Divyavadana [sanskrit]

107,417 words

The Sanskrit edition of the Divyavadana (“divine narratives”) represents a collection of 38 ancient Buddhist stories belonging to the Mulasarvastivada Vinaya texts, possibly dating to 2nd century CE. These stories (avadanas) typically revolve around individual persons and how their actions in past lives affect their Karma in the present. Original title: Divyāvadāna (दिव्यावदान).

Chapter 14 - Sūkarika-avadāna

[120.001]. sūkarikāvadānam/

[120.002]. dharmatā khalu cyavanadharmaṇo devaputraysa pañca pūrvanimittāni prādurbhavanti--akliṣṭāni vāsāṃsi kliśyanti, amlānāni mālyāni mlāyanti, daurgandhaṃ kāyena niṣkrāmati, ubhābhyāṃ kakṣābhyāṃ svedaḥ prādurbhavanti, cyavanadharmā devaputraḥ sva āsane dhṛtiṃ na labhate/
[120.003]. athānyatamaścyavanadharmā devaputraḥ pṛthivyāmāvartate, saṃparivartyaivaṃ cāha-- mandākinī, puṣkariṇī, vāpī, caitraratha, pāruṣyaka, nandanavana, miśrakāvana, pāriyātraka, puṇḍukambalaśilā, devasabhā, sudarśana, iti karuṇakaruṇaṃ paridevate sma/
[120.007]. adrākṣīcchakro devānāmindrastaṃ devaputramatyarthaṃ pṛthivyāmāvartantaṃ parivartantam/
[120.008]. dṛṣṭvā punaryena sa devaputrastenopasaṃkrāntaḥ/
[120.009]. upasaṃkramya taṃ devaputramidamavocat-- kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase, saṃparivartase, karuṇakaruṇaṃ paridevase-- mandākinī, puṣkiriṇī, vāpī, caitraratha, pāruṣyaka, nandanavana, miśrakāvana, pāriyātraka, pāṇḍukambalaśilā, devasabhā, sudarśana iti karuṇakaruṇaṃ paridevase? evamukte devaputraḥ śakraṃ devānāmindramidamavocat--eṣo'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi/
[120.014]. tatra mayā bahūni varṣāṇyuccāraprasrāvaḥ paribhoktavya iti/
[120.014]. atha śakro devānāmindraḥ kāruṇyatayā taṃ devaputramidamavocat--ehi tvaṃ mārṣa, buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam, dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam, saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti/
[120.016]. atha sa devaputrastiryagyonyupapattibhayabhīto maraṇabhayabhītaśca śakraṃ devānāmindramidamavocat--eṣo'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam, dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam, saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam/
[120.019]. atha sa devaputrastriśaraṇaparigṛhīto bhūtvā cyutaḥ kālagatastuṣite devanikāye upapannaḥ//
[120.021]. dharmatā khalu adhastāddevānāṃ jñānadarśanaṃ pravartate nordhvam/
[120.021]. atha śakro devānāmindrastaṃ devaputramavalokayati--kimasau devaputraḥ sūkarikāyāḥ kukṣau upapanno na veti/
[120.022]. yāvat paśyati--nopapannastiryakpreteṣu/
[120.023]. narakeṣūpapanna iti paśyati/
[120.023]. nopapannaḥ/
[120.023]. manuṣyāṇāṃ sabhāgatāyāmupapanna iti paśyati/
[120.024]. nopapannaḥ/
[120.024]. cāturmahārājakāyikān devāṃstrāyastriṃśāṃścāvalokayitumārabdhaḥ/
[120.025]. tatrāpi nādrākṣīt/
[120.025]. atha śakro devānāmindraḥ kutūhalajāto yena bhagavāṃstenopasaṃkrāntaḥ/
[120.026]. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
[120.026]. ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat--ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam-- mandākini, puṣkiriṇi, vāpi, caitraratha, pāruṣyaka, nandanavana, miśrakāvana, pāriyātraka, pāṇḍukambalāśilā, devasabhā, sudarśana iti/
[120.029]. tamenamevaṃ vadāmi--kasmāt tvaṃ mārṣa atyarthaṃ śocasi paridevase krandasi urasi tāḍayasi saṃmohāpadyasa iti? sa evamāha--eṣo'haṃ kauśika divyaṃ sukhamapahāya itaḥ saptame divase rājagṛhe nagare sūkarikāyāḥ kukṣau upapatsyāmi/
[120.031]. tatra mayā [121] bahūni varṣāṇi uccāraprasrāvaḥ paribhoktavyaṃ bhaviṣyati/

[121.001]. tamenamevaṃ vadāmi--ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam, dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam, saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti/
[121.003]. sa evamāha--eṣo'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam, dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam, saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam/
[121.004]. ityuktvā sa devaputraḥ kālagataḥ/
[121.005]. kutrāsau bhadanta devaputra upapannah? bhagavānāha--tuṣitā nāma kauśika devāḥ sarvakāmasamṛddhayaḥ/
[121.006]. tatrāsau modate devo gatveha śaraṇatrayam/
[121.006]. atha śakro devānāmindra āttamānāstasyāṃ velāyāmimāṃ gāthāṃ gāthāṃ bhāṣate--
[121.008]. ye buddhaṃ śaraṇam yānti na te gacchanti durgatim/
[121.009]. prahāya mānuṣān kāyān divyān kāyānupāsate//1//
[121.010]. ye dharmaṃ śaraṇam yānti na te gacchanti durgatim/
[121.011]. prahāya mānuṣān kāyān divyān kāyānupāsate//2//
[121.012]. ye saṃghaṃ śaraṇam yānti na te gacchanti durgatim/
[121.013]. prahāya mānuṣān kāyān divyān kāyānupāsate//3//
[121.014]. atha bhagavāñ śakrasya devānāmindrasya bhāṣitamanusaṃvarṇayannevamāha--evametat kauśika, evametat/
[121.016]. ye buddhaṃ śaraṇam yānti na te gacchanti durgatim/
[121.017]. prahāya mānuṣān kāyān divyān kāyānupāsate//4//
[121.018]. ye dharmaṃ śaraṇam yānti na te gacchanti durgatim/
[121.019]. prahāya mānuṣān kāyān divyān kāyānupāsate//5//
[121.020]. ye saṃghaṃ śaraṇam yānti na te gacchanti durgatim/
[121.021]. prahāya mānuṣān kāyān divyān kāyānupāsate//6//
[121.022]. atha śakro devānāmindro bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triḥ pradakṣiṇīkṛtya prāñjalikṛtasampuṭo bhagavantaṃ namasyamānastatraivāntarhitaḥ//
[121.024]. idamavocadbhagavān/
[121.024]. āttamanasaste bhikṣavo'bhyanandan//

[121.025]. iti śrīdivyāvadāne sūkarikāvadānaṃ caturdaśamam//

Like what you read? Consider supporting this website: