Satvata-samhita [sanskrit]

78,524 words

The Sanskrit text of the Satvata-samhita, one of the earliest available work from the Pancaratra tradition possibly dating as early as the 5th century A.D. Another text, the Ishvara-samhita, is supposed to be a shorter (simpler) version of this Satvatasamhita. This edition includes the nineteenth-century commentary (bhashya) by Alashinga-bhatta . Alternative titles: Sātvatasaṃhitā (सात्वतसंहिता, Satvatasamhita), Sātvata-saṃhitā (सात्वत-संहिता, Satvata-samhita), Sāttvatasaṃhitā (सात्त्वतसंहिता), Sāttvata-saṃhitā (सात्त्वत-संहिता), Alaśiṅgabhaṭṭaviracitabhāṣyopetā (अलशिङ्गभट्टविरचितभाष्योपेता) or Alaśiṅgabhaṭṭa (अलशिङ्गभट्ट, Alashingabhatta, Alasingabhatta, Alasinga)

viṃśaḥ[1] paricchedaḥ||
nārada uvāca[2]
dīkṣālakṣaṇamuktvaivaṃ sīriṇaṃ[3] cātha[4] cakrabhṛt[5] |
yathāvacca muniśreṣṭhāḥ punarevābravīdidam || 1 ||
atha viṃśaḥ paricchedo vyākhyāsyate| bhagavānevaṃ dīkṣālakṣaṇamuktvā punarabhiṣekamupadiśatītyāha- dīkṣeti || 1 ||
[1 ekonaviṃśaḥ - a.|]
[2 `uvāca' nāsti- mu. aṭī. u.|]
[3 ṇaścātha- u.|]
[4 cādhi- mu. aṭī.|]
[5 yuk- baka. bakha., dhṛk- a. u.|]

atha maṇḍala[1]dṛṣṭasya śāstrajñasya yathārthataḥ[2] |
samārādhanasaktasya putrakatvaṃ[3] gatasya ca || 2 ||
abhiṣeke'dhikāriṇaṃ tatprayojanaṃ kālaṃ cāha- atheti dvābhyām| maṇḍaladṛṣṭasya dṛṣṭamaṇḍalasyetyarthaḥ, samayaniṣṭhasyeti yāvat| "labdhadarśanamātro vai mantramūrtestu maṇḍale[4]" (22/14) iti samayaniṣṭhasya lakṣaṇaṃ vakṣyati| śāstrajñasya tadanantaraṃ śāstravyavasāyaparasyetyarthaḥ,
tataḥ prabhṛti kālācca [5]supraśnacca sudeśikāt ||
pāṭhapūrvaṃ hi śāstrārthamabhyarthayati yo'niśam | (22/15-16)
iti vakṣyamāṇatvāt| putrakatvaṃ gatasya "vijñātā guruṇā yasya" (22/29) ityārabhya, "sa śiṣyaḥ putrako nāma svaputrādadhikaḥ sadā" (22/38) ityantaṃ vakṣyamāṇalakṣaṇaviśiṣṭasyetyarthaḥ| samārādhanasaktasya "pūrvavallabdhadīkṣastu mantrārādhanatatparaḥ" (22/39) ityādikrameṇa vakṣyamāṇalakṣaṇaviśiṣṭasyetyarthaḥ| evaṃ maṇḍaladṛṣṭasyetyādiviśeṣaṇacatuṣṭayaviśiṣṭasya śiṣyasya tatkālaṃ dīkṣānantaramevābhiṣecanaṃ kāryamiti phalitārthaḥ|
nanvetadabhiṣecanaṃ viśeṣaṇaviśiṣṭasyeti kiṃ niyāmakam, samayinaḥ putrakasya sādhakasya vā'bhiṣekaḥ kārya ityarthaḥ sarasaḥ| yataḥ śrījayākhye-
senāpatikrameṇaiva samayajñasya sarvadā |
mahāmantratvavidhinā putrakasyābhiṣecanam ||
yuvarājavidhānena dātavyaḥ sādhakasya tu |
rājopacāravidhinā abhiṣeko guroḥ smṛtaḥ || (18/34-35)
iti sāma[6]yikādīnāṃ caturṇāmapyabhiṣekaḥ pratipādita iti cet, brūmaḥ - [3]jayākhye teṣāṃ pratyekamabhiṣekaprayogabhedāśca pratipāditāḥ| atra tu kevalamācāryābhiṣekavidhānamuktam| ato'smaduktārya eva sarasaḥ| na ca tarhi viśeṣaṇānāṃ vaiyyarthyāpattiḥ, samārādhanasaktasyetyetāvanmatreṇaiva cāritārthyāditi vācyam, tattatsarvaguṇaviśiṣṭasyaivābhiṣekārhatvoktyā [7]sāmarthyāt| kiñca, atra vakṣyamāṇeṣu[8] samayiputrakasādhakalakṣaṇeṣu jayākhyavadabhiṣiktatvaṃ kutrāpi na vakṣyati| ācāryalakṣaṇeṣveva- "liṅgaiḥ pūrvoditairyuktastvabhiṣikto viśeṣataḥ" (22/44) ityabhiṣiktatvaṃ vakṣyati| ata evai[9]tadupabṛṃhaṇeśvaratantre-
ityevamabhiṣekastu bhavenmukhyādhikāriṇām ||
anye tu dīkṣāmātreṇa saṃskāryā munipuṅgavāḥ | (21/503-504)
iti suspaṣṭaṃ pratipāditam| pādme'pi-
śiṣyaṃ sutaṃ sarvajñamanasūyaṃ[10] jitendriyam |
ācāryavaṃśajanmānaṃ nigrahānugrahakṣamam ||
śāntike pauṣṭike caiva karmaṇi kṣamamarthinām[11] |
vedavedāntatattvajñamācāryapadākāṅkṣiṇam ||
deśikendro vidhānena kkṣyamāṇena tattvavit |
karṣaṇādiṣu sarveṣu vidhāneṣvadhikāriṇam ||
kuryānmaṇḍalapūjādi[12] kumbhayāgāvasānikam ||
ityācāryavaṃśajānāmevābhiṣekaḥ pratipāditaḥ, teṣāmeva karṣaṇādiṣvadhikāraśca || 2 ||
[1 maṇḍa(rṇa)sya dṛṣṭa(pla)sya- mu.|]
[2 itaḥ param- "taptābhyāṃ śaṅkhacakrābhyāmaṅkitasya bhujadvaye| samyagdhṛtordhvapuṇḍrasya dattanāmnaśca mantriṇaḥ|" ityayaṃ śloko'dhiko dṛśyate- mu. aṭī.| mātṛkāsvanupalabdherbhāṣyakāreṇā'vyākhyātatvācca prakṣipto'yaṃ śloka iti pratīyate|]
[3 putratvaṃ ca- mu. aṭī. baka. bakha. a.|]
[4 maṇḍalaḥ- a. mu.|]
[5 suprasannācca deśikāt- mu.|]
[6 sāmayikānāṃ- a.|]
[7 aṣṭādaśaḥ paṭalo draṣṭavyaḥ|]
[8 sārthakyādityarthatayā neyaḥ|]
[9 dvāviṃśe paricchede 2-58 ślokeṣu|]
[10 `eva' nāsti- a.|]
[11 manaso'yaṃ - a.|]
[12 pūjyā- a.|]

siddhyarthaṃ sarvamantrāṇāmadhikārāptaye tu |
tatkālaṃ guruṇā kāryaṃ sacchi[1]ṣyasyābhipecanam || 3 ||
nanu tarhi jayākhye[2] caturvarṇānāṃ caturāśramiṇāṃ caturvidhaśiṣyāṇāṃ cābhiṣekaḥ pratipāditaḥ| tatra gatiriti cet, dattottarametat| jayākhyaniṣṭhānāṃ sarveṣāmapi tāratamyenābhiṣekaḥ syāt| etasminnācāryābhiṣekamātrasyoktatvāt sādhakādyabhiṣekavidhānānāmanuktatvāccaitanniṣṭhairācāryābhiṣekamātramanuṣṭheyam| yadvā- anuktamanyato grāhyamiti nyāyena sādhakābhiṣekādyanuṣṭhāne'pi na pratyavāyaḥ || 3 ||
[1 yacchiṣya- mu. aṭī. baka. bakha. u.|]
[2 aṣṭādaśe paṭale|]

bhagavattattvavetṝṇāṃ pañcakālaratātmanām |
saṃhitāpāragāṇāṃ ca ācāryāṇāṃ ca sannidhau || 4 ||

yatīnāṃ baddhalakṣyāṇāṃ sādhakānāṃ mahātmanām |
devasya[1] purataḥ kuryāccaturaśraṃ tu maṇḍapam[2] || 5 ||

sarvopakaraṇopetaṃ madhye bhadrāsanānvitam |
tasmin kuryādanantādyaṃ sandhānaṃ tvāsanoditam || 6 ||

pūjayitvā'rghyapuṣpādyaistato devasya sammukham |
baddhapadmāsanaṃ śiṣyaṃ tatrāropya kṛtāñjalim[3] || 7 ||

kāntābhirgīyamānaṃ tu stūyamānaṃ ca vandibhiḥ |
śaṅkhādyairdhmāyamānaṃ tu paṭhyamānaṃ tu maṅgalaiḥ || 8 ||

japamānaṃ paraṃ mantraṃ dhyāyamāna[4]mivācyutam |
aṣṭāṅgenārcayitvā tu kumbhamādāya vaiṣṇavam || 9 ||

sa[5] tatrasthena mantreṇa samyak siddhivyapekṣayā |
sahasrāvartitaṃ kṛtvā śatāvartitameva[6] || 10 ||

siddhaye drutahemābhaṃ smṛtvā tamabhiṣicya ca |
svāhāntamantramuccārya plutaṃ hṛtkamalodarāt || 11 ||

evamuktvā namo'ntaṃ tu dhyātvā taṃ sphaṭikāmalam |
samutkīrya[7] kharandhreṇa tasya hṛtpadmagaṃ smaret || 12 ||

cicchakti[8]vigrahaṃ brahma tvāhlādā[9]nandalakṣaṇam |
samāropya dhiyā samyak svādhikāraṃ tu cākhilam || 13 ||

pratipādyārcitaṃ śuddhaṃ divyamāgamasañcayam |
śubhamārādhanādhāramakṣasūtraṃ ca kiṅkiṇīm || 14 ||

sruksruvau yogapaṭṭaṃ ca śaṅkhacakre kamaṇḍalum |
camasaṃ sārghyapātraṃ[10] ca darbhān kṛṣṇājinaṃ [11]tatam || 15 ||

pāduke pādapīṭhaṃ ca cchatramāsanadarpaṇam[12] |
māyūraṃ[13] vyajanaṃ śuklaṃ cāmaraṃ bhagavaddhvajam || 16 ||

yathārhadaṇḍasahitaṃ kāṣāye kṣaumavāsasī |
samutthāpyāsanāt sarvamāhṛtya snānajaṃ jalam || 17 ||

vinikṣipya śucau sthāne deva[14]mamyarcya vai tataḥ |
tādarthyena tu santarpya pūrṇāntaṃ cāgnimadhyagam || 18 ||
athābhiṣekavidhānamāha- bhagavattattvavetṝṇāmityārabhya pūrṇāntaṃ cāgnimadhyagamityantam| devasya purata ityatra maṇḍalasthasya[15] bimbasthasya devasyetyarthaḥ| anantādyamityatrādyapadena dharmajñānādayaḥ saṃgrāhyāḥ| aṣṭāṅgena aṣṭopacārairityarthaḥ| vaiṣṇavaṃ kumbhaṃ dīkṣārthaṃ sthāpitaṃ mahākumbhamityarthaḥ|
nanu dīkṣārthaṃ sthāpitaṃ mahākumbhamiti ko'yaṃ niyamaḥ| yato [16]jayākhyapādmayorabhiṣekārthaṃ pṛthak kumbhasthāpanamucyata iti cenna, atra pṛthaganuktatvāt, mahākumbhasya viniyuktatvādevottaratra- "kṣāntvā yathoktavidhinā sakuṇḍānmaṇḍalāntarāt" (20/19) iti kevalakuṇḍamaṇḍalābhyāmeva bhagavadvisarjanasya vakṣyamāṇatvācca|
nanu sādhakasya khalvācāryābhiṣekaḥ kāryaḥ| sādhakalakṣaṇaṃ tu- "pūrvavallabdhadīkṣastu mantrārādhanatatparaḥ" (22/39) ityādi vakṣyati| jayākhye'pi-
mantrasiddhistu vai yasya[17] vijñātā guruṇā yadā |
guruṇā vai so'bhiṣiktastataḥ śiṣyaḥ prasādataḥ || (17/46)
iti pratipādyate| evaṃ dīkṣānantaraṃ mantrasiddhyarthaṃ bahukālamanuṣṭhitavratasya sādhakasya dīkṣārthaṃ sthāpitamahākumbhenābhiṣekaḥ kathaṃ saṃghaṭate| ato'bhiṣekakāle'pi kumbhamaṇḍalāgniṣvarcanaṃ kāryam| tadātanamahākumbhenaivābhiṣekaḥ sarasa iti cet, sthūlamanīṣo'si| kimekaṃ śiṣyamuddiśyaiva dīkṣāprārambhaḥ kriyate? bahūnuddiśya kriyamāṇe dīkṣākrame kāṃścit samaye niyojayati, samayinaḥ putrakapade niyojayati, putrakān sādhakapade niyojayati, sādhakānācāryapade'bhiṣecayatīti sūkṣmadṛṣṭyā draṣṭavyam| nṛsiṃhadīkṣāprakaraṇe-
tataḥ śucīn sopavāsān śodhitān baddhalocanān ||
bhaktān praveśayet tatra gṛhītakusumāṃstu vai | (17/115-116)
iti bahūnāṃ yugapaddīkṣākramamuktaṃ kiṃ na śrutavānasi| anyathā- "tatkālaṃ guruṇā kāryaṃ sacchiṣyasyābhiṣecanam" (20/3) ityuktaḥ[18] kālaḥ kathaṃ saṃbhavet| ekamevoddiśya kriyamāṇadīkṣākrame'pi bhagavadanugrahavaśāt sadyastanmantrasiddhiliṅgadarśanādau tatkālaṃ evābhiṣeko'pi saṃbhavatyeva|
prakṣepayenmaṇḍalāntarnetrabandhaṃ vimucya ca ||
aṣṭāṅgapraṇipātaistu pradakṣiṇayutaistataḥ |
devaścāgnirguruḥ kumbhaḥ pūjanīyaḥ punaḥ punaḥ ||
tatkālaṃ bhaktibhāvena vijñātā yogyatā yadā |
tīvramandadhiyāṃ teṣāṃ tadā dīkṣāṃ samācaret || (17/116-118)
iti samayiputrakāṇāṃ bhaktyatiśaye[19] tīvrabuddhitve ca tadānīmeva dīkṣācaraṇaṃ suspaṣṭaṃ pratipāditaṃ hi|
nanu[20] putrakāṇāṃ dīkṣācaraṇakathanaṃ[21] tatra kiṃ sādhakamiti cet, [22]jaratkuḍyaduḥśaṅkāpariharaṇaṃ caturmukhasyāpyaśakyam |
kṛtvā nirīkṣaṇādyaṃ ca devadhāmni tu kṣepayet |
tuṣṭo mantramayaṃ samyak sārghyapuṣpāhitāñjaliḥ || (22/31)
iti vakṣyamāṇalakṣaṇānusāreṇa puṣpāñjaliprakṣepādyanantaraṃ hi putrakatvaṃ siddhyati| tadā[23] putrakapadārūḍhasyāpi tadānīmeva dīkṣācaraṇakathanaṃ tatra sādhakaṃ (kathaṃ) na bhavet, "siddhaye drutahemābham" (20/11) ityuktatvāt| "dhyātvā taṃ sphaṭikāmalam" (20/12) ityatra muktaya iti jñeyam| "svāhāntaṃ bhogasiddhyarthaṃ namo'ntaṃ mokṣasiddhaye" (19/85) iti pūrvamevoktaṃ hi| yathārhadaṇḍasahitaṃ tattadvarṇāśramavihitadaṇḍamityarthaḥ| etena "kāṣāye kṣaumavāsasī" (20/17) ityapi vyākhyāte || 4-18 ||
[1 vadbhaktiyuktānāṃ- mu.|]
[2 atha kuryād guruḥ samyak- mu. aṭī.|]
[3 maṇṭapam- aṭī.|]
[4 ñjaliḥ- mu. aṭī.|]
[5 naṃ guṇācyutam- a.|]
[6 tatta- a.|]
[7 vartana- a.|]
[8 udgīrya karṇa- mu. aṭī.|]
[9 apśakti- baka. bakha. a. u.|]
[10 tvakhilā- u.|]
[11 cārghya- aṭī. a.|]
[12 tataḥ- baka. bakha. a.|]
[13 darpaṇe- mu. aṭī.|]
[14 māyūra- a. u., mayūra- bakha.|]
[15 daiva- mu. baka. bakha.|]
[16 maṇḍalasya- a.|]
[17 jayākhye'ṣṭādaśe paṭale|]
[18 tasya- mu.|]
[19 ityukteḥ- a.|]
[20 śayatīvrabuddhitvaṃ- a.|]
[21 na tu- mu.|]
[22 ṇe- kathaṃ- mu.|]
[23 cara- a.|]
[24 tathā- mu.|]

kṣāntvā pūrvoktavidhinā sakuṇḍānmaṇḍalāntarān |
arghyapātrasamūhācca balidānaṃ samācaret || 19 ||

sodakena[1] ca bhūtānā[2]modanenāstramuccaran |
bali[3]maṇḍalakaṃ kṛtvā yāgāgārācca bāhyataḥ || 20 ||

kṛtvāntarbalidānaṃ tu prādakṣiṇyena vai purā |
atha ūrdhva idaṃ coktvā śeṣaṃ tanmaṇḍale bahiḥ || 21 ||

namo'stvacyutabhūtebhyaḥ sarvebhyaḥ sarvadaiva hi |
sadikpatibhyaḥ sāstrebhyaḥ [4]śāntirno'stvasya vai śiśoḥ || 22 ||
atha kuṇḍānmaṇḍalādarghyādipātrasamūhācca mantropasaṃhāraṃ balidānakramaṃ cāha- kṣāntveti caturbhiḥ| bhūtānāṃ kumudādīnāmityarthaḥ| balimaṇḍalakaṃ balidānārthaṃ gomayopaliptaṃ sthānamityarthaḥ || 19-22 ||
[1 paṅkticatuṣṭayaṃ nāsti- u.|]
[2 bhūtānāṃ - a.|]
[3 baliṃ maṇḍalataḥ- mu. aṭī.|]
[4 śāntaye svasya - baka. bakha., pātṛbhyaḥ svasya- u.|]

pūjādyamupasaṃhṛtya dattaśiṣṭena pūrvavat |
vṛtta[1]maṇḍalamadhye tu sitapadmodare tataḥ || 23 ||

dattaśiṣṭairyajed devaṃ sarvadevaguruṃ prabhum |
tarpayitvā'gnimadhye tu kuryāt tasya visarjanam || 24 ||

tadīyamatha nikṣipya kṣmāvaṭe jalāntare |
yāgā[2]vanau ca taccakraṃ dvādaśāraṃ vicintya ca || 25 ||
atha[3] viṣvaksenārcanaṃ tatsantarpaṇaṃ[4] tadvisarjanaṃ tanniveditaparityāgaṃ cāha- pūjādyamiti sārdhadvābhyām || 23-25 ||
[1 vṛttaṃ- a. u.|]
[2 paṅktidvayaṃ na dṛśyate- mu., yāgāvanau ca taccakramityetāvānaśo dṛśyate- aṭī.|]
[3 `atha' nāsti- mu.|]
[4 `tat' nāsti- a.|]

yāgā[1]vanau ca taccakraṃ dvādaśāraṃ vicintya ca || 25 ||

nyasyātmanyarghya [2]puṣpādyaiḥ samabhyarcya tadantare |
karakaṃ vārisampūrṇamādāya[3] viniveśya ca || 26 ||

tatreṣṭvā vīryamantreṇa madhye mantrāstramuttamam |
madhvambupayasā pūrṇamaparaṃ[4] śubhalakṣaṇam || 27 ||

tadagrato[5]'rghyakalaśaṃ tanmadhye'straṃ ca cakragam |
[6]tamabhyarcya yathānyāyaṃ kṛtvā'ṣṭaśatamantritam || 28 ||

vaṣaṭpadaniruddhena mūlamantreṇa taṃ punaḥ |
dadyāt tadantaḥ [7]sārṇena prāgvat pīyūṣadhāriṇā[8] || 29 ||

nirnidrīkaraṇaṃ[9] kuryāt sarveṣāṃ mantravāriṇā |
tadambu[10]dhārādānena dhyānoccārayutena ca || 30 ||

saṃvibhajyātha vaiteṣāṃ mantrapānaṃ sudhāmayam |
sudhādyastravaraṃ[11] paścāt samantraṃ cakragaṃ nyaset || 31 ||

ādāya[12] taṃ toyakumbhamastramantramudīrayan |
bhrāmayet pūrvavaddhārāmatha madhye nidhāya tam || 32 ||

sampūrṇa[13]mudakenaiva kṛtvā phalasamanvitam |
sudhāpānapradānaprakāramāha- yāgāvanau ca taccakramityārabhya kṛtvā phalasamanvitamityantam || 25-33 ||
[1 paṅktidvayaṃ na dṛśyate- mu., yāgāvanau ca taccakramityetāvānaśo dṛśyate- aṭī.|]
[2 pūrvādyaiḥ- baka. bakha.|]
[3 mavaraṃ śubhalakṣaṇam- mu. aṭī.|]
[4 mādāya viniveśya ca- mu. aṭī.|]
[5 tadasra- mu. aṭī.|]
[6 sama- aṭī.|]
[7 sāstreṇa pṛthak- baka. bakha.|]
[8 ṇam- mu. aṭī. u.|]
[9 nirvighna- a., nirvajrī- u.|]
[10 tamambu- u.|]
[11 mayaṃ- aṭī.|]
[12 tata ādāya tattoyakumbhamastramudīrayat- u.|]
[13 supūrṇa- a. u.|]

guruyāgamataḥ kuryācchiṣyaḥ prayatamānasaḥ || 33 ||

bhagavadyāgavad bhaktyā karmaṇā manasā girā |
yāgopayuktaṃ sambhāraṃ tasmai sarvaṃ nivedya ca || 34 ||

saśiraḥ pāṇiyugmaṃ tu kṛtvā vai ca[1] tadaṅghrigam |
kṣāntavyaḥ suprayatnena śraddhāpūtena cetasā || 35 ||
gurupūjanamāha- guruyāgamiti sārdhadvābhyām| gurvarcanamantrastu lakṣmītantrokto grāhyaḥ-
ajñānagahanālokasūryasomāgnimūrtaye |
duḥkhatrayāgnisantāpaśāntaye gurave namaḥ || (41/64) iti|
asminnavasare pādatīrthaparigrahaścokto jayākhye-
prakṣālya salilenātha guroścaraṇapaṅkaje ||
tenātmānaṃ tu saṃsicya pibedañjalinā tataḥ || (18/84-85)
iti || 33-35 ||
[1 caiva- a.|]

pañcarātravidastadvad yatīṃśca snātakā[1]dikān[2] |
sampūjya vidhivad dadyāt teṣāṃ śaktyā ca dakṣiṇām || 36 ||
sarvaṣāṃ bhāgavatānāṃ dakṣiṇādānādikamāha- pañcarātreti || 36 ||
[1 sanakādayaḥ- u.|]
[2 kādayaḥ- baka. bakha. a.|]

saṃvāhanaparāt kālād labdhvā'nujñāṃ tu gauravīm |
bhrātṛbhiḥ saha cāśnīyād bahubhiḥ pūrvadīkṣitaiḥ || 37 ||

tathānyairbhagavadbhaktaiḥ suhṛtsambandhibāndhavai |
tadanantaraṃ gurvanujñayā bhrātṛbhiḥ saha bhojanamāha- saṃvāhaneti sārdhena || 37-38 ||

vrajantaṃ saha śiṣyaistu kāle hyanyatra tatra || 38 ||

tadicchayā hyanuvrajya[1] nivartetātha vai yadā |
kṛtvā tu pādapatanaṃ bahudhā sampradakṣiṇam[2] || 39 ||

ā mokṣāt sarvasiddhīnāṃ bhaktānāṃ bhāvitātmanām |
parā gatirgururyasmāt prasādyaḥ smṛta eva saḥ || 40 ||
tasmin kāle'nyatra vāvrajyā[3] guruṇā sahānuvrajanaṃ punastadanujñayā nivartanakāle praṇipatanapradakṣiṇādibhirguroḥ prasādīkaraṇaṃ cāha- vrajantamiti sārdhadvābhyām || 38-40 ||
[1 pyanu- a. u.|]
[2 sapra- bakha. u.|]
[3 vrajatā- mu.|]

iti śrīpāñcarātre[1] śrīsātvatasaṃhitāyāmabhiṣekavidhirnāma[2] viṃśaḥ[3] paricchedaḥ ||
tii śrīmauñjyāyanakulatilakasya yadugirīśacaraṇakamalārcakasya yogānandabhaṭṭācāryasya tanayena alaśiṅgabhaṭṭena viracite sātvatatantrabhāṣye [4]viṃśaḥ paricchedaḥ||
[1 pañca- u.|]
[2 `nāma' nāsti- u.|]
[3 viṃśatiḥ - bakha., ekonaviṃśatiḥ - a.|]
[4 viṃśatiḥ - mu.|]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Sattvata-samhita Chapter 20

Cover of edition (2009)

Isvarasamhita in Five Volumes
by V. Varadachari and G. C. Tripathi (2009)

1598 pages; [Publisher: Indira Gandhi National Centre for the Arts and Motilal Banarsidass Publishers Pvt. Ltd.] Sanskrit Text with English Translation

Buy now!
Cover of edition (2009)

Satvata Samhita with the Commentary of Alashinga Bhatta
by (2009)

715 pages; [Volume II] सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]

Buy now!
Cover of edition (2007)

Satvata Samhita: A Pancaratra Agama
by Sudhakar Malaviya (2007)

775 pages; Sanskrit Text with Hindi Translation; सात्वतसंहिता (संस्कृत एवम् हिन्दी अनुवाद) [Publisher: Chowkhamba Sanskrit Series Office]; ISBN: 978817080244x

Buy now!
Like what you read? Consider supporting this website: