Satvata-samhita [sanskrit]

78,524 words

The Sanskrit text of the Satvata-samhita, one of the earliest available work from the Pancaratra tradition possibly dating as early as the 5th century A.D. Another text, the Ishvara-samhita, is supposed to be a shorter (simpler) version of this Satvatasamhita. This edition includes the nineteenth-century commentary (bhashya) by Alashinga-bhatta . Alternative titles: Sātvatasaṃhitā (सात्वतसंहिता, Satvatasamhita), Sātvata-saṃhitā (सात्वत-संहिता, Satvata-samhita), Sāttvatasaṃhitā (सात्त्वतसंहिता), Sāttvata-saṃhitā (सात्त्वत-संहिता), Alaśiṅgabhaṭṭaviracitabhāṣyopetā (अलशिङ्गभट्टविरचितभाष्योपेता) or Alaśiṅgabhaṭṭa (अलशिङ्गभट्ट, Alashingabhatta, Alasingabhatta, Alasinga)

ekona[1]viṃśaḥ paricchedaḥ||
nārada uvāca[2]
adhivāsābhidhāneyaṃ pūrvadīkṣā'cyutena vai |
kathitā sīreṇe viprāstenā'taścoditaḥ punaḥ || 1 ||
athaikonaviṃśaḥ paricchedo vyākhyāsyate| evamadhivāsadīkṣāṃ śrutvā punaḥ saṃkarṣaṇaḥ pṛcchatītyāha- adhivāseti || 1 ||
[1 aṣṭādaśaḥ - a.|]
[2 `uvāca' nāsti- mu. aṭī. baka.|]

saṅkarṣaṇa uvāca[1]
deva dīkṣāvidhānaṃ ca tvadvaktrakamalādaham |
śrotumicchāmi saṃkṣepād vaiṣṇavānāṃ hitāya ca || 2 ||
praśnaprakāramāha- deveti|| 2 ||
[1 `uvāca' nāsti- mu. aṭī. baka.|]

śrībhagavānuvāca[1]
ekānekasvarūpāṃ vai dīkṣāṃ saṃsāriṇāṃ[2] śrṛṇu |
āsādya yāṃ samāyānti dehānti'bhimataṃ padam || 3 ||

kaivalyaphaladā'pyekā[3] bhogakaivalyadā parā |
bhogadaiva tṛtīyā ca prabuddhānāṃ sadaiva hi || 4 ||

ācāryānu[4]matāḥ sarvāḥ kāryāḥ samyak phalāptaye |
bhaktibhāvānuviddhānāṃ śiṣyāṇāṃ [5]bhāvitātmanām || 5 ||

vṛddhānāmaṅganānāṃ ca bālānāṃ bhāvitātmanām |
vinācārasamūhena duśśakena ca hitāḥ || 6 ||

purā dhiyā vicāryaivamupasannena[6] vai saha |
tadīyamāśayaṃ jñātvā sampādyaikā mahāmate || 7 ||
evaṃ pṛṣṭaḥ śrībhagavān paravyūhavibhavabhedabhinnadīkṣātrayasya phalabhedānuktvā tatra dīkṣātraye'pyācāravatāṃ śiṣyāṇāmadhikāraṃ vṛddhabālāṅganānāṃ tu duśśakācāravirahe''pyadhikāraṃ ca darśayitvā teṣāṃ tattatphalābhisandhyanusāreṇa dīkṣātraye'nyatamā kartavyetyāha- ekāneketyādibhiḥ| atrāśaktaviṣaye laghutarānuṣṭhānamapyuktaṃ jayā[7]khyalakṣmītantrayoḥ-
mahāmaṇḍalayāgena havanādvā'tha kevalāt |
vācā kevalayā vāpi dīkṣaiṣā trividhā punaḥ ||
[8]vittāḍhyasyālpavittasya dravyahīnasya ca kramāt| (la. 41/9/10) iti || 3-7 ||
[1 `uvāca' nāsti- mu. aṭī. baka.|]
[2 riṇaḥ- mu. aṭī.|]
[3 hyekā- a. u. aṭī.|]
[4 gatāḥ- a. u., mataḥ- aṭī.|]
[5 bhavināṃ tu vai- baka. bakha. u., havināṃ tu vai- a.|]
[6 pannena- a.|]
[7 jayākhyasaṃhitāyām (16/4-6) etadabhiprāyakā ślokā draṣṭavyāḥ|]

athā'tīte'rdharātre tu utthāya śayanād guruḥ[1] |
kamaṇḍaluṃ samādāya bahirācamya saṃviśet || 8 ||

saṃsmaredagrataścāstraṃ hutabhugrāśisannibham |
tadantaḥ[2]sthaṃ viśed devaṃ snānaṃ [3]māntraṃ kṛtaṃ bhavet || 9 ||

nidrāmohamalaṃ yena śaśvadāyāti saṃkṣayam |
śaṅkūn vai ghaṭikāstatra[4] rajāṃsyastravareṇa ca || 10 ||

samādāya ca saṃsmṛtya[5] niṣpiṣyā[6]yairmahītale |
śuṣka[7]gomayasaṃghṛṣṭe[8] maṇḍalaṃ yat puroditam || 11 ||

bhadratvaparirakṣārthaṃ[9] nyasyāḥ koṇeṣu śaṅkavaḥ |
kamalabhramasiddhyarthamekaṃ madhye niveśya ca || 12 ||

īṣanna yāti vaiṣamyaṃ tad rātrisamaye yathā |
mahānūnādhike doṣaḥ saśiṣyasya yato guroḥ || 13 ||

atastad rakṣaṇīyaṃ ca yatnena mahatā sadā |
nirvartya nityaṃ pratyūpe purā vai snānapūrvakam || 14 ||

śiṣyamāhūya[10] saṃcodya svapnaprāptiṃ śubhāśubhām |
athātīte'rdharātre ācāryasya śayanādutthānamācamanaṃ mantrasnānaṃ maṇḍalalekhanaṃ pratyūṣe nityakarmānuṣṭhānaṃ śiṣyasvapnaparīkṣāṃ cāha-
athātīte'rdharātre tvityādibhiḥ || 8-15 ||
[1 guroḥ- mu. aṭī. baka. bakha.|]
[2 ntaḥ saṃviśedevaṃ- mu. aṭī. a.|]
[3 mātraṃ- mu. aṭī. baka. bakha. a., māstraṃ- u.|]
[4 khaṭikā sūtraṃ- a. u.|]
[5 saṃskṛtya- aṭī.|]
[6 ṣyārghyai- a. u.|]
[7 paṅktireṣā na dṛśyate- a.|]
[8 saṃpṛṣṭe- baka. bakha.|]
[9 bhadratvak- aṭī.|]
[10 mādāya- baka. bakha.|]

caturmūrtisamūhaṃ tu yathādiksaṃsthitaṃ tu vai || 15 ||

paśyet paṅktiniviṣṭaṃ ca upaviṣṭaṃ tu[1] cotthitam |
tanmadhyād bhagavattattvamekaṃ bhinnalakṣaṇam || 16 ||

prādurbhāvasamūhaṃ ca tallāñchanagaṇaśca yaḥ |
daivīyaṃ vanitāvṛndaṃ sarvameka[2]mathāpi || 17 ||

bhavopakaraṇavrātamaśeṣaṃ pṛthak sthitam |
rudrendracandrasūryāmbuhutabhugvātalakṣaṇam || 18 ||

pañcarātravido viprā ārādhanaparāyaṇāḥ |
trayīmudghoṣayantaśca nigadantaśca dvijāḥ || 19 ||

yatayaḥ śuddhasattvāśca sadbrahmapadasaṃsthitāḥ |
nagasrakcandanādyāni sugandhāni tarūttamaḥ || 20 ||

udyānavanitārāmavāpīharmyamahālayāḥ[3] |
phalabījauṣadhīḥ sāmbukumbho pākanirgataḥ || 21 ||

gogajāśca nadī yānaṃ kanyā sālaṅkṛtā śiśuḥ |
maṅgalyagītirmadhurā bherī vaṃśaśca vallarī || 22 ||

sasārasaṃ saraḥ padmaiḥ pūrṇaṃ chatraṃ[4] sitaṃ tatam |
hemādidhātavo ratnajālaṃ gosambhavāni ca || 23 ||

navo netracayaḥ[5] śuddhaṃ[6] vastravṛndamanāhatam |
rājā purodhāḥ sāmanto rājapatnī ca darpaṇam || 24 ||

tuṣārapātaḥ[7] sadvṛṣṭirmahāmeghodayo divi |
śoṇitaṃ cārdramāṃsāni khaplutirmadirālayaḥ || 25 ||

satpakṣimṛgasaṅghātaḥ surārcā cāmaraṃ sitam |
evamādīni cānyāni viddhi siddhipradāni ca || 26 ||

svapnāni yānyaniṣṭāni tāni me leśataḥ śrṛṇu |
mlānatā kṣitikampaśca uparāgo'tibhīṣaṇaḥ || 27 ||

nīhāra ulkāpātaśca [8]nirghātaścittabhaṅgakṛt |
gartapraveśo dadhyannaṃ svinnamāṃsasya bhakṣaṇam || 28 ||

vartanaṃ rathavidhvaṃśa ājyaṃ svāṅgadvijacyutiḥ |
kharoṣṭraṃ cotkaṭaṃ hāsyaṃ kapiṛkṣākulaṃ vanam || 29 ||

sthānaṃ dhūmākulaṃ [9]dagdhamasitāmbaraveṣṭitam[10] |
śuṣkatvaṃ saridādīnāṃ pratisrotastvameva ca || 30 ||

potayānadhvajacchatratarubhaṅgo'pyasiddhikṛt |
avatāro nagād vṛkṣānnagnatvaṃ pretadarśanam || 31 ||

vasākajjalatailājyalepaḥ satkardame sthitiḥ |
mahiṣo'hirnaraḥ kṛṣṇo dakṣiṇāśāgamaḥ kṣudhāḥ || 32 ||

luñchanaṃ[11] nakhakeśānāmasthibhaṅgādikaṃ drutam |
evamādīni cānyāni aśubhāni mahāmate || 33 ||
śubhāśubhasvapnānyāha- caturmūrtisamūhaṃ tvityādibhiḥ || 15-33 ||
[1 dvayo- u.|]
[2 tamāthavā- mu. aṭī. baka. bakha. u.|]
[3 layam- mu. aṭī.|]
[4 citraṃ- mu. aṭī. baka. bakha.|]
[5 netraḥ sitaṃ- mu. aṭī.|]
[6 śuklaṃ- u.|]
[7 turagaścaiva- mu. aṭī.|]
[8 niryāta- mu. aṭī.|]
[9 caiva- mu. aṭī., daṇḍa- bakha.|]
[10 veṣṭanam- mu. aṭī.|]
[11 lāñchanaṃ- aṭī., luṇṭhanaṃ- baka. bakha. a., luṇṭanaṃ- u.|]

prāpte śubhāśubhe svapne'pyabhisandhāya vai hṛdi |
autsukyādaśivadhvaṃsi pūjāhomaṃ samācaret || 34 ||
aśubhasvapne tacchāntimāha- prāpta iti || 34 ||

yatho[1]ktavidhinā devamavatārya kramād yajet |
tarpayitvā yathānyāyaṃ[2] pūrṇāntaṃ [3]cācaret [4]tataḥ || 35 ||
punaryathākramaṃ kumbhādiṣvarcanamāha- yathoktavidhineti || 35 ||
[1 atho- mu.|]
[2 nyāsaṃ- mu. baka. bakha.|]
[3 cārpaye- baka. bakha.|]
[4 punaḥ- baka. bakha. a. u.|]

īśakoṇe'thavā saumye pade yāgagṛhasya ca |
maṇḍale pūrvanirdiṣṭe vṛtte caturaśrake || 36 ||

snātaṃ sragvastrabhṛcchiṣyaṃ kṛtanyāsaṃ [1]niveśayet |
nirīkṣya tāḍya saṃprokṣya darbhairālabhya pūrvavat || 37 ||

saṃskṛtya[2] mūrtivat[3] kintu anugrāhyaṃ[4] dharāgatam[5] |
ā[6]pādānmantrahastena parāmṛśyā'tha mūrdhani || 38 ||

mantrahastaṃ jlavadrūpaṃ dadyād yo duḥkhabījajit[7] |
snātasyālaṅkṛtasya kṛtanyāsasya śiṣyasya gomayalipte maṇḍale samupaveśanaṃ nirīkṣaṇādisaṃskārāṃścāha- īśakoṇeti sārdhaistribhiḥ| nirīkṣaṇaṃ netramantreṇa, tāḍanamastrābhimantritatilasiddhārthaiḥ, prokṣaṇamastrāmbhasā, darbhairālabhanam, pīṭhaṃ[8] tenāstramantreṇa, mūrtivat saṃskāro[9] mantranyāsairiti jñeyam| mantrahastena pradhānamantratvena[10] bhāvitanijadakṣiṇahastenetyarthaḥ || 36-39 ||
[1 niveda- mu. aṭī.|]
[2 saṃstutya- baka.|]
[3 pūrva- a.|]
[4 gṛhya- mu. aṭī., grāhyāntarā- u.|]
[5 parādikam- a.|]
[6 apa- mu., āpa- aṭī.|]
[7 bheda- aṭī.|]
[8 paṭhante- a.|]
[9 saṃskārā- mu.|]
[10 mantravatvena- a.|]

tamādāya karād devadhāmasannikaṭaṃ vrajet || 39 ||

kṛtvātmano vāmabhāge bhūyaḥ saṃcchādya locane |
prakṣepayet tathā sārghyamañjaliṃ muktalocanam || 40 ||

saṃpaśyet paramaṃ dhāma mantramaccha[1]phalapradam |
tasminnavasare kuryānnāma yasya yathocitam || 41 ||

rahasyasaṃjñaṃ mukhyaṃ ca gauṇaṃ[2] vāsya yathāsthitam |
sāmānyaṃ vāsudevādyaṃ nāma svāṅgāccaturṣvapi[3] || 42 ||

sarveṣāṃ saviśeṣaṃ [4] yathā cānukrameṇa tu |
dviṣaṭkamūrtyaṅkitaṃ ca svāmyantaṃ brāhmaṇeṣu || 43 ||

devāntaṃ kṣatriyāṇāṃ ca kuryād dvādaśadhā punaḥ |
pāṇyantaṃ dhāraniṣṭhaṃ[5] lāñchanāstrapurassaram || 44 ||

dhvajalāñchanasaṃjñaṃ ca yathāvasthaṃ nṛpeṣu ca |
evaṃ vardhananiṣṭhaṃ ca mūrtilāñchanapūrvakam || 45 ||

vihitaṃ cāpi vaiśyānāṃ dāsāntaṃ śūdrajanmanām |
atha śiṣyasya vaiṣṇavanāmakaraṇavidhānamāha- tamādāyetyārabhya dāsāntaṃ śūdrajanmanāmityantam| asminnavasare śiṣyasya nāmakaraṇāt pūrvaṃ sudarśanapāñcajanyadhāraṇamūrdhvapuṇḍradhāraṇaṃ ca kāryam, yataḥ- "tāpaḥ puṇḍrastathā nāma mantro yāgaśca pañcamaḥ" (ī. saṃ. 21/284) iti tayornāmakaraṇaprākkālīnatvamuktam| kiñca, "pañcalohamayaṃ cakraṃ saśaṅkha dvādaśārakam" (18/35) iti pūrvaṃ sambhārārjanaprakaraṇoktābhyāṃ śaṅkhacakrābhyāṃ tāpastvavasarāntare[6](na?ṇa) pratipāditaśca|
nanu sambhārārjanaprakaraṇe cakraśaṅkhau nahi tāpārthaṃ pratipāditau, api tu -
mudrāvasānaṃ kṛtvaiva samyak tadanu cāharet ||
pāṇibhyāṃ śaṅkhacakre dve svamantremābhimantrite |
bhūtvā tadātmanā paścāt te nidhāya dharātale ||
avalokyākhilaṃ tatsthaṃ pravartetātha karmaṇi | (18/59-61)
ityetāvanmātropayogārthaṃ pratipāditāviti cet, kastāvatā bhavato virodhaḥ, prasiddhe tāpe[7]'pyupayujyetāṃ nāma| na ca vedaviruddhatvameva mama virodha iti vācyam, tasya vedoktatve paraśśatapramāṇāni [8]saccaritrarakṣāyāṃ taptamudrāvidrāvaṇavidrāviṇyāṃ siddhāntacandrikāyāṃ ca pratipāditāni| sāvadhānaṃ paśyatu bhavān| ata eva vedamūle'sminnapi tantre dvādaśaparicchede-
nāstrairvastrairdhvajairyeṣāṃ vyaktirvyaktā jagattraye ||
te'pi lāñchanavṛndaṃ tu dhārayantyaṅghrigocare |
lalāṭe cāṃsapaṭṭe tu pṛṣṭhe pāṇitaladvaye ||
tanūrūhacaye mūrdhni karmiṇāṃ pratipattaye |
api saṃsāriṇo jantoḥ svabhāvād vaiṣṇavasya ca ||
na jahātyācyutaṃ liṅgaṃ kiṃ punarvibhavākṛteḥ | (12/168-171)
iti vaiṣṇavabhagavallāñchanadhāraṇaṃ suspaṣṭaṃ pratipāditam| kiñca, etadvacanasya sahajalāñchanaparatvabhramo'pi saccaritrarakṣāyāmeva (pṛ. 43) nivāritaḥ|
nanvastu nāma sudarśanapāñcajanyadhāraṇaṃ pramāṇasiddham, tadidānīmeva dīkṣāprakaraṇe kāryamiti ko'yaṃ niyamaḥ| tathā niyame nāmakaraṇavat tadapi bhagavataiva kaṇṭharaveṇoktaṃ bhavet| jayākhyalakṣmītantrapādmādiṣvapi nahi taddīkṣāṅgatvena pratipāditamiti cet, satyam| dīkṣāṅgamiti kenoktam| pūrvamaprāptaśaṅkhacakralāñchanānāmeva, "pañcalohamayaṃ cakraṃ saśaṅkhaṃ dvādaśārakam" (18/35)iti sambhāraprakaraṇe pratipāditam| uttaratrācāryābhiṣekānantaraṃ śiṣyā[9]yācāryalāñchanapradānasamaye'pi- "sruksruvau yogapaṭṭaṃ ca śaṅkhacakre kamaṇḍalam" (20/16) iti vakṣyati| kintu cakrā(ṅga?ṅka)nādīnāṃ dīkṣāyāḥ pūrvameva mukhya[10]kālatvād gauṇakāle dīkṣāmadhye tanna pratipāditam| [11]īśvaratantre tu gauṇakāla eva pratipāditam| nahi tatra dīkṣākāle pratipāditatvamātreṇa tattadānīmevānuṣṭheya[12]miti niyamo'sti, śaṅkhacakradhāraṇasya jātakarmanāmakaraṇādikāleṣūpanayanāt pūrvamupanayanānantaraṃ vivāhādyanantaraṃ kartavyatvena bahuvidhasamayānāṃ tatra tatra pratipāditatvāt| dīkṣākālastu sarvathā nollaṅghanīyaḥ| yataḥ pārameśvare pratiṣṭhādhyāye-
evaṃ tadīyā viprāśca kṣatriyā vaiśyajātayaḥ ||
maudgalyādyāstathānye ca na taccihnavivarjitāḥ |
bhaveyuḥ sarvathā tasmācchaṅkhacakragadāmbujaiḥ ||
lohairanalasaṃtapte[13]stattanmantrādhivāsitaiḥ |
pūjitairarghyagandhādyairaṅkitavyāḥ kṣaṇena tu ||
trayyanta[14]jñānasaṃpannā yathoktācāraniṣṭhitāḥ |
viprādyāste ca śūdrāśca yadaiva[15] kṛtalakṣaṇāḥ ||
tadā tu yogyā vijñeyāḥ samayaśravaṇādiṣu | (15/961-965)
iti kṛtalakṣaṇānāmeva dīkṣāyāṃ yogyatā pratipāditā| nanvevam-
sudarśanaṃ dhārayitvā vahnitaptaṃ dvijottamaḥ |
upanīya vidhānena paścāt karmasu yojayet ||
iti kṛtalakṣaṇasyaiva gāyatrīgrahaṇādikarmayogyatvaṃ pratipādyate,
bhuje cakraṃ dvijātīnāṃ śiraścakraṃ tu daivatam |
acakradvijadevānāṃ pūjā dānaṃ ca niṣphalam ||
ityuktyā'kṛtalakṣaṇasya kanyādānādyarhatvamapi nāsti, ataścakrādilāñchane upanayanavivāhakālāvapyanullaṅghanīyāviti cet, kasyeṣṭaṃ[16] tadullaṅghanam| anupapattivaśāt smārtasaṃskārollaṅghane'pi dīkṣākhyavaiṣṇavasampradāyakālaḥ sarvathā'nullaṅghanīya iti nirṇayaḥ| yataḥ pādme- "cakreṇaivāṅkito vidvān vāsudevaṃ samāśrayet" iti pratipādyate| ata eveśvare dīkṣākālasyāpyullaṅghanabhiyā tatprakaraṇa eva cakrāṅkanādikamuktam| tatpūrvameva kṛtacakrāṅkanānāṃ tu dīkṣākāle tanna prakṛtam| ācāre sati punardīkṣākāle tatprakaraṇe'pi na pratyavāyaḥ,
cakrādi dhārayed vipro lalāṭe mastake bhuje |
pātakādiviśuddhyarthaṃ bhavakleśavināśanam ||
ityādityapurāṇādiṣu śuddhyāpādakatvena ca pratipādanāt, pūrvaṃ kṛtalāñchanasya dehopacayādinā malinatve punaḥ sphuṭatvasiddheśca| nanu-
viṣṇvāgamāditantreṣu dīkṣitānāṃ vidhīyate |
śaṅkhacakragadāpūrvairaṅkanaṃ nānyadehinām ||
ityādivacanairdīkṣānantaramapi cakrāṅkanamavagamyata iti cenna, dīkṣitānāmityasya dīkṣārhaparatvāt| siddhāntacandrikāyāṃ tu dīkṣitānāmityasya mumukṣuparatvamuktam| tadasaṃgatam, tantradīkṣāpraveśabhiyā tādṛśārthāṅgīkaraṇāt| nirnimitteyaṃ bhītiḥ| yato mahābhārate śāntiparvaṇi-
avaśyaṃ vaiṣṇavo dīkṣāṃ praviśet sarvayatnataḥ |
dīkṣitāya viśeṣeṇa prasīdennānyathā hariḥ ||
vasante dīkṣayed vipraṃ grīṣme rājanyameva ca |
śaradaḥ samaye vaiśyaṃ hemante śūdrameva ca ||
striyaṃ ca varṣākāle tu pañcarātravidhānataḥ |
iti brāhmaṇādīnāṃ sarveṣāmapyaviśeṣeṇa tantradīkṣāpraveśo[17] vidhīyate| etadvacanānāmadhikāriviśeṣatve kathite vinigamanāviraheṇa-
brāhmaṇaiḥ kṣatriyairvaiśyaiḥ śūdraiśca kṛtalakṣaṇaiḥ |
arcanīyaśca sevyaśca nityayuktaiḥ svakarmasu ||
(dvāparasya yugasyānte ādau kaliyugasya ca |)
sātvataṃ vidhimāsthāya gītaḥ saṃkarṣaṇena yaḥ || (66/39-40)
iti mahābhāratabhīṣmaparvavacanānāmapyadhikāriviśeṣaparatvameva saṃbhavati| saṃbhavatu nāma, tāvatā'smākaṃ hāniriti cet, ācāryoktiviruddhaṃ vaco vocaḥ| pañcarātrarakṣāyāṃ hyetadbhīṣmaparvavacanānyudāhṛtya - "evamaviśeṣeṇa sarveṣāṃ brāhmaṇādīnāṃ śrīmatpañcarātroktamārgeṇa bhagavadarcanādikaṃ kartavyam" (pṛ. 21) ityabhihitatvāt| "sarvasūtraniṣṭhānāmapi bhagavacchāstroktaprakriyayā samārādhanādikaṃ praśastatamam| tathā ca śiṣṭairanuṣṭhīyate" (pṛ. 21) iti siddhāntitam| tatraiva dvitīyādhikāre'pi (pṛ. 56) śrīmadbhāṣyakāraprabhṛtibhiḥ śrīpāñcarātre[18] yatkiñcit siddhāntasthāṃ kāñcit saṃhitāṃ pradhānīkṛtya nityārādhanaṃ saṃgṛhītamityapi pratipāditam| atastvekatra nirṇīto'rthaḥ sarvatreti nyāyena dīkṣāpraveśavidhāyakaśāntiparvavacanānāmapyaviśeṣeṇa sarvajanaviṣayatvaṃ boddhyam| etādṛśe pañcamavedavacane jāgarūke sati bhavatāṃ tatra dīkṣāpraveśe bhītiḥ| tantradīkṣāmantarā taduktabhagavadarcanādau bhavatāmadhikāraḥ kathaṃ siddhyati?
anyeṣāṃ brāhmaṇādīnāṃ varṇānāṃ dīkṣayā kramāt |
adhikāro'nulomānāmapi nānyasya kasyacit ||
pūjāvidhau bhagavataste'nukalpādhikāriṇaḥ |
iti pādmādiṣu dīkṣitānāmeva hi bhagavadarcanādhikāraḥ śrūyate| kiñca, atrāpi dvitīye paricchede- "caturṇāmadhikāro vai vṛtte dīkṣākrame sati" (2/12) iti pratipāditam| idaṃ parārthayajana[19]viṣayamiti māvocaḥ, caturvarṇānāmaviśeṣeṇādhikāravarṇānāt| yadyapi bhavadbhirapi siddhāntacandrikāyām- "vaikhānasādyāgamoktadīkṣāṃ prāpto hi vaiṣṇavaḥ" ityatra,
tantradīkṣāṃ vinā yastu śaṅkhacakrādilāñchanam |
bibharti sa tu pāṣaṇḍo vijñeyastattvadarśibhiḥ ||
ityatra ca[20] tantradīkṣā'ṅgīkṛtaiva, tathāpi yāvadarthānuṣṭhānabhiyā dīkṣāśabdasya devatāntaraparityāgarūpaniyamaparigrahamātraparatvamuktam| mahābhāratādivacanaparyālocanayā dīkṣāpraveśe bhītiṃ bhajantu bhavantaḥ| alaṃ prasaktānuprasaktyā| prakṛtamanusarāmaḥ| eṣāṃ cakrāṅkanādisaṃskārāṇāṃ dīkṣākāle'nuṣṭhānakrama īśvara[21]saṃhitāyāṃ samyak pratipāditaḥ| pṛthakkāle'nuṣṭhāne'pi sa eva kramo'nusaraṇīyaḥ| tadānīmagnistu-
viṣṇorāyatanāgnau gurorātmana eva |
hute homādibhistaptaiḥ surūpairarcitaiḥ kramāt ||
dāsabhūtaṃ yadātmānaṃ buddhyeta paramātmanaḥ |
tadaiva gātraṃ kurvīta śaṅkhacakrādilāñchitam || (3/62-63)
iti bhāradvājasaṃhitokto grāhyaḥ| tatra viṣṇvāyatanāgnirvaiṣṇava eva| gurorātmano vā'gniścet, svagṛhyoktapratiṣṭhāpūrvakamīśvaratantropa[22]bṛṃhitavaiṣṇavīkaraṇaprakriyayā saṃskāryaḥ| ūrdhvapuṇḍradhāraṇamapi cakrāṅkanānantarameva kāryam| nāmamantrayāgākhyasaṃskāratrayaṃ tu dīkṣākāla evānuṣṭheyam, tasya dīkṣāṅgatvenaiva pratipāditatvāt|
nanu tarhi[23] pañcasaṃskārāṇāṃ yaugapadyenānuṣṭhānaṃ na saṃbhavatīti cet, kiṃ tāvatā pratyavāyaḥ| jātasya kumārasya dvādaśe'hani nāmakaraṇaprakaraṇe śaṅkhacakrāṅkanaṃ śāstreṣūcyate| tathaiva śiṣṭairanuṣṭhīyate,
dvādaśe'hani putrasya keśavo bandhubhiḥ saha |
tena śrīśaila[24]pūrṇena guruṇā'mitatejasā ||
śaṅkhacakrāṅkanaṃ pūrvaṃ kārayitvā'tha[25] līlayā |
loke rāmānuja iti nāma cakre sumaṅgalam || (2/38-39)
iti prapannāmṛtādiṣu śrībhāṣyakārādiśiṣṭācāro'pyudghuṣyate ca| ato na pañcasaṃskārāṇāṃ yaugapadyenānuṣṭhānaniyamo'sti|
nanu tadānīṃ teṣāṃ yaugapadyenānuṣṭhānāsaṃbhave'pi punarupanayanānantaraṃ vivāhānantaraṃ pañcasaṃskārāṇāṃ yaugapadyenānuṣṭhānaṃ saṃbhavati, tathaiva bhāṣyakārādiśiṣṭācāraśca pratipādita iti cet, satyam| ata eva hi dīkṣākāle teṣāṃ punaḥ karaṇahetuḥ pūrvamasmābhirapi pratipāditaḥ || 39-46 ||

[1 micchā- a. u.|]
[2 gaṇaṃ- baka. bakha.|]
[3 rṣviva- mu. aṭī.|]
[4 - mu.|]
[5 dhara- baka. bakha. a. u.|]
[6 sarāntena- mu.|]
[7 tāvapyu - a.|]
[8 sudarśanapāñcajanyadhāraṇavidhināmake prathamādhikāre|]
[9 śiṣyācārca- mu.|]
[10 mukta- mu.|]
[11 īśvarasahitāyāṃ (21/283) ityādito vistareṇāyaṃ viṣayaḥ pratipāditaḥ|]
[12 jñeya- mu.|]
[13 ptaiḥ sūtra- a. mu.|]
[14 traividyā- mu.|]
[15 yadaivaṃ- mu.|]
[16 kasyedaṃ- a.|]
[17 śo'bhidhīyate- mu.|]
[18 pañca- mu.|]
[19 `yajana' nāsti- a.|]
[20 `ca' nāsti- a.|]
[21 īśvarasaṃhitāyāṃ 21 tame'dhyāyaṃ 283-325 ślokeṣu viṣayo'yaṃ draṣṭavyaḥ|]
[22 agnergarbhādhānādayaḥ saṃskārā īśvare (5/147-158), pārameśvare (7/106-117) ca draṣṭavyāḥ| ]
[23 `tarhi' nāsti- a.|]
[24 śrīśrīśa- a.|]
[25 salīlayā- a. mu.|]

athotthāya namaskṛtya maṇḍalaṃ kalaśaṃ gurum || 46 ||

yāyāt kuṇḍasamīpe tu śiśunā[1] saha deśikaḥ |
kṛtasya karmaṇo'cchidrasiddhaye ca hute sati || 47 ||

santāḍyāstrātmako bhūtvā prāgvat tadhṛdayaṃ viśet |
prāṇaśaktiviyuktaṃ ca kṛtvānīya samāsataḥ || 48 ||

saṃpraveśya svakaṃ sthānaṃ tatrāgnikaṇavacca tam |
nītvā samyak pṛthagbhāvaṃ virecya saha vāyunā || 49 ||

svabhūmau vāmamārgeṇa hṛdādyantaṃ[2] nirodhitam |
janmagrahamanenaiva mantrayuktena karmaṇā || 50 ||

bhāvadhyānānuviddhena pitṛmātṛmayaṃ tyajet |
tataḥ kavacamantreṇa dadyāt saptābhimantritam || 51 ||
tato maṇḍalasamīpādutthāya gurudevanamaskāraṃ kṛtavatā śiṣyeṇa saha kuṇḍasamīpaṃ gatvā prāyaścittahomānantaramastrābhimantritasiddhārthādibhiḥ śiṣyasantāḍanaṃ dahanāpyāyanākhyadhāraṇādvayena tadbhūtaśodhanaṃ ca kuryādityāha- athotthāyeti pañcabhiḥ ślokaiḥ || 46-51 ||
[1 śiṣyeṇa- aṭī.|]
[2 dyanta- a.|]
tataḥ kavacamantreṇa dadyāt saptābhimantritam || 51 ||

tasyopavītamaparamuditaṃ cāpi yasya yat[1] |
upavītadhāraṇārhasya traivarṇikasya śiṣyasya nūtanopavītadhāraṇamāha- tata iti || 51-52 ||
[1 tat- baka. bakha.|]

sarvadā[1] dāsabhāvatvamāpannasya ca tattvataḥ || 52 ||

amadya[2]pā'nvayotthasya lokadharmojjhitasya ca |
āptavad brahmaniṣṭhasya karmatantraratasya ca || 53 ||

godānaṃ śūdrajātervai vihitaṃ caiva nānyathā |
yogyasya śūdrasya tu godānaṃ vihitamityāha- sarvadeti dvābhyām || 52-54 ||
[1 sarvathā- baka. bakha. a. u.|]
[2 amadhyamā- aṭī.|]

vauṣaṭsvāhāvaṣaṭkāraniṣṭhānāṃ tu pratikriyā || 54 ||

namaskāreṇa mantrāṇāṃ kārye prāpte hyanugrahe |
tadīyamarghyapuṣpādyaṃ yatkiñcid yāgasādhanam || 55 ||

susaṃskṛtamasiddhaṃ bhaktyā karmaṇyatāṃ vrajet |
śūdrasya vaṣaṭ[1]kārādyanarhatvānmantraśarīre tatpratinidhitvena namaskāro yojya ityāha- vauṣaḍiti| pādme tu-
dvādaśākṣaramādau tu paścādaṣṭākṣarātmakam |
mūrtimantrāṃśca tadanu samadhyāpya yathāvidhi ||
kevalaṃ vaiṣṇavaṃ nāma namaḥpraṇavavarjitam |
huṃphaḍādivaṣaṭsvāhāvarjitaṃ keśavādikam ||
adhyāpya strīṣu śūdreṣu tadvadevānulomaje |
sāvitrīṃ ye'nutiṣṭhanti teṣāṃ vipravadiṣyate ||
iti śūdrādīnāṃ praṇavanamaskārāvapi niṣiddhau| anyatra-
na svaraḥ praṇavo'ṅgāni nāpyanyavidhayaḥ smṛtāḥ |
strīṇāṃ ca śūdrajātīnāṃ mantramātroktiriṣyate ||
iti praṇavamātraṃ niṣiddham| ataḥ sahitābhedena vyavasthā jñeyā| puṣpāñjalyādisamarpaṇārthaṃ śūdrāhṛtaṃ puṣpādikamapi tadbhaktivaśena karmārhaṃ bhavatītyāha- tadīyamiti || 54-56 ||
[1 vauṣaṭ- mu.|]

ato'nyeṣāṃ tu bhaktānāṃ vihitā yāgasādhane || 56 ||

samyak [1]sattvanivṛttiḥ prāg darśana[2]prokṣaṇānvitam |
evaṃ traivarṇikānāmapi yāgasādhanadravyeṣu svīyatvābhimānanivṛttirvihitetyāha- ato'nyeṣāmiti tribhiḥ pādaiḥ || 56-57 ||
[1 sattvanivṛttyarthaṃ- aṭī.|]
[2 darśanaṃ- mu. aṭī. baka. bakha.|]

mūrtau[1] maṇḍalāgre tu puṣpakṣepaṃ mahāmate || 57 ||
śiṣyaiḥ puṣpāñjalisamarpaṇaṃ bimbāgre maṇḍalāgre kāryamityāha- darśaneti tribhiḥ pādaiḥ| darśanaṃ netramantreṇāvalokanamityarthaḥ| anena dīkṣākāle maṇḍalabimbayoranyatarārcanaṃ sūcyate || 57 ||
[1 mūrte- a.|]

naktaṃ paripīḍaṃ[1] ca vratārthaṃ[2] tvekameva[3] hi |
evaṃ saṃskārasaṃśuddhaṃ kṛtvā varṇagaṇaṃ purā || 58 ||

sāṅgena vibhunā kuryāt tatprāya[4]ścittatarpaṇam |
sadaśāṃśaṃ[5] sahasraṃ tu yathā cānukrameṇa tu || 59 ||

gatvā'bhyarcya ca kumbheśaṃ sūtramādāya tatsthitam |
ṛjubhūtaṃ śiśuṃ kṛtvā tadvat sūtraṃ prasārya[6] ca || 60 ||
dīkṣāvratārthaṃ śuddhopoṣaṇaṃ naktabhojanaṃ vihitamityāha- naktamityardhena ||
evaṃ brāhmaṇādīnāṃ saṃskārānantaraṃ varṇānukrameṇa sāṅgamūlamantraiḥ sadaśāṃśasahasrasaṃkhyayā prāyaścittahomaṃ kumbhasthitabhagavadabhyarthanapūrvakaṃ tatsamīpasthāpitamāyāsūtragrahaṇam ṛjubhūtasya śiṣyasyā pādācchikhāntaṃ tatsūtraprasāraṇaṃ cāha- evamiti sārdhadvābhyām || 58-60 ||
[1 piṇḍaṃ- baka. bakha.|]
[2 bhūtā- baka. bakha.|]
[3 caiva- baka. bakha. u.|]
[4 prāyaścittaṃ ca- baka. u.|]
[5 śāṃśa- mu. aṭī.|]
[6 pracārya- mu. aṭī.|]

vyaktarūpaṃ ca mantreśaṃ saṃsmaredagnimadhyagam |
paśyed vibhau śiśau[1] sūtre svātmanyadhvānamañjasā || 61 ||
agnimadhye vyaktarūpaṃ bhagavantaṃ saṃsmṛtya tasmin bhagavati śiśau sūtre svātmani cādhvānaṃ smaredityāha- vyakteti || 61 ||
[1 śiśuṃ- mu. aṭī. baka. bakha. a.|]

tatrādhyātmasvarūpaṃ ca saṃsmarenmantradehagam |
adhidaivasvabhāvaṃ ca tatsvātmanyavatārya ca || 62 ||

adhibhūtamayaṃ sūtre trividhaṃ śiṣyavigrahe |
adhvasmaraṇakramamāha- tatreti sārdhena| trividham adhyātmādhidaivādhibhūtabhedabhinnasvarūpamityarthaḥ || 62-63 ||

mūlamantrāvasāne tu sanamaskaṃ parātmane || 63 ||

padaṃ kṛtvā tu juhuyādāhutīnāṃ catuṣṭayam |
tathā sūkṣmātmane coktvā tataḥ sthūlātmane tu vai || 64 ||

sarvātmane ca tadanu tato'dhvanicayaṃ hitam |
ā pādā[1]grācchikhāntaṃ ca sarvaṃ dhyātvā svadehagam || 65 ||

yathoddiṣṭa[2]krameṇaiva vibhinnaṃ trividhaṃ tvapi |
teṣāṃ santarpaṇamantrānāhutisaṃkhyāṃ tatasteṣāṃ svaśarīre ā pādācchikhāntaṃ yathākramaṃ vyāptismaraṇaṃ cāha- mūlamantreti tribhiḥ || 63-66 ||
[1 padā- mu. aṭī. baka.|]
[2 ṣṭaṃ kra- mu.|]

racanāsanniveśo yaḥ kṣmādīnāṃ cādhibhūtatā || 66 ||

boddhavyamadhidaivatvaṃ sāmarthyaṃ yasya yat svakam |
tadadhiṣṭhātṛmantrāṇāmadhyātmatvaṃ vidhīyate || 67 ||
adhibhūtādhidaivādhyātmapadārthavivaraṇamāha- racaneti sārdhena| tadadhiṣṭhātṛmantrāṇāṃ pūrvoktavarāhādimantraṇāmityarthaḥ || 66-67 ||

atha mārgadvayaṃ tyaktvā dvādaśāntaṃ samāśrayet |
mūlamantramayo bhūtvā saṃvrajet svadhiyā tataḥ || 68 ||

brahmadvārapadaṃ [1]śaiṣyaṃ tatastanmadhyavartmanā |
pārthivaṃ padamākramya kuryāt tacchaktimātmasāt || 69 ||

bījabhūtāṃ ca hṛnmantrasaṃruddhāṃ sandhi[2]vigrahām |
nānāṇḍabījasaṃyuktām anekaracanānvitām || 70 ||

evamādāya vai sarvā buddhiniṣṭhāstu śaktayaḥ |
pṛthak pṛthak krameṇaiva tasmin hṛnmantrasampuṭe || 71 ||

svenādhyātmagu[3]ṇenaiva pareṇa[4] vyāpakātmanā |
taddehaṃ dhārayantaṃ[5] ca smaret tamu[6]bhayātmakam || 72 ||

kālaṃ[7] bhogakṣayāntaṃ ca tatkālāt[8] tu mahāmate |
kṛtvaivaṃ bhūtaśaktīnāṃ saṃhāraṃ śiśuvigrahāt || 73 ||

sautraṃ dehamathākramya samyak tenaiva vartmanā |
prollasaṃstad vrajettatra vyañjayet tu dhiyādi[9]vat || 74 ||

ādāyādhyātmamantrāṃśca bhūtabhūtānvitānatha |
ni[10]tyairjñalakṣaṇaiḥ śuddhaiḥ samantraiḥ[11] svasthitānapi || 75 ||

atha sūtrād viniṣkramya prayāyādanalāśrayam |
tatrāvayavasandhānānmantrasāmyaṃ[12] samācaret || 76 ||

samāhṛtānāṃ[13] mantrāṇāṃ pare sarvajñalakṣaṇe |
vyāpake sarvasāmānye kṛtvā sve sve pade sthitim || 77 ||

svaśarīramathāsādya brahmadvāreṇa deśikaḥ |
athācāryasya śiṣyabrahmarandhadvārā[14] tadantaḥpraveśaṃ tatra pṛthivyāditattvaśaktīnāṃ saṃhāraprakāraṃ tataḥ sūtramayadehāntaḥpraveśaṃ tatra dhyātā'dhi[15]bhūtadhyātmādīnāṃ ca grahaṇaṃ tato'gnisthitaṃ bhagavantaṃ prāpya tatra samāhṛtānāṃ mantrāṇāṃ sthāpanaṃ punaḥ svaśarīrāntaḥpraveśanaṃ cāha- atha mārgadvayaṃ tyaktvetyādibhiḥ| mārgadvayaṃ bhuvanapadādhvanorddhayamityarthaḥ, tayoraśuddhatvāt| mantrādhvānaṃ praviṣṭasya hi mūlamantramayatvaṃ siddhyati || 68-78 ||
[1 śraiṣṭhyaṃ- aṭī.|]
[2 gandha- a. u.|]
[3 gaṇe- u.|]
[4 dhyātvā ca- u.|]
[5 ntaśca- mu.|]
[6 tadu- baka. bakha.|]
[7 kāla- u.|]
[8 lācca- u.|]
[9 tu yat- baka. bakha. u., di tat- a.|]
[10 nityajña- bakha., nityaiḥ sva- a., nityairjñā- u.|]
[11 mantraistu- baka., mantraistat- bakha. a. u.|]
[12 sātmyaṃ samucca- u.|]
[13 samāśritā- u.|]
[14 dvāraṃ- mu.|]
[15 `adhi' nāsti- a.|]

sruvamādāya santapya mantravṛndaṃ yathoditam || 78 ||

tattvavṛndasametaṃ ca svanāmnā praṇavādinā |
bhūyaḥ saṃsṛṣṭi[1]yogena dviṣaṭkaparisaṃkhyayā || 79 ||
pṛthivyāditattvānāṃ tadadhīśamantrāṇāṃ ca saṃhārakrameṇa saṃtarpaṇamāha- sruvamiti| oṃ kṣmāṃ namaḥ kṣmātattvāya svāhā kṣmātattvāyedaṃ na mama| oṃ saraśśāyine svāhā śaraśśāyina idaṃ na mama| ityādikrameṇa prayogo bodhyaḥ| atra dviṣaṭkaparisaṃkhyayetyanena pūrvaṃ saṃhārakrame'pyāhutīnāṃ dvādaśasaṃkhyākatvaṃ jñāyate || 78-79 ||
[1 saṃsṛṣṭa- u.|]

pūrakeṇa samākṛṣya śiṣya[1]hṛtkamalād hṛdi |
atha vyaktinirastaṃ ca kṣmābījaṃ paralakṣaṇam || 80 ||

jña[2]śaktyā jñānasaṃruddhaṃ kṛtvādāyānalād hṛdi |
praṇavāsanaviśrāntaṃ[3] virecyābje tu śaiśave || 81 ||

smṛtvā'tha śiṣyacaitanyamekameva[4] dvirūpadhṛk |
śaktimacchaktibhāvena śaktitvena tu saṃsmaret || 82 ||

kṣmātattvāntargataṃ kuṇḍe śaktimattena tatpunaḥ |
recayitvā svanāmnā ca vigrahe madhyavartmanā || 83 ||

niyojya tatsamādhautaṃ japadhyānaikalakṣaṇe |
tadeva pārthivaṃ bījaṃ hṛdā vai homakarmaṇā || 84 ||

samyak tasyopakārārthaṃ netavyaṃ sūkṣmadehatām |
svāhāntaṃ bhogasiddhyarthaṃ namo'ntaṃ mokṣasiddhaye || 85 ||

bhogamokṣāptaye cāpi tadevobhayalakṣaṇam |
karmaṇāmavasāne tu sampādayapadaṃ nyaset || 86 ||

evaṃ tu[5] vigrahe sūkṣme tadhṛtpadmagatasya ca |
śirasā cādhikārāt[6] tu tasyāpādya yathāsthitam || 87 ||

śikhāmantreṇa[7] tadbhogaṃ nirvartya[8] śatasaṃkhyayā |
varmaṇā tatphalaprāptiṃ tallayatvamapi smaret || 88 ||

sutṛptimatha netreṇa kuryāt tenaiva [9]saṃsthitim |
tattyāgaścāstramantreṇa viśleṣeṇa yuto bhavet || 89 ||

mūlenātha gṛhītvā tat kuryāccaivātmasāt punaḥ |
tadvacchaktiṃ tadīyāṃ ca kuṇḍād vyāpakalakṣaṇām || 90 ||

kṣmātattvasyātha[10] sādhyasya hyasādhārasya[11] śāntaye |
pūrvasaṃkhyaṃ tu cāstreṇa[12] kṛtvā homaṃ mahāmate || 91 ||

sruvamājyena sampūrya skandhasūtrāt tu pārthivam |
vikartya pūrṇayā sārdhaṃ vilāpyāgnau[13] svake pade || 92 ||

mūlamantreṇa sahasā hṛtpadmapreritena tu |
svadehād recakenātha prerya śaktiṃ ca śaiśavīm[14] || 93 ||

tayākrānta[15] madhaḥsthaṃ ca saṃsmared vyatiriktayā |
kabindu[16]nevābjapatramādyādhvānaṃ ca bhauvanam || 94 ||

śiṣyadehe niruddhasya vyaktikroḍīkṛtasya ca |
svaśaktiparipūrṇasya kṣmābījasya tvathopari || 95 ||

virecya śaktimantaṃ ca vyastadharmeṇa pūrvavat |
śiṣyacaitanyasya svahṛdi saṃkarṣaṇam agnisthasya vyaktinirastasya kṣmābījasya cākarṣaṇaṃ tasya śiṣyahṛtkamale sthāpanaṃ śiṣyacaitanyasyāgnau kṣmātattvāntaḥśaktitvena smaraṇaṃ śaktimattvena punastasya tadvigraharecanaṃ kṣmābījajapadhyānarūpe samaye niyojanam oṃ jñānāya hṛdayāya nama ityasya sūkṣmadehatāṃ sampādaya svāheti , sampādaya nama iti , sampādaya namaḥ svāheti mantreṇa homaiḥ sūkṣmadehatānayanaṃ tathaiva tadadhikārādihomaṃ tadviśleṣaṇārthaṃ[17] homaṃ tataḥ śaktimataḥ śaktyāśca punarātmasātkaraṇaṃ kṣmātattvasya śāntyarthaṃ homaṃ sakarmasūtrapārthivāṃśakhaṇḍena saha pūrṇāhutiṃ punaḥ śiṣyadehe tacchaktibhuvanādhvanorjalabindupadmapatrayoriva saṃbandhaṃ tathaiva śaktivat kṣmābījayorapi saṃbandhaṃ cāha- pūrakeṇa samākṛṣyetyārabhya vyastadharmeṇa pūrvavadityantam || 80-96 ||
[1 śiṣyaṃ- mu. aṭī. baka. bakha.|]
[2 bhū- baka. bakha., sva- a.|]
[3 viśrāntiṃ- a.|]
[4 mevaṃ- u.|]
[5 tadvi- a. u.|]
[6 kāraṃ tu- a. u.|]
[7 śiro- a.|]
[8 nikartya- a.|]
[9 tatsthitam- bakha., tatsthitim- u.|]
[10 thavāddhyasya- mu. aṭī.|]
[11 hyanā- mu. aṭī.|]
[12 śāstreṇa- a. u.|]
[13 vilapyā- mu., vilipyā- aṭī.|]
[14 śaiśavam- mu. aṭī. |]
[15 tayākrāntaṃ mayasthaṃ- mu. aṭī.|]
[16 kubinduno- baka. bakha.|]
[17 śleṣārthaṃ- a.|]

tatkṣaṇe bījasaṃsthaṃ tu adhvānaṃ tu yathāsthitam || 96 ||

prakāśayanti[1] kṛpayā tannāthāstasya[2] siddhaye |
tadānīṃ bhuvanādhvādyadhīśāstadbījasthitamadhvānaṃ yathāsthitaṃ kṛpayā śiṣyāya prakāśayantītyāha- tatkṣaṇa iti || 96-97 ||
[1 yantaṃ- mu. aṭī. baka. bakha.|]
[2 tannāthaṃ- mu. aṭī. baka. bakha.|]

viraktaṃ bhāvayecchiṣyaṃ cintayantamidaṃ[1] dhiyā || 97 ||

idaṃ tatpārthivaṃ tattvaṃ [2]mudhā vai duḥkhapañjaram |
bhāvatattva[3] gataṃ cāsya[4] sumahattvaṃ[5] ca sāmpratam || 98 ||

kathamatra tvahaṃ cāsaṃ yasya me na[6] tatā imāḥ |
prakāśanena[7] viraktasya śiṣyasya cintanaprakāramāha- viraktamiti dvābhyām || 97-99 ||
[1 yettadidaṃ- mu. aṭī.|]
[2 budhā- mu. baka. bakha., budhvā- aṭī.|]
[3 tattvaṃ- mu. aṭī. baka. bakha.|]
[4 cāpi- u.|]
[5 samuddhṛtya tu- u.|]
[6 mene tatāmimām- u.|]
[7 tatprakā- mu.|]

vimuktaḥ pañjarād yadvat sukhamāste vihaṅgamaḥ || 99 ||

ūrdhvapātī tadārūḍhastvevaṃ mantrabalācchiśuḥ |
itaḥ paraṃ śiṣyasya pañjaravimuktavihaṅgamasādṛśyamāha- vimukta iti| śiṣyacaitanyasya mantrabalāt[1] kṣmātattvavimuktatve'pi tadārūḍhatvād vihaṅgamasyāpi pañjarordhvārūḍhatvamuktam || 99-100 ||
[1 varāt- a.|]

samūhamatha vijñāpya tatprabhutvena yaḥ sthitaḥ || 100 ||

sanniruddho bhavatvasya[1] sarvataḥ sarvadaiva hi |
yuṣmatprasādasāmarthyād yathāvat [2]pārthivo guṇaḥ || 101 ||

dehāntaṃ gandhatanmātraṃ bhavedāsīnamasya vai |
samyak saṃpratipannasya śāsane [3]pārameśvare || 102 ||
kṣmātattvasthitapātālaśayanādimantrasamūhavijñāpanaṃ tatprakāraṃ cāha- samūhamiti sārdhadvābhyām || 100-102 ||
[1 bhavettasya- mu. aṭī. baka. bakha. a.|]
[2 prathito- u.|]
[3 parame- u.|]

he dharādhipate nātha asyādya prabhṛti tvayā |
dhvaṃsinā[1] mokṣavighnānāṃ bhavitavyaṃ ca karmiṇaḥ || 103 ||
tadadhīnavarāhavijñāpanaprakāramāha- he dharādhipate iti || 103 ||
[1 dhvaṃsāya- bakha. a. u.|]

iti vijñāpya cājñāpya āpādyāhutayaḥ kramāt |
saha śaktyā samākṛṣya bhūyāt tatpūrakeṇa tu || 104 ||
iti vijñāpanānantaraṃ pūrvoktakṣmātattvatadadhīśamantrairhomaṃ śiṣyadehāt pūrakeṇa śaktimaccaitanyasya śaktyā sahākarṣaṇaṃ cāha- itīti| ājñāpyetyatra gandhamiti śe,, "rasamājñāpya gandhavat" (19/109) iti vakṣyamāṇatvāt || 104 ||

taddehe cāmmayaṃ[1] bījaṃ sādhāraṃ pūrvavad nyaset |
kuṇḍamadhye[2]'nusandhāya jīvaśaktiṃ ca pūrvavat || 105 ||

virecya śaktimāṃstatra niyojyastadanantaram |
tatsamādhau yathāpūrvaṃ kumbhakena mahāmate || 106 ||

athāpyaṃ[3] dehamāpādya homadhyānādinā[4] param |
tatrādhikārapūrvaṃ tu sarvaṃ nirvartya tasya vai || 107 ||

āpyena[5] sūtraskandhena saha pūrvā[6]nnipātya ca |
ap[7]tattvaṃ padasaṃyuktaṃ tenākrāntaṃ smaret tathā || 108 ||

tatsthaṃ mantrasamūhaṃ tu saha tatpatinā tu vai |
pūrvavacchrāvayitvā ca rasamājñāpya gandhavat || 109 ||
athāptattvasaṃskāramāha- taddeha iti pañcabhiḥ| taddehe śiṣyadeha ityarthaḥ| ammayaṃ bījaṃ aptattvaṃ bījamityarthaḥ| oṃ aṃ nama iti yāvat, "nītvā svanāmna ādyarṇaṃ kṣmāntānāṃ bījatāṃ gatam" (18/135) iti pūrvokteḥ| sādhāraṃ praṇavāsana[8]viśrāntamityarthaḥ| śaktimān śaktimattvena dhyātaṃ śiṣyacaitanyamityarthaḥ| tatra śiṣyavigraha ityarthaḥ| tatsamādhau pūrvoktajapadhyānaikalakṣaṇe samādhāvityarthaḥ| āpyaṃ dehamāpādya sūkṣmadehaṃ saṃpādyetyarthaḥ| homadhyānādinā hṛnmantrahomādinetyarthaḥ| adhikārapūrvam adhikārabhogādhikamityarthaḥ| padasaṃyuktaṃ ṇdādhvasaṃyuktamityarthaḥ| tenākrāntaṃ śaktisahitaśaktimatākrāntamityarthaḥ| tatsthaṃ mantrasamūhaṃ nārāyaṇādisaptamantrasamūhamityarthaḥ| tatpatinā saha saraśśāyinā sārdhamityarthaḥ| pūrvavat śrāvayitvā pūrvoktaprārthanāślokān śrāvayitvetyarthaḥ| kintu tatra yathāvat pārthivo guṇa ityatra yathāvaccāmmayo guṇa iti, gandhatanmātramityatra rasatanmātramiti, he dharādhipate ityatra he jalādhipate iti ca yojyam| evamuttaratrāpi jñeyam || 105-109 ||
[1 cāmayamiti sārvatrikaḥ pāṭhaḥ|]
[2 madhye tu- a. u.|]
[3 athānyaṃ- mu. aṭī.|]
[4 dānā- baka.|]
[5 anyena- mu. aṭī.|]
[6 pūrṇāni - u.|]
[7 āptattva- mu.|]
[8 sanamavi- a.|]

mano'vasānaṃ nītvaivaṃ taṃ varṇādhvordhvagocaram |
niṣṭhāṅgena mahābuddhe tejasā'streṇa cecchayā || 110 ||

samuddhṛtyātha vai prāgvad yo[1]ktavyaṃ buddhigocare |
ṣaḍadhvamuktamūlena prāptasaṃjñaṃ ca taṃ śiśum || 111 ||

tattvakañcukanirmuktaṃ śāntātmanyekatāṃ gatam |
smṛtvā[2] śaktyātmanā'gnau tu labdha[3]lakṣaṃ pare pade[4] || 112 ||

aiśvareṇa tu bījena proktasattvānvitena ca |
tataḥ saṃvedyanirmukte samādhau viniyojya ca || 113 ||

na vetti yatra saṃlīnaṃ sānandaṃ[5] dvaitamātrakam |
evaṃ tejastattvaprabhṛtimanastattvāntānāṃ mantrādhvādivarṇādhvāntasahitānāṃ caturṇāṃ krameṇa saṃskārāḥ kāryā ityāha- mano'vasānamityardhena ||
atha netramantreṇāstramantreṇa śaktimataḥ śiṣyacaitanyasya [6]buddhimaye'dhvani yojanaṃ tacchaktyāḥ pūrvavadagnau yojanam| aiśvareṇa bījena japadhyānaikalakṣaṇe samādhau niyojanaṃ cāha- niṣṭhāṅgeneti caturbhiḥ| niṣṭhāṅgena caramāṅgenetyarthaḥ| idaṃ tejo'stramantrayorubhayorapi viśeṣaṇaṃ bodhyam| yataḥ-
prādhānyena tvathaiśvaryaṃ mokṣo yatrānuṣaṅgataḥ ||
tatra tadvighnaśāntyarthamastrāntaṃ viddhi mantrapam |
viparyaye tu netrānto[7] mantro [8]yasmānmahāmate || (2/39-40)
iti phalābhisandhibhedenobhayorapi caramāṅgatvaṃ dvitīyaparicchede pratipāditam || 110-114 ||
[1 vaktavyaṃ- mu. aṭī. baka. bakha.|]
[2 smṛtyā- u.|]
[3 lakṣma- u.|]
[4 pade- pare- mu. aṭī.|]
[5 svānanda- a. u.|]
[6 kṛtvā- mu. aṭī. baka. bakha.|]
[7 bhūśuddhi- a.|]
[8 mantrānto- a.|]
[9 yasmin- a.|]

āhutīnāṃ śataṃ hutvā[1] tadāpādanakarmaṇi || 114 ||

nītvā samānatāṃ sarvaṃ tenaiva[2] svadhiyā'khilam |
saha saṃvedya[3]jālena[4] vākprabandhaṃ yathāsthitam || 115 ||

nistaraṅgamayo bhūtvā dadyāt pūrṇāhutiṃ parām |
homavidhimāha- āhutīnāmiti dvābhyām || 114-116 ||
[1 kṛtvā- mu. aṭī. baka. bakha.|]
[2 tena ca- u.|]
[3 saṃveṣṭya - a.|]
[4 kālena- baka. bakha.|]

athāsmitāṃ[1] prāpya guruḥ pradadyādāhutīḥ[2] punaḥ || 116 ||
bījanāthena śiṣyasya tvapamokṣanivṛttaye |
padairoṅkārasaṃruddhaiḥ padāva[3]sthitamānasaḥ || 117 ||

sarvajño bhava coktvaivaṃ[4] juhuyād dvādaśāhutīḥ |
bhavaivameva[5] bhagavanniravadyo nirāśrayaḥ || 118 ||

sarveśvaraḥ sarvaśaktiḥ susampūrṇo'cyuto vaśī[6] |
vyāpī niruddhaṣāḍguṇyo nirvikāro nirañjanaḥ || 119 ||

nityo nityodita[7]jñāno nityānandaḥ suniṣkalaḥ |
anādya[8]nanto'nidhano vāsudevo vibhūtimān || 120 ||

bhūtvaivaṃ[9] ca tataḥ kuryāt pūrṇayā punareva hi |
punarapamokṣanivṛttyarthaṃ homamāha- atheti pañcabhiḥ| bījanāthena aiśvaryabījenetyarthaḥ| viśākhayūpabījeneti yāvat || 116-121 ||
[1 athāsthitāṃ- mu. aṭī.|]
[2 hutiṃ- bakha. u.|]
[3 padāyā- u.|]
[4 va- u.|]
[5 bhavaika- u.|]
[6 hariḥ- baka. bakha.|]
[7 to'nūno- a. u.|]
[8 anādyanto hyani- baka. bakha., anādyanto nidhāno - aṭī.|]
[9 hutvai- a. u.|]

sthitaṃ[1] vaibhavadīkṣāyāṃ mumukṣoraiśvare pade || 121 ||

yatrastho dhāma cābhyeti hyacirāt pārameśvaram |
īśvarecchāvaśenaiva dehapātānmahāmate || 122 ||

bhogecchoḥ[2] padmanābhīya ubhayecchoḥ[3] padadvaye |
śaktimacchaktiyogena tvatha buddhimaye'dhvani || 123 ||

niveśyo dehapātāntaṃ kālamuddhṛtya tatpadāt |
antarūḍho[4] yathā kāṣṭhāt pāvakaśca pṛthak kṛtaḥ || 124 ||

na bhūyaḥ saha kāṣṭhena sāmyameti[5] tathā pumān |
yojito'dhvāntare bhūyo naiti tanmayatāṃ tataḥ || 125 ||
atha buddhipadād vaiśākhayūpapade padmanābhābhidhapade śaktimacchaktibhedenobhayatra tatphalābhisandhyanusāreṇa śiṣyacaitanyasthāpanaṃ punastasmāt padāduddhṛtya dehapātāntaṃ kālaṃ bṛddhimaye'dhvanyeva sthāpanaṃ tathā buddhipade sthāpitasyāpi caitanyasya kāṣṭhavahnidṛṣṭāntena tanmayābhāvatvaṃ cāha- sthitamiti sārdhaiścaturbhiḥ || 121-125 ||
[1 sthiti- u.|]
[2 bhogepsoḥ- a. u.|]
[3 yepsoḥ- a. u.|]
[4 antargūḍho- bakha. a. u.|]
[5 svātmya- u.|]

samādhipracyutiṃ kṛtvā viniveśyātmano'grataḥ |
yathāvadupadeṣṭavyastasyādhvā ca sitāsitaḥ[1] || 126 ||

saṃsthito [2]yastvabhedena bhinnarūpaḥ parātmani |
atha śiṣyaṃ pūrvoktasamādhivimukhaṃ kṛtvā''tmano'gre niveśya tasya vakṣyamāṇaprakāreṇa ṣaḍadhvopadeśaṃ kuryādityāha- samādhīti sārdhena || 126-127 ||
[1 tataḥ- baka. bakha.|]
[2 yaḥ svadehena- a.|]

vedyavedakanirmuktamacyutaṃ brahma yatparam || 127 ||

tacchabdabrahmabhāvena svaśaktyā svayameva hi |
muktaye'khilajīvānāmudeti parameśvaraḥ || 128 ||
paraṃbrahmaiva nikhilacetanasaṃrakṣaṇārthaṃ śabdabrahmabhāvaṃ bhajatītyāha- vedyeti sārdhena || 127-128 ||

tadavyaktākṣaraṃ viddhi tantrīśabdo yathā kalaḥ |
pṛthagvarṇātmanā yāti sthitaye'nekadhā svayam || 129 ||
tantrīśabdavadavyaktākṣaraṃ tacchabdabrahma akārādikṣakārāntavarṇarūpeṇa punarvyaktatāṃ bhajatītyāha- taditi| etadvyaktarūpaṃ sarvairapi jñāyate || 129 ||

no yānti niścayaṃ yatra cāturātmyādanugrahāt |
ṛte vedavido viprāstvetasmin prathame'kṣare || 130 ||
avyaktākṣare śabdabrahmaṇaḥ prathamarūpe tu bhagavadanugrahaṃ vinā vedavidāmapi nirṇayo na saṃbhavatītyāha- no yāntīti || 130 ||

sa śabdamūrtirbhagavānabhyeti ca kalātmanā |
tadgraho[1] yujyate yena tanniṣṭhānāṃ hi karmiṇām[2] || 131 ||
eṣa varṇādhvaiva kalādhvarūpeṇa pariṇamatītyāha- sa iti| kalātmanā jñānādiṣaḍguṇenetyarthaḥ| tanniṣṭhānāṃ bhagavajjñānādiṣāḍguṇyānubhavaniṣṭhānāṃ karmiṇāṃ tadārādhanādikarmavatāṃ cetanānāṃ tadgraho jñānādiguṇagrahaṇaṃ yena yujyate kalādhvarūpapariṇāmena saṃbhavatīti pūrveṇānvayaḥ || 131 ||
[1 tadgṛhyo- mu. aṭī.|]
[2 karmaṇā- mu.|]

na ṣāḍguṇyakalotthā[1] ca yāvanmūrtirnirañjanā[2] |
vada kenā'nyathā'mūrtaṃ tadgrahītuṃ niyujyate || 132 ||
evaṃ śabdamūrteḥ ṣāḍguṇyātmanā pariṇāmābhāve tanmaya bhagavanmūrtijñānaṃ kathaṃ bhavatītyāha- neti || 132 ||
[1 malo- mu. aṭī.|]
[2 rtinirañjanam- mu. aṭī. baka.|]

tattvāḥ kalāmayāḥ sarve prabhavāpyayalakṣaṇāḥ |
pūrvoktā vāsudevādyā adhyakṣāntā yathoditāḥ || 133 ||
asmāt kalādhvano vāsudevamūrtyāditattvotpattimāha- tattvā iti || 133 ||

tattvebhyo[1] nirgatā mantrāstvaṇimādiguṇairyutāḥ |
ṣaṭkalāṅgalavairyuktā yeṣu saṃkhyā na vidyate || 134 ||

vyañjitaṃ taiḥ sanirmāṇaṃ[2] turyādyaṃ[3] padasaṃjñakam |
karmiṇāmātmalābhārthaṃ mohārthaṃ tat kṣayāya ca || 135 ||

dvisaptabhuvanaṃ viśvaṃ guṇatrayamayaṃ[4] hi yat |
tadaśuddhaṃ jagannityaṃ[5] bhogyaṃ prāpyaṃ[6] pṛthak sthitam || 136 ||
tattvādhvano mantrādhvasamutpattiṃ tasmāt padādhvasamutpattiṃ tato bhuvanādhvotpattiṃ cāha- tattvebhya iti tribhiḥ| ṣaṭkalāṅgalavairyuktā jñānaiśvaryādiṣaḍguṇātmakahṛdayādyaṅgamantrairanvitā[7] ityarthaḥ| turyādyamityatra ādyapadena suṣuptisvapnajāgratpadatrayamucyate || 134-136 ||
[1 tebhyo vini- mu.|]
[2 sva- a., stva- u.|]
[3 tasyādyaṃ- mu. aṭī. baka. bakha.|]
[4 yutaṃ- u.|]
[5 jaḍaṃ nityaṃ- a. u.|]
[6 vyāpyaṃ- baka. bakha. a., cāpyaṃ- u.|]
[7 tāmi- a.|]

ityadhvaṣaṭkamuddiṣṭaṃ heyopādeyalakṣaṇam[1] |
bhuvanādhvā padādhvā ca vinā turyapadena tu[2] || 137 ||

heyaḥ śeṣamupādeyaṃ karmiṇāṃ tadapekṣayā |
vyapekṣayā'pyupeyaśca heyapakṣe prayāti ca || 138 ||
uktārthanigamanapūrvakaṃ tasminnadhvaṣaṭke bhuvanādhvanaḥ padādhva(ni?naḥ) suṣutpyādipadatrikasya ca heyatvaṃ turyapadasya mantrādhvādīnāṃ copādeyatvaṃ cāha- ityadhvaṣaṭkamiti sārdhena| evamevopabṛṃhitaṃ lakṣmītantre'pi-
turyavarjaṃ[3] suṣuptyādiraśuddhāṃ bhajate gatim |
māyādikṣitiparyantāṃ[4] yoktā bhuvanapaddhatiḥ ||
bhuvanādhvā sa vijñeyo hyaśuddho malapaṅkilaḥ | (22/27-28)
iti || 137-138 ||
[1 lakṣaṇaḥ- mu. aṭī.|]
[2 tat- u.|]
[3 turyaṃ varjyaṃ - a. mu.|]
[4 paryantaṃ- a.|]

kintu tatprāptyupāyaṃ vai nistaraṅge pare pade |
vivekapadasaṃsthasya dīkṣayā[1] saṃskṛtasya ca || 139 ||

vicāryamāṇa evaṃ hi viśrāmo[2] yatra vai sphuṭam |
jāyate tatparaṃ brahma vāsudevākhyamavyayam || 140 ||
mumukṣoḥ śuddhāḥ[3] santo'pyanapekṣayā tasya te'pi heyapakṣāntargatā bhavantītyāha- vyapekṣayetyardhena |
tarhi mumukṣuprāpyaṃ kimiti cet tadāha- kintviti dvābhyām| viśrāma ityatra ṣaḍadhvanāmiti śeṣaḥ || 139-140 ||
[1 sudīkṣā- bakha. u., dīkṣāyāṃ- a.|]
[2 viśramo- a. u.|]
[3 śuddhāsvapya- mu.|]

ambaraṃ paramāṇūnāṃ bahūnāmāspadaṃ[1] yathā |
tathā'nādya[2]prabuddhānāṃ jīvānāṃ hi niketanam || 141 ||

vijñeyaṃ bhuvanānāṃ ca padānāmantaraṃ[3] hi yat |
bhuvanapadādhvadvayamapyasaṃkhyātavetanāspadamityāha- ambaramiti sārdhena || 141-142 ||
[1 brahma- mu. aṭī. baka. bakha.|]
[2 cādyā- bakha.|]
[3 māntaraṃ- mu.|]

vineśvarecchayā teṣāṃ mantrā vai krīḍayanti ca || 142 ||

māyīye'dhvadvaye tasmin sukhaduḥkhamayaiḥ phalaiḥ |
tatrāmbare[1] icchāvidhurān jīvān sukhaduḥkhaphalānu[2]bhavairmantrāḥ krīḍayantītyāha- vineti| māyīye prākṛta ityarthaḥ || 142-143 ||
[1 svarāccāvidhūrān- mu.|]
[2 duḥkhānubhavai- a.|]

īśvarecchānuviddhānāṃ bhaktānāṃ parameśvare || 143 ||

gurūṇāṃ dīkṣitānāṃ cāpyā[1]rādhanaratātmanām |
bhavantyadhvadvayordhvasthā mantrāścājñāpratīkṣakāḥ || 144 ||

nayanti karmiṇaḥ[2] samyag māyīyādhvadvayād balāt |
svasthānamaṇimādīnāṃ bhogānāṃ prāptaye tu vai || 145 ||
īśvarecchānuviddhānāṃ tu svayaṃ vaśyā bhūtvā tān bhogārthaṃ svasthāne nayantītyāha- īśvareti sārdhadvābhyām || 143-145 ||
[1 ca ā- a.|]
[2 karmaṇaḥ- mu. aṭī.|]

varaktasya[1] ca tadbhogāt svaśaktyā prerayanti ca |
svavyāpāravaśenāpi tattvādhvanyamṛtopame || 146 ||

yatrā[2]ṇimādi manyeta tṛṇānīva ca saṃsthitaḥ |
tatra bhogaviraktaṃ cetanaṃ tu mantrāḥ svaśaktyaiva vāsudevāditattvādhvānaṃ prāpayantītyāha- viraktasyeti sārdhena| yatra [3]tattvādhvani saṃsthitaḥ puruṣo'ṇimādi mantrādhvanyanubhāvabhogān tṛṇānīva manyeta tṛṇasadṛśān bhāvayedityarthaḥ || 146-147 ||
[1 viratasya- mu. baka. bakha.|]
[2 yantrāṇīmāni- mu. aṭī.|]
[3 tatrā- a.|]

anugrahaparāstasya tattvādhyakṣādayo'malāḥ || 147 ||

nayantya[1]pyayatāṃ samyak [2]sakalādhvani śāśvate |
tatrāpi viraktaṃ puruṣamaniruddhādayaḥ kalādhvani yojayantītyāha- anugraheti| tato vikalādhvamūrtirvāsudevo varṇādhvānaṃ prāpayati || 147-148 ||
[1 ntyavyaya- mu. aṭī.|]
[2 satkalā- mu. aṭī. a.|]

sa ṣāḍguṇyamayo brahma vāsudevo'dhvamūrtibhṛt || 148 ||

nitye svātmani sambandhe śabdabrahmābhidhe'dhvani |
karoti yojanāṃ tasya yatrasthaḥ svayameva hi || 149 ||

prāpnoti tatparijñānāt suśāntaṃ bhagavatpadam |
tatra sthitaḥ puruṣaḥ svayameva varṇādhvaparijñānād bhagavatpadaṃ prāpnotītyāha- sa iti dvābhyām || 148-150 ||

saṅkarṣaṇa uvāca[1]
deva varṇādhvavijñānaṃ vada kiṃlakṣaṇaṃ mama || 150 ||

prāpnoti yatparijñānādadhvī sadvāsudevatām |
saṃkarṣaṇaḥ prasaktaṃ varṇādhvajñānaṃ pṛcchati- deveti || 150-151 ||
[1 `uvāca' nāsti - mu. aṭī.|]

śrībhagavānuvāca[1]
pañcādhvakośamuktasya labdhasattasya[2] cātmanaḥ || 151 ||

yo[3]nubhūtipadaṃ yāti [4]dhārāsantānarūpadhṛk[5] ||
bhinnavarṇamayaḥ śabdaḥ pūrvalakṣaṇalakṣitaḥ || 152 ||

sa cāturātmyanicayo vijñeyo hi tadātmanā |
prabhavāpyayayogena śabdabhāsvaralakṣaṇaḥ || 153 ||

sakārāntastvakārācca hakārādānta[6] eva hi |
prabhave dvādaśāntastu hakāra[7]ścaturātmanām || 154 ||
evaṃ pṛṣṭo vāsudevaḥ pūrvoktaṃ varṇādhvānaṃ prabhavakrame'kārādisakārāntam, apyayakrame hakārād ākārāntaṃ ca cāturātmyasamūharūpeṇa bhāvayedityāha- pañceti tribhiḥ| pañcādhvakośamuktasya bhuvanādipañcādhvanaḥ samatikrāntasyetyarthaḥ| śabdabhāsvaralakṣaṇo bhāsvaradhvanilakṣaṇa ityarthaḥ| tathā ca lakṣmītantre-
maccāturātmyanicayo vijñeyo hi tadātmanā ||
prabhavāpyayayogena bhārūpadhvanilakṣaṇaḥ | (20/10-11)
iti || 151-154 ||

[1 `uvāca' nāsti- mu. aṭī.|]
[2 sattvasya- baka. bakha. u.|]
[3 so'nu- mu. aṭī.|]
[4 dharā- mu. aṭī. baka. bakha.|]
[5 dhṛt- mu.|]
[6 danta- mu. aṭī. baka. bakha.|]
[7 bhakāra- mu. baka. bakha. a. u.|]

prabhave dvādaśāntastu hakāraścaturātmanām[1] || 154 ||

akārastva[2]pyaye caiva tulyatā'to'nayoḥ smṛtā |
akārahakārayordvādaśāntatvena sāmyamāha- prabhava iti| caturātmanāṃ dvādaśānta ityanvayaḥ| dvādaśānto dhāraṇādviṣaṭkānta ityarthaḥ| atrākārādihakārādiṣvekonacatvāriṃśadvarṇeṣvakārādisakārāntaṃ varṇacatuṣṭayakrameṇa dvādaśa vyūhā bhavanti| taduparyavaśiṣṭasya hakārasya dvādaśāntatvam, evamapyayakrame hakāramārabhyā''kārāntaṃ vyūhadviṣaṭkānantaramavaśiṣṭasyā'kārasya dvādaśāntatvamiti bhāvaḥ || 154-155 ||
[1 bhakāra- mu. baka. bakha. a. u.|]
[2 stvavyayenaiva- mu. aṭī. baka. bakha.|]

varṇa[1]vyūhasamūhe'smin jñeyaṃ jñānasamādhinā || 155 ||

viśrāma udayo vyāpti[2]rvyaktirā vāsudevataḥ |
atraikaikā parijñeyā mūrtirvai tvevameva hi || 156 ||

yuktā viśrāmapūrveṇa catuṣkeṇa samāsataḥ |
daṇḍavat sanniveśena saṃsthitā hyevameva hi || 157 ||

dviṣaṭkaṃ dhāraṇānāṃ ca dvādaśā[3]dhyātmalakṣaṇam |
sopānabhūtaṃ yat krāntvā dvādaśāntaṃ viśet param || 158 ||
tasmin varṇādhvanyakārādikrameṇa viśrāmādicatuṣṭayenāsya jñeyatvaṃ vāsudevādyekaikamūrterapi viśrāmādicatuṣkeṇa yuktatvaṃ daṇḍavat sanniveśena saṃsthitiṃ tasyāṃ dvādaśadhāraṇānāṃ dvādaśāntārohaṇe sopānabhūtatvaṃ cāha- varṇavyūheti sārdhaistribhiḥ| ā vāsudevato vāsudevamārabhyetyarthaḥ| asyaikaikā mūrtirityatrānvayaḥ| viśrāmo varṇānāṃ sūkṣmāvasthetyarthaḥ| udayaḥ paśyantyavasthā| vyāptirmadhyamāvasthā| vyaktirvaikharyavasthā| tathā ca lakṣmītantre-
śāntarūpā'tha paśyantī madhyamā vaikharī tathā |
catūrūpā[4] catūrūpaṃ[5] vacmi vācyaṃ svanirmitam ||
vāsudevādayaḥ sūkṣmā vācyāḥ śāntādayaḥ kramāt | (18/29-30)
evaṃ vāsudevādyekākamūrti[6]rapi viśrāmādicatuṣṭayena yuktā jñeyā| tatra viśrāmasturīyavyūhāvasthā| udayaḥ suṣuptivyūhāvasthā| evaṃ viśrāmādiśabdavācyaturīyavyūhāvasthādicatuṣṭayaviśiṣṭā vāsudevādimūrtirviśrāmādiśabdavācyasūkṣmāvasthādicatuṣṭayaviśiṣṭeṣvakārādivarṇeṣu daṇḍavatsanniveśena saṃsthiteti phalito'rthaḥ| athavā varṇānāṃ sūkṣmādyavasthā idānīṃ na vivakṣitāḥ, kintu viśrāmādiśabdairvāsudevādimūrtesturīyavyūhāvasthādaya eva vivakṣitāḥ| tāmāmavasthānāmekaikasmin varṇe ekaikāvasthākrameṇa pratyekaṃ varṇacatuṣṭaye'vasthācatuṣṭayaṃ bodhyam |
evamavasthācatuṣṭayātmake varṇacatuṣṭaye vāsudevādyekaikā mūrtirjñeyā| evaṃ cākārādiṣoḍaśavarṇānāṃ catuṣṭayacatuṣke jāgradvyūhavāsudevādayaścatasro mūrtayaḥ, (a?ka)kārādicatuṣṭayavarṇānāṃ catuṣṭayacatuṣke suṣuptivyūhamūrtayaḥ, etaddvādaśānte hakāre-
[7]abhedenādimūrtervai saṃsthitaṃ vaṭabījavat |
sarvakriyāvinirmuktamamūrtaṃ paramārthataḥ ||
cāturātmyaṃ tadādyaṃ vai śuddhasaṃvinmayaṃ mahat | (5/81-82)
ityuktalakṣaṇā turīyavyūhamūrtirityartho jñeyaḥ| evaṃ hakārādyakārāntaṃ prātilomyenāpi jñeyam| yadvā'kārādivarṇaṣoḍaśake vyaktiśabdavācyā jāgradavasthā, kakārādivarṇaṣoḍaśake vyāptiśabdavācyā svapnāvasthā, [8]thakārādisakārāntavarṇaṣoḍaśake udayaśabdavācyā suṣuptyavasthā, dvādaśānte hakāre viśrāmaśabdavācyā turīyāvasthā| tatra tatra tattadvyūhamūrtayaḥ pūrvoktakrameṇaiva bodhyāḥ|
nanvatra bhavaduktaṃ trividhaṃ vyākhyānamapyasaṅgatam, jagajjananīkṛtavyākhyāvirodhāt| lakṣmītantre hi-
vārṇe[9] vyūhasamūhe'smin jñeyaṃ jñānasamādhinā |
viśrāma udayo vyāptirvyaktirā vāsudevataḥ ||
atraikaikā[10] parijñeyā mūrtirvai[11] tvevameva hi |
yuktā viśrāmapūrveṇa cātuṣkeṇa samāsataḥ ||
viśrāmaṃ cintayed devaṃ vāsudevaṃ sanātanam |
akāraṃ puṇḍarīkākṣaṃ pūrvadevaṃ sanātanam ||
saṃkarṣaṇādi[12]tattvāni viśrāmanti laye'tra hi |
tataḥ saṃkarṣaṇaṃ devamākāramudayaṃ smaret ||
udito hi sa sarvātmā prathamaṃ sarvakṛt svayam |
vyāptiṃ[13] pradyumnadevaṃ tamikāraṃ paricantayet ||
trividhaṃ[14] prāpyate tena trayīkarmātmanā jagat |
aniruddhaṃ vyaktirūpamīkārāntamanusmaret ||
vyajyante śaktayo hyatra jagatsṛṣṭyādaye'khilāḥ |
daṇḍavat sanniveśena saṃsthitā hyevameva hi ||
ā sakārā[15]ccatūrūpayuktā me caturātmatā |
smaret prabhavacintāyāṃ hakāraṃ dvādaśāntakam ||
hakāraṃ vāsudevaṃ tu viśrāmaṃ paricintayet |
saṃkarṣaṇaṃ sakārāntamudayaṃ[16] tvapyaye smaret ||
evamākārato divyaṃ cintayeccaturātmanām |
dviṣaṭkaṃ dhāraṇānāṃ ca dvādaśādhyātmalakṣaṇam ||
sopānabhūtaṃ yatkrāntvā dvādaśāntaṃ viśet param |
eṣā prathamā rītirvarṇamārgasya darśitā || (20/13-23)
iti viśrāmodayavyāptivyaktiśabdānāṃ vāsudevādicaturmūrtiparatvaṃ suspaṣṭaṃ vyākhyātamiti cet, asmaduktaprāthamikavyākhyānasya lakṣmīvacanānusāritvamajānannevamāttha| tatrākārādivarṇeṣu caturṣu caturṣu vāsudevādīnāṃ caturṇā caturṇāmavasthānaṃ kimasmābhirniruddham, api tu viśrāmādiśabdānāṃ sūkṣmāvasthādivācakatvamasmābhiruktam| lakṣmītantre tu tadarthasya suprasiddhatvāt tadvivaraṇaṃ vinā vāsudevādivācakatvaṃ durjñeyaṃ suspaṣṭaṃ vyākhyātam| tāvatā teṣāṃ śabdānāṃ vāsudevādivācakatvameva, sūkṣmādyavasthāvācakatvaṃ na saṃbhavatīti na[17] niyamo'sti, uttaratra- "yuktā viśrāmapūrveṇa catuṣkeṇa samāsataḥ" (lakṣmī. 20/14) ityatra viśrāmādiśabdānāmavasthāvācakatvasya durnivāratvāt || 155-158 ||
[1 varṇe- mu. aṭī. baka. bakha.|]
[2 rarādhvāsu ca devatāḥ- mu. aṭī., rvyaktirādhvāsu- baka. bakha.|]
[3 śāthā- mu. aṭī.|]
[4 citrarūpā- a., citrarūpāt- mu.|]
[5 citrarūpaṃ vāci- a. mu.|]
[6 mūrte- a.|]
[7 dhakārā - a.|]
[8 abhedo'nādi - a.|]
[9 dhakārā- a.|]
[10 varṇa- a.|]
[11 kopari- mu.|]
[12 rvetyeva- a. mu.|]
[13 ṇāni- a. mu.|]
[14 vyāptaṃ- mu. mu.|]
[15 vividhaṃ- mu.|]
[16 kāśācca bhū- a. mu.|]
[17 raṃ tamu- mu.|]
[18 `na' nāsti- a.|]

nītvaivaṃ vyaktibhāvena hṛtpadmodarasaṃsthitam |
varṇādhvānaṃ dīkṣitasya [1]śabdabrahmeti [2] sthitiḥ || 159 ||
evaṃbhūtasya varṇādhvanaḥ prakāraḥ śiṣyāya suvyaktamupadeśya ityāha- nītveti| hṛtpadmodarasaṃsthitam
tatrābjaṃ[3] cārkamālambya parā vāg bhramarī sthitā |
sarvamantrajananī śaktiḥ śāntātmano vibhoḥ ||
nadantī varṇajaṃ nādaṃ śabdabrahmeti yat smṛtam |
akārapūrvo hāntaśca dhārāsantānarūpadhṛk || (2/67-68)
ityuktaprakāreṇa hṛdayakamalāntaḥ sthitamityarthaḥ| atra dīkṣitasyetyanena ṣaḍadhvamocanaparyantasyaiva karmaṇo dīkṣāśabdābhidheyatvaṃ jñāyate| evamevoktaṃ jayākhyalakṣmītantrādiṣvapi| etena siddhāntacandrikāyāṃ dīkṣāśabdasya niyamaparigrahaṇavācitvamuktaṃ nirastaṃ bhavati, niyamānāmuttaratra vakṣyamāṇatvāt || 159 ||
[1 varṇa- aṭī.|]
[2 yaḥ sthitaḥ- baka. bakha. u., yat- a. aṭī.|]
[3 tatrārkaṃ cābja- mu.|]

saṃsecya[1] hutabhugbhūmiṃ prāṇītenodakena tu |
saha śiṣyeṇa cātmānaṃ tenaivācchidrasiddhaye || 160 ||

pūrvavad bhūtinā kṛtvā lakṣma cāgniṃ praṇamya ca |
samutthāya tato yāyāt taṃ gṛhītvā'cyutālayam || 161 ||

pūjayitvā jagannāthaṃ nivedya niyamān śiśoḥ |
saviśeṣān[2] samāsena sāntarān yogyatāvaśāt || 162 ||

yathāvadupadeṣṭavyaṃ tatasta[3]syārcanaṃ hṛdi |
mudrāsamanvito mantro nyāsadhyānapurassaraḥ || 163 ||

itikartavyatāśāstrasaṃkṣiptā ca savistarā |
tatsamakṣaṃ tatastena sarvaṃ kāryaṃ yathāsthitam || 164 ||

gurvarcanaṃ[4] tataḥ kuryādātmanā ca[5] dhanādinā |
pūrayitvā'mbhasā pāṇimarghyapātrāt tu dakṣiṇam || 165 ||

ṣaḍaṅgamantrasaṃjaptaṃ kṣeptavyaṃ tasya mastake |
maṇḍalaṃ[6] praṇavenātha pāṇau sūryaprabhaṃ smaret || 166 ||

tatrābhinnaṃ nyaset prāgvad vaibhavaṃ devatāgaṇam |
kṛtvā dhiyārcitaṃ[7] dadyāt sāśiṣaṃ[8] tasya mūrdhani || 167 ||

yathoktā ca yathābhīṣṭā[9] tvacirādeva putraka |
tavāstu vaibhavī siddhirmokṣalakṣmī[10]samanvitā || 168 ||
atha praṇītodakena kuṇḍādisecanaṃ bhasmanā tilakadhāraṇam agnipra(māṇā?ṇāmā)dikaṃ maṇḍalasthasya bimbasthasya bhagavato'bhyarcanapūrvakaṃ tatsaṃnidhau śiṣyāya niyamopadeśaṃ mānasārādhanakramamudrānyāsadhyānasamanvitamantropadeśam ārādhanādīnāmitikartavyatākramopadeśaṃ svasamakṣameva śiṣyeṇa bhagavadārādhanādyanuṣṭhāpanaṃ[11] gurvarcanaṃ śiṣyasya mastake mantrodakasecanam āśīrvacanapūrvakaṃ tanmastake mantrahastadānamāśīrvacanaprakāraṃ cāha- saṃsecya hutabhugbhūta[12]mityārabhya mokṣalakṣmīsamanvitetyantam| tavāstu vaibhavī siddhirityatra vyūhadīkṣāyāṃ tavāstu vyūhasaṃsiddhiriti, brahmadīkṣāyāṃ tavāstu brahma[13]saṃsiddhiriti yojyam| ata evāsmattātapādaiḥ sātvatāmṛte vyāpakamantradīkṣāprakaraṇāt- "tavāstu vibhavādīnāṃ siddhirmokṣaśriyānvitā" iti pratipāditam |
nanu kevalaṃ paravyūhavibhavadīkṣātrayamatra pratipāditam, vyāpakamantradīkṣānuṣṭhāne kiṃ mūlam, tāvataikamantreṇa vibhavādisarvadevīyā siddhiḥ [14]kathaṃ jāyata iti cet, asti tatra ca sātvatopabṛṃhaṇamīśvaratantraṃ pādmādikaṃ ca mūlam, ekamantrasyāpi vyāpakatvena vibhavādisarvadevāviṣkṛtatvāt| tena sarvadevīyā siddhirniraṅkuśā siddhyatīti bodhyam|
nanu siddhyatu nāma tādṛśī siddhiḥ, tadānīṃ vyāpakamantra eva taddīkṣitasyādhikāraḥ| nahi vibhavādidīkṣāṃ vinā tattanmantreṣvadhikāraḥ siddhyatīti vācyam, tanaiva sarvadīkṣāṇāṃ cāritārthyāt| tathā caiśvare tantre-
evaṃ dīkṣātrayaṃ cāpi dadyādekasya kramāt |
sarvārādhanayogyatvasiddhaye munipuṅgavāḥ ||
yadvā'ṣṭākṣaramantrādau vyāpaka[15]tritaye dvijā |.....
śaktibhūṣaṇavāhāstramantrāṃścopadiśed guruḥ || iti | (21/460-461,463)
pādme'pi-
dhyātvā ca dakṣiṇe karṇe śiṣyasya praṇavānvitam |
mantraṃ dadyādṛṣicchandodaivataṃ cāṅgameva ca ||
dvādaśākṣaramādau tu paścādaṣṭākṣarātmakam |
mūrtimantrāṃśca tadanu samadhyāpya yathāvidhi ||
iti vyāpakamantra[16]dīkṣāprakaraṇa eva samastamūrtimantrāṇāmapyupadeśaḥ pratipāditaḥ| evaṃ ca yathā pradhānamantradīkṣāyāḥ śaktibhūṣaṇavāhanāstramantreṣvapyadhikāraḥ siddhyati, tathā vyāpakamantradīkṣayaiva vibhavādimantreṣvadhikāraḥ siddhyatīti jñeyam|| 160-168 ||
[1 saṃsevya- bakha. a. |]
[2 sāva- a.|]
[3 yata- aṭī.|]
[4 namataḥ- a. u.|]
[5 dvayavādinā- mu., dhyayanādinā- aṭī.|]
[6 kamalaṃ - a. u.|]
[7 rcanaṃ- a.|]
[8 saśiṣyaṃ- a. u.|]
[9 ṣṭama- mu. aṭī.|]
[10 lakṣma- mu. aṭī.|]
[11 ṣṭhānaṃ- mu.|]
[12 bhūmimiti mūle sārvatrikaḥ pāṭhaḥ|]
[13 brāhma- a.|]
[14 `kathaṃ jāyata ...... sarvadeśīyā siddhi' nāsti- a.|]
[15 `vyāpakatritaye..... kṣaramādau tu' nāsti- a.|]
[16 mantre- mu.|]

iti vaibhavadīkṣāyā lakṣaṇaṃ samudāhṛtam |
tatprayuktasya sāmānyaṃ sarvamantragaṇasya ca || 169 ||
athoktamarthaṃ nigamayati- itīti| tatprayuktasya vaibhavārcanāsaktasya śiṣyasyetyarthaḥ| sarvamantragaṇasya padmanābhādipātālaśāyyantavibhavadevamantrasamūhasyetyarthaḥ || 169 ||

yena yena hi mantreṇa dīkṣā kāryā[1] hi kasyacit |
tasya tasya tadīyānāṃ pūrvoddiṣṭena vartmanā || 170 ||

kāryo'trāvayavānāṃ tu viniyogo yathoditaḥ |
samūhavad hṛdādīnāṃ [2]mūlāntānāṃ samācaret || 171 ||

saha tattvagaṇenaiva sarvadā[3]'dhyātmarūpatām[4] |
samabhyūhya tataḥ kuryāt prāgvadabhyarcanaṃ tu vai[5] || 172 ||
eteṣu vibhavamantreṣvekaikenaiva mantreṇa yasya dīkṣā'bhimatā tasya tādṛśadīkṣāyāṃ viśeṣānāha- yeneti tribhiḥ| avayavānāmaṅgamantrāṇāmityarthaḥ| samūhavat pātālaśayanādipadmanābhāntasamūhavadityarthaḥ| ekamantradīkṣāprakaraṇāt pṛthivyādisaptake pūrvoktavibhavadevasamūhaṃ vinā tatsthāne hṛnmantrādimūlamantrāntānāṃ saptānāṃ viniyogaḥ kārya iti phalito'rthaḥ || 17-172 ||
[1 ryā'tha- bakha. a. u.|]
[2 jñānā- mu. aṭī. baka. bakha.|]
[3 sarvam- mu. aṭī. baka.|]
[4 rūpatā- mu. aṭī.|]
[5 - a.|]

netrakarmaṇi hṛdbījaṃ pañcāṅgānāṃ vidhīyate |
niraṅgānāṃ tu mantrāṇāmaṅgamantroktakarmaṇām || 173 ||

praṇavo viniyoktavyaḥ saha karmapadena tu |
sampādyā[1] vidhinānena vyūhadīkṣārthināṃ sadā || 174 ||
pañcāṅgamantradīkṣāyāṃ niraṅgamantradīkṣāyāṃ ca gatimāha- netreti sārdhena || 173-174 ||
[1 sampādya- mu. aṭī. baka. bakha. u.|]

sampādyā[1] vidhinānena vyūhadīkṣārthināṃ sadā || 174 ||

kintu vai tatra yoktavyaṃ pratyekasmin hi karmaṇi |
catuṣkaṃ vāsudevādyaṃ bījānāṃ yat puroditam || 175 ||
vyūhadīkṣāyāṃ viśeṣamāha- saṃpādyeti sārdhena| puroditam aṣṭame paricchede "sāntaṃ ṣaṣṭhasvarārūḍham" (8/10) ityādibhiḥ pratipāditamityarthaḥ|| 174-175 ||
[1 sampādya- mu. aṭī. baka. bakha. u.|]

evamevādyamantrastu niḥśeṣaḥ karmasaṃgrahe |
yoktavyo brahmadīkṣāyāṃ ṣoḍhā bhaktvā[1] ca pūrvavat || 176 ||

svarūpeṇa yathāvasthamukteṣvavasareṣu ca |
kintvekavacanenātra devānāṃ prārthanā matā[2] || 177 ||

yojanā tvadhivāsoktā vijñātavyā samāsataḥ |
brahmadīkṣāyāṃ viśeṣānāha- evameveti sārdhadvābhyām| ādyamantrasya ṣoḍhāvibhajanaprakārastu dvitīyapariccheda (2/32-35) eva pradarśitaḥ| ekavacanena prārthanā "yuṣmatprasādasāmarthyāt" (19/101) ityādisthaleṣu jñeyā|
nanvatra devānāmiti bahuvacanamasti, kathaṃ teṣāmekavacanena prārthaneti cet, satyam| tatrāpi cāturātmyasattvād bahuvacanamuktam| tathāpi-
abhedenādimūrtervai saṃsthitaṃ vaṭabījavat |
sarvakriyāvinirmuktamamūrtaṃ paramārthataḥ ||
cāturātmyaṃ tadādyaṃ vai śuddhaṃ saṃvinmayaṃ mahat | (5/81-82)
ityādimūrtereva prādhānyādeka eva mantra uktaḥ, eka[3]vacananaiva prārthaneti bodhyam| adhivāsoktā yojanā nāma,
omādiśa jagannātha sarvajña hṛdayeśaya |
tatrāhaṃ yojayāmyenaṃ [4]yatkarma tvatparāyaṇam || (18/232)
ityevaṃrūpetyarthaḥ| iyaṃ yojanā jñātavyā etaddīkṣāviṣayatvena bodhyā'nenetyarthaḥ, ekavacanaprayogāt| etena vyūhadīkṣāyāṃ vibhavadīkṣāyāṃ ca tasmin yojanāśloke bahuvacanaṃ yojyamityarthāt siddham| tatrāpyekaikamantreṇaiva dīkṣāyāmekavacanenaiva prārthanāyojanādikaṃ kāryam| ata evāsmattātapādaiḥ sātvatāmṛte yuṣmatprasādasāmarthyāditi prārthanāśloke tvatprasādasya sāmarthyādityekavacanaṃ prayuktam|
nanu sātvatāmṛte vyāpakamantradīkṣā pratipāditā| vyāpakamantrasya[5] paravyūhavibhavākhyasarvadevaviṣayatvaṃ bhavataivoktam| tādṛśamantradīkṣāyāṃ sarve devā api prārthyāḥ| tathā sati kathamekavacanaṃ samañjasaṃ bhavatīti cet, brūmaḥ- yathaika eva mantraḥ sarvān viṣayīkaroti, tathaikavacanamapīti bodhyam| ata eva hi pādme'ṣṭākṣarakalpe dvādaśākṣarakalpe caikavacanenaiva dhyānamuktam- "caturbāhumudārāṅgam" ityādibhiḥ|
nanu tarhyaṣṭākṣareṇa paravyūhavibhavārcanaprakaraṇe sarvatra pādmoktadhyānamevānusaraṇīyaṃ kimiti ceducyate, aṣṭākṣareṇa teṣāmarcanaprakāreṇa sāmānyataḥ pādmādyuktaprakāreṇa viśeṣākāreṇa dhyeyam| tatra na vivādaḥ| ata eva hīśvarapārameśvarayorvyāpakamantreṇaivārcane ukte'pi tattaddivyadeśasthitamūrtidhyānameva pratipāditam || 176-178 ||
[1 bhaṅktvā- a. u.|]
[2 matāḥ- a.|]
[3 ktastveka- mu.|]
[4 karmiṇaṃ- mu.|]
[5 mantre'sya- mu.|]

nityadīkṣādvayasyāsya nānyanmokṣādṛte phalam || 178 ||

tatrāpi cāturātmīyā dīkṣā prāk kamalekṣaṇa |
balād dadāti ṣāḍguṇyabhogāptiṃ bhāvitātmanām || 179 ||

phalaṃ srakcandanādīnāṃ homadravyasya cāpi yat |
prakṛtyā saha cābhyeti vilayaṃ brahmadīkṣayā || 180 ||
kiṃ bahunā, vyūhabrahmadīkṣayoḥ kevalamokṣapradatve'pi tatraihikaphalānāmapyānuṣaṅgikatvamastītyāha- nityeti sārdhadvābhyām || 178-180 ||

iti śrīpāñcarātre[1] śrīsātvatasaṃhitāyāṃ dīkṣāvidhirnāma[2] ekonaviṃśaḥ[3] paricchedaḥ ||
iti śrīmauñjyāyanakulatilakasya yadugirīśacaraṇakamalārcakasya yogānandabhaṭṭācāryasya tanayena alaśiṅgabhaṭṭena viracite sātvatatantrabhāṣye ekonaviṃśaḥ[4] paricchedaḥ||
[1 pañca- u.|]
[2 `nāma' nāsti- u.|]
[3 aṣṭādaśaḥ- a.|]
[4 viṃśatiḥ- mu.| ]52

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Sattvata-samhita Chapter 19

Cover of edition (2009)

Isvarasamhita in Five Volumes
by V. Varadachari and G. C. Tripathi (2009)

1598 pages; [Publisher: Indira Gandhi National Centre for the Arts and Motilal Banarsidass Publishers Pvt. Ltd.] Sanskrit Text with English Translation

Buy now!
Cover of edition (2009)

Satvata Samhita with the Commentary of Alashinga Bhatta
by (2009)

715 pages; [Volume II] सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]

Buy now!
Cover of edition (2007)

Satvata Samhita: A Pancaratra Agama
by Sudhakar Malaviya (2007)

775 pages; Sanskrit Text with Hindi Translation; सात्वतसंहिता (संस्कृत एवम् हिन्दी अनुवाद) [Publisher: Chowkhamba Sanskrit Series Office]; ISBN: 978817080244x

Buy now!
Like what you read? Consider supporting this website: