Satvata-samhita [sanskrit]

78,524 words

The Sanskrit text of the Satvata-samhita, one of the earliest available work from the Pancaratra tradition possibly dating as early as the 5th century A.D. Another text, the Ishvara-samhita, is supposed to be a shorter (simpler) version of this Satvatasamhita. This edition includes the nineteenth-century commentary (bhashya) by Alashinga-bhatta . Alternative titles: Sātvatasaṃhitā (सात्वतसंहिता, Satvatasamhita), Sātvata-saṃhitā (सात्वत-संहिता, Satvata-samhita), Sāttvatasaṃhitā (सात्त्वतसंहिता), Sāttvata-saṃhitā (सात्त्वत-संहिता), Alaśiṅgabhaṭṭaviracitabhāṣyopetā (अलशिङ्गभट्टविरचितभाष्योपेता) or Alaśiṅgabhaṭṭa (अलशिङ्गभट्ट, Alashingabhatta, Alasingabhatta, Alasinga)

ekona[1]viṃśaḥ paricchedaḥ||
nārada uvāca[2]
adhivāsābhidhāneyaṃ pūrvadīkṣā'cyutena vai |
kathitā sīreṇe viprāstenā'taścoditaḥ punaḥ || 1 ||
athaikonaviṃśaḥ paricchedo vyākhyāsyate| evamadhivāsadīkṣāṃ śrutvā punaḥ saṃkarṣaṇaḥ pṛcchatītyāha- adhivāseti || 1 ||
[1 aṣṭādaśaḥ - a.|]
[2 `uvāca' nāsti- mu. aṭī. baka.|]

saṅkarṣaṇa uvāca[1]
deva dīkṣāvidhānaṃ ca tvadvaktrakamalādaham |
śrotumicchāmi saṃkṣepād vaiṣṇavānāṃ hitāya ca || 2 ||
praśnaprakāramāha- deveti|| 2 ||
[1 `uvāca' nāsti- mu. aṭī. baka.|]

śrībhagavānuvāca[1]
ekānekasvarūpāṃ vai dīkṣāṃ saṃsāriṇāṃ[2] śrṛṇu |
āsādya yāṃ samāyānti dehānti'bhimataṃ padam || 3 ||

kaivalyaphaladā'pyekā[3] bhogakaivalyadā parā |
bhogadaiva tṛtīyā ca prabuddhānāṃ sadaiva hi || 4 ||

ācāryānu[4]matāḥ sarvāḥ kāryāḥ samyak phalāptaye |
bhaktibhāvānuviddhānāṃ śiṣyāṇāṃ [5]bhāvitātmanām || 5 ||

vṛddhānāmaṅganānāṃ ca bālānāṃ bhāvitātmanām |
vinācārasamūhena duśśakena ca hitāḥ || 6 ||

purā dhiyā vicāryaivamupasannena[6] vai saha |
tadīyamāśayaṃ jñātvā sampādyaikā mahāmate || 7 ||
evaṃ pṛṣṭaḥ śrībhagavān paravyūhavibhavabhedabhinnadīkṣātrayasya phalabhedānuktvā tatra dīkṣātraye'pyācāravatāṃ śiṣyāṇāmadhikāraṃ vṛddhabālāṅganānāṃ tu duśśakācāravirahe''pyadhikāraṃ ca darśayitvā teṣāṃ tattatphalābhisandhyanusāreṇa dīkṣātraye'nyatamā kartavyetyāha- ekāneketyādibhiḥ| atrāśaktaviṣaye laghutarānuṣṭhānamapyuktaṃ jayā[7]khyalakṣmītantrayoḥ-
mahāmaṇḍalayāgena havanādvā'tha kevalāt |
vācā kevalayā vāpi dīkṣaiṣā trividhā punaḥ ||
[8]vittāḍhyasyālpavittasya dravyahīnasya ca kramāt| (la. 41/9/10) iti || 3-7 ||
[1 `uvāca' nāsti- mu. aṭī. baka.|]
[2 riṇaḥ- mu. aṭī.|]
[3 hyekā- a. u. aṭī.|]
[4 gatāḥ- a. u., mataḥ- aṭī.|]
[5 bhavināṃ tu vai- baka. bakha. u., havināṃ tu vai- a.|]
[6 pannena- a.|]
[7 jayākhyasaṃhitāyām (16/4-6) etadabhiprāyakā ślokā draṣṭavyāḥ|]

athā'tīte'rdharātre tu utthāya śayanād guruḥ[1] |
kamaṇḍaluṃ samādāya bahirācamya saṃviśet || 8 ||

saṃsmaredagrataścāstraṃ hutabhugrāśisannibham |
tadantaḥ[2]sthaṃ viśed devaṃ snānaṃ [3]māntraṃ kṛtaṃ bhavet || 9 ||

nidrāmohamalaṃ yena śaśvadāyāti saṃkṣayam |
śaṅkūn vai ghaṭikāstatra[4] rajāṃsyastravareṇa ca || 10 ||

samādāya ca saṃsmṛtya[5] niṣpiṣyā[6]yairmahītale |
śuṣka[7]gomayasaṃghṛṣṭe[8] maṇḍalaṃ yat puroditam || 11 ||

bhadratvaparirakṣārthaṃ[9] nyasyāḥ koṇeṣu śaṅkavaḥ |
kamalabhramasiddhyarthamekaṃ madhye niveśya ca || 12 ||

īṣanna yāti vaiṣamyaṃ tad rātrisamaye yathā |
mahānūnādhike doṣaḥ saśiṣyasya yato guroḥ || 13 ||

atastad rakṣaṇīyaṃ ca yatnena mahatā sadā |
nirvartya nityaṃ pratyūpe purā vai snānapūrvakam || 14 ||

śiṣyamāhūya[10] saṃcodya svapnaprāptiṃ śubhāśubhām |
athātīte'rdharātre ācāryasya śayanādutthānamācamanaṃ mantrasnānaṃ maṇḍalalekhanaṃ pratyūṣe nityakarmānuṣṭhānaṃ śiṣyasvapnaparīkṣāṃ cāha-
athātīte'rdharātre tvityādibhiḥ || 8-15 ||
[1 guroḥ- mu. aṭī. baka. bakha.|]
[2 ntaḥ saṃviśedevaṃ- mu. aṭī. a.|]
[3 mātraṃ- mu. aṭī. baka. bakha. a., māstraṃ- u.|]
[4 khaṭikā sūtraṃ- a. u.|]
[5 saṃskṛtya- aṭī.|]
[6 ṣyārghyai- a. u.|]
[7 paṅktireṣā na dṛśyate- a.|]
[8 saṃpṛṣṭe- baka. bakha.|]
[9 bhadratvak- aṭī.|]
[10 mādāya- baka. bakha.|]

caturmūrtisamūhaṃ tu yathādiksaṃsthitaṃ tu vai || 15 ||

paśyet paṅktiniviṣṭaṃ ca upaviṣṭaṃ tu[1] cotthitam |
tanmadhyād bhagavattattvamekaṃ bhinnalakṣaṇam || 16 ||

prādurbhāvasamūhaṃ ca tallāñchanagaṇaśca yaḥ |
daivīyaṃ vanitāvṛndaṃ sarvameka[2]mathāpi || 17 ||

bhavopakaraṇavrātamaśeṣaṃ pṛthak sthitam |
rudrendracandrasūryāmbuhutabhugvātalakṣaṇam || 18 ||

pañcarātravido viprā ārādhanaparāyaṇāḥ |
trayīmudghoṣayantaśca nigadantaśca dvijāḥ || 19 ||

yatayaḥ śuddhasattvāśca sadbrahmapadasaṃsthitāḥ |
nagasrakcandanādyāni sugandhāni tarūttamaḥ || 20 ||

udyānavanitārāmavāpīharmyamahālayāḥ[3] |
phalabījauṣadhīḥ sāmbukumbho pākanirgataḥ || 21 ||

gogajāśca nadī yānaṃ kanyā sālaṅkṛtā śiśuḥ |
maṅgalyagītirmadhurā bherī vaṃśaśca vallarī || 22 ||

sasārasaṃ saraḥ padmaiḥ pūrṇaṃ chatraṃ[4] sitaṃ tatam |
hemādidhātavo ratnajālaṃ gosambhavāni ca || 23 ||

navo netracayaḥ[5] śuddhaṃ[6] vastravṛndamanāhatam |
rājā purodhāḥ sāmanto rājapatnī ca darpaṇam || 24 ||

tuṣārapātaḥ[7] sadvṛṣṭirmahāmeghodayo divi |
śoṇitaṃ cārdramāṃsāni khaplutirmadirālayaḥ || 25 ||

satpakṣimṛgasaṅghātaḥ surārcā cāmaraṃ sitam |
evamādīni cānyāni viddhi siddhipradāni ca || 26 ||

svapnāni yānyaniṣṭāni tāni me leśataḥ śrṛṇu |
mlānatā kṣitikampaśca uparāgo'tibhīṣaṇaḥ || 27 ||

nīhāra ulkāpātaśca [8]nirghātaścittabhaṅgakṛt |
gartapraveśo dadhyannaṃ svinnamāṃsasya bhakṣaṇam || 28 ||

vartanaṃ rathavidhvaṃśa ājyaṃ svāṅgadvijacyutiḥ |
kharoṣṭraṃ cotkaṭaṃ hāsyaṃ kapiṛkṣākulaṃ vanam || 29 ||

sthānaṃ dhūmākulaṃ [9]dagdhamasitāmbaraveṣṭitam[10] |
śuṣkatvaṃ saridādīnāṃ pratisrotastvameva ca || 30 ||

potayānadhvajacchatratarubhaṅgo'pyasiddhikṛt |
avatāro nagād vṛkṣānnagnatvaṃ pretadarśanam || 31 ||

vasākajjalatailājyalepaḥ satkardame sthitiḥ |
mahiṣo'hirnaraḥ kṛṣṇo dakṣiṇāśāgamaḥ kṣudhāḥ || 32 ||

luñchanaṃ[11] nakhakeśānāmasthibhaṅgādikaṃ drutam |
evamādīni cānyāni aśubhāni mahāmate || 33 ||
śubhāśubhasvapnānyāha- caturmūrtisamūhaṃ tvityādibhiḥ || 15-33 ||
[1 dvayo- u.|]
[2 tamāthavā- mu. aṭī. baka. bakha. u.|]
[3 layam- mu. aṭī.|]
[4 citraṃ- mu. aṭī. baka. bakha.|]
[5 netraḥ sitaṃ- mu. aṭī.|]
[6 śuklaṃ- u.|]
[7 turagaścaiva- mu. aṭī.|]
[8 niryāta- mu. aṭī.|]
[9 caiva- mu. aṭī., daṇḍa- bakha.|]
[10 veṣṭanam- mu. aṭī.|]
[11 lāñchanaṃ- aṭī., luṇṭhanaṃ- baka. bakha. a., luṇṭanaṃ- u.|]

prāpte śubhāśubhe svapne'pyabhisandhāya vai hṛdi |
autsukyādaśivadhvaṃsi pūjāhomaṃ samācaret || 34 ||
aśubhasvapne tacchāntimāha- prāpta iti || 34 ||

yatho[1]ktavidhinā devamavatārya kramād yajet |
tarpayitvā yathānyāyaṃ[2] pūrṇāntaṃ [3]cācaret [4]tataḥ || 35 ||
punaryathākramaṃ kumbhādiṣvarcanamāha- yathoktavidhineti || 35 ||
[1 atho- mu.|]
[2 nyāsaṃ- mu. baka. bakha.|]
[3 cārpaye- baka. bakha.|]
[4 punaḥ- baka. bakha. a. u.|]

īśakoṇe'thavā saumye pade yāgagṛhasya ca |
maṇḍale pūrvanirdiṣṭe vṛtte caturaśrake || 36 ||

snātaṃ sragvastrabhṛcchiṣyaṃ kṛtanyāsaṃ [1]niveśayet |
nirīkṣya tāḍya saṃprokṣya darbhairālabhya pūrvavat || 37 ||

saṃskṛtya[2] mūrtivat[3] kintu anugrāhyaṃ[4] dharāgatam[5] |
ā[6]pādānmantrahastena parāmṛśyā'tha mūrdhani || 38 ||

mantrahastaṃ jlavadrūpaṃ dadyād yo duḥkhabījajit[7] |
snātasyālaṅkṛtasya kṛtanyāsasya śiṣyasya gomayalipte maṇḍale samupaveśanaṃ nirīkṣaṇādisaṃskārāṃścāha- īśakoṇeti sārdhaistribhiḥ| nirīkṣaṇaṃ netramantreṇa, tāḍanamastrābhimantritatilasiddhārthaiḥ, prokṣaṇamastrāmbhasā, darbhairālabhanam, pīṭhaṃ[8] tenāstramantreṇa, mūrtivat saṃskāro[9] mantranyāsairiti jñeyam| mantrahastena pradhānamantratvena[10] bhāvitanijadakṣiṇahastenetyarthaḥ || 36-39 ||
[1 niveda- mu. aṭī.|]
[2 saṃstutya- baka.|]
[3 pūrva- a.|]
[4 gṛhya- mu. aṭī., grāhyāntarā- u.|]
[5 parādikam- a.|]
[6 apa- mu., āpa- aṭī.|]
[7 bheda- aṭī.|]
[8 paṭhante- a.|]
[9 saṃskārā- mu.|]
[10 mantravatvena- a.|]

tamādāya karād devadhāmasannikaṭaṃ vrajet || 39 ||

kṛtvātmano vāmabhāge bhūyaḥ saṃcchādya locane |
prakṣepayet tathā sārghyamañjaliṃ muktalocanam || 40 ||

saṃpaśyet paramaṃ dhāma mantramaccha[1]phalapradam |
tasminnavasare kuryānnāma yasya yathocitam || 41 ||

rahasyasaṃjñaṃ mukhyaṃ ca gauṇaṃ[2] vāsya yathāsthitam |
sāmānyaṃ vāsudevādyaṃ nāma svāṅgāccaturṣvapi[3] || 42 ||

sarveṣāṃ saviśeṣaṃ [4] yathā cānukrameṇa tu |
dviṣaṭkamūrtyaṅkitaṃ ca svāmyantaṃ brāhmaṇeṣu || 43 ||

devāntaṃ kṣatriyāṇāṃ ca kuryād dvādaśadhā punaḥ |
pāṇyantaṃ dhāraniṣṭhaṃ[5] lāñchanāstrapurassaram || 44 ||

dhvajalāñchanasaṃjñaṃ ca yathāvasthaṃ nṛpeṣu ca |
evaṃ vardhananiṣṭhaṃ ca mūrtilāñchanapūrvakam || 45 ||

vihitaṃ cāpi vaiśyānāṃ dāsāntaṃ śūdrajanmanām |
atha śiṣyasya vaiṣṇavanāmakaraṇavidhānamāha- tamādāyetyārabhya dāsāntaṃ śūdrajanmanāmityantam| asminnavasare śiṣyasya nāmakaraṇāt pūrvaṃ sudarśanapāñcajanyadhāraṇamūrdhvapuṇḍradhāraṇaṃ ca kāryam, yataḥ- "tāpaḥ puṇḍrastathā nāma mantro yāgaśca pañcamaḥ" (ī. saṃ. 21/284) iti tayornāmakaraṇaprākkālīnatvamuktam| kiñca, "pañcalohamayaṃ cakraṃ saśaṅkha dvādaśārakam" (18/35) iti pūrvaṃ sambhārārjanaprakaraṇoktābhyāṃ śaṅkhacakrābhyāṃ tāpastvavasarāntare[6](na?ṇa) pratipāditaśca|
nanu sambhārārjanaprakaraṇe cakraśaṅkhau nahi tāpārthaṃ pratipāditau, api tu -
mudrāvasānaṃ kṛtvaiva samyak tadanu cāharet ||
pāṇibhyāṃ śaṅkhacakre dve svamantremābhimantrite |
bhūtvā tadātmanā paścāt te nidhāya dharātale ||
avalokyākhilaṃ tatsthaṃ pravartetātha karmaṇi | (18/59-61)
ityetāvanmātropayogārthaṃ pratipāditāviti cet, kastāvatā bhavato virodhaḥ, prasiddhe tāpe[7]'pyupayujyetāṃ nāma| na ca vedaviruddhatvameva mama virodha iti vācyam, tasya vedoktatve paraśśatapramāṇāni [8]saccaritrarakṣāyāṃ taptamudrāvidrāvaṇavidrāviṇyāṃ siddhāntacandrikāyāṃ ca pratipāditāni| sāvadhānaṃ paśyatu bhavān| ata eva vedamūle'sminnapi tantre dvādaśaparicchede-
nāstrairvastrairdhvajairyeṣāṃ vyaktirvyaktā jagattraye ||
te'pi lāñchanavṛndaṃ tu dhārayantyaṅghrigocare |
lalāṭe cāṃsapaṭṭe tu pṛṣṭhe pāṇitaladvaye ||
tanūrūhacaye mūrdhni karmiṇāṃ pratipattaye |
api saṃsāriṇo jantoḥ svabhāvād vaiṣṇavasya ca ||
na jahātyācyutaṃ liṅgaṃ kiṃ punarvibhavākṛteḥ | (12/168-171)
iti vaiṣṇavabhagavallāñchanadhāraṇaṃ suspaṣṭaṃ pratipāditam| kiñca, etadvacanasya sahajalāñchanaparatvabhramo'pi saccaritrarakṣāyāmeva (pṛ. 43) nivāritaḥ|
nanvastu nāma sudarśanapāñcajanyadhāraṇaṃ pramāṇasiddham, tadidānīmeva dīkṣāprakaraṇe kāryamiti ko'yaṃ niyamaḥ| tathā niyame nāmakaraṇavat tadapi bhagavataiva kaṇṭharaveṇoktaṃ bhavet| jayākhyalakṣmītantrapādmādiṣvapi nahi taddīkṣāṅgatvena pratipāditamiti cet, satyam| dīkṣāṅgamiti kenoktam| pūrvamaprāptaśaṅkhacakralāñchanānāmeva, "pañcalohamayaṃ cakraṃ saśaṅkhaṃ dvādaśārakam" (18/35)iti sambhāraprakaraṇe pratipāditam| uttaratrācāryābhiṣekānantaraṃ śiṣyā[9]yācāryalāñchanapradānasamaye'pi- "sruksruvau yogapaṭṭaṃ ca śaṅkhacakre kamaṇḍalam" (20/16) iti vakṣyati| kintu cakrā(ṅga?ṅka)nādīnāṃ dīkṣāyāḥ pūrvameva mukhya[10]kālatvād gauṇakāle dīkṣāmadhye tanna pratipāditam| [11]īśvaratantre tu gauṇakāla eva pratipāditam| nahi tatra dīkṣākāle pratipāditatvamātreṇa tattadānīmevānuṣṭheya[12]miti niyamo'sti, śaṅkhacakradhāraṇasya jātakarmanāmakaraṇādikāleṣūpanayanāt pūrvamupanayanānantaraṃ vivāhādyanantaraṃ kartavyatvena bahuvidhasamayānāṃ tatra tatra pratipāditatvāt| dīkṣākālastu sarvathā nollaṅghanīyaḥ| yataḥ pārameśvare pratiṣṭhādhyāye-
evaṃ tadīyā viprāśca kṣatriyā vaiśyajātayaḥ ||
maudgalyādyāstathānye ca na taccihnavivarjitāḥ |
bhaveyuḥ sarvathā tasmācchaṅkhacakragadāmbujaiḥ ||
lohairanalasaṃtapte[13]stattanmantrādhivāsitaiḥ |
pūjitairarghyagandhādyairaṅkitavyāḥ kṣaṇena tu ||
trayyanta[14]jñānasaṃpannā yathoktācāraniṣṭhitāḥ |
viprādyāste ca śūdrāśca yadaiva[15] kṛtalakṣaṇāḥ ||
tadā tu yogyā vijñeyāḥ samayaśravaṇādiṣu | (15/961-965)
iti kṛtalakṣaṇānāmeva dīkṣāyāṃ yogyatā pratipāditā| nanvevam-
sudarśanaṃ dhārayitvā vahnitaptaṃ dvijottamaḥ |
upanīya vidhānena paścāt karmasu yojayet ||
iti kṛtalakṣaṇasyaiva gāyatrīgrahaṇādikarmayogyatvaṃ pratipādyate,
bhuje cakraṃ dvijātīnāṃ śiraścakraṃ tu daivatam |
acakradvijadevānāṃ pūjā dānaṃ ca niṣphalam ||
ityuktyā'kṛtalakṣaṇasya kanyādānādyarhatvamapi nāsti, ataścakrādilāñchane upanayanavivāhakālāvapyanullaṅghanīyāviti cet, kasyeṣṭaṃ[16] tadullaṅghanam| anupapattivaśāt smārtasaṃskārollaṅghane'pi dīkṣākhyavaiṣṇavasampradāyakālaḥ sarvathā'nullaṅghanīya iti nirṇayaḥ| yataḥ pādme- "cakreṇaivāṅkito vidvān vāsudevaṃ samāśrayet" iti pratipādyate| ata eveśvare dīkṣākālasyāpyullaṅghanabhiyā tatprakaraṇa eva cakrāṅkanādikamuktam| tatpūrvameva kṛtacakrāṅkanānāṃ tu dīkṣākāle tanna prakṛtam| ācāre sati punardīkṣākāle tatprakaraṇe'pi na pratyavāyaḥ,
cakrādi dhārayed vipro lalāṭe mastake bhuje |
pātakādiviśuddhyarthaṃ bhavakleśavināśanam ||
ityādityapurāṇādiṣu śuddhyāpādakatvena ca pratipādanāt, pūrvaṃ kṛtalāñchanasya dehopacayādinā malinatve punaḥ sphuṭatvasiddheśca| nanu-
viṣṇvāgamāditantreṣu dīkṣitānāṃ vidhīyate |
śaṅkhacakragadāpūrvairaṅkanaṃ nānyadehinām ||
ityādivacanairdīkṣānantaramapi cakrāṅkanamavagamyata iti cenna, dīkṣitānāmityasya dīkṣārhaparatvāt| siddhāntacandrikāyāṃ tu dīkṣitānāmityasya mumukṣuparatvamuktam| tadasaṃgatam, tantradīkṣāpraveśabhiyā tādṛśārthāṅgīkaraṇāt| nirnimitteyaṃ bhītiḥ| yato mahābhārate śāntiparvaṇi-
avaśyaṃ vaiṣṇavo dīkṣāṃ praviśet sarvayatnataḥ |
dīkṣitāya viśeṣeṇa prasīdennānyathā hariḥ ||
vasante dīkṣayed vipraṃ grīṣme rājanyameva ca |
śaradaḥ samaye vaiśyaṃ hemante śūdrameva ca ||
striyaṃ ca varṣākāle tu pañcarātravidhānataḥ |
iti brāhmaṇādīnāṃ sarveṣāmapyaviśeṣeṇa tantradīkṣāpraveśo[17] vidhīyate| etadvacanānāmadhikāriviśeṣatve kathite vinigamanāviraheṇa-
brāhmaṇaiḥ kṣatriyairvaiśyaiḥ śūdraiśca kṛtalakṣaṇaiḥ |
arcanīyaśca sevyaśca nityayuktaiḥ svakarmasu ||
(dvāparasya yugasyānte ādau kaliyugasya ca |)
sātvataṃ vidhimāsthāya gītaḥ saṃkarṣaṇena yaḥ || (66/39-40)
iti mahābhāratabhīṣmaparvavacanānāmapyadhikāriviśeṣaparatvameva saṃbhavati| saṃbhavatu nāma, tāvatā'smākaṃ hāniriti cet, ācāryoktiviruddhaṃ vaco vocaḥ| pañcarātrarakṣāyāṃ hyetadbhīṣmaparvavacanānyudāhṛtya - "evamaviśeṣeṇa sarveṣāṃ brāhmaṇādīnāṃ śrīmatpañcarātroktamārgeṇa bhagavadarcanādikaṃ kartavyam" (pṛ. 21) ityabhihitatvāt| "sarvasūtraniṣṭhānāmapi bhagavacchāstroktaprakriyayā samārādhanādikaṃ praśastatamam| tathā ca śiṣṭairanuṣṭhīyate" (pṛ. 21) iti siddhāntitam| tatraiva dvitīyādhikāre'pi (pṛ. 56) śrīmadbhāṣyakāraprabhṛtibhiḥ śrīpāñcarātre[18] yatkiñcit siddhāntasthāṃ kāñcit saṃhitāṃ pradhānīkṛtya nityārādhanaṃ saṃgṛhītamityapi pratipāditam| atastvekatra nirṇīto'rthaḥ sarvatreti nyāyena dīkṣāpraveśavidhāyakaśāntiparvavacanānāmapyaviśeṣeṇa sarvajanaviṣayatvaṃ boddhyam| etādṛśe pañcamavedavacane jāgarūke sati bhavatāṃ tatra dīkṣāpraveśe bhītiḥ| tantradīkṣāmantarā taduktabhagavadarcanādau bhavatāmadhikāraḥ kathaṃ siddhyati?
anyeṣāṃ brāhmaṇādīnāṃ varṇānāṃ dīkṣayā kramāt |
adhikāro'nulomānāmapi nānyasya kasyacit ||
pūjāvidhau bhagavataste'nukalpādhikāriṇaḥ |
iti pādmādiṣu dīkṣitānāmeva hi bhagavadarcanādhikāraḥ śrūyate| kiñca, atrāpi dvitīye paricchede- "caturṇāmadhikāro vai vṛtte dīkṣākrame sati" (2/12) iti pratipāditam| idaṃ parārthayajana[19]viṣayamiti māvocaḥ, caturvarṇānāmaviśeṣeṇādhikāravarṇānāt| yadyapi bhavadbhirapi siddhāntacandrikāyām- "vaikhānasādyāgamoktadīkṣāṃ prāpto hi vaiṣṇavaḥ" ityatra,
tantradīkṣāṃ vinā yastu śaṅkhacakrādilāñchanam |
bibharti sa tu pāṣaṇḍo vijñeyastattvadarśibhiḥ ||
ityatra ca[20] tantradīkṣā'ṅgīkṛtaiva, tathāpi yāvadarthānuṣṭhānabhiyā dīkṣāśabdasya devatāntaraparityāgarūpaniyamaparigrahamātraparatvamuktam| mahābhāratādivacanaparyālocanayā dīkṣāpraveśe bhītiṃ bhajantu bhavantaḥ| alaṃ prasaktānuprasaktyā| prakṛtamanusarāmaḥ| eṣāṃ cakrāṅkanādisaṃskārāṇāṃ dīkṣākāle'nuṣṭhānakrama īśvara[21]saṃhitāyāṃ samyak pratipāditaḥ| pṛthakkāle'nuṣṭhāne'pi sa eva kramo'nusaraṇīyaḥ| tadānīmagnistu-
viṣṇorāyatanāgnau gurorātmana eva |
hute homādibhistaptaiḥ surūpairarcitaiḥ kramāt ||
dāsabhūtaṃ yadātmānaṃ buddhyeta paramātmanaḥ |
tadaiva gātraṃ kurvīta śaṅkhacakrādilāñchitam || (3/62-63)
iti bhāradvājasaṃhitokto grāhyaḥ| tatra viṣṇvāyatanāgnirvaiṣṇava eva| gurorātmano vā'gniścet, svagṛhyoktapratiṣṭhāpūrvakamīśvaratantropa[22]bṛṃhitavaiṣṇavīkaraṇaprakriyayā saṃskāryaḥ| ūrdhvapuṇḍradhāraṇamapi cakrāṅkanānantarameva kāryam| nāmamantrayāgākhyasaṃskāratrayaṃ tu dīkṣākāla evānuṣṭheyam, tasya dīkṣāṅgatvenaiva pratipāditatvāt|
nanu tarhi[23] pañcasaṃskārāṇāṃ yaugapadyenānuṣṭhānaṃ na saṃbhavatīti cet, kiṃ tāvatā pratyavāyaḥ| jātasya kumārasya dvādaśe'hani nāmakaraṇaprakaraṇe śaṅkhacakrāṅkanaṃ śāstreṣūcyate| tathaiva śiṣṭairanuṣṭhīyate,
dvādaśe'hani putrasya keśavo bandhubhiḥ saha |
tena śrīśaila[24]pūrṇena guruṇā'mitatejasā ||
śaṅkhacakrāṅkanaṃ pūrvaṃ kārayitvā'tha[25] līlayā |
loke rāmānuja iti nāma cakre sumaṅgalam || (2/38-39)
iti prapannāmṛtādiṣu śrībhāṣyakārādiśiṣṭācāro'pyudghuṣyate ca| ato na pañcasaṃskārāṇāṃ yaugapadyenānuṣṭhānaniyamo'sti|
nanu tadānīṃ teṣāṃ yaugapadyenānuṣṭhānāsaṃbhave'pi punarupanayanānantaraṃ vivāhānantaraṃ pañcasaṃskārāṇāṃ yaugapadyenānuṣṭhānaṃ saṃbhavati, tathaiva bhāṣyakārādiśiṣṭācāraśca pratipādita iti cet, satyam| ata eva hi dīkṣākāle teṣāṃ punaḥ karaṇahetuḥ pūrvamasmābhirapi pratipāditaḥ || 39-46 ||

[1 micchā- a. u.|]
[2 gaṇaṃ- baka. bakha.|]
[3 rṣviva- mu. aṭī.|]
[4 - mu.|]
[5 dhara- baka. bakha. a. u.|]
[6 sarāntena- mu.|]
[7 tāvapyu - a.|]
[8 sudarśanapāñcajanyadhāraṇavidhināmake prathamādhikāre|]
[9 śiṣyācārca- mu.|]
[10 mukta- mu.|]
[11 īśvarasahitāyāṃ (21/283) ityādito vistareṇāyaṃ viṣayaḥ pratipāditaḥ|]
[12 jñeya- mu.|]
[13 ptaiḥ sūtra- a. mu.|]
[14 traividyā- mu.|]
[15 yadaivaṃ- mu.|]
[16 kasyedaṃ- a.|]
[17 śo'bhidhīyate- mu.|]
[18 pañca- mu.|]
[19 `yajana' nāsti- a.|]
[20 `ca' nāsti- a.|]
[21 īśvarasaṃhitāyāṃ 21 tame'dhyāyaṃ 283-325 ślokeṣu viṣayo'yaṃ draṣṭavyaḥ|]
[22 agnergarbhādhānādayaḥ saṃskārā īśvare (5/147-158), pārameśvare (7/106-117) ca draṣṭavyāḥ| ]
[23 `tarhi' nāsti- a.|]
[24 śrīśrīśa- a.|]
[25 salīlayā- a. mu.|]

athotthāya namaskṛtya maṇḍalaṃ kalaśaṃ gurum || 46 ||

yāyāt kuṇḍasamīpe tu śiśunā[1] saha deśikaḥ |
kṛtasya karmaṇo'cchidrasiddhaye ca hute sati || 47 ||

santāḍyāstrātmako bhūtvā prāgvat tadhṛdayaṃ viśet |
prāṇaśaktiviyuktaṃ ca kṛtvānīya samāsataḥ || 48 ||

saṃpraveśya svakaṃ sthānaṃ tatrāgnikaṇavacca tam |
nītvā samyak pṛthagbhāvaṃ virecya saha vāyunā || 49 ||

svabhūmau vāmamārgeṇa hṛdādyantaṃ[2] nirodhitam |
janmagrahamanenaiva mantrayuktena karmaṇā || 50 ||

bhāvadhyānānuviddhena pitṛmātṛmayaṃ tyajet |
tataḥ kavacamantreṇa dadyāt saptābhimantritam || 51 ||
tato maṇḍalasamīpādutthāya gurudevanamaskāraṃ kṛtavatā śiṣyeṇa saha kuṇḍasamīpaṃ gatvā prāyaścittahomānantaramastrābhimantritasiddhārthādibhiḥ śiṣyasantāḍanaṃ dahanāpyāyanākhyadhāraṇādvayena tadbhūtaśodhanaṃ ca kuryādityāha- athotthāyeti pañcabhiḥ ślokaiḥ || 46-51 ||
[1 śiṣyeṇa- aṭī.|]
[2 dyanta- a.|]
tataḥ kavacamantreṇa dadyāt saptābhimantritam || 51 ||

tasyopavītamaparamuditaṃ cāpi yasya yat[1] |
upavītadhāraṇārhasya traivarṇikasya śiṣyasya nūtanopavītadhāraṇamāha- tata iti || 51-52 ||
[1 tat- baka. bakha.|]

sarvadā[1] dāsabhāvatvamāpannasya ca tattvataḥ || 52 ||

amadya[2]pā'nvayotthasya lokadharmojjhitasya ca |
āptavad brahmaniṣṭhasya karmatantraratasya ca || 53 ||

godānaṃ śūdrajātervai vihitaṃ caiva nānyathā |
yogyasya śūdrasya tu godānaṃ vihitamityāha- sarvadeti dvābhyām || 52-54 ||
[1 sarvathā- baka. bakha. a. u.|]
[2 amadhyamā- aṭī.|]

vauṣaṭsvāhāvaṣaṭkāraniṣṭhānāṃ tu pratikriyā || 54 ||

namaskāreṇa mantrāṇāṃ kārye prāpte hyanugrahe |
tadīyamarghyapuṣpādyaṃ yatkiñcid yāgasādhanam || 55 ||

susaṃskṛtamasiddhaṃ bhaktyā karmaṇyatāṃ vrajet |
śūdrasya vaṣaṭ[1]kārādyanarhatvānmantraśarīre tatpratinidhitvena namaskāro yojya ityāha- vauṣaḍiti| pādme tu-
dvādaśākṣaramādau tu paścādaṣṭākṣarātmakam |
mūrtimantrāṃśca tadanu samadhyāpya yathāvidhi ||
kevalaṃ vaiṣṇavaṃ nāma namaḥpraṇavavarjitam |
huṃphaḍādivaṣaṭsvāhāvarjitaṃ keśavādikam ||
adhyāpya strīṣu śūdreṣu tadvadevānulomaje |
sāvitrīṃ ye'nutiṣṭhanti teṣāṃ vipravadiṣyate ||
iti śūdrādīnāṃ praṇavanamaskārāvapi niṣiddhau| anyatra-
na svaraḥ praṇavo'ṅgāni nāpyanyavidhayaḥ smṛtāḥ |
strīṇāṃ ca śūdrajātīnāṃ mantramātroktiriṣyate ||
iti praṇavamātraṃ niṣiddham| ataḥ sahitābhedena vyavasthā jñeyā| puṣpāñjalyādisamarpaṇārthaṃ śūdrāhṛtaṃ puṣpādikamapi tadbhaktivaśena karmārhaṃ bhavatītyāha- tadīyamiti || 54-56 ||
[1 vauṣaṭ- mu.|]

ato'nyeṣāṃ tu bhaktānāṃ vihitā yāgasādhane || 56 ||

samyak [1]sattvanivṛttiḥ prāg darśana[2]prokṣaṇānvitam |
evaṃ traivarṇikānāmapi yāgasādhanadravyeṣu svīyatvābhimānanivṛttirvihitetyāha- ato'nyeṣāmiti tribhiḥ pādaiḥ || 56-57 ||
[1 sattvanivṛttyarthaṃ- aṭī.|]
[2 darśanaṃ- mu. aṭī. baka. bakha.|]

mūrtau[1] maṇḍalāgre tu puṣpakṣepaṃ mahāmate || 57 ||
śiṣyaiḥ puṣpāñjalisamarpaṇaṃ bimbāgre maṇḍalāgre kāryamityāha- darśaneti tribhiḥ pādaiḥ| darśanaṃ netramantreṇāvalokanamityarthaḥ| anena dīkṣākāle maṇḍalabimbayoranyatarārcanaṃ sūcyate || 57 ||
[1 mūrte- a.|]

naktaṃ paripīḍaṃ[1] ca vratārthaṃ[2] tvekameva[3] hi |
evaṃ saṃskārasaṃśuddhaṃ kṛtvā varṇagaṇaṃ purā || 58 ||

sāṅgena vibhunā kuryāt tatprāya[4]ścittatarpaṇam |
sadaśāṃśaṃ[5] sahasraṃ tu yathā cānukrameṇa tu || 59 ||

gatvā'bhyarcya ca kumbheśaṃ sūtramādāya tatsthitam |
ṛjubhūtaṃ śiśuṃ kṛtvā tadvat sūtraṃ prasārya[6] ca || 60 ||
dīkṣāvratārthaṃ śuddhopoṣaṇaṃ naktabhojanaṃ vihitamityāha- naktamityardhena ||
evaṃ brāhmaṇādīnāṃ saṃskārānantaraṃ varṇānukrameṇa sāṅgamūlamantraiḥ sadaśāṃśasahasrasaṃkhyayā prāyaścittahomaṃ kumbhasthitabhagavadabhyarthanapūrvakaṃ tatsamīpasthāpitamāyāsūtragrahaṇam ṛjubhūtasya śiṣyasyā pādācchikhāntaṃ tatsūtraprasāraṇaṃ cāha- evamiti sārdhadvābhyām || 58-60 ||
[1 piṇḍaṃ- baka. bakha.|]
[2 bhūtā- baka. bakha.|]
[3 caiva- baka. bakha. u.|]
[4 prāyaścittaṃ ca- baka. u.|]
[5 śāṃśa- mu. aṭī.|]
[6 pracārya- mu. aṭī.|]

vyaktarūpaṃ ca mantreśaṃ saṃsmaredagnimadhyagam |
paśyed vibhau śiśau[1] sūtre svātmanyadhvānamañjasā || 61 ||
agnimadhye vyaktarūpaṃ bhagavantaṃ saṃsmṛtya tasmin bhagavati śiśau sūtre svātmani cādhvānaṃ smaredityāha- vyakteti || 61 ||
[1 śiśuṃ- mu. aṭī. baka. bakha. a.|]

tatrādhyātmasvarūpaṃ ca saṃsmarenmantradehagam |
adhidaivasvabhāvaṃ ca tatsvātmanyavatārya ca || 62 ||

adhibhūtamayaṃ sūtre trividhaṃ śiṣyavigrahe |
adhvasmaraṇakramamāha- tatreti sārdhena| trividham adhyātmādhidaivādhibhūtabhedabhinnasvarūpamityarthaḥ || 62-63 ||

mūlamantrāvasāne tu sanamaskaṃ parātmane || 63 ||

padaṃ kṛtvā tu juhuyādāhutīnāṃ catuṣṭayam |
tathā sūkṣmātmane coktvā tataḥ sthūlātmane tu vai || 64 ||

sarvātmane ca tadanu tato'dhvanicayaṃ hitam |
ā pādā[1]grācchikhāntaṃ ca sarvaṃ dhyātvā svadehagam || 65 ||

yathoddiṣṭa[2]krameṇaiva vibhinnaṃ trividhaṃ tvapi |
teṣāṃ santarpaṇamantrānāhutisaṃkhyāṃ tatasteṣāṃ svaśarīre ā pādācchikhāntaṃ yathākramaṃ vyāptismaraṇaṃ cāha- mūlamantreti tribhiḥ || 63-66 ||
[1 padā- mu. aṭī. baka.|]
[2 ṣṭaṃ kra- mu.|]

racanāsanniveśo yaḥ kṣmādīnāṃ cādhibhūtatā || 66 ||

boddhavyamadhidaivatvaṃ sāmarthyaṃ yasya yat svakam |
tadadhiṣṭhātṛmantrāṇāmadhyātmatvaṃ vidhīyate || 67 ||
adhibhūtādhidaivādhyātmapadārthavivaraṇamāha- racaneti sārdhena| tadadhiṣṭhātṛmantrāṇāṃ pūrvoktavarāhādimantraṇāmityarthaḥ || 66-67 ||

atha mārgadvayaṃ tyaktvā dvādaśāntaṃ samāśrayet |
mūlamantramayo bhūtvā saṃvrajet svadhiyā tataḥ || 68 ||

brahmadvārapadaṃ [1]śaiṣyaṃ tatastanmadhyavartmanā |
pārthivaṃ padamākramya kuryāt tacchaktimātmasāt || 69 ||

bījabhūtāṃ ca hṛnmantrasaṃruddhāṃ sandhi[2]vigrahām |
nānāṇḍabījasaṃyuktām anekaracanānvitām || 70 ||

evamādāya vai sarvā buddhiniṣṭhāstu śaktayaḥ |
pṛthak pṛthak krameṇaiva tasmin hṛnmantrasampuṭe || 71 ||

svenādhyātmagu[3]ṇenaiva pareṇa[4] vyāpakātmanā |
taddehaṃ dhārayantaṃ[5] ca smaret tamu[6]bhayātmakam || 72 ||

kālaṃ[7] bhogakṣayāntaṃ ca tatkālāt[8] tu mahāmate |
kṛtvaivaṃ bhūtaśaktīnāṃ saṃhāraṃ śiśuvigrahāt || 73 ||

sautraṃ dehamathākramya samyak tenaiva vartmanā |
prollasaṃstad vrajettatra vyañjayet tu dhiyādi[9]vat || 74 ||

ādāyādhyātmamantrāṃśca bhūtabhūtānvitānatha |
ni[10]tyairjñalakṣaṇaiḥ śuddhaiḥ samantraiḥ[11] svasthitānapi || 75 ||

atha sūtrād viniṣkramya prayāyādanalāśrayam |
tatrāvayavasandhānānmantrasāmyaṃ[12] samācaret || 76 ||

samāhṛtānāṃ[13] mantrāṇāṃ pare sarvajñalakṣaṇe |
vyāpake sarvasāmānye kṛtvā sve sve pade sthitim || 77 ||

svaśarīramathāsādya brahmadvāreṇa deśikaḥ |
athācāryasya śiṣyabrahmarandhadvārā[14] tadantaḥpraveśaṃ tatra pṛthivyāditattvaśaktīnāṃ saṃhāraprakāraṃ tataḥ sūtramayadehāntaḥpraveśaṃ tatra dhyātā'dhi[15]bhūtadhyātmādīnāṃ ca grahaṇaṃ tato'gnisthitaṃ bhagavantaṃ prāpya tatra samāhṛtānāṃ mantrāṇāṃ sthāpanaṃ punaḥ svaśarīrāntaḥpraveśanaṃ cāha- atha mārgadvayaṃ tyaktvetyādibhiḥ| mārgadvayaṃ bhuvanapadādhvanorddhayamityarthaḥ, tayoraśuddhatvāt| mantrādhvānaṃ praviṣṭasya hi mūlamantramayatvaṃ siddhyati || 68-78 ||
[1 śraiṣṭhyaṃ- aṭī.|]
[2 gandha- a. u.|]
[3 gaṇe- u.|]
[4 dhyātvā ca- u.|]
[5 ntaśca- mu.|]
[6 tadu- baka. bakha.|]
[7 kāla- u.|]
[8 lācca- u.|]
[9 tu yat- baka. bakha. u., di tat- a.|]
[10 nityajña- bakha., nityaiḥ sva- a., nityairjñā- u.|]
[11 mantraistu- baka., mantraistat- bakha. a. u.|]
[12 sātmyaṃ samucca- u.|]
[13 samāśritā- u.|]
[14 dvāraṃ- mu.|]
[15 `adhi' nāsti- a.|]

sruvamādāya santapya mantravṛndaṃ yathoditam || 78 ||

tattvavṛndasametaṃ ca svanāmnā praṇavādinā |
bhūyaḥ saṃsṛṣṭi[1]yogena dviṣaṭkaparisaṃkhyayā || 79 ||
pṛthivyāditattvānāṃ tadadhīśamantrāṇāṃ ca saṃhārakrameṇa saṃtarpaṇamāha- sruvamiti| oṃ kṣmāṃ namaḥ kṣmātattvāya svāhā kṣmātattvāyedaṃ na mama| oṃ saraśśāyine svāhā śaraśśāyina idaṃ na mama| ityādikrameṇa prayogo bodhyaḥ| atra dviṣaṭkaparisaṃkhyayetyanena pūrvaṃ saṃhārakrame'pyāhutīnāṃ dvādaśasaṃkhyākatvaṃ jñāyate || 78-79 ||
[1 saṃsṛṣṭa- u.|]

pūrakeṇa samākṛṣya śiṣya[1]hṛtkamalād hṛdi |
atha vyaktinirastaṃ ca kṣmābījaṃ paralakṣaṇam || 80 ||

jña[2]śaktyā jñānasaṃruddhaṃ kṛtvādāyānalād hṛdi |
praṇavāsanaviśrāntaṃ[3] virecyābje tu śaiśave || 81 ||

smṛtvā'tha śiṣyacaitanyamekameva[4] dvirūpadhṛk |
śaktimacchaktibhāvena śaktitvena tu saṃsmaret || 82 ||

kṣmātattvāntargataṃ kuṇḍe śaktimattena tatpunaḥ |
recayitvā svanāmnā ca vigrahe madhyavartmanā || 83 ||

niyojya tatsamādhautaṃ japadhyānaikalakṣaṇe |
tadeva pārthivaṃ bījaṃ hṛdā vai homakarmaṇā || 84 ||

samyak tasyopakārārthaṃ netavyaṃ sūkṣmadehatām |
svāhāntaṃ bhogasiddhyarthaṃ namo'ntaṃ mokṣasiddhaye || 85 ||

bhogamokṣāptaye cāpi tadevobhayalakṣaṇam |
karmaṇāmavasāne tu sampādayapadaṃ nyaset || 86 ||

evaṃ tu[5] vigrahe sūkṣme tadhṛtpadmagatasya ca |
śirasā cādhikārāt[6] tu tasyāpādya yathāsthitam || 87 ||

śikhāmantreṇa[7] tadbhogaṃ nirvartya[8] śatasaṃkhyayā |
varmaṇā tatphalaprāptiṃ tallayatvamapi smaret || 88 ||

sutṛptimatha netreṇa kuryāt tenaiva [9]saṃsthitim |
tattyāgaścāstramantreṇa viśleṣeṇa yuto bhavet || 89 ||

mūlenātha gṛhītvā tat kuryāccaivātmasāt punaḥ |
tadvacchaktiṃ tadīyāṃ ca kuṇḍād vyāpakalakṣaṇām || 90 ||

kṣmātattvasyātha[10] sādhyasya hyasādhārasya[11] śāntaye |
pūrvasaṃkhyaṃ tu cāstreṇa[12] kṛtvā homaṃ mahāmate || 91 ||

sruvamājyena sampūrya skandhasūtrāt tu pārthivam |
vikartya pūrṇayā sārdhaṃ vilāpyāgnau[13] svake pade || 92 ||

mūlamantreṇa sahasā hṛtpadmapreritena tu |
svadehād recakenātha prerya śaktiṃ ca śaiśavīm[14] || 93 ||

tayākrānta[15] madhaḥsthaṃ ca saṃsmared vyatiriktayā |
kabindu[16]nevābjapatramādyādhvānaṃ ca bhauvanam || 94 ||

śiṣyadehe niruddhasya vyaktikroḍīkṛtasya ca |
svaśaktiparipūrṇasya kṣmābījasya tvathopari || 95 ||

virecya śaktimantaṃ ca vyastadharmeṇa pūrvavat |
śiṣyacaitanyasya svahṛdi saṃkarṣaṇam agnisthasya vyaktinirastasya kṣmābījasya cākarṣaṇaṃ tasya śiṣyahṛtkamale sthāpanaṃ śiṣyacaitanyasyāgnau kṣmātattvāntaḥśaktitvena smaraṇaṃ śaktimattvena punastasya tadvigraharecanaṃ kṣmābījajapadhyānarūpe samaye niyojanam oṃ jñānāya hṛdayāya nama ityasya sūkṣmadehatāṃ sampādaya svāheti , sampādaya nama iti , sampādaya namaḥ svāheti mantreṇa homaiḥ sūkṣmadehatānayanaṃ tathaiva tadadhikārādihomaṃ tadviśleṣaṇārthaṃ[17] homaṃ tataḥ śaktimataḥ śaktyāśca punarātmasātkaraṇaṃ kṣmātattvasya śāntyarthaṃ homaṃ sakarmasūtrapārthivāṃśakhaṇḍena saha pūrṇāhutiṃ punaḥ śiṣyadehe tacchaktibhuvanādhvanorjalabindupadmapatrayoriva saṃbandhaṃ tathaiva śaktivat kṣmābījayorapi saṃbandhaṃ cāha- pūrakeṇa samākṛṣyetyārabhya vyastadharmeṇa pūrvavadityantam || 80-96 ||
[1 śiṣyaṃ- mu. aṭī. baka. bakha.|]
[2 bhū- baka. bakha., sva- a.|]
[3 viśrāntiṃ- a.|]
[4 mevaṃ- u.|]
[5 tadvi- a. u.|]
[6 kāraṃ tu- a. u.|]
[7 śiro- a.|]
[8 nikartya- a.|]
[9 tatsthitam- bakha., tatsthitim- u.|]
[10 thavāddhyasya- mu. aṭī.|]
[11 hyanā- mu. aṭī.|]
[12 śāstreṇa- a. u.|]
[13 vilapyā- mu., vilipyā- aṭī.|]
[14 śaiśavam- mu. aṭī. |]
[15 tayākrāntaṃ mayasthaṃ- mu. aṭī.|]
[16 kubinduno- baka. bakha.|]
[17 śleṣārthaṃ- a.|]

tatkṣaṇe bījasaṃsthaṃ tu adhvānaṃ tu yathāsthitam || 96 ||

prakāśayanti[1] kṛpayā tannāthāstasya[2] siddhaye |
tadānīṃ bhuvanādhvādyadhīśāstadbījasthitamadhvānaṃ yathāsthitaṃ kṛpayā śiṣyāya prakāśayantītyāha- tatkṣaṇa iti || 96-97 ||
[1 yantaṃ- mu. aṭī. baka. bakha.|]
[2 tannāthaṃ- mu. aṭī. baka. bakha.|]

viraktaṃ bhāvayecchiṣyaṃ cintayantamidaṃ[1] dhiyā || 97 ||

idaṃ tatpārthivaṃ tattvaṃ [2]mudhā vai duḥkhapañjaram |
bhāvatattva[3] gataṃ cāsya[4] sumahattvaṃ[5] ca sāmpratam || 98 ||

kathamatra tvahaṃ cāsaṃ yasya me na[6] tatā imāḥ |
prakāśanena[7] viraktasya śiṣyasya cintanaprakāramāha- viraktamiti dvābhyām || 97-99 ||
[1 yettadidaṃ- mu. aṭī.|]
[2 budhā- mu. baka. bakha., budhvā- aṭī.|]
[3 tattvaṃ- mu. aṭī. baka. bakha.|]
[4 cāpi- u.|]
[5 samuddhṛtya tu- u.|]
[6 mene tatāmimām- u.|]
[7 tatprakā- mu.|]

vimuktaḥ pañjarād yadvat sukhamāste vihaṅgamaḥ || 99 ||

ūrdhvapātī tadārūḍhastvevaṃ mantrabalācchiśuḥ |
itaḥ paraṃ śiṣyasya pañjaravimuktavihaṅgamasādṛśyamāha- vimukta iti| śiṣyacaitanyasya mantrabalāt[1] kṣmātattvavimuktatve'pi tadārūḍhatvād vihaṅgamasyāpi pañjarordhvārūḍhatvamuktam || 99-100 ||
[1 varāt- a.|]

samūhamatha vijñāpya tatprabhutvena yaḥ sthitaḥ || 100 ||

sanniruddho bhavatvasya[1] sarvataḥ sarvadaiva hi |
yuṣmatprasādasāmarthyād yathāvat [2]pārthivo guṇaḥ || 101 ||

dehāntaṃ gandhatanmātraṃ bhavedāsīnamasya vai |
samyak saṃpratipannasya śāsane [3]pārameśvare || 102 ||
kṣmātattvasthitapātālaśayanādimantrasamūhavijñāpanaṃ tatprakāraṃ cāha- samūhamiti sārdhadvābhyām || 100-102 ||
[1 bhavettasya- mu. aṭī. baka. bakha. a.|]
[2 prathito- u.|]
[3 parame- u.|]

he dharādhipate nātha asyādya prabhṛti tvayā |
dhvaṃsinā[1] mokṣavighnānāṃ bhavitavyaṃ ca karmiṇaḥ || 103 ||
tadadhīnavarāhavijñāpanaprakāramāha- he dharādhipate iti || 103 ||
[1 dhvaṃsāya- bakha. a. u.|]

iti vijñāpya cājñāpya āpādyāhutayaḥ kramāt |
saha śaktyā samākṛṣya bhūyāt tatpūrakeṇa tu || 104 ||
iti vijñāpanānantaraṃ pūrvoktakṣmātattvatadadhīśamantrairhomaṃ śiṣyadehāt pūrakeṇa śaktimaccaitanyasya śaktyā sahākarṣaṇaṃ cāha- itīti| ājñāpyetyatra gandhamiti śe,, "rasamājñāpya gandhavat" (19/109) iti vakṣyamāṇatvāt || 104 ||

taddehe cāmmayaṃ[1] bījaṃ sādhāraṃ pūrvavad nyaset |
kuṇḍamadhye[2]'nusandhāya jīvaśaktiṃ ca pūrvavat || 105 ||

virecya śaktimāṃstatra niyojyastadanantaram |
tatsamādhau yathāpūrvaṃ kumbhakena mahāmate || 106 ||

athāpyaṃ[3] dehamāpādya homadhyānādinā[4] param |
tatrādhikārapūrvaṃ tu sarvaṃ nirvartya tasya vai || 107 ||

āpyena[5] sūtraskandhena saha pūrvā[6]nnipātya ca |
ap[7]tattvaṃ padasaṃyuktaṃ tenākrāntaṃ smaret tathā || 108 ||

tatsthaṃ mantrasamūhaṃ tu saha tatpatinā tu vai |
pūrvavacchrāvayitvā ca rasamājñāpya gandhavat || 109 ||
athāptattvasaṃskāramāha- taddeha iti pañcabhiḥ| taddehe śiṣyadeha ityarthaḥ| ammayaṃ bījaṃ aptattvaṃ bījamityarthaḥ| oṃ aṃ nama iti yāvat, "nītvā svanāmna ādyarṇaṃ kṣmāntānāṃ bījatāṃ gatam" (18/135) iti pūrvokteḥ| sādhāraṃ praṇavāsana[8]viśrāntamityarthaḥ| śaktimān śaktimattvena dhyātaṃ śiṣyacaitanyamityarthaḥ| tatra śiṣyavigraha ityarthaḥ| tatsamādhau pūrvoktajapadhyānaikalakṣaṇe samādhāvityarthaḥ| āpyaṃ dehamāpādya sūkṣmadehaṃ saṃpādyetyarthaḥ| homadhyānādinā hṛnmantrahomādinetyarthaḥ| adhikārapūrvam adhikārabhogādhikamityarthaḥ| padasaṃyuktaṃ ṇdādhvasaṃyuktamityarthaḥ| tenākrāntaṃ śaktisahitaśaktimatākrāntamityarthaḥ| tatsthaṃ mantrasamūhaṃ nārāyaṇādisaptamantrasamūhamityarthaḥ| tatpatinā saha saraśśāyinā sārdhamityarthaḥ| pūrvavat śrāvayitvā pūrvoktaprārthanāślokān śrāvayitvetyarthaḥ| kintu tatra yathāvat pārthivo guṇa ityatra yathāvaccāmmayo guṇa iti, gandhatanmātramityatra rasatanmātramiti, he dharādhipate ityatra he jalādhipate iti ca yojyam| evamuttaratrāpi jñeyam || 105-109 ||
[1 cāmayamiti sārvatrikaḥ pāṭhaḥ|]
[2 madhye tu- a. u.|]
[3 athānyaṃ- mu. aṭī.|]
[4 dānā- baka.|]
[5 anyena- mu. aṭī.|]
[6 pūrṇāni - u.|]
[7 āptattva- mu.|]
[8 sanamavi- a.|]

mano'vasānaṃ nītvaivaṃ taṃ varṇādhvordhvagocaram |
niṣṭhāṅgena mahābuddhe tejasā'streṇa cecchayā || 110 ||

samuddhṛtyātha vai prāgvad yo[1]ktavyaṃ buddhigocare |
ṣaḍadhvamuktamūlena prāptasaṃjñaṃ ca taṃ śiśum || 111 ||

tattvakañcukanirmuktaṃ śāntātmanyekatāṃ gatam |
smṛtvā[2] śaktyātmanā'gnau tu labdha[3]lakṣaṃ pare pade[4] || 112 ||

aiśvareṇa tu bījena proktasattvānvitena ca |
tataḥ saṃvedyanirmukte samādhau viniyojya ca || 113 ||

na vetti yatra saṃlīnaṃ sānandaṃ[5] dvaitamātrakam |
evaṃ tejastattvaprabhṛtimanastattvāntānāṃ mantrādhvādivarṇādhvāntasahitānāṃ caturṇāṃ krameṇa saṃskārāḥ kāryā ityāha- mano'vasānamityardhena ||
atha netramantreṇāstramantreṇa śaktimataḥ śiṣyacaitanyasya [6]buddhimaye'dhvani yojanaṃ tacchaktyāḥ pūrvavadagnau yojanam| aiśvareṇa bījena japadhyānaikalakṣaṇe samādhau niyojanaṃ cāha- niṣṭhāṅgeneti caturbhiḥ| niṣṭhāṅgena caramāṅgenetyarthaḥ| idaṃ tejo'stramantrayorubhayorapi viśeṣaṇaṃ bodhyam| yataḥ-
prādhānyena tvathaiśvaryaṃ mokṣo yatrānuṣaṅgataḥ ||
tatra tadvighnaśāntyarthamastrāntaṃ viddhi mantrapam |
viparyaye tu netrānto[7] mantro [8]yasmānmahāmate || (2/39-40)
iti phalābhisandhibhedenobhayorapi caramāṅgatvaṃ dvitīyaparicchede pratipāditam || 110-114 ||
[1 vaktavyaṃ- mu. aṭī. baka. bakha.|]
[2 smṛtyā- u.|]
[3 lakṣma- u.|]
[4 pade- pare- mu. aṭī.|]
[5 svānanda- a. u.|]
[6 kṛtvā- mu. aṭī. baka. bakha.|]
[7 bhūśuddhi- a.|]
[8 mantrānto- a.|]
[9 yasmin- a.|]

āhutīnāṃ śataṃ hutvā[1] tadāpādanakarmaṇi || 114 ||

nītvā samānatāṃ sarvaṃ tenaiva[2] svadhiyā'khilam |
saha saṃvedya[3]jālena[4] vākprabandhaṃ yathāsthitam || 115 ||

nistaraṅgamayo bhūtvā dadyāt pūrṇāhutiṃ parām |
homavidhimāha- āhutīnāmiti dvābhyām || 114-116 ||
[1 kṛtvā- mu. aṭī. baka. bakha.|]
[2 tena ca- u.|]
[3 saṃveṣṭya - a.|]
[4 kālena- baka. bakha.|]

athāsmitāṃ[1] prāpya guruḥ pradadyādāhutīḥ[2] punaḥ || 116 ||
bījanāthena śiṣyasya tvapamokṣanivṛttaye |
padairoṅkārasaṃruddhaiḥ padāva[3]sthitamānasaḥ || 117 ||

sarvajño bhava coktvaivaṃ[4] juhuyād dvādaśāhutīḥ |
bhavaivameva[5] bhagavanniravadyo nirāśrayaḥ || 118 ||

sarveśvaraḥ sarvaśaktiḥ susampūrṇo'cyuto vaśī[6] |
vyāpī niruddhaṣāḍguṇyo nirvikāro nirañjanaḥ || 119 ||

nityo nityodita[7]jñāno nityānandaḥ suniṣkalaḥ |
anādya[8]nanto'nidhano vāsudevo vibhūtimān || 120 ||

bhūtvaivaṃ[9] ca tataḥ kuryāt pūrṇayā punareva hi |
punarapamokṣanivṛttyarthaṃ homamāha- atheti pañcabhiḥ| bījanāthena aiśvaryabījenetyarthaḥ| viśākhayūpabījeneti yāvat || 116-121 ||
[1 athāsthitāṃ- mu. aṭī.|]
[2 hutiṃ- bakha. u.|]
[3 padāyā- u.|]
[4 va- u.|]
[5 bhavaika- u.|]
[6 hariḥ- baka. bakha.|]
[7 to'nūno- a. u.|]
[8 anādyanto hyani- baka. bakha., anādyanto nidhāno - aṭī.|]
[9 hutvai- a. u.|]

sthitaṃ[1] vaibhavadīkṣāyāṃ mumukṣoraiśvare pade || 121 ||

yatrastho dhāma cābhyeti hyacirāt pārameśvaram |
īśvarecchāvaśenaiva dehapātānmahāmate || 122 ||

bhogecchoḥ[2] padmanābhīya ubhayecchoḥ[3] padadvaye |
śaktimacchaktiyogena tvatha buddhimaye'dhvani || 123 ||

niveśyo dehapātāntaṃ kālamuddhṛtya tatpadāt |
antarūḍho[4] yathā kāṣṭhāt pāvakaśca pṛthak kṛtaḥ || 124 ||

na bhūyaḥ saha kāṣṭhena sāmyameti[5] tathā pumān |
yojito'dhvāntare bhūyo naiti tanmayatāṃ tataḥ || 125 ||
atha buddhipadād vaiśākhayūpapade padmanābhābhidhapade śaktimacchaktibhedenobhayatra tatphalābhisandhyanusāreṇa śiṣyacaitanyasthāpanaṃ punastasmāt padāduddhṛtya dehapātāntaṃ kālaṃ bṛddhimaye'dhvanyeva sthāpanaṃ tathā buddhipade sthāpitasyāpi caitanyasya kāṣṭhavahnidṛṣṭāntena tanmayābhāvatvaṃ cāha- sthitamiti sārdhaiścaturbhiḥ || 121-125 ||
[1 sthiti- u.|]
[2 bhogepsoḥ- a. u.|]
[3 yepsoḥ- a. u.|]
[4 antargūḍho- bakha. a. u.|]
[5 svātmya- u.|]

samādhipracyutiṃ kṛtvā viniveśyātmano'grataḥ |
yathāvadupadeṣṭavyastasyādhvā ca sitāsitaḥ[1] || 126 ||

saṃsthito [2]yastvabhedena bhinnarūpaḥ parātmani |
atha śiṣyaṃ pūrvoktasamādhivimukhaṃ kṛtvā''tmano'gre niveśya tasya vakṣyamāṇaprakāreṇa ṣaḍadhvopadeśaṃ kuryādityāha- samādhīti sārdhena || 126-127 ||
[1 tataḥ- baka. bakha.|]
[2 yaḥ svadehena- a.|]

vedyavedakanirmuktamacyutaṃ brahma yatparam || 127 ||

tacchabdabrahmabhāvena svaśaktyā svayameva hi |
muktaye'khilajīvānāmudeti parameśvaraḥ || 128 ||
paraṃbrahmaiva nikhilacetanasaṃrakṣaṇārthaṃ śabdabrahmabhāvaṃ bhajatītyāha- vedyeti sārdhena || 127-128 ||

tadavyaktākṣaraṃ viddhi tantrīśabdo yathā kalaḥ |
pṛthagvarṇātmanā yāti sthitaye'nekadhā svayam || 129 ||
tantrīśabdavadavyaktākṣaraṃ tacchabdabrahma akārādikṣakārāntavarṇarūpeṇa punarvyaktatāṃ bhajatītyāha- taditi| etadvyaktarūpaṃ sarvairapi jñāyate || 129 ||

no yānti niścayaṃ yatra cāturātmyādanugrahāt |
ṛte vedavido viprāstvetasmin prathame'kṣare || 130 ||
avyaktākṣare śabdabrahmaṇaḥ prathamarūpe tu bhagavadanugrahaṃ vinā vedavidāmapi nirṇayo na saṃbhavatītyāha- no yāntīti || 130 ||

sa śabdamūrtirbhagavānabhyeti ca kalātmanā |
tadgraho[1] yujyate yena tanniṣṭhānāṃ hi karmiṇām[2] || 131 ||
eṣa varṇādhvaiva kalādhvarūpeṇa pariṇamatītyāha- sa iti| kalātmanā jñānādiṣaḍguṇenetyarthaḥ| tanniṣṭhānāṃ bhagavajjñānādiṣāḍguṇyānubhavaniṣṭhānāṃ karmiṇāṃ tadārādhanādikarmavatāṃ cetanānāṃ tadgraho jñānādiguṇagrahaṇaṃ yena yujyate kalādhvarūpapariṇāmena saṃbhavatīti pūrveṇānvayaḥ || 131 ||
[1 tadgṛhyo- mu. aṭī.|]
[2 karmaṇā- mu.|]

na ṣāḍguṇyakalotthā[1] ca yāvanmūrtirnirañjanā[2] |
vada kenā'nyathā'mūrtaṃ tadgrahītuṃ niyujyate || 132 ||
evaṃ śabdamūrteḥ ṣāḍguṇyātmanā pariṇāmābhāve tanmaya bhagavanmūrtijñānaṃ kathaṃ bhavatītyāha- neti || 132 ||
[1 malo- mu. aṭī.|]
[2 rtinirañjanam- mu. aṭī. baka.|]

tattvāḥ kalāmayāḥ sarve prabhavāpyayalakṣaṇāḥ |
pūrvoktā vāsudevādyā adhyakṣāntā yathoditāḥ || 133 ||
asmāt kalādhvano vāsudevamūrtyāditattvotpattimāha- tattvā iti || 133 ||

tattvebhyo[1] nirgatā mantrāstvaṇimādiguṇairyutāḥ |
ṣaṭkalāṅgalavairyuktā yeṣu saṃkhyā na vidyate || 134 ||

vyañjitaṃ taiḥ sanirmāṇaṃ[2] turyādyaṃ[3] padasaṃjñakam |
karmiṇāmātmalābhārthaṃ mohārthaṃ tat kṣayāya ca || 135 ||

dvisaptabhuvanaṃ viśvaṃ guṇatrayamayaṃ[4] hi yat |
tadaśuddhaṃ jagannityaṃ[5] bhogyaṃ prāpyaṃ[6] pṛthak sthitam || 136 ||
tattvādhvano mantrādhvasamutpattiṃ tasmāt padādhvasamutpattiṃ tato bhuvanādhvotpattiṃ cāha- tattvebhya iti tribhiḥ| ṣaṭkalāṅgalavairyuktā jñānaiśvaryādiṣaḍguṇātmakahṛdayādyaṅgamantrairanvitā[7] ityarthaḥ| turyādyamityatra ādyapadena suṣuptisvapnajāgratpadatrayamucyate || 134-136 ||
[1 tebhyo vini- mu.|]
[2 sva- a., stva- u.|]
[3 tasyādyaṃ- mu. aṭī. baka. bakha.|]
[4 yutaṃ- u.|]
[5 jaḍaṃ nityaṃ- a. u.|]
[6 vyāpyaṃ- baka. bakha. a., cāpyaṃ- u.|]
[7 tāmi- a.|]

ityadhvaṣaṭkamuddiṣṭaṃ heyopādeyalakṣaṇam[1] |
bhuvanādhvā padādhvā ca vinā turyapadena tu[2] || 137 ||

heyaḥ śeṣamupādeyaṃ karmiṇāṃ tadapekṣayā |
vyapekṣayā'pyupeyaśca heyapakṣe prayāti ca || 138 ||
uktārthanigamanapūrvakaṃ tasminnadhvaṣaṭke bhuvanādhvanaḥ padādhva(ni?naḥ) suṣutpyādipadatrikasya ca heyatvaṃ turyapadasya mantrādhvādīnāṃ copādeyatvaṃ cāha- ityadhvaṣaṭkamiti sārdhena| evamevopabṛṃhitaṃ lakṣmītantre'pi-
turyavarjaṃ[3] suṣuptyādiraśuddhāṃ bhajate gatim |
māyādikṣitiparyantāṃ[4] yoktā bhuvanapaddhatiḥ ||
bhuvanādhvā sa vijñeyo hyaśuddho malapaṅkilaḥ | (22/27-28)
iti || 137-138 ||
[1 lakṣaṇaḥ- mu. aṭī.|]
[2 tat- u.|]
[3 turyaṃ varjyaṃ - a. mu.|]
[4 paryantaṃ- a.|]

kintu tatprāptyupāyaṃ vai nistaraṅge pare pade |
vivekapadasaṃsthasya dīkṣayā[1] saṃskṛtasya ca || 139 ||

vicāryamāṇa evaṃ hi viśrāmo[2] yatra vai sphuṭam |
jāyate tatparaṃ brahma vāsudevākhyamavyayam || 140 ||
mumukṣoḥ śuddhāḥ[3] santo'pyanapekṣayā tasya te'pi heyapakṣāntargatā bhavantītyāha- vyapekṣayetyardhena |
tarhi mumukṣuprāpyaṃ kimiti cet tadāha- kintviti dvābhyām| viśrāma ityatra ṣaḍadhvanāmiti śeṣaḥ || 139-140 ||
[1 sudīkṣā- bakha. u., dīkṣāyāṃ- a.|]
[2 viśramo- a. u.|]
[3 śuddhāsvapya- mu.|]

ambaraṃ paramāṇūnāṃ bahūnāmāspadaṃ[1] yathā |
tathā'nādya[2]prabuddhānāṃ jīvānāṃ hi niketanam || 141 ||

vijñeyaṃ bhuvanānāṃ ca padānāmantaraṃ[3] hi yat |
bhuvanapadādhvadvayamapyasaṃkhyātavetanāspadamityāha- ambaramiti sārdhena || 141-142 ||
[1 brahma- mu. aṭī. baka. bakha.|]
[2 cādyā- bakha.|]
[3 māntaraṃ- mu.|]

vineśvarecchayā teṣāṃ mantrā vai krīḍayanti ca || 142 ||

māyīye'dhvadvaye tasmin sukhaduḥkhamayaiḥ phalaiḥ |
tatrāmbare[1] icchāvidhurān jīvān sukhaduḥkhaphalānu[2]bhavairmantrāḥ krīḍayantītyāha- vineti| māyīye prākṛta ityarthaḥ || 142-143 ||
[1 svarāccāvidhūrān- mu.|]
[2 duḥkhānubhavai- a.|]

īśvarecchānuviddhānāṃ bhaktānāṃ parameśvare || 143 ||

gurūṇāṃ dīkṣitānāṃ cāpyā[1]rādhanaratātmanām |
bhavantyadhvadvayordhvasthā mantrāścājñāpratīkṣakāḥ || 144 ||

nayanti karmiṇaḥ[2] samyag māyīyādhvadvayād balāt |
svasthānamaṇimādīnāṃ bhogānāṃ prāptaye tu vai || 145 ||
īśvarecchānuviddhānāṃ tu svayaṃ vaśyā bhūtvā tān bhogārthaṃ svasthāne nayantītyāha- īśvareti sārdhadvābhyām || 143-145 ||
[1 ca ā- a.|]
[2 karmaṇaḥ- mu. aṭī.|]

varaktasya[1] ca tadbhogāt svaśaktyā prerayanti ca |
svavyāpāravaśenāpi tattvādhvanyamṛtopame || 146 ||

yatrā[2]ṇimādi manyeta tṛṇānīva ca saṃsthitaḥ |
tatra bhogaviraktaṃ cetanaṃ tu mantrāḥ svaśaktyaiva vāsudevāditattvādhvānaṃ prāpayantītyāha- viraktasyeti sārdhena| yatra [3]tattvādhvani saṃsthitaḥ puruṣo'ṇimādi mantrādhvanyanubhāvabhogān tṛṇānīva manyeta tṛṇasadṛśān bhāvayedityarthaḥ || 146-147 ||
[1 viratasya- mu. baka. bakha.|]
[2 yantrāṇīmāni- mu. aṭī.|]
[3 tatrā- a.|]

anugrahaparāstasya tattvādhyakṣādayo'malāḥ || 147 ||

nayantya[1]pyayatāṃ samyak [2]sakalādhvani śāśvate |
tatrāpi viraktaṃ puruṣamaniruddhādayaḥ kalādhvani yojayantītyāha- anugraheti| tato vikalādhvamūrtirvāsudevo varṇādhvānaṃ prāpayati || 147-148 ||
[1 ntyavyaya- mu. aṭī.|]
[2 satkalā- mu. aṭī. a.|]

sa ṣāḍguṇyamayo brahma vāsudevo'dhvamūrtibhṛt || 148 ||

nitye svātmani sambandhe śabdabrahmābhidhe'dhvani |
karoti yojanāṃ tasya yatrasthaḥ svayameva hi || 149 ||

prāpnoti tatparijñānāt suśāntaṃ bhagavatpadam |
tatra sthitaḥ puruṣaḥ svayameva varṇādhvaparijñānād bhagavatpadaṃ prāpnotītyāha- sa iti dvābhyām || 148-150 ||

saṅkarṣaṇa uvāca[1]
deva varṇādhvavijñānaṃ vada kiṃlakṣaṇaṃ mama || 150 ||

prāpnoti yatparijñānādadhvī sadvāsudevatām |
saṃkarṣaṇaḥ prasaktaṃ varṇādhvajñānaṃ pṛcchati- deveti || 150-151 ||
[1 `uvāca' nāsti - mu. aṭī.|]

śrībhagavānuvāca[1]
pañcādhvakośamuktasya labdhasattasya[2] cātmanaḥ || 151 ||

yo[3]nubhūtipadaṃ yāti [4]dhārāsantānarūpadhṛk[5] ||
bhinnavarṇamayaḥ śabdaḥ pūrvalakṣaṇalakṣitaḥ || 152 ||

sa cāturātmyanicayo vijñeyo hi tadātmanā |
prabhavāpyayayogena śabdabhāsvaralakṣaṇaḥ || 153 ||

sakārāntastvakārācca hakārādānta[6] eva hi |
prabhave dvādaśāntastu hakāra[7]ścaturātmanām || 154 ||
evaṃ pṛṣṭo vāsudevaḥ pūrvoktaṃ varṇādhvānaṃ prabhavakrame'kārādisakārāntam, apyayakrame hakārād ākārāntaṃ ca cāturātmyasamūharūpeṇa bhāvayedityāha- pañceti tribhiḥ| pañcādhvakośamuktasya bhuvanādipañcādhvanaḥ samatikrāntasyetyarthaḥ| śabdabhāsvaralakṣaṇo bhāsvaradhvanilakṣaṇa ityarthaḥ| tathā ca lakṣmītantre-
maccāturātmyanicayo vijñeyo hi tadātmanā ||
prabhavāpyayayogena bhārūpadhvanilakṣaṇaḥ | (20/10-11)
iti || 151-154 ||

[1 `uvāca' nāsti- mu. aṭī.|]
[2 sattvasya- baka. bakha. u.|]
[3 so'nu- mu. aṭī.|]
[4 dharā- mu. aṭī. baka. bakha.|]
[5 dhṛt- mu.|]
[6 danta- mu. aṭī. baka. bakha.|]
[7 bhakāra- mu. baka. bakha. a. u.|]

prabhave dvādaśāntastu hakāraścaturātmanām[1] || 154 ||

akārastva[2]pyaye caiva tulyatā'to'nayoḥ smṛtā |
akārahakārayordvādaśāntatvena sāmyamāha- prabhava iti| caturātmanāṃ dvādaśānta ityanvayaḥ| dvādaśānto dhāraṇādviṣaṭkānta ityarthaḥ| atrākārādihakārādiṣvekonacatvāriṃśadvarṇeṣvakārādisakārāntaṃ varṇacatuṣṭayakrameṇa dvādaśa vyūhā bhavanti| taduparyavaśiṣṭasya hakārasya dvādaśāntatvam, evamapyayakrame hakāramārabhyā''kārāntaṃ vyūhadviṣaṭkānantaramavaśiṣṭasyā'kārasya dvādaśāntatvamiti bhāvaḥ || 154-155 ||
[1 bhakāra- mu. baka. bakha. a. u.|]
[2 stvavyayenaiva- mu. aṭī. baka. bakha.|]

varṇa[1]vyūhasamūhe'smin jñeyaṃ jñānasamādhinā || 155 ||

viśrāma udayo vyāpti[2]rvyaktirā vāsudevataḥ |
atraikaikā parijñeyā mūrtirvai tvevameva hi || 156 ||

yuktā viśrāmapūrveṇa catuṣkeṇa samāsataḥ |
daṇḍavat sanniveśena saṃsthitā hyevameva hi || 157 ||

dviṣaṭkaṃ dhāraṇānāṃ ca dvādaśā[3]dhyātmalakṣaṇam |
sopānabhūtaṃ yat krāntvā dvādaśāntaṃ viśet param || 158 ||
tasmin varṇādhvanyakārādikrameṇa viśrāmādicatuṣṭayenāsya jñeyatvaṃ vāsudevādyekaikamūrterapi viśrāmādicatuṣkeṇa yuktatvaṃ daṇḍavat sanniveśena saṃsthitiṃ tasyāṃ dvādaśadhāraṇānāṃ dvādaśāntārohaṇe sopānabhūtatvaṃ cāha- varṇavyūheti sārdhaistribhiḥ| ā vāsudevato vāsudevamārabhyetyarthaḥ| asyaikaikā mūrtirityatrānvayaḥ| viśrāmo varṇānāṃ sūkṣmāvasthetyarthaḥ| udayaḥ paśyantyavasthā| vyāptirmadhyamāvasthā| vyaktirvaikharyavasthā| tathā ca lakṣmītantre-
śāntarūpā'tha paśyantī madhyamā vaikharī tathā |
catūrūpā[4] catūrūpaṃ[5] vacmi vācyaṃ svanirmitam ||
vāsudevādayaḥ sūkṣmā vācyāḥ śāntādayaḥ kramāt | (18/29-30)
evaṃ vāsudevādyekākamūrti[6]rapi viśrāmādicatuṣṭayena yuktā jñeyā| tatra viśrāmasturīyavyūhāvasthā| udayaḥ suṣuptivyūhāvasthā| evaṃ viśrāmādiśabdavācyaturīyavyūhāvasthādicatuṣṭayaviśiṣṭā vāsudevādimūrtirviśrāmādiśabdavācyasūkṣmāvasthādicatuṣṭayaviśiṣṭeṣvakārādivarṇeṣu daṇḍavatsanniveśena saṃsthiteti phalito'rthaḥ| athavā varṇānāṃ sūkṣmādyavasthā idānīṃ na vivakṣitāḥ, kintu viśrāmādiśabdairvāsudevādimūrtesturīyavyūhāvasthādaya eva vivakṣitāḥ| tāmāmavasthānāmekaikasmin varṇe ekaikāvasthākrameṇa pratyekaṃ varṇacatuṣṭaye'vasthācatuṣṭayaṃ bodhyam |
evamavasthācatuṣṭayātmake varṇacatuṣṭaye vāsudevādyekaikā mūrtirjñeyā| evaṃ cākārādiṣoḍaśavarṇānāṃ catuṣṭayacatuṣke jāgradvyūhavāsudevādayaścatasro mūrtayaḥ, (a?ka)kārādicatuṣṭayavarṇānāṃ catuṣṭayacatuṣke suṣuptivyūhamūrtayaḥ, etaddvādaśānte hakāre-
[7]abhedenādimūrtervai saṃsthitaṃ vaṭabījavat |
sarvakriyāvinirmuktamamūrtaṃ paramārthataḥ ||
cāturātmyaṃ tadādyaṃ vai śuddhasaṃvinmayaṃ mahat | (5/81-82)
ityuktalakṣaṇā turīyavyūhamūrtirityartho jñeyaḥ| evaṃ hakārādyakārāntaṃ prātilomyenāpi jñeyam| yadvā'kārādivarṇaṣoḍaśake vyaktiśabdavācyā jāgradavasthā, kakārādivarṇaṣoḍaśake vyāptiśabdavācyā svapnāvasthā, [8]thakārādisakārāntavarṇaṣoḍaśake udayaśabdavācyā suṣuptyavasthā, dvādaśānte hakāre viśrāmaśabdavācyā turīyāvasthā| tatra tatra tattadvyūhamūrtayaḥ pūrvoktakrameṇaiva bodhyāḥ|
nanvatra bhavaduktaṃ trividhaṃ vyākhyānamapyasaṅgatam, jagajjananīkṛtavyākhyāvirodhāt| lakṣmītantre hi-
vārṇe[9] vyūhasamūhe'smin jñeyaṃ jñānasamādhinā |
viśrāma udayo vyāptirvyaktirā vāsudevataḥ ||
atraikaikā[10] parijñeyā mūrtirvai[11] tvevameva hi |
yuktā viśrāmapūrveṇa cātuṣkeṇa samāsataḥ ||
viśrāmaṃ cintayed devaṃ vāsudevaṃ sanātanam |
akāraṃ puṇḍarīkākṣaṃ pūrvadevaṃ sanātanam ||
saṃkarṣaṇādi[12]tattvāni viśrāmanti laye'tra hi |
tataḥ saṃkarṣaṇaṃ devamākāramudayaṃ smaret ||
udito hi sa sarvātmā prathamaṃ sarvakṛt svayam |
vyāptiṃ[13] pradyumnadevaṃ tamikāraṃ paricantayet ||
trividhaṃ[14] prāpyate tena trayīkarmātmanā jagat |
aniruddhaṃ vyaktirūpamīkārāntamanusmaret ||
vyajyante śaktayo hyatra jagatsṛṣṭyādaye'khilāḥ |
daṇḍavat sanniveśena saṃsthitā hyevameva hi ||
ā sakārā[15]ccatūrūpayuktā me caturātmatā |
smaret prabhavacintāyāṃ hakāraṃ dvādaśāntakam ||
hakāraṃ vāsudevaṃ tu viśrāmaṃ paricintayet |
saṃkarṣaṇaṃ sakārāntamudayaṃ[16] tvapyaye smaret ||
evamākārato divyaṃ cintayeccaturātmanām |
dviṣaṭkaṃ dhāraṇānāṃ ca dvādaśādhyātmalakṣaṇam ||
sopānabhūtaṃ yatkrāntvā dvādaśāntaṃ viśet param |
eṣā prathamā rītirvarṇamārgasya darśitā || (20/13-23)
iti viśrāmodayavyāptivyaktiśabdānāṃ vāsudevādicaturmūrtiparatvaṃ suspaṣṭaṃ vyākhyātamiti cet, asmaduktaprāthamikavyākhyānasya lakṣmīvacanānusāritvamajānannevamāttha| tatrākārādivarṇeṣu caturṣu caturṣu vāsudevādīnāṃ caturṇā caturṇāmavasthānaṃ kimasmābhirniruddham, api tu viśrāmādiśabdānāṃ sūkṣmāvasthādivācakatvamasmābhiruktam| lakṣmītantre tu tadarthasya suprasiddhatvāt tadvivaraṇaṃ vinā vāsudevādivācakatvaṃ durjñeyaṃ suspaṣṭaṃ vyākhyātam| tāvatā teṣāṃ śabdānāṃ vāsudevādivācakatvameva, sūkṣmādyavasthāvācakatvaṃ na saṃbhavatīti na[17] niyamo'sti, uttaratra- "yuktā viśrāmapūrveṇa catuṣkeṇa samāsataḥ" (lakṣmī. 20/14) ityatra viśrāmādiśabdānāmavasthāvācakatvasya durnivāratvāt || 155-158 ||
[1 varṇe- mu. aṭī. baka. bakha.|]
[2 rarādhvāsu ca devatāḥ- mu. aṭī., rvyaktirādhvāsu- baka. bakha.|]
[3 śāthā- mu. aṭī.|]
[4 citrarūpā- a., citrarūpāt- mu.|]
[5 citrarūpaṃ vāci- a. mu.|]
[6 mūrte- a.|]
[7 dhakārā - a.|]
[8 abhedo'nādi - a.|]
[9 dhakārā- a.|]
[10 varṇa- a.|]
[11 kopari- mu.|]
[12 rvetyeva- a. mu.|]
[13 ṇāni- a. mu.|]
[14 vyāptaṃ- mu. mu.|]
[15 vividhaṃ- mu.|]
[16 kāśācca bhū- a. mu.|]
[17 raṃ tamu- mu.|]
[18 `na' nāsti- a.|]

nītvaivaṃ vyaktibhāvena hṛtpadmodarasaṃsthitam |
varṇādhvānaṃ dīkṣitasya [1]śabdabrahmeti [2] sthitiḥ || 159 ||
evaṃbhūtasya varṇādhvanaḥ prakāraḥ śiṣyāya suvyaktamupadeśya ityāha- nītveti| hṛtpadmodarasaṃsthitam
tatrābjaṃ[3] cārkamālambya parā vāg bhramarī sthitā |
sarvamantrajananī śaktiḥ śāntātmano vibhoḥ ||
nadantī varṇajaṃ nādaṃ śabdabrahmeti yat smṛtam |
akārapūrvo hāntaśca dhārāsantānarūpadhṛk || (2/67-68)
ityuktaprakāreṇa hṛdayakamalāntaḥ sthitamityarthaḥ| atra dīkṣitasyetyanena ṣaḍadhvamocanaparyantasyaiva karmaṇo dīkṣāśabdābhidheyatvaṃ jñāyate| evamevoktaṃ jayākhyalakṣmītantrādiṣvapi| etena siddhāntacandrikāyāṃ dīkṣāśabdasya niyamaparigrahaṇavācitvamuktaṃ nirastaṃ bhavati, niyamānāmuttaratra vakṣyamāṇatvāt || 159 ||
[1 varṇa- aṭī.|]
[2 yaḥ sthitaḥ- baka. bakha. u., yat- a. aṭī.|]
[3 tatrārkaṃ cābja- mu.|]

saṃsecya[1] hutabhugbhūmiṃ prāṇītenodakena tu |
saha śiṣyeṇa cātmānaṃ tenaivācchidrasiddhaye || 160 ||

pūrvavad bhūtinā kṛtvā lakṣma cāgniṃ praṇamya ca |
samutthāya tato yāyāt taṃ gṛhītvā'cyutālayam || 161 ||

pūjayitvā jagannāthaṃ nivedya niyamān śiśoḥ |
saviśeṣān[2] samāsena sāntarān yogyatāvaśāt || 162 ||

yathāvadupadeṣṭavyaṃ tatasta[3]syārcanaṃ hṛdi |
mudrāsamanvito mantro nyāsadhyānapurassaraḥ || 163 ||

itikartavyatāśāstrasaṃkṣiptā ca savistarā |
tatsamakṣaṃ tatastena sarvaṃ kāryaṃ yathāsthitam || 164 ||

gurvarcanaṃ[4] tataḥ kuryādātmanā ca[5] dhanādinā |
pūrayitvā'mbhasā pāṇimarghyapātrāt tu dakṣiṇam || 165 ||

ṣaḍaṅgamantrasaṃjaptaṃ kṣeptavyaṃ tasya mastake |
maṇḍalaṃ[6] praṇavenātha pāṇau sūryaprabhaṃ smaret || 166 ||

tatrābhinnaṃ nyaset prāgvad vaibhavaṃ devatāgaṇam |
kṛtvā dhiyārcitaṃ[7] dadyāt sāśiṣaṃ[8] tasya mūrdhani || 167 ||

yathoktā ca yathābhīṣṭā[9] tvacirādeva putraka |
tavāstu vaibhavī siddhirmokṣalakṣmī[10]samanvitā || 168 ||
atha praṇītodakena kuṇḍādisecanaṃ bhasmanā tilakadhāraṇam agnipra(māṇā?ṇāmā)dikaṃ maṇḍalasthasya bimbasthasya bhagavato'bhyarcanapūrvakaṃ tatsaṃnidhau śiṣyāya niyamopadeśaṃ mānasārādhanakramamudrānyāsadhyānasamanvitamantropadeśam ārādhanādīnāmitikartavyatākramopadeśaṃ svasamakṣameva śiṣyeṇa bhagavadārādhanādyanuṣṭhāpanaṃ[11] gurvarcanaṃ śiṣyasya mastake mantrodakasecanam āśīrvacanapūrvakaṃ tanmastake mantrahastadānamāśīrvacanaprakāraṃ cāha- saṃsecya hutabhugbhūta[12]mityārabhya mokṣalakṣmīsamanvitetyantam| tavāstu vaibhavī siddhirityatra vyūhadīkṣāyāṃ tavāstu vyūhasaṃsiddhiriti, brahmadīkṣāyāṃ tavāstu brahma[13]saṃsiddhiriti yojyam| ata evāsmattātapādaiḥ sātvatāmṛte vyāpakamantradīkṣāprakaraṇāt- "tavāstu vibhavādīnāṃ siddhirmokṣaśriyānvitā" iti pratipāditam |
nanu kevalaṃ paravyūhavibhavadīkṣātrayamatra pratipāditam, vyāpakamantradīkṣānuṣṭhāne kiṃ mūlam, tāvataikamantreṇa vibhavādisarvadevīyā siddhiḥ [14]kathaṃ jāyata iti cet, asti tatra ca sātvatopabṛṃhaṇamīśvaratantraṃ pādmādikaṃ ca mūlam, ekamantrasyāpi vyāpakatvena vibhavādisarvadevāviṣkṛtatvāt| tena sarvadevīyā siddhirniraṅkuśā siddhyatīti bodhyam|
nanu siddhyatu nāma tādṛśī siddhiḥ, tadānīṃ vyāpakamantra eva taddīkṣitasyādhikāraḥ| nahi vibhavādidīkṣāṃ vinā tattanmantreṣvadhikāraḥ siddhyatīti vācyam, tanaiva sarvadīkṣāṇāṃ cāritārthyāt| tathā caiśvare tantre-
evaṃ dīkṣātrayaṃ cāpi dadyādekasya kramāt |
sarvārādhanayogyatvasiddhaye munipuṅgavāḥ ||
yadvā'ṣṭākṣaramantrādau vyāpaka[15]tritaye dvijā |.....
śaktibhūṣaṇavāhāstramantrāṃścopadiśed guruḥ || iti | (21/460-461,463)
pādme'pi-
dhyātvā ca dakṣiṇe karṇe śiṣyasya praṇavānvitam |
mantraṃ dadyādṛṣicchandodaivataṃ cāṅgameva ca ||
dvādaśākṣaramādau tu paścādaṣṭākṣarātmakam |
mūrtimantrāṃśca tadanu samadhyāpya yathāvidhi ||
iti vyāpakamantra[16]dīkṣāprakaraṇa eva samastamūrtimantrāṇāmapyupadeśaḥ pratipāditaḥ| evaṃ ca yathā pradhānamantradīkṣāyāḥ śaktibhūṣaṇavāhanāstramantreṣvapyadhikāraḥ siddhyati, tathā vyāpakamantradīkṣayaiva vibhavādimantreṣvadhikāraḥ siddhyatīti jñeyam|| 160-168 ||
[1 saṃsevya- bakha. a. |]
[2 sāva- a.|]
[3 yata- aṭī.|]
[4 namataḥ- a. u.|]
[5 dvayavādinā- mu., dhyayanādinā- aṭī.|]
[6 kamalaṃ - a. u.|]
[7 rcanaṃ- a.|]
[8 saśiṣyaṃ- a. u.|]
[9 ṣṭama- mu. aṭī.|]
[10 lakṣma- mu. aṭī.|]
[11 ṣṭhānaṃ- mu.|]
[12 bhūmimiti mūle sārvatrikaḥ pāṭhaḥ|]
[13 brāhma- a.|]
[14 `kathaṃ jāyata ...... sarvadeśīyā siddhi' nāsti- a.|]
[15 `vyāpakatritaye..... kṣaramādau tu' nāsti- a.|]
[16 mantre- mu.|]

iti vaibhavadīkṣāyā lakṣaṇaṃ samudāhṛtam |
tatprayuktasya sāmānyaṃ sarvamantragaṇasya ca || 169 ||
athoktamarthaṃ nigamayati- itīti| tatprayuktasya vaibhavārcanāsaktasya śiṣyasyetyarthaḥ| sarvamantragaṇasya padmanābhādipātālaśāyyantavibhavadevamantrasamūhasyetyarthaḥ || 169 ||

yena yena hi mantreṇa dīkṣā kāryā[1] hi kasyacit |
tasya tasya tadīyānāṃ pūrvoddiṣṭena vartmanā || 170 ||

kāryo'trāvayavānāṃ tu viniyogo yathoditaḥ |
samūhavad hṛdādīnāṃ [2]mūlāntānāṃ samācaret || 171 ||

saha tattvagaṇenaiva sarvadā[3]'dhyātmarūpatām[4] |
samabhyūhya tataḥ kuryāt prāgvadabhyarcanaṃ tu vai[5] || 172 ||
eteṣu vibhavamantreṣvekaikenaiva mantreṇa yasya dīkṣā'bhimatā tasya tādṛśadīkṣāyāṃ viśeṣānāha- yeneti tribhiḥ| avayavānāmaṅgamantrāṇāmityarthaḥ| samūhavat pātālaśayanādipadmanābhāntasamūhavadityarthaḥ| ekamantradīkṣāprakaraṇāt pṛthivyādisaptake pūrvoktavibhavadevasamūhaṃ vinā tatsthāne hṛnmantrādimūlamantrāntānāṃ saptānāṃ viniyogaḥ kārya iti phalito'rthaḥ || 17-172 ||
[1 ryā'tha- bakha. a. u.|]
[2 jñānā- mu. aṭī. baka. bakha.|]
[3 sarvam- mu. aṭī. baka.|]
[4 rūpatā- mu. aṭī.|]
[5 - a.|]

netrakarmaṇi hṛdbījaṃ pañcāṅgānāṃ vidhīyate |
niraṅgānāṃ tu mantrāṇāmaṅgamantroktakarmaṇām || 173 ||

praṇavo viniyoktavyaḥ saha karmapadena tu |
sampādyā[1] vidhinānena vyūhadīkṣārthināṃ sadā || 174 ||
pañcāṅgamantradīkṣāyāṃ niraṅgamantradīkṣāyāṃ ca gatimāha- netreti sārdhena || 173-174 ||
[1 sampādya- mu. aṭī. baka. bakha. u.|]

sampādyā[1] vidhinānena vyūhadīkṣārthināṃ sadā || 174 ||

kintu vai tatra yoktavyaṃ pratyekasmin hi karmaṇi |
catuṣkaṃ vāsudevādyaṃ bījānāṃ yat puroditam || 175 ||
vyūhadīkṣāyāṃ viśeṣamāha- saṃpādyeti sārdhena| puroditam aṣṭame paricchede "sāntaṃ ṣaṣṭhasvarārūḍham" (8/10) ityādibhiḥ pratipāditamityarthaḥ|| 174-175 ||
[1 sampādya- mu. aṭī. baka. bakha. u.|]

evamevādyamantrastu niḥśeṣaḥ karmasaṃgrahe |
yoktavyo brahmadīkṣāyāṃ ṣoḍhā bhaktvā[1] ca pūrvavat || 176 ||

svarūpeṇa yathāvasthamukteṣvavasareṣu ca |
kintvekavacanenātra devānāṃ prārthanā matā[2] || 177 ||

yojanā tvadhivāsoktā vijñātavyā samāsataḥ |
brahmadīkṣāyāṃ viśeṣānāha- evameveti sārdhadvābhyām| ādyamantrasya ṣoḍhāvibhajanaprakārastu dvitīyapariccheda (2/32-35) eva pradarśitaḥ| ekavacanena prārthanā "yuṣmatprasādasāmarthyāt" (19/101) ityādisthaleṣu jñeyā|
nanvatra devānāmiti bahuvacanamasti, kathaṃ teṣāmekavacanena prārthaneti cet, satyam| tatrāpi cāturātmyasattvād bahuvacanamuktam| tathāpi-
abhedenādimūrtervai saṃsthitaṃ vaṭabījavat |
sarvakriyāvinirmuktamamūrtaṃ paramārthataḥ ||
cāturātmyaṃ tadādyaṃ vai śuddhaṃ saṃvinmayaṃ mahat | (5/81-82)
ityādimūrtereva prādhānyādeka eva mantra uktaḥ, eka[3]vacananaiva prārthaneti bodhyam| adhivāsoktā yojanā nāma,
omādiśa jagannātha sarvajña hṛdayeśaya |
tatrāhaṃ yojayāmyenaṃ [4]yatkarma tvatparāyaṇam || (18/232)
ityevaṃrūpetyarthaḥ| iyaṃ yojanā jñātavyā etaddīkṣāviṣayatvena bodhyā'nenetyarthaḥ, ekavacanaprayogāt| etena vyūhadīkṣāyāṃ vibhavadīkṣāyāṃ ca tasmin yojanāśloke bahuvacanaṃ yojyamityarthāt siddham| tatrāpyekaikamantreṇaiva dīkṣāyāmekavacanenaiva prārthanāyojanādikaṃ kāryam| ata evāsmattātapādaiḥ sātvatāmṛte yuṣmatprasādasāmarthyāditi prārthanāśloke tvatprasādasya sāmarthyādityekavacanaṃ prayuktam|
nanu sātvatāmṛte vyāpakamantradīkṣā pratipāditā| vyāpakamantrasya[5] paravyūhavibhavākhyasarvadevaviṣayatvaṃ bhavataivoktam| tādṛśamantradīkṣāyāṃ sarve devā api prārthyāḥ| tathā sati kathamekavacanaṃ samañjasaṃ bhavatīti cet, brūmaḥ- yathaika eva mantraḥ sarvān viṣayīkaroti, tathaikavacanamapīti bodhyam| ata eva hi pādme'ṣṭākṣarakalpe dvādaśākṣarakalpe caikavacanenaiva dhyānamuktam- "caturbāhumudārāṅgam" ityādibhiḥ|
nanu tarhyaṣṭākṣareṇa paravyūhavibhavārcanaprakaraṇe sarvatra pādmoktadhyānamevānusaraṇīyaṃ kimiti ceducyate, aṣṭākṣareṇa teṣāmarcanaprakāreṇa sāmānyataḥ pādmādyuktaprakāreṇa viśeṣākāreṇa dhyeyam| tatra na vivādaḥ| ata eva hīśvarapārameśvarayorvyāpakamantreṇaivārcane ukte'pi tattaddivyadeśasthitamūrtidhyānameva pratipāditam || 176-178 ||
[1 bhaṅktvā- a. u.|]
[2 matāḥ- a.|]
[3 ktastveka- mu.|]
[4 karmiṇaṃ- mu.|]
[5 mantre'sya- mu.|]

nityadīkṣādvayasyāsya nānyanmokṣādṛte phalam || 178 ||

tatrāpi cāturātmīyā dīkṣā prāk kamalekṣaṇa |
balād dadāti ṣāḍguṇyabhogāptiṃ bhāvitātmanām || 179 ||

phalaṃ srakcandanādīnāṃ homadravyasya cāpi yat |
prakṛtyā saha cābhyeti vilayaṃ brahmadīkṣayā || 180 ||
kiṃ bahunā, vyūhabrahmadīkṣayoḥ kevalamokṣapradatve'pi tatraihikaphalānāmapyānuṣaṅgikatvamastītyāha- nityeti sārdhadvābhyām || 178-180 ||

iti śrīpāñcarātre[1] śrīsātvatasaṃhitāyāṃ dīkṣāvidhirnāma[2] ekonaviṃśaḥ[3] paricchedaḥ ||
iti śrīmauñjyāyanakulatilakasya yadugirīśacaraṇakamalārcakasya yogānandabhaṭṭācāryasya tanayena alaśiṅgabhaṭṭena viracite sātvatatantrabhāṣye ekonaviṃśaḥ[4] paricchedaḥ||
[1 pañca- u.|]
[2 `nāma' nāsti- u.|]
[3 aṣṭādaśaḥ- a.|]
[4 viṃśatiḥ- mu.| ]52

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Sattvata-samhita Chapter 19

Cover of edition (2009)

Isvarasamhita in Five Volumes
by V. Varadachari and G. C. Tripathi (2009)

1598 pages; [Publisher: Indira Gandhi National Centre for the Arts and Motilal Banarsidass Publishers Pvt. Ltd.] Sanskrit Text with English Translation

Buy now!
Cover of edition (2009)

Satvata Samhita with the Commentary of Alashinga Bhatta
by (2009)

715 pages; [Volume II] सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]

Buy now!
Cover of edition (2007)

Satvata Samhita: A Pancaratra Agama
by Sudhakar Malaviya (2007)

775 pages; Sanskrit Text with Hindi Translation; सात्वतसंहिता (संस्कृत एवम् हिन्दी अनुवाद) [Publisher: Chowkhamba Sanskrit Series Office]; ISBN: 978817080244x

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: