṣavo'nyatamasmin karvaṭake gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanapratispardhī/
[118.021]. so'pareṇa samayena suhṛtsambandhibāndhavaparivṛto'ntarjanaparivṛtaścodyānabhūmiṃ nirgataḥ/
[118.022]. asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya/
[118.023]. yāvadanyatamaḥ pratyekabuddho janapadacārikāṃ caraṃstaṃ karvaṭakamanuprāptaḥ/
[118.024]. so'dhvapariśramāddhātuvaiṣamyāśca glānaḥ piṇḍārthī tadudyānaṃ praviṣṭaḥ/
[118.025]. sa gṛhapatistaṃ dṛṣṭvā paryavasthitaḥ/
[118.025]. tena pauruṣeyāṇāmājñā dattā--bhavantaḥ, niṣkāsayatainaṃ pravrajitamiti/
[118.026]. teṣāṃ na kaścidutsahate niṣkāsayitum/
[118.027]. tena gṛhapatinā bhūyasā paryavasthitena sa mahātmāa svayameva grīvāyāṃ gṛhītvā niṣkāsitaḥ, uktaśca--kroḍamallakānāṃ madhye prativaseti/
[118.028]. sa durbalaprāṇo bhūmau nipatitaḥ/
[118.028]. sa saṃlakṣayati--hato'yaṃ tapasvī gṛhapatirupahataśca/
[118.029]. abhyuddhāro'sya kartavyaḥ/
[118.029]. iti viditvā uparivihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kartumārabdhaḥ/
[118.030]. āśu pṛthagjanasya riddhirāvarjanakarī/
[118.031]. sa mūlanikṛtta iva drumaḥ pādayor nipatya kathayati--avatarāvatara mahādakṣiṇīya, mama duścaritapaṅkanimagnasya hastoddhāramanuprayaccheti/
[118.032]. sa tasyānugrahārthamavatīrṇaḥ/
[118.032]. tena tasya [119] pūjāsatkāraṃ kṛtvā praṇidhānaṃ kṛtam--yanmayā evaṃvidhe sadbhūtadakṣiṇīye'pakāraḥ kṛtaḥ, asya karmaṇo bhāgī syām/

[119.002]. yattūpakāraḥ kṛtaḥ, anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyam, evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām, prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ virāgayeyamiti//
[119.005]. bhagavānāha--kiṃ kiṃ manyadhve bhikṣavo yo'sau gṛhapatireva, asau svāgato bhikṣustena kālena tena samayena/
[119.006]. yadanena pratyekabuddhe kārāḥ kṛtāḥ, tenāḍhye mahādhane mahābhoge kule jātaḥ/
[119.007]. yadapakāraḥ kṛtaḥ, tena pañcajanmaśatāni kroḍamallako jātaḥ/
[119.007]. yāvadetarhyapi caramabhaviko'pi tatkroḍamallaka eva jātaḥ/
[119.008]. yatpraṇidhānaṃ kṛtam, tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
[119.009]. ahamanena pratyekabuddhakoṭiśatasahasrebhyaḥ prativiśiṣṭataraḥ śāstā ārāgito na virāgitaḥ/
[119.010]. bhūyo'pi kāśyape bhagavati samyaksambuddhe pravrajito babhūva/
[119.011]. yasya bhikṣorantike pravrajitaḥ, sa bhagavatā kāśyapena samyaksambuddhenābhīkṣṇaṃ tejodhātuṃ samāpadyamānānāmagro nirdiṣṭaḥ/
[119.012]. tatrānena yāvadāyurbrahmacaryaṃ cāritam, na ca kaścidguṇagaṇo'dhigataḥ/
[119.013]. sa maraṇasamaye praṇidhānaṃ kartumārabdhah--yanmayā bhagavati kāśyape samyaksambuddhe'nuttare dakṣiṇīye yādavāyurbrahmacaryaṃ caritam, na ca kaścidguṇaguṇo'dhigataḥ, anenāhaṃ kuśalamūlena yo'sau bhagavatā kāśyapena samyaksambuddhenottaro māṇavo vyākṛtah--bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato'rhan samyaksambuddha iti, tasyāhaṃ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkuryām/
[119.017]. yathā mām upādhyāyo bhagavatā kāśyapena samyaksambuddhenābhīkṣṇaṃ tejodhātuṃ samāpadyamānānāmagro nirdiṣṭaḥ, evaṃ māmapi sa bhagavāñ śākyamuniḥ śākyādhirājo'bhīkṣṇaṃ tejodhātuṃ samāpadyamānānāmagraṃ nirdiśediti/
[119.019]. tatpraṇidhānavaśādetarhi tathāgatenābhīkṣṇaṃ tejodhātuṃ samāpadyamānānāmagro nirdiṣṭaḥ/
[119.020]. iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ, ekāntaśuklānāmekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ/
[119.022]. tasmāttarhi bhikṣava ekāntakṛṣṇāni karmaṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ/
[119.023]. ityevaṃ bho bhikṣavaḥ śikṣitavyam//
[119.024]. ityavocadbhagavān/
[119.024]. āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan//

[119.025]. iti śrīdivyāvadāne svāgāvadānaṃ nāma trayodaśamam//

Like what you read? Consider supporting this website: