Divyavadana [sanskrit]

107,417 words

The Sanskrit edition of the Divyavadana (“divine narratives”) represents a collection of 38 ancient Buddhist stories belonging to the Mulasarvastivada Vinaya texts, possibly dating to 2nd century CE. These stories (avadanas) typically revolve around individual persons and how their actions in past lives affect their Karma in the present. Original title: Divyāvadāna (दिव्यावदान).

Chapter 8 - Supriya-avadāna

[058.001]. supriyāvadānam/

[058.002]. buddho bhavāñ śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ paurairbrāhmaṇairgṛhapatibhiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāṃl lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ/
[058.005]. tatra khalu varṣāvāsaṃ bhagavānupagto jetavane anāthapiṇḍadasyārāme/
[058.006]. atha tadaiva pravāraṇāyāṃ pratyupasthitāyāṃ saṃbahulāḥ śrtāvastīnivāsino vaṇijo yena bhagavāṃstenopasaṃkrāntāḥ/
[058.007]. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānto niṣaṇṇāh
[058.008]. ekāntaniṣaṇṇān saṃbahulāñ śrāvastīnivāsino vaṇijo bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati/
[058.010]. anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm/
[058.011]. atha saṃbahulāḥ/
[058.011]. śrāvastīnivāsino vaṇijo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakāntāḥ, yenāyuṣmānānandastenopasaṃkrāntāḥ/
[058.012]. upasaṃkramyāyuṣmata ānandasya pādau śirasā vanditvā ekānte niṣaṇṇāḥ/
[058.013]. saṃbahulāñ śrāvastīnivāsino vaṇija āyuṣmānānando dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati/
[058.015]. anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm/
[058.016]. atha te vaṇija utthāyāsanebhyah ekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānānandastenānñjaliṃ praṇamya āyuṣmantamānandamidamavocan -- kiṃcitte āryānanda śrutaṃ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṃ cariṣyatīti, yadvayaṃ tadyātrikaṃ bhāṇḍaṃ samudānīmahe ? dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṃ diśi buddhā bhagavanto gantukāmā bhavanti, tadyātrikabhāṇḍaṃ samudānayanti/
[058.020]. sa kathayati -- buddhaṃ bhagavantaṃ kiṃ na pṛcchatha ? durāsadā hi buddhā bhagavanto duṣprasahāḥ/
[058.021]. na śaknumo vayaṃ bhagavantaṃ praṣṭum/
[058.021]. mamāpi bhavanto durāsadā hi buddhā bhagavanto duṣprasahāḥ/
[058.022]. ahamapi na śaknomi bhagavantaṃ praṣṭum/
[058.022]. yadi bhadantānandasyāpi durāsadā buddhā bhagavanto duṣprasahāḥ, kathaṃ bhadantānando jānīte'mukāṃ diśaṃ bhagavān gamiṣyatīti ? nimittena bhavantaḥ parikathayā /
[058.024]. kathaṃ nimittena ? yāṃ diśaṃ bhagavān gantukāmastato'bhimukho niṣīdati, evaṃ nimittena/
[058.025]. kathaṃ parikathayā ? teṣāṃ janapadānāṃ varṇaṃ bhāṣate, evaṃ parikathayā/
[058.026]. kutomukho bhadantānanda bhagavān niṣīdati, katameṣāṃ ca janapadānāṃ varṇaṃ bhāṣate ? magadhābhimukho bhavanto bhagavān niṣīdati, māgadhakānāṃ janapadānāṃ varṇaṃ bhāṣate/
[058.027]. api tu bhavanto'ṣṭādaśānuśaṃsā buddhacārikāyām/
[058.028]. katame'ṣṭādaśa ? nāgnibhyaṃ nodakabhyaṃ na siṃhabhyaṃ na vyāghrabhyaṃ na dvīpitarakṣuparacakrabhyaṃ na caurabhayaṃ na gulmatarapaṇyātiyātrābhyaṃ na manuṣyāmanuṣyabhayam/
[058.030]. kālena ca kālaṃ divyāni rūpāṇi dṛśyante, divyāḥ śabdāḥ śrūyante, udārāś cāvabhāsāḥ prajñnyāyante, ātmavyākaraṇāni ca śrūyante, dharmasambhoga āmiṣasambhogo'/
[058.031]. pābādhā ca buddhacandrikā//

[059.001]. [059] atha saṃbahulāḥ śrāvastīnivāsino vaṇijah āyuṣmatah ānandasya bhāṣitamabhinandyānumodya āyuṣmata ānandasya pādau śirasā vanditvā utthāyāsanāt prakrāntāḥ/
[059.003]. dhartā khalu buddhā bhagavanto jīvanto dhriyanto yāpayanto mahākaruṇayā saṃcodyamānāḥ parānugrahapravṛttāḥ kālena kālamaraṇyacārikāṃ caranti, nadīcārikāṃ parvatacārikāṃ śmaśānacārikāṃ janapada cārikāṃ caranti/
[059.005]. asmiṃstvarthe buddho bhagavān magadheṣu janapadacārikāṃ cartukāmastadeva pravāraṇāṃ pravārayitvā āyuṣmantamānadāmāmantrayate sma -- gaccha ānanda, bhikṣūṇāmārocaya itaḥ saptame divase tathāgato magadheṣu janapadeṣu cārikāṃ cāriṣyati/
[059.007]. yo yuṣmākam utsahate tathāgatena sārdhaṃ janapadacārikāṃ cartum, sa cīvarakarma karotu/
[059.008]. evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati -- bhagavānāyuṣyanta itaḥ saptame divase magadheṣu janapadeṣu cārikāṃ cariṣyati/
[059.009]. yo yuṣmākamutsahate bhagavatā sārdhaṃ magadheṣu janapadeṣu cārikāṃ cartum, sa cīvarakarma karotu/
[059.011]. atha bhagavān bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛtaḥ saṃbahulaiśca śrāvastīnivāsibhirvaṇigbrāhmaṇagṛhapatibhiḥ sārdhaṃ magadheṣu janapadeṣu cārikāṃ prakrāntaḥ//
[059.013]. atha saṃbahulāśca śrāvastīnivāsino vaṇijo yena bhagavāṃstenopasaṃkrāntāḥ/
[059.013]. upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavantamidamavocan -- adhivāsayatvasmākaṃ bhagavān yāvacca śrāvastī yāvacca rājagṛham, atrāntarā cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena/
[059.016]. adhivāsayati bhagavān saṃbahulānāṃ śrāvastīnivāsināṃ vaṇijāṃ tūṣṇībhāvena/
[059.017]. atha saṃbahulāḥ śrāvastīnivāsino vaṇijo bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā bhagavato'ntikāt prakrāntāḥ//
[059.019]. atha saṃprasthite buddhe bhagavati antarā ca śrāvastīmantarā ca rājagṛham, atrāntarānmahāṭavyāṃ caurasahasraṃ prativasati/
[059.020]. adrākṣīttaccaurasahasraṃ bhagavantaṃ sārthaparivṛtaṃ bhikṣusaṃghapuraskṛtam/
[059.021]. dṛṣṭvā ca punaḥ parasparaṃ kathayanti -- gaccatu bhagavān saśrāvakasaṃghaḥ/
[059.021]. śeṣaṃ sārthaṃ muṣi ṣyāmaḥ/
[059.022]. ityanuvicintya sarve javena prasṛtā yena sārthaḥ/
[059.022]. bhagavatā abhihitah -- kimetadbhavantaḥ samārabdham ? caurāḥ kathayanti -- vayaṃ smo bhadanta caurā aṭavīcarāḥ/
[059.023]. nāsamākaṃ kṛṣir na vāṇijyā na gaurakṣyam/
[059.024]. anenopakrameṇa jīvikāṃ kalpayāmaḥ/
[059.024]. gacchatu bhagavān saśrāvakasaṃghaḥ/
[059.024]. śeṣaṃ sārthaṃ muṣiṣyāmaḥ/
[059.025]. bhagavānāha -- mamaiṣa sārthaḥ saṃniśritaḥ/
[059.025]. api tu sakalasya sārthasya parigaṇayya suvarṇaṃ gṛhṇīdhvam/
[059.026]. tathā bhavatviti caurasahasreṇa pratijñnātam/
[059.026]. asmin sārthe ye upāsakā viṇijastaiḥ kṛtsnasya sārthasya mūlyaṃ gaṇayya caurāṇāṃ niveditam iyanti śatāni sahasrāṇi ceti/
[059.028]. tatasteṣāṃ caurāṇāṃ sārthaniṣkrayārthaṃ bhagavatā nidhānaṃ darśitam/
[059.029]. tatastena caurasahasreṇa sārthamūlyapramāṇaṃ suvarṇaṃ gṛhītam, avaśiṣṭaṃ tatraivāntarhitam/
[059.029]. evaṃ bhagavatā sārthaścaurasahasrāt pratimokṣitaḥ//
[059.031]. anupūrveṇa bhagavān rājagṛhamanuprāptaḥ/
[059.031]. punarapi bhagavān sārthaparivṛto bhikṣusaṃgha puraskṛto rājagṛhāt śrāvastīṃ saṃprasthitaḥ/
[059.032]. tathaiva caurasahasrasakāśāt sārtho niṣkrītaḥ/

[060.001]. [60] evaṃ dvitricatuṣpanñcaṣaḍvārāṃśca cairasahasrasakāśādāgamanagamanena sārthaḥ paritrāto mūlyaṃ cānupradattam/
[060.002]. saptaṃ tu cāraṃ bhagavān sārtharahito bhikṣusaṃghapuraskṛtaḥ śāvastyā rājagṛhaṃ saṃprasthitaḥ/
[060.003]. adrākṣīccaurasahasraṃ buddhaṃ bhagavantaṃ sārthavirahitaṃ bhikṣusaṃghaparivṛtam/
[060.003]. dṛṣṭvā ca punaḥ parasparaṃ saṃlapanti -- bhagavān gacchatu, bhikṣusaṃghaṃ muṣiṣyāṃḥ/
[060.004]. tatkasya hetoh ? eṣo hi bhagavān suvarṇapradaḥ/
[060.005]. ityuktvā sarvajavena pradhāvitā bhikṣūn muṣitumārabdhāḥ/
[060.005]. bhagavatā cābhihitāh -- vatsāḥ, mama ete śrāvakāḥ/
[060.006]. caurāḥ kathayanti -- jānāsyeva bhagavān -- vayaṃ caurā aṭavīcarāḥ/
[060.007]. nāsmākaṃ kṛṣir na vaṇijyā na gaurakṣyam/
[060.007]. anena vayaṃ jīvikāṃ kalpayāmaḥ/
[060.008]. tato bhagavatā caurāṇāṃ mahānidhānaṃ darśitam, evaṃ coktāh -- vatsāḥ, yāvadāptaṃ dhanaṃ gṛhṇītheti/
[060.009]. tatastena caurasahasreṇa tasmānmahānidhānādyāvadāptaṃ suvarṇamādattam, avaśiṣṭaṃ tatraivāntarhitam/
[060.010]. atha bhagavāṃstaccaurasahasram yāvadāptaṃ dhanena saṃtarpayitvā tato'nupūrveṇa rājagṛhamanuprāptaḥ/
[060.011]. tatasteṣāṃ caurāṇāṃ buddhirutpannā -- kācidasmākaṃ śrīsaubhāgyasampat, sarvāsau buddhaṃ bhagavantamāgamya/
[060.012]. yannu vayaṃ bhagavantaṃ saśrāvakasaṃghamasmin pradeśe bhojayema iti/
[060.012]. atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānāmekarakṣāṇāmekavīrāṇāmadvayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupritiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānāmudārārṣabhasamyaksiṃhanādanādināṃ panñcāṅgaviprahīṇānāṃ panñcaskandha vimocakānāṃ panñcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ
saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānāmāryāṣṭāṅgamārgadeśikānāmāryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasamyojanavisamyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣtānāṃ trīrātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam
vyavalokayantikasyānavaropitāni kuśalamūlānyavaropayāmi, kasyāvaropitāni vivardhayāmi, kaḥ kṛcchraprāptaḥ, kaḥ saṃkaṭaprāptaḥ, kaḥ saṃbādhaprāptaḥ, kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ, kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi, ko'pāyaniṃnaḥ, ko'pāyapravaṇaḥ, ko'pāyaprāgbhāraḥ, kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi, kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi, kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi, kamāryadhanavirahitamāryadhanaiśvaryādhipatye pratiṣṭāpayeyam, ko hīyate ko vardhate/
[060.027]. apyevātikramedvelāṃ sāgaro makarālayaḥ/
[060.028]. na tu vaineyavatsānāṃ buddho velāmatikramet//1//
[060.029]. yathā hi mātā priyamekaputrakaṃ hyavekṣate rakṣati cāsya jīvitam/
[060.031]. tathaiva vaineyajanaṃ tathagato hyavekṣate rakṣati cāsya saṃtatim//2//

[061.001]. [61] sarvajñnasaṃtānanivāsinī hi kāruṇyadhenurmṛgayatyakhinnā/
[061.003]. vaineyavatsān bhavaduḥkhanaṣṭān vatsān praṇaṣṭaniva vatsalā gauḥ//3//
[061.005]. tato bhagavāṃsteṣāṃ caurāṇāṃ vaineyakālamapekṣya rājagṛhādanupūrveṇa bhikṣugaṇaparivṛto bhikṣugaṇapuraskṛto dānto dāntaparivāraḥ śāntaḥ śāntaparivāraścandanaścandanaparivāro mukto muktaparivāra āśvasta āśvastaparivāraḥ pūrvavat yāvanmahākaruṇayā samanvāgatas tāṃ sālāṭavīmanuprāptaḥ/
[061.008]. adrākṣīttaccaurasahasraṃ buddhaṃ bhagavantaṃ saśrāvakasaṃghaṃ dūrādevāgacchantam/
[061.008]. dṛṣṭvā ca punaścittānyabhiprasādya yena bhagavāṃstenopasaṃkrāntaḥ/
[061.009]. upasaṃkramya bhagavataḥ pādayor nipatya bhagavantamidamavodcan -- adhivāsayatu asmākaṃ bhagavāñ śvo'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena/
[061.011]. adhivāsayati bhagavāṃstasya caurasasrasya tūṣṇībhāvena/
[061.011]. atha caurasahasraṃ bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā bhagavato'ntikān prakrāntam//
[061.013]. atha taccaurasahasraṃ tāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñnapya udakamaṇīn pratiṣṭhāpya, bhagavato dūtena kālamārocayati -- samayo bhadanta, sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyase/
[061.015]. atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena tasya caurasahasrasya bhaktābhisārastenopasaṃkrāntaḥ/
[061.017]. atha taccaurasahasraṃ buddhapramukhasya bhikṣusaṃghasya candanodakena pādau prakṣālayāmāsa/
[061.018]. atha bhagavān prakṣālitapāṇipādaḥ purastādbhikṣusaṃghasya prajñnapta evāsane niṣaṇṇaḥ/
[061.019]. niṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcatarāṇyāsanāni gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya/
[061.019]. atha bhagavatā teṣāmāśayānuśayaṃ viditvā dhātuṃ prakṛtiṃ ca jñnātvā tādṛśī dharmadeśanā kṛtā, yāṃ śrutvā tena caurasahasreṇa tasminnevāsane niṣaṇṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñnānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam/
[061.024]. dṛṣṭasatyāśca kathayanti -- idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñnā na devatābhir na pūrvapretair na śramaṇabrāhmaṇair neṣṭair na svajanabandhuvargeṇa yadasmābhirbhagavantaṃ kalyāṇamitramāgamya/
[061.025]. uddhṛto narakatiryakpretebhyaḥ pādaḥ, pratiṣṭhāpitā devamanuṣyeṣu, paryantīkṛtaḥ saṃsāraḥ, ucchoṣitā rudhirāśrusamudrāḥ, uttīrṇā aśrusāgarāḥ, laṅghitā asthiparvatāḥ/
[061.027]. labhema vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam/
[061.028]. carema vayaṃ bhagavato'ntike brahmacaryam/
[061.028]. tato bhagavatā brahmeṇa svareṇābhihitāh -- eta vatsāḥ, carata brahmacaryam/
[061.029]. vācāvasāne bhagavato muṇḍāḥ saṃvṛttastraidhātukavītarāgāḥ samaloṣṭakānñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñnāpratisaṃvitprāptā bhavalābhalobhasatkāraparānmukhāḥ/
[061.031]. sendropendrāṇāṃ devānāṃ pūjyā mānyā abhivādyāśca saṃvṛttāḥ//

[062.001]. [62] bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuh -- paśya bhadanta bhagavatā idaṃ caurasahasraṃ saptavāraṃ dhanena saṃtarpayitvā atyantaniṣṭhe'nuttare yogakṣeme nirvāṇe pratiṣṭhāpitam/
[062.003]. bhagavānāha -- na bhikṣava etarhi, yathā atīte'pyadhvani mayā asyaiva caurasahasrasya sakāśādanekabhāṇḍasahasraḥ sārtho niṣkrītaḥ, na ca śakitāḥ saṃtarpayitum/
[062.004]. tato mayā anekairduṣkaraśatasahasrairdevamanuṣyaduṣprāpyāṃ śakrabrahmādyairapi duradhigamāṃ badaradvīpayātrāṃ varṣaśatena sādhayitvā etadeva caurasahasramārabhya kṛtsno jāmbudvīpaḥ suvarṇarajatavaiḍūryasphaṭikādyai ratnaviśeṣairmanorathepsitaiścopakaraṇaviśeṣaiḥ saṃtarpayitvā daśabhiḥ kuśalaiḥ karmapathaiḥ pratiṣṭhāpitaḥ/
[062.007]. tacchruṇuta -- bhūtapūrvaṃ bhikṣavo'tīte'dhvani asminneva jambudvīpe vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati sma ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskaradurbhikṣarogāpagatam/
[062.010]. priyamivaikaputrakamiva rājyaṃ kārayati/
[062.010]. tena khalu samayena vārāṇasyāṃ priyaseno nāma sārthavāhaḥ prativasati āḍhyo mahādhano mahābhogo vaiśravaṇadhanapratispardhī/
[062.012]. tena sadṛśāt kulāt kalatramānītam/
[062.012]. sa tayā sārdhaṃ krīḍate ramate paricārayati/
[062.013]. atha anyatama udārapuṇyamaheśākhyaḥ sattvo'nyatamasmāt praṇītāddevanikāyāccayutvā tasyāḥ prajāpatyāḥ kukṣimavakrāntaḥ/
[062.014]. panñcāveṇīyā dharmā ihaikatye paṇḍitajātīye mātṛgrāme/
[062.015]. katame panñca? raktaṃ puruṣaṃ jānāti, kālaṃ jānāti ṛtuṃ jānāti, garbhamavakrāntaṃ jānāti, yasyāḥ sakāśādgarbho'vakrāmati taṃ jānāti, dārakaṃ jānāti dārikāṃ jānāti/
[062.017]. saceddārako bhavati, dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati/
[062.017]. saceddārikā bhavati, vāmaṃ kukṣiṃniśritya tiṣṭhati/
[062.018]. āttamanāḥ svāmina ārocayati -- diṣṭyā āryaputra vardhasva, āpannasattvāsmi saṃvṛttā/
[062.019]. yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati, niyataṃ dārako bhaviṣyati/
[062.020]. so'pyāttamanāttamanā udānamudānayati -- apyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam/
[062.021]. jāto me syānnāvajātaḥ/
[062.021]. kṛtyāni me kuryāt/
[062.021]. bhṛtaḥ pratibharet/
[062.021]. dāyādyaṃ pratipadyeta/
[062.022]. kulavaṃśo me ciraṣṭhitikaḥ syāt/
[062.022]. asmākaṃ cāpyatītakālagatānāmuddiśya dānāni datvā puṇyāni kṛtvā nāṃnā dakṣiṇāmādiśet -- idaṃ tayoryatratatropapannayorgacchatoranugacchatviti/
[062.024]. āpannasattvāṃ caināṃ viditvā upariprāsādatalagatāmayantritāṃ dhārayati -- uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇairvaidyaprajñnaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyaistiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhāraiḥ/
[062.026]. hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ manñcānmanñcaṃ pīṭhātpīṭhamanavatarantīmadharimāṃ bhūmim/
[062.027]. na cāsyākiṃcidamanojñnaśabdaśravaṇam yāvadeva garbhasya paripākāya/
[062.028]. aṣṭānāṃ navānāṃ māsānāmatyayāt prasūtā/
[062.029]. dārako jāto'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāso dṛḍhakaṭhinaśarīro mahānagnabalaḥ/
[062.031]. tasya jñnātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatirātriṃdivasāni tasya jātasya jāto mahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti -- kiṃ bhavatu dārakasya nāma? ayaṃ dārakaḥ priyasenasya [63] sarthavāhasya putraḥ/

[063.001]. tadbhavatu dārakasya nāma supriya iti/
[063.001]. supriyo dārako'ṣṭābhyo dhātrībhya upanyasto dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ krīḍanikābhyāṃ dhātrībhyām/
[063.003]. so'ṣṭābhirdhātrībhurunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiṣcottaptottapairupakaraṇaviśeṣaiḥ/
[063.004]. āśu vardhate hradasthamiva paṅkajam//
[063.005]. yadā mahān saṃvṛttastadā lipyāmupanyastaḥ/
[063.005]. saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse
[063.006]. nikṣepe hastiparīkṣāyāmaśvaparīkṣāyāṃ ratnaparīkṣāyāṃ dāruparīkṣāyāṃ vastraparīkṣāyāṃ puruṣaparīkṣāyāṃ strīparīkṣāyām/
[063.007]. nānāpaṇyaparīkṣāsu paryavadātaḥ sarvaśāstrajñnaḥ saravakalābhijñnaḥ sarvaśilpajñnaḥ sarvabhūtarutajñnaḥ sarvagatigatijñnah uddhaṭṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ paramatīkṣṇaniśitabuddhiḥ saṃvṛtto'gnikalpa iva jñnānena/
[063.009]. sa yāni tāni rājñnāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryamanuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṃ pṛthagbhavanti śilpasthānakarmasthānāni, tadyathā hastigrīvāyām aśvapṛṣṭhe rathe tsarudhanuḥṣu upayāne niryāṇe'ṅkuśagrahe tomaragrahe chedye bhedye muṣṭibandhe padabandhe dūravedhe śabdavedhe'kṣuṇṇavedhe marmavedhe dṛḍhaprahāritāyām/
[063.013]. panñcasu sthāneṣu kṛtāvī saṃvṛttaḥ/
[063.013]. dharmatā caiṣā -- na tāvat putrasya nāma nirgacchati yāvat pitā dhriyate/
[063.014]. athāpareṇa samayena priyasenaḥ sārthavāho glānībhūtaḥ/
[063.014]. sa mūlagaṇḍaputrapuṣpaphalabhaiṣajyairupasthīyamāno hīyata eva/
[063.016]. sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ/
[063.017]. samyogā viprayogāntā maraṇāntaṃ ca jīvitam//4//
[063.018]. iti sa kāladharmeṇa samyuktaḥ/
[063.018]. kālagate priyasene sārthavāhe brahmadattena kāśirājñnā supriyo mahāsārthavāhatve'bhiṣiktaḥ/
[063.019]. tena sārthavāhabhūtena iyamevamrūpā mahāpratijñnā kṛtā -- sarvattvā mayā dhanena saṃtarpayitavyāḥ/
[063.020]. alpaṃ ca deyaṃ bahavaśca yācakāḥ/
[063.020]. tato'lpairahobhistaddhanaṃ parikṣayaṃ paryādānaṃ gatam/
[063.021]. atha supriyo mahāsārthavāhaḥ saṃlakṣayati -- alpaṃ ca deyaṃ bahavaśca yācakāḥ/
[063.022]. tato'lpairahobhistaddhanaṃ parikṣayaṃ paryādānaṃ gatam/
[063.022]. yannvahaṃ sāmudram yānapātraṃ samudānīya mahāsamudramavatareyaṃ dhanahārikaḥ/
[063.023]. tataḥ supriyo mahāsārthavāhaḥ sāmudrayānapātraṃ samudānīya pañcamātrairvaṇikśataiḥ sārdhaṃ mahāsamudramavatīrṇaḥ/
[063.024]. tato'nupūrveṇa ratnadvīpaṃ gatvā ratnasaṃgrahaṃ kṛtvā svastikṣemābhyāṃ mahāsamudrāduttīrya sthalajairvahitrairbhāṇḍamāropya vārāṇasyabhimukhaḥ saṃprasthitaḥ/
[063.026]. aṭavīkāntāramadhyagataścaurasahasreṇāsāditaḥ/
[063.026]. tataste caurā muṣitukāmāḥ sarvajavena prasṛtāḥ/
[063.027]. supriyeṇa ca sarvāhenāvalokyābhihitāh -- kimetadbhavantaḥ samārabdham? caurāḥ kathayanti -- sārthavāha, tvamekaḥ svastikṣemābhyāṃ gaccha, avaśiṣṭaṃ sārthaṃ bhuṣiṣyāmaḥ/
[063.028]. sārthavāhaḥ kathayati mamaiṣa bhavantaḥ sārthaḥ saṃniśritaḥ/
[063.029]. nārhanti bhavanto muṣitum | evamuktāścaurāḥ kathayanti -- vayaṃ smaḥ sārthavāhacaurā aṭavīcarāḥ/
[063.030]. nāsmākaṃ kṛṣir na vāṇijyā na gaurakṣyam/
[063.030]. anena vayaṃ jīvikāṃ kalpayāmaḥ/
[063.031]. teṣāṃ supriyaḥ sārthavāhaḥ kathayati -- sārthasya mūlyaṃ bhavanto gaṇyatām/
[063.032]. ahameṣāmarthe mūlyaṃ dāsyāmīti/
[063.032]. tataste vaṇijaḥ parasparaṃ mūlyaṃ gaṇayitvā caurāṇāṃ nivedayanti[64] -- iyanti śatāni sahasrāṇi ceti/

[064.001]. tataḥ supriyeṇa sārthavāhena bhāṇḍaniṣkrayārthe svaṃ dravyamanupradattam/
[064.002]. caurasakāśāt sārthaḥ paritrātaḥ/
[064.002]. evaṃ dvistriścatuḥpanñcaṣaḍvārāṃs tasyaiva caurasahasrasya sakāśāt supriyeṇa sārthavāhena sārthaḥ paritrāto mūlyaṃ cānupradattam/
[064.003]. yāvat saptaṃ tu vāraṃ supriyaḥ sārthavāho mahāsamudramavatīrṇaḥ/
[064.004]. tataḥ saṃsiddhayānapātro'bhyāgato'ṭavīkāntāramadhyagatastenaiva caurasahasreṇāsāditaḥ/
[064.005]. tataste caurā muṣitukāmāḥ sarvajavena prasṛtāḥ/
[064.006]. supriyeṇa ca sārthavāhenāvalokyābhihitāh -- supriyo'haṃ bhavantaḥ sārthavāhaḥ/
[064.006]. caurāḥ kathayanti -- jānāsyeva mahāsārthavāha vayaṃ caurā aṭavīcarāḥ/
[064.007]. nāsmākaṃ kṛṣir na vāṇijyaṃ na gaurakṣyam/
[064.008]. anena vayaṃ jīvikāṃ kalpayāmaḥ/
[064.008]. tataḥ supriyeṇa sārthavāhena pūrvikāṃ pratijñnāmanusmṛtya dṛḍhapratijñnena tasya caurasahasrasya bhāṇḍamanupradattam/
[064.009]. supriyo mahāsārthavāhaḥ saṃlakṣayati -- ime caurā labdhaṃ labdhamarthajātasaṃnicayaṃ kurvanti/
[064.010]. mayā ca mahatī pratijñnā kṛtā sarvasattvā dhanena mayā saṃtarpayitavyā iti/
[064.011]. so'hamimaṃ caurasahasraṃ na śaknomi dhanena saṃtarpayitum/
[064.011]. kathaṃ punaḥ sarvasattvān dhanena saṃtarpayiṣyāmīti cintāparo middhamavakrāntaḥ//
[064.013]. atha tasya mahātmana udārapuṇyamaheśākhyasyodāracetasopapannasya sarvasattvamanorathaparipūrakasya lokahitārthamabhyudgatasya anyatarā maheśākhyā devatā upasaṃkramya samāśvāsayati -- tvaṃ sārthavāha khedamāpadyasva/
[064.015]. ṛddhiṣyati te praṇidhiriti/
[064.015]. asti khalu mahāsārthavāha asminneva jambudvīpe badaradvīpo nāma mahāpattano'manuṣyāvacarito maheśākhyamanuṣyādhiṣṭhitaḥ/
[064.016]. santi tasmin badaradvīpe pradhānāni ratnāni sarvasattvavicitramanorathaparipūrakāṇi/
[064.017]. yadi mahāsārthavāho badaradvīpayātrāṃ sādhayet, evamimāṃ mahatīṃ pratijñnāṃ pratinistareta/
[064.018]. iyaṃ hi mahāpratijñnā śakrabrahmādīnāmapi dustarā, prageva manuṣyabhūtasya/
[064.019]. ityuktavā devatā tatraivāntarhitā/
[064.019]. na ca śakitā supriyeṇa mahāsārthavāhena devatā praṣṭum -- katarasyāṃ diśi badaradvīipaḥ kathaṃ tatra gamyata iti/
[064.021]. atha supriyasya sātrthavāhasya suptapratibuddhasya etadabhavat -- aho bata me devatā punarapi darśayet, diśaṃ copāyaṃ ca vyapadiśed badaradvīpamahāpattanasya gamanāyeti cintāparo middhamavakrāntaḥ/
[064.023]. atha devatā tasya mahātmana udārapuṇyamaheśākhyasya dṛḍhodārapratijñnasyodāravīryaparākramanāmanikṣiptotsāhatāṃ viditvā upasaṃkramya evamāha -- tvaṃ sārthavāha khedamāpadyasva/
[064.025]. asti khalu mahāsārthavāha paścime digbhāge panñcāntaradvīpaśatāni samatikramya sapta mahāparvatāḥ, uccaiśca pragṛhītāśca sapta ca mahānadyaḥ/
[064.026]. tān vīryabalena laṅghayitvā antaroddānamanulomapratilomadvayamāvartaḥ śaṅkhanābhaḥ śaṅkhanābhī ca nīlodastārakākṣaśca parvatau nīlagrīva eva ca vairambhā tāmrāṭavī vemṇugulmaḥ sapta parvatāḥ sakaṇṭakāḥ kṣāranadī triśaṅkuh ayaskilamaṣṭādaśavakro nadīślakṣṇa eva ca dhūmanetramudakaṃ saptaśīviṣaparvatā nadī bhavati paścimā/
[064.029]. anulomo pratilomo nāma mahāsamudraḥ/
[064.030]. anulomapratilome mahāsamudre manuṣyānavacarite anulomapratilomā vāyavo vānti/
[064.031]. tatra yo'sau puruṣo bhavati maheśākhyo maheśākhyadevatāparigṛhītaḥ, sa mahatā puṇyabalena vīryabalena cittabalena mahāntaṃ plavamāsthāya anulomapratilomamahāsamudramavatarati[65] /

[065.001]. sa yanmāsena gacchati, tadekena divasena pratyāhriyate/
[065.001]. evaṃ dvis triḥ/
[065.001]. hriyamāṇaśca pratyāhriyamāṇaśca yadi madhyamāmudakadhārāṃ pratipadyate, evamasau maitrībalaparigṛhīto lokahitārthamabhyudgamyottarati, nistarati, abhiniṣkramati/
[065.003]. anulomapratilomaṃ mahāsamudraṃ samatikramya anulomapratilomo nāma parvataḥ/
[065.004]. anulomapratilome mahāparvate'manuṣyāvacarite'nulomapratilomā nāma vāyavo vānti, yaiḥ puruṣastimirīkṛtanetro naṣṭasaṃjñnaḥ saṃtiṣṭhate/
[065.005]. sa vīryabalenātmānaṃ saṃdhārya tasmādeva mahāparvatādamoghāṃ nāmauṣadhīṃ samanviṣya gṛhītvā netre anñjayitvā śirasi baddhvā samālabhya anulomapratilomaṃ nāma mahāparvatamabhiniṣkramitavyam/
[065.007]. sacedetaṃ vidhimanutiṣṭhate, nāsya saṃmoho bhavati, svastikṣemeṇātikramatyanulomapratilomaṃ mahāparvatam/
[065.008]. sacedevaṃ vidhiṃ nānutiṣṭhati auṣadhīṃ na labhate, labdhvā na gṛhṇāti, sa ṣaṇmāsān muhyati, unmādamapi prāpnoti, ucchritya kālaṃ karoti/
[065.010]. anulomapratilomaṃ mahāparvataṃ samatikramya āvarto nāma mahāsamudraḥ/
[065.011]. tatra vairambhakā vāyavo vānti yaistadudakaṃ bhrāmyate/
[065.011]. tatra yo'sau puruṣo bhavatyudārapuṇyavipākamaheśākhyo devatāparigṛhītaḥ, sa mahatā puṇyabalena vīryabalena cittabalena kāyabalena mahāntaṃ plavamāsthāya āvartaṃ mahāsamudramavarati/
[065.013]. sa ekasminnāvarte saptakṛtvo bhrāmayitvā nirudhyate/
[065.014]. yojanaṃ gatvā dvitīye āvarte unmajjate/
[065.015]. sa tasminnapyāvarte saptakṛtvo bhrāmayitvā nirudhyate/
[065.015]. evaṃ dvitīye tṛtīye caturthe panñcame ṣaṣṭhe āvarte saptakṛtvo bhrāmayitvā nirudhyate, yojanaṃ gatvā unmajjate/
[065.016]. evamasau maitrībalaparigṛhīto lokahitārthamabhyudgata uttarati nistaratyabhiniṣkrāmati/
[065.017]. āvartaṃ mahāsamudramabhiniṣkramya āvarto nāma parvato'manuṣyāvacaritaḥ/
[065.018]. tatra śaṅkho nāma rākṣasaḥ prativasati raudraḥ paraprāṇaharo mahābalo mahākāyaḥ/
[065.019]. tasyopariṣṭādyojanamātre śaṅkhanābhī nāmauṣadhī divā dhūmāyate rātrau prajvalati/
[065.020]. nāgaparigṛhītā tiṣṭhati/
[065.020]. sa khalu nāgo divā svapiti rātrau carati/
[065.020]. tatra tena puruṣeṇa divā sukhasuptasya nāgasya ātmānaṃ samanurakṣatā nāgaśarīramaviheṭhayatā auṣadhibalena mantrabalena puṇyabalena śaṅkhanābhī auṣadhī grahītavyā/
[065.022]. gṛhītvā netre anñjayitvā śirasi baddhvā samālabhya āvartaḥ parvato'dhiroḍhavyaḥ/
[065.023]. sacedetāṃ vidhimanutiṣṭhati, svastikṣemeṇātikrāmati āvartaṃ parvatamaviheṭhitaḥ śaṅkhanābhena rākṣasena/
[065.024]. sacedetāṃ vidhiṃ nānutiṣṭhati, auṣadhīṃ na labhate, labdhāṃ na gṛhṇāti, tamenaṃ śaṅkhanābho rākṣasaḥ panñcatvamāpādayati/
[065.025]. āvartaṃ parvatamatikramya nīlodo nāma mahāsamudraḥ/
[065.026]. gambhīro'yaṃ gambhīrāvabhāsaḥ/
[065.026]. nīlode mahāsamudre tārākṣo nāma rākṣasaḥ prativasati raktanetraḥ pradīptaśiroruho vikṛtacaraṇadaśananayanaḥ parvatāyatakukṣiḥ/
[065.027]. sacet svapiti, vivṛtānyasya netrāṇi bhavanti, tadyathā acirodito bhāskaraḥ/
[065.028]. audārikāścāsya āśvāsapraśvāsā gurugurukāḥ pravartante yathā meghasya garjato'śanyāṃ ca sphūrjatyāṃ śabdaḥ/
[065.030]. yadā jāgarti, nimīlitānyasya bhavanti netrāṇi/
[065.030]. tatra tena puruṣeṇa tasmādeva samudrakūlānmahāmakarināmauṣadhīṃ samanviṣya gṛhya netre anñjayitvā śirasi baddhvā samālabhya mahānataṃ plavamāsthāya suptaṃ tārākṣaṃ dakarākṣasaṃ viditvā pūrvabuddhabhāṣitāmeraṇḍāṃ nāma mahāvidyāmuccārayatā [66] mantrapadāṃ dakarākṣasasamīpena gantavyam

[066.001]. sacedetāṃ vidhiṃ nānutiṣṭhati, auṣadhīṃ na labhate, labdhāṃ na gṛhṇāti, tamenaṃ tārākṣo dakarākṣasa ojaṃ ghaṭṭayati, cittaṃ kṣipati, sarveṇa sarvaṃ jīvitādvyaparopayati/
[066.003]. nīlodaṃ mahāsamudraṃ samatikramya nīlodo nāma mahāparvataḥ/
[066.003]. tatra nīlagrīvo nāma rākṣasaḥ prativasati panñcaśataparivāra ugratejā raudraḥ paraprāṇaharaḥ/
[066.004]. nīlodo mahāparvata ekanīlo'khaṇḍo'cchidro'suṣiraḥ saṃvṛta ekaghanaḥ/
[066.005]. apīdānīmanimiṣaṃ paśyato netrāṇi vyābādhayate, mūrcchāṃ ca saṃjanayati/
[066.006]. tasyopariṣṭādyojanamātre'moghā nāmauṣadhī vicitrarūpā/
[066.007]. nāgaparigṛhītā tiṣṭhati/
[066.007]. sa khalu nāgo dṛṣṭiviṣo'pi śvāsaviṣo'pi sparśaviṣo'pi daṃṣṭrāviṣo'pi/
[066.008]. yadā svapiti, tadā dhūmāyate/
[066.008]. yaḥ khalu tena dhūmena mṛgo pakṣī spṛśyate, sa panñcatvamāpadyate/
[066.009]. tatra tena puruṣeṇa śiraḥsnātenopoṣitena maitrāyatā karuṇāyatā avyāpannena cittenātmānaṃ samanurakṣatā nāgaśarīramaviheṭhayatā auṣadhī grahītavyā/
[066.010]. netre anñjayitvā śirasi baddhvā samālabhya anena vidhinā jānatānuṣṭhitena nīlodaḥ parvato'bhiroḍhavyaḥ/
[066.011]. timiraṃ na bhaviṣyati, mūrcchā ca na bhaviṣyati/
[066.012]. na cāsya guhyakāḥ śarīre prahariṣyanti/
[066.012]. sacedetāṃ vidhiṃ nānutiṣṭhati, auṣadhīṃ na labhate, labdhāṃ na gṛhṇāti, tamenaṃ nīlagrīvo rākṣasaḥ panñcatvamāpādayiṣyati/
[066.014]. nīlodaṃ parvataṃ samatikramya vairambho nāma mahāsamudraḥ/
[066.014]. vairambhe mahāsamudre vairambhā nāma vāyavo vānti yaistadudakaṃ kṣobhyate, yatrāgatirmakarakacchapavallakaśiśumārādīnāṃ pretapiśācakumbhāṇḍakaṭapūtanādīnāṃ kaḥ punarvādo manuṣyāṇām/
[066.016]. tamutsṛjya uttareṇa vairambhasya mahāsamudrasya mahatī tāmrāṭavī anekayojanāyāmavistārā/
[066.017]. tasyāstāmrāṭavyā madhye mahat sālavanaṃ mahaccodapānam/
[066.018]. tatra tāmrākṣo nāma ajagaraḥ prativasati raudraḥ paraprāṇaharaḥ paramadurgandhaḥ panñcayojanāyāmaḥ/
[066.019]. sa ṣaṇmāsān svapiti/
[066.019]. yadā svapiti, tadā asya yojanaṃ sāmantakena lālāsya spharitvā/
[066.020]. tiṣṭhati, yadā jāgarti, alpāsya lālā bhavati/
[066.020]. tasyopariṣṭānmahān veṇugulmaḥ/
[066.021]. tasmin veṇugulme mahatyaśmaśilā/
[066.021]. tāṃ viryabalena utpāṭya guhā/
[066.021]. tasyāṃ guhāyāṃ saṃmohanī nāmauṣadhī/
[066.022]. rātriṃdivasaṃ prajvalati/
[066.022]. tāṃ gṛhītvā netre anñjayitvā śirasi baddhvā samālabhya suptaṃ tāmrākṣamajagaraṃ viditvā auṣadhībalena mantrabalena ajagarabhavanasamīpena gantavyam/
[066.024]. sacedetāṃ vidhimanutiṣṭhati, svastikṣemābhyāmatikramya aviheṭhitastāmrākṣeṇājagareṇa tataḥ paścānmūlaphalāni bhakṣayatā gantavyam/
[066.025]. mahatīṃ tāmrāṭavīmatikramya sapta parvatāḥ kaṇṭakaveṇupraticchannāḥ/
[066.026]. tatra tena puruṣeṇa tāmrapaṭṭaiḥ pādau baddhvā tān parvatān vīryabalena laṅghayitvā sapta kṣāranadyaḥ/
[066.027]. tāsāṃ tīre mahāśālmalīvanam/
[066.027]. tataḥ śālmalīphalakaiḥ plavaṃ baddhvā abhiruhyātikramitavyā aspṛśatā pānīyam/
[066.028]. sacet spṛśet, tadaṅgaṃ śīryate/
[066.028]. sapta kṣāranadīḥ samatikramya triśaṅkur nāma parvataḥ/
[066.029]. triśaṅkau parvate triśaṅkavo nāma kaṇṭakāstīkṣṇāḥ sutīkṣṇāḥ/
[066.030]. tatastena puruṣeṇa tāmrapaṭṭairvetrapāśaiḥ pādau baddhvā atikaramitavyam/
[066.030]. triśaṅkuparvatamatikramya triśaṅkur nāma nadī/
[066.031]. triśaṅkavo nāma kaṇṭakāstīkṣṇā aṣṭādaśāṅgulā udake'ntargatāstiṣṭhanti/
[066.031]. tatra tena puruṣeṇa śālmalīphalakaiḥ plavaṃ baddhvā atikramitavyamaspṛśatā pānīyam/
[066.032]. sacet patati, [67] tatraivānayena vyasanamāpadyate/

[067.001]. yathā triśaṅkuḥ parvataḥ, evaṃ triśaṅkukā nāma nadī/
[067.001]. evamayaskilaḥ parvato'yaskilā nāma nadī/
[067.002]. ayaskilānadīmatikarmya aṣṭādaśavakro nāma parvataḥ/
[067.003]. ucchritaśca sarvataḥ saṃvṛto'dvārakaśca/
[067.003]. asya na kiṃcit nistaraṇamanyatra vṛkṣāgrād vṛkṣamadhiruhya gantavyam/
[067.004]. aṣṭādaśavakraṃ parvatamatikramya aṣṭādaśavakrikā nāma nādī grāhamakarākulā saṃvṛtā ca/
[067.005]. tatra vetrapāśaṃ baddhvā atikramitavyam/
[067.005]. sacet patati, anayena vyasanamāpadyate/
[067.006]. aṣṭādaśavakrikāṃ nadīmatikramya ślakṣṇo nāma parvataḥ/
[067.006]. ślakṣṇaḥ parvato mṛdurucchrito'dvārakaśca/
[067.007]. na cāsya kiṃcinnistaraṇam/
[067.007]. tatrāyaskīlānāṃ koṭyātikramitavyam/
[067.007]. ślakṣṇaṃ parvatamatikramya ślakṣṇā nāma nadī grāhamakarākulā/
[067.008]. saṃvṛtā ca nadī/
[067.008]. tatra vetrapāśān baddhvā atikaramitavyam/
[067.009]. sacet patati, anayena vyasanamāpadyate/
[067.009]. ślakṣṇāṃ nadīmatikramya dhūmanetro nāma parvato dhūmāyate saṃdhūmāyate/
[067.010]. yena khalu tena dhūmena mṛgā pakṣiṇo spṛśyante, panñcatvamāpadyante/
[067.011]. dhūmanetraḥ parvata ucchrito mahāprapāto'dvārakaśca/
[067.011]. tatra tena puruṣeṇa guhā paryeṣitavyā/
[067.012]. guhāṃ samanviṣya tenātra guhādvāramauṣadhibalena mantrabalena ca moktavyam /
[067.012]. ca khalu guhā āśīviṣaparipūrṇā tiṣṭhati/
[067.013]. te khalu āśīviṣā dṛṣṭiviṣā api, sparśaviṣā api/
[067.014]. dhūmanetrasya parvatasyopariṣṭānmahadudakapalvalam/
[067.014]. tasminnudakapalvale mahatyaśmaśilā/
[067.014]. tāṃ vīryabalenaotpāṭya guhā/
[067.015]. tasyāṃ guhāyāṃ saṃjīvanī nāmauṣadhī jyotīrasaśca maṇirdīpaprabhāsaḥ/
[067.016]. tāmauṣadhīṃ gṛhītvā saśīrṣapādaṃ samālabhya tāṃ cauṣadhīṃ gṛhītvā guhā praveṣṭavyā/
[067.016]. auṣadhībalena mantrabalena auṣadhīprabhāvāccāśīviṣāḥ kāye na kramiṣyanti/
[067.017]. evaṃ hi tasmāt parvatānnistaraṇaṃ bhaviṣyati/
[067.018]. dhūmanetraparvatamatikramya saptāśīviṣaparvatāḥ/
[067.018]. auṣadhībalena mantrabalena ca saptāśīviṣaparvatā atikramitavyāḥ/
[067.019]. saptāśīviṣaparvatānatikramya saptaśīviṣanadyaḥ/
[067.019]. tīkṣṇagandhā nāma tatrāśīviṣāḥ/
[067.020]. tatra tena puruṣeṇa māṃsapeśyanveṣitavyā/
[067.020]. tāsāmāśīviṣanadīnāṃ tīre śālmalīvanam/
[067.021]. tataḥ śālmalīphalakaiḥ plavaṃ baddhvā māṃsapeśyā ātmānamācchādya adhiroḍhavyam/
[067.022]. tatastā āśīviṣā māṃsagandhena pārāt pāraṃ gamiṣyanti/
[067.022]. saptāśīviṣamatikramya mahān sudhāvadātaḥ parvataḥ, uccaśca pragṛhītaśca/
[067.023]. so'dhiroḍhavyas tatra drakṣyasi mahāntaṃ sauvarṇabhūmiṃ pṛthivīpradeśaṃ puṣpaphalacchāyāvṛkṣopaśobhitam/
[067.024]. rohitakāñ janapadān ṛddhāṃśca kṣemāṃśca subhikṣāṃśca ākīrṇabahujanamanuṣyāṃśca/
[067.025]. rohitakaṃ ca mahānagaraṃ dvādaśayojanāyāmaṃ saptayojanavistṛtaṃ saptaprākāraparikṣiptaṃ dvāṣaṣṭidvāropaśobhitaṃ bhavanaśatasahasravirājitaṃ suviviktarathyāvīthicatvaraśṛṅgāṭakāntarāpaṇam/
[067.027]. vīṇā vallikā mahatī sughoṣakaiḥ śrotrābhirāmaiśca gītadhvanibhiranuparataprayogaṃ nānāpaṇyasaṃvṛddhaṃ nityapramuditajanaughasaṃkulaṃ tridaśendropendrasadṛśodyānasabhāpuṣkariṇīsampannaṃ kādambahaṃsakāraṇḍavacakravākopaśobhitataḍāgaṃ rohitakaṃ mahārājādhyuṣitaṃ mahāpuruṣavaṇignisevitam/
[067.030]. yatra maghaḥ sārthavāhaḥ prativasati abhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī dvīpāntaradvīpagamanavidhijñno mahāsamudrayānapātrayāyī[68] /

[068.001]. sa te badaradvīpamahāpattanasya pravṛttimākhyāsyati, nimittāni, ca darśayiṣyati/
[068.002]. yathoktaṃ ca vidhimanuṣṭhāsyasi, na ca khedamāpatsyase/
[068.002]. evaṃ mahāsārthavāha paramaduṣkarakāraka imāṃ sumerumalayamandarasadṛśīṃ dṛḍhāṃ pratijñnāṃ nistariṣyasi/
[068.003]. iyaṃ ca mahāpratijñnā śakrabrahmādīnāmapi duṣkarā, prāgeva manuṣyabhūtānām//
[068.005]. ityuktvā devatā tatraivāntarhitā/
[068.005]. atha supriyaḥ sārthavāhaḥ suptapratibuddho devatāvacanaṃ śrutvā paramavismayamāpannaścintayati -- nūnamanayā devatayā anekairevaṃvidhaiḥ paramaduṣkaraśatasahasrairbadaradvīpayātrā sādhitapūrvā bhaviṣyati/
[068.007]. yadi tāvat sādhitā, duṣkarakārikā iyaṃ devatā/
[068.008]. atha sādhyamānā, dṛṣṭāḥ paramaduṣkarakārakāste manuṣyāḥ, yairanekairduṣkaraśatasahasrairbadaradvīpayātrā sādhitā/
[068.009]. atiduṣkaraṃ caitadasmābhiḥ karaṇīyam/
[068.009]. athavā yadyapyahaṃ lokahitārthe pratipadyeyam, saphalo me pariśramaḥ syāt/
[068.010]. yathā anekairduṣkaraśatasahasrairbadaradvīpamahāpattanayātrāṃ sadhayiṣyāmi, paraṃ lokānugrahaṃ kariṣyāmi/
[068.011]. te'pi manuṣyāḥ, yairanekairduṣkaraśatasahasrairbadaradvīpayātrā sādhitapūrvā/
[068.012]. ahamapi manuṣyaḥ/
[068.012]. taiḥ sādhitā/
[068.012]. kasmādahaṃ na sādhayiṣyāmītyanuvicintya supriyo mahāsārthavāho dṛḍhapratijñno dṛḍhavīryaparākramo'nikṣiptotsāha udārapuṇyavipākamaheśākhyo/
[068.014]. lokahitārthamabhyudgato yathopadiṣṭoddeśasmṛtiparigṛhīto dṛḍhapratijñnāṃ samanusmṛtya mahatā vīryabalena ekākī advitīyavyavasāyo yathopadiṣṭāni panñcāntaradvīpaśatāni samatikrāmati/
[068.016]. sapta mahāparvatān, sapta mahānadyo vistareṇa sarvāṇi saṃkaṭāni yathoktena vidhinā mūlakandaphalāhāro guṇavati phalake baddhvā paripūrṇairdvādaśabhirvarṣai rohitakaṃ mahānagaramanuprāptaḥ/
[068.018]. udyāne sthitvā anyatamaṃ puruṣamāmantrayate -- kaścidbhoḥ puruṣa asmin rohitake mahānagare magho nāma sārthavāhaḥ prarivasati? sa evamāha -- asti bhoḥ puruṣa/
[068.019]. kiṃ tarhi mahāvyādhinā grastaḥ/
[068.020]. sthānametadvidyate yattenaivābādhena kālaṃ kariṣyatīti/
[068.020]. atha supriyasya mahāsārthavāhasyaitadabhavat -- haiva magho mahāsārthavāho'dṛṣṭa eva kālaṃ kuryāt/
[068.021]. ko me vyapadeśaṃ kariṣyati tasya badaradvīpamahāpattanasya gamanāyeti viditvā tvaritatvaritam yena maghasya sārthavāhasya niveśanaṃ tenopasaṃkrāntaḥ/
[068.023]. sa dvāre nivāryate, na labhate praveśaṃ mahāsārthavāhadarśanāya/
[068.024]. dharmatā khalu kuśalā bodhisattvāsteṣu teṣu śilpasthānakarmasthāneṣu/
[068.024]. tato vaidyasaṃjñnāṃ ghoṣayitvā praviṣṭaḥ/
[068.025]. adrakṣīt supriyo mahāsārthavāho'riṣṭādhyāyeṣu viditavṛttāntah -- maghaḥ sārthavāhaḥ ṣaḍbhirmāsaiḥ kālaṃ kariṣyatīti viditvā supriyo mahāsārtahvāho'dhītya vaidyamatāni svayameva mūlagaṇḍapatrapuṣpaphalabhaiṣajyānyānulomikāni vyapadiśati sma vyādhivyupaśamārtham/
[068.028]. paraṃ cainaṃ toṣayati citrākṣaravyanñjanapadābhidhānaiḥ, śāstrabaddhābhiḥ, kathābhiḥ, nānāśrutimanorathākhyāyikābhiḥ saṃranñjayati/
[068.029]. dākṣyadākṣiṇyacāturyamādhuryopetamupasthānakarmaṇi satputra iva pitaraṃ bhaktyā gauraveṇa śuśrūṣate/
[068.030]. tato maghasya sārthavāhasya kṣemaṇīyataraṃ cābhūdyāpanīyataraṃ ca/
[068.031]. saṃjñnā anena pratilabdhā/
[068.031]. atha magho mahāsārthavāhaḥ pratilabdhasaṃjñnaḥ supriyaṃ mahāsārthavāhamidamavocat -- kuto bhavāñ jñnānavijñnānasampanno'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto [69] medhāvī paṭupracāraḥ sarvaśāstrajñnaḥ sarvaśāstraviśāradaḥ sarvakalābhijñnaḥ sarvabhūtarutajñna iṅgitajñna? kiṃ jātyā bhavān? kiṃgotrah? kena kāraṇena amanuṣyāvacaritaṃ deśamabhyāgatah? evamūktaḥ supriyaḥ sārthavāhaḥ kathayati -- sādhu sādhu mahāsārthavāha/

[069.003]. kāle'smi mahāsarthavāhena jātikulagotrāgamanaprayojanaṃ pṛṣṭaḥ/
[069.004]. atha supriyo mahāsārthavāho maghāya sārthavāhāya jātikulagotrāgamanaprayojanaṃ vistareṇārocayati sma, paraṃ cainaṃ vijñnāpayati -- sārvāhānubhāvādahaṃ badaradvīpamahāpattanaṃ paśyeyam/
[069.006]. evamahaṃ syāt paripūrṇamanoratho nistīrṇadṛḍhapratijñnaḥ sarvasattvamanorathaparipūrakaḥ/
[069.007]. atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasyāśrutapūrvāṃ parahitārthamabhyudyatāṃ dṛḍhapratijñnāṃ śrutvā paramavismayajāto'nimiṣadṛṣṭiḥ suciraṃ nirīkṣya supriyaṃ mahāsārthavāhamidamavocat -- taruṇaśca bhavān dharmakāmaśca/
[069.009]. āścaryamamānuṣaparākramaṃ te paśyāmi, yo nāma bhavāñ jambudvīpādamanuṣyāvacaritaṃ parvatasamudranadyottaraṇaṃ kṛtvā ihāgataḥ, yatrāmanuṣyāḥ pralayaṃ gacchanti, prāgeva manuṣyāḥ/
[069.011]. devaṃ tadbhavantaṃ paśyāmi devānyatamaṃ manuṣyaveṣadhāriṇam/
[069.012]. na te kiṃciddustaramasādhyaṃ /
[069.012]. api tu ahaṃ mahāvyādhinā grasto mumūrṣuḥ/
[069.012]. bhavāṃścāyātaḥ/
[069.013]. api tu ko bhavato'rthe parahitārthe'bhyudyatasyātmaparityāgamapi na kuryāt? tena hi vatsa kṣipraṃ maṅgalapotaṃ samudānaya, saṃvaraṃ cāropaya, yadāvayoryātrāyanaṃ bhaviṣyatīti/
[069.014]. evaṃ sārthavāheti supriyo mahāsārthavāho maghāya mahāsārthavāhāya pratiśrutya maṅgalapotaṃ samudānīya saṃvaraṃ cāropya yena magho mahāsārthavāhastenaopasaṃkrāntaḥ/
[069.016]. upasaṃkramya maghaṃ sārthavāhamidamavocat -- deva samudānīto maṅgalapotaḥ, saṃvaraṃ cāropitam, yasyedānīṃ mahāsārthavāhaḥ kālaṃ manyate/
[069.017]. atha magho mahāsārthavāho vadaradvīpamahāpattanagamanakṛtabuddhiḥ svajanabandhuvargaputradāramitrāmātyajñnātisālohitaiḥ sabhṛtyavargeṇa ca rohitakarājñnā ca nivāryamāṇo'pi guṇavati phalake baddhvā āśu supriyasārthavāhasahāyo maṅgalapotamabhiruhya mahāsamudramavatīrṇaḥ/
[069.020]. atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasya kathayati -- ahaṃ bāḍhaglāno na śakyāmi sthiyo gantum/
[069.021]. tadarhasi śayyāṃ kalpayitum yatrāhamapāśrito gamiṣyāmīti/
[069.022]. api tu asmin mahāsamudre yāvadevaṃvidhāni nimittāni bhavanti udakasya varṇasaṃsthānāni ca mama nivedayitavyāni/
[069.023]. yathā anekāni yojanaśatāni gatvā adrākṣīt supriyo mahāsārthavāha ekapāṇḍaraṃ pānīyam/
[069.024]. dṛṣṭvā punarmaghāya sārthavahāyārocayati -- yatkhalu mahāsārthavāha jānīyāḥ, ekapāṇḍaraṃ pānīyaṃ paśyāmi/
[069.025]. evamukte maghaḥ sārthavāhaḥ kathayati -- naitanmahāsārthavāha ekapāṇḍaraṃ pānīyam/
[069.026]. api tu paśyasi tvaṃ dakṣiṇakena mahatsudhāparvatam yadidaṃ tasyaitadanubhāvena pānīyaṃ ranñjitam/
[069.027]. yatraikaviṃśatidhātugotrāṇi, yaṃ paktvā suvarṇarūpyavaiḍūryānyabhinirvartante, yadeke jāmbudvīpakā manuṣyā ratnānyādāya pratinivartante/
[069.029]. idaṃ badaradvīpamahāpattanasya prathamanimittam/
[069.029]. punarapi gacchan paśyati supriyo mahāsārthavāhaḥ śastravarṇaṃ pānīyam/
[069.030]. dṛṣṭvā ca punarmaghāya sārthavāhāyārocayati -- yat khalu mahāsārthavāha jānīyāh -- śastravarṇaṃ pānīyaṃ dṛśyate/
[069.031]. maghaḥ sārthavāhaḥ kathayati -- naitacchastravaṇa pānīyam/
[069.032]. paśyasi tvaṃ dakṣiṇakeṇa mahacchastraparvatam/
[069.032]. tasyaitadanubhāvena pānīyaṃ ranñjitam/

[070.001]. [70] atrāpyanekāni dhātugotrāṇi, yaṃ paktvā suvarṇarūpyavaidūryasphaṭikānyabhinirvartante, yadeke jāmbudvīpakā manuṣyā ratnānyādāya pratinivartante/
[070.002]. idaṃ badaradvīpamahāpattanasya dvitīyaṃ nimittam/
[070.003]. evaṃ lohaparvatāstāmraparvatā rūpyaparvatāḥ suvarṇaparvatāḥ sphaṭikaparvatā vaidūryaparvatāḥ/
[070.004]. adrākṣīt supriyo mahāsārthavāho nīlapītalohitāvadātaṃ pānīyam, antarjale ca dīpārciṣaḥ paśyati dīpyamānāḥ/
[070.005]. dṛṣṭvā ca punarmaghāya sārthavāhāyārocayati -- yatkhalu mahāsārthavāha jānīyāh -- nīlapītalohitāvadātaṃ pānīyaṃ dṛśyate, antarjale ca dīpārciṣo dīpyamānāḥ/
[070.007]. evemukte magho mahāsārthavāhaḥ kathayati -- naitanmahāsārthavāha nīlapītalohitāvadātaṃ pānīyam, nāpyete dīpā iva dīpyante/
[070.008]. paśyasi tvaṃ dakṣiṇakena catūratnamayaṃ parvatam/
[070.009]. tasyaitadanubhāvena pānīyaṃ ranñjitam/
[070.009]. ye'pyete dīpā iva dīpyante, ete'ntargatā auṣadhyo dīpyante/
[070.010]. atrāpyanekāni dhātugotrāṇi, yaṃ paktvā suvarṇarūpyavaidūryasphaṭikānyabhinirvartante, yatraike jāmbudvīpakā manuṣyā ratnānyādāya pratinivartante/
[070.011]. idaṃ badaradvīpamahāpattanasya daśamaṃ nimittam/
[070.012]. api tu mahāsārthavāha iyantyevāhaṃ badaradvīpamahāpattanasya daśa nimittāni jāne gamanaṃ prati, ataḥ pareṇa na jāne/
[070.013]. evamukte supriyo mahāsārthavāhaḥ kathayati -- kadā badaradvīpamahāpattanasya gamanāyānto bhaviṣyati? evamukte maghaḥ sārthavāhaḥ kathayati -- mayāpi supriya badaradvīpamahāpattanaṃ kārtsyena na dṛṣṭam/
[070.015]. api tu mayā śrutaṃ paurāṇānāṃ mahāsārthavāhānāmantikājjīrṇānāṃ vṛddhānāṃ mahallakānām -- ito jalamapahāya paścimāṃ diśaṃ sthalena gamyate/
[070.017]. tena caivamabhihitam, maraṇāntikāścāsya vedanāḥ prādurbhūtāḥ/
[070.017]. tataḥ supriyāya mahāsārthavāhāya kathayati -- maraṇāntikā me vedanāḥ prādurbhūtāḥ/
[070.018]. etattvaṃ maṅgalapotaṃ tīramupanīya vetrapāśaṃ baddhvā maccharīre śarīrapūjāṃ kuruṣva/
[070.019]. tataḥ supriyo mahāsārthavāhastaṃ maṅgalapotaṃ tīramupanīya vetrapāśaṃ badhnāti/
[070.020]. atrāntare magho mahāsārthavāhaḥ kālagataḥ/
[070.021]. atha supriyo mahāsārthavāho maghaṃ sārthavāhaṃ kālagataṃ viditvā sthale utthāpya śarīre śarīrapūjaṃ kṛtvā cintayati -- maṅgalapotamāruhya yāsyāmīti/
[070.022]. sa ca poto vāyunā vetrapāśaṃ chittvā apahṛtaḥ/
[070.023]. tataḥ supriyo mahāsārthavāhaścatūratnamayasya parvatasya dakṣiṇena pārśvenāṭavyāṃ sthalena saṃprasthito mūlaphalāni bhakṣayamāṇaḥ/
[070.024]. anekāni yojanāni gatvā adrākṣīt ślakṣṇaṃ parvatamanupūrvapravaṇamanupūrvaprāgbhāram/
[070.025]. na śakyate'bhiroḍhum/
[070.025]. tataḥ supriyo mahāsārthavāho madhunā pādau pralipyābhirūḍhaśca, avatīrṇaśca, anekāni yojanāni gatvā mūlaphalāhāro gataḥ/
[070.027]. sa tatra paśyati mahāntaṃ parvatamuccaṃ ca pragṛhītaṃ ca/
[070.027]. niḥsaraṇaṃ paryeṣamāṇo na labhate, na cāsya kaścinniḥsaraṇavyapadeṣṭā/
[070.028]. tataścintāparaḥ śayitaḥ/
[070.028]. tatra ca parvate nīlādo nāma yakṣaḥ prativasati/
[070.029]. sa saṃlakṣayati -- ayaṃ bodhisattvo lokahitārthamudyataḥ parikliśyate, yannvahamasya sāhāyyaṃ kalpayeyam/
[070.030]. idamanucintya supriyaṃ mahāsārthavāhamidamavocat -- ito mahāsārthavāha pūrveṇa yojanaṃ gatvā trīṇi parvataśṛṅgāṇyanupūrvaniṃnānyanupūrvapravaṇānyanupūrvaprāgbhārāṇi/
[070.032]. tatra tvayā vetraśiṭām(?) baddhvā atikramitavyam/
[070.032]. atha supriyo mahāsārthavāhaḥ suptaprabuddho vetraśiṭām [71] baddhvā tāni parvataśṛṅgāṇyatikrāntaḥ/

[071.001]. bhūyaḥ saṃprasthito'drākṣīt supriyo mahāsāthavāhaḥ sphaṭikaparvataṃ ślakṣṇaṃ nirālambamagamyaṃ manuṣyamātrasya/
[071.002]. na cāsyopāyaṃ paśyati taṃ parvatamabhirohaṇāyeti viditvā cintāparo'horātramavasthitaḥ/
[071.003]. tasmiṃśca parvate candraprabho nāma yakṣaḥ prativasati/
[071.004]. sa cintāparaṃ sārthavāhaṃ viditvā lokahitārthamabhyudyataṃ mahāyānasamprasthitaṃ prasannacittaṃ copetyāśvāsayati -- na khalu mahāsārthavahena viṣādaḥ karaṇīya iti/
[071.005]. pūrveṇa krośamātraṃ gatvā mahaccandanavanam/
[071.006]. tasmiṃśca candanavane mahatyaśmaśilā/
[071.006]. tāṃ vīryabalenotpāṭya guhāṃ drakṣyasi/
[071.007]. tasyāṃ guhāyāṃ prabhāsvarā nāmauṣadhī panñcaguṇopetā/
[071.007]. tayā gṛhītayā nāsya kāye śastraṃ kramiṣyati, amanuṣyāścāvatāraṃ na lapsyante, balaṃ ca vīryaṃ ca saṃjanayati, ālokaṃ ca karoti/
[071.009]. tenālokena drakṣyasi catūratnamayaṃ sopānam/
[071.009]. tena sopānena sphaṭikaparvatamatikramitavyam/
[071.010]. sphaṭikaparvatamatikrāntasya te prabhāsvarā auṣadhyantardhāsyati/
[071.010]. tatra te na śocitavyaṃ na kranditavyaṃ na paridevitavyam/
[071.011]. atha candraprabho yakṣaḥ supriyaṃ mahāsārthavāhaṃ samanuśāsya tatraivāntarhitaḥ/
[071.012]. atha supriyo mahāsārthavāhaścandraprabheṇa mahāyakṣeṇa samāśvāsya ādeśitamārgo yathoktena vidhinā sphaṭikaparvatamatikrāntaḥ/
[071.013]. atikrāntasya cāsya prabhāsvarā auṣadhyantarhitā/
[071.014]. bhūyaḥ saṃprasthito'drākṣīt supriyo mahāsārthavāhaḥ sauvarṇaṃ mahānagaramārāmasampannaṃ puṣkariṇīsampannam/
[071.015]. tataḥ supriyo mahāsārthavāho nagaradvāraṃ gataḥ/
[071.015]. yāvadbaddhaṃ nagaraṃ paśyati/
[071.016]. dṛṣṭvā ca punarudyānaṃ gatvā cintayati -- yadyapyahaṃ nagaramadrākṣam, tadapi śūnyam/
[071.017]. kadā badaradvīpasya mahāpattanasyāgamanāyādhvā bhaviṣyatīti viditvā śayitaḥ/
[071.017]. atha pūrvadevatā supriyaṃ mahāsārthavāhaṃ durmanasaṃ viditvā rātryāḥ pratyūṣasamaya uṣasaṃkramya samāśvāsya utkarṣayati -- sādhu sādhu mahāsārthavāha, nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi manuṣyāmanuṣyāgamyāni/
[071.020]. saṃprāpto'si badaradvīpamahāpattanaṃ manuṣyāmanuṣyānavacaritaṃ maheśākhya puruṣādhyuṣitam/
[071.021]. kiṃ tarhi na sāmpratamapramādaḥ karaṇīyaḥ/
[071.021]. indriyāṇi ca gopayitavyāni cakṣurādīni, kāyagatā smṛtirbhāvayitavyā/
[071.022]. śvobhūte nagaradvāraṃ trikoṭayitavyam/
[071.022]. tataścatasraḥ kinnarakanyā nirgamiṣyanti abhirūpā darśanīyāḥ prasādikāścāturyamādhuryasampannāḥ sārvāṅgapratyaṅgopetāḥ paramarūpābhijātāḥ sarvālaṃkāravibhūṣitā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñnāḥ/
[071.025]. tāstvāmatyarthamupalālayanti, evaṃ ca vakṣyanti -- etu mahāsārthavāhaḥ/
[071.025]. svāgataṃ mahāsārthavāha, asmākamasvāminīnāṃ svāmī bhava, apatikānāṃ patiralayanānāṃ layano'dvīpānāṃ dvīpo'trāṇānāṃ trāṇo'śaraṇānāṃ śaraṇamaparāyaṇānāṃ parāyaṇaḥ/
[071.027]. imāni ca te'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni, prabhūtāni ca jāmbudvīpakāni ratnāni, tadyathā -- maṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbhamusāragalvo lohitikā dakṣiṇāvartāḥ/
[071.028]. etāni ca te ratnāni/
[071.030]. tvaṃ cāsmābhiḥ sārdhaṃ krīḍasva ramasva paricārayasva/
[071.031]. tatra te tāsu mātṛsaṃjñnā upasthāpayitavyā, bhaginīsaṃjñnā duhitṛsaṃjñnā upasthāpayitavyā/
[071.032]. daśākuśalāḥ karmapathā vigarhitavyāḥ, daśa kuśalāḥ karmapathāḥ saṃvarṇayitavyāḥ/
[071.032]. subahvapi te [72] pralobhyamānena rāgasaṃjñnā notpādayitavyā/

[072.001]. sacedutpādayiṣyasi tatraivānayena vyasanamāpatsyase/
[072.002]. sūpasthitasmṛtestava saphalaḥ śramo bhaviṣyati/
[072.002]. yadyapi te subhāṣitasyārghamaṇiṃ prayaccheyuḥ, tatastvayā nipuṇaṃ praṣṭavyāh -- asya ratnasya bhaginyaḥ ko'nubhāva iti/
[072.003]. evaṃ dvitīyaṃ kinnaranagaramanuprāptasyāṣṭau kinnarakanyā nirgamiṣyanti, tāsāṃ pūrvikānāmantikādabhirūpatarāśca/
[072.005]. tatrāpi te eṣānupūrvī karaṇīyā/
[072.005]. yāvaccaturthakinnaranagaraprāptasya te dvātriṃśat kinnarakanyā nirgamiṣyanti tāsāṃ pūrvikānāmantikādabhirūpatarāśca darśanīyatarāśca prāsādikatarāścāpsarasah -- pratispardhinyaḥ/
[072.007]. śatasahasraśobhitā bhaviṣyanti/
[072.007]. tatrāpi te eṣaivānupūrvī karaṇīyā/
[072.007]. ityuktvā devatā tatraivāntarhitā//
[072.009]. atha supriyo mahāsārthavāhaḥ pramuditamanāḥ sukhapratibuddhaḥ kālyamevo'tthāya sauvarṇaṃ kinnaranagaramanuprāptaḥ/
[072.010]. dvāramūlamupasaṃkramya trikoṭayati/
[072.010]. tataḥ supriyeṇa mahāsārthavāhena trikoṭite dvāre catasraḥ kinnarakanyā nirgatā abhirūpā darśanīyāḥ prāsādikāścāturyamādhuryasampannāḥ sarvāṅgapratyaṅgopetāḥ paramarūpābhijātā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñnāḥ/
[072.013]. evamāhuh -- etu mahāsārthavāhaḥ/
[072.013]. svāgataṃ mahāsārthavāha/
[072.013]. asmākamasvāminīnāṃ svāmī bhava, apatīnāṃ patiralayanānāṃ layano'dvīpānāṃ dvīpo'śaraṇānāṃ śaraṇo'trāṇānāṃ trāṇo'parāyaṇānāṃ parāyaṇaḥ/
[072.015]. imāni ca te'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni ca/
[072.016]. jāmbudvīpakāni ratnāni, tadyathāmaṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāh etāni ca/
[072.018]. tvaṃ cāsmābhiḥ sārdhaṃ krīḍasva ramasva paricārayasva/
[072.018]. atha supriyaṃ mahāsārthavāhaṃ sūpasthitasmṛtiṃ tāḥ kinnarakanyāḥ sarvāṅgairanuparigṛhya sauvarṇaṃ kinnaranagaraṃ praveśya prāsādamabhiropya prajñnapta evāsane niṣādayanti/
[072.020]. niṣaṇṇaḥ supriyo mahāsārthavāho daśākuśalān karmapathān vigarhati, daśa kuśalān karmapathān saṃvarṇayati, subahvapi pralobhyamāno na śakyate skhalayitum/
[072.022]. tuṣṭāśca tāḥ kinnarakanyāḥ kathayanti -- āścaryam yatredānīṃ daharaśca bhavān dharmakāmaśca/
[072.023]. na ca kāmeṣu sajjase badhyase /
[072.023]. prabhūtaiśca ratnaiśca pravārayanti/
[072.023]. dharmadeśanāvarjitāśca ekaṃ saubhāsinikaṃ ratnamanuprayacchanti/
[072.024]. tataḥ supriyo mahāsārthavāhastasya ratnasya prabhāvānveṣī kathayati -- asya ratnasya bhaginyaḥ ko'nubhāva iti/
[072.025]. tāḥ kathayanti -- yatkhalu sārthavāha jānīyāh -- tadeva poṣadhe panñcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena suvarṇena annena vastreṇa pānena alaṃkāraviśeṣeṇa dvipādena catuṣpādena yānena vāhanena dhanena dhānyena , sa cittamutpādayatu, vācaṃ ca niścārayatu/
[072.029]. sahacittotpādād vāgniścāraṇena yathepsitāścopakaraṇaviśeṣā ākāśādavatariṣyanti/
[072.030]. ayamasya ratnasyānubhāvaḥ/
[072.030]. atha supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya sauvarṇāt kinnaranagarāt pratiniṣkrāntaḥ/
[072.032]. adrākṣīt supriyo [73] mahāsārthavāho rūpyamayaṃ kinnaranagaramārāmasampannaṃ vanasampannaṃ puṣkariṇīsampannam/

[073.001]. tatrāpi supriyeṇa sārthavāhena trikoṭite dvāre'ṣṭau kinnarakanyā nirgatāḥ/
[073.002]. apyevamāhuh -- etu mahāsārthavāhaḥ/
[073.003]. svāgataṃ mahāsārthavāhāya/
[073.003]. asmākamasvāmikānāṃ svāmī bhava, pūrvadyāvattābhirapi dharmadeśanāvarjitābhistadviśiṣṭataraṃ dvisāhasrayojanavarṣakaṃ maṇiratnamanupradattam/
[073.004]. tatrāpi supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kthayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya rūpyamayāt kinnaranagarāt pratiniṣkrānto yāvat tṛtīyaṃ vaiḍūryamayaṃ kinnaranagaramanuprāptaḥ/
[073.007]. tatrāpi supriyeṇa sārthavāhena trikoṭite dvāre ṣoḍaśa kinnarakanyā nirgatāḥ, tāsāṃ pūrvikānāmantikādabhirūpatarāśca prāsādikatarāśca/
[073.008]. api dharmadeśanāvarjitāstata eva viśiṣṭataraṃ saubhāsinikaṃ trisāhasrayojanikaṃ ratnamanuprayacchanti/
[073.009]. tataḥ supriyo mahāsārthavāhastasya ratnasya prabhāvānveṣī kathayati -- asya ratnasya bhaginyaḥ ko'nubhāva iti? kinnarakanyāḥ kathayanti -- pūrvavat/
[073.011]. supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya tṛtīyāt kinnaranagarāt pratiniṣkrāntaḥ/
[073.013]. adrākṣīt supriyo mahāsārthavāhaścaturthaṃ catūratnamayaṃ kinnaranagaramārāmodyānaprāsādadevakulapuṣkariṇītaḍāgasuvibhaktarathyāvīthīcatvaraśṛṅgāṭakāntarāpaṇasuracitagandhojjvalaṃ nānāgītavāditayuvatimadhurasvaravajravaiḍūryaśātakumbhamayaprākāratoraṇopaśobhitam/
[073.015]. dvāraṃ trirākoṭayati/
[073.015]. tataḥ supriyeṇa sārthavāhena trirākoṭite dvāre dvātriṃśat kinnarakanyā nirgatāḥ, tāsāṃ pūrvikāṇāmantikādabhirūpatarāśca darśanīyatarāścāpsarasaḥpratispardhinyaḥ śatasahasraśobhitāḥ/
[073.017]. apyevamāhuh -- etu mahāsārthavāhaḥ/
[073.018]. svāgataṃ mahāsārthavāhāya/
[073.018]. asamākamasvāmikānāṃ svāmī bhava, apatīnāṃ patiralayanānāṃ layano'dvīpānāṃ dvīpo'śaraṇānāṃ śaraṇo'trāṇānāṃ traṇo'parāyaṇānāṃ parāyaṇaḥ/
[073.020]. imāni ca te'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni/
[073.021]. prabhūtāni ca jāmbudvīpakāni ratnāni, tadyathā -- maṇayo muktā vaiḍūryaśaṅkhaśilāpravālarajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāḥ/
[073.023]. etāni ca te vayaṃ ca/
[073.023]. asmābhiḥ sārdhaṃ krīḍasva ramasva paricārayasva/
[073.023]. tatrāpi supriyo mahāsārthavāhaḥ sūpasthitasmṛtistāḥ kinnarakanyā vividhairdharmapadavyanñjanaiḥ paritoṣayāmāsa/
[073.025]. tuṣṭāśca tāḥ kinnarakanyāḥ supriyaṃ mahāsārthavāhaṃ sarvāṅgairanuparigṛhya catūratnamayaṃ kinnaranagaramanupraveśya prāsādamabhiropya prajñnapta evāsane niṣādayanti/
[073.026]. niṣaṇṇaḥ supriyo mahāsārthavāho daśākuśalān karmapathān vigarhati, daśa kuśalān karmapathān saṃvarṇayati, subahvapi pralobhyamāno na śakyate skhalayitum/
[073.028]. tuṣṭāśca tāḥ kinnarakanyāḥ kathayanti -- āścaryam yatredānīṃ daharaśca bhavān dharmakāmaśca/
[073.029]. na ca kāmeṣu sajjase badhyase /
[073.029]. prabhūtaiśca ratnaiḥ pravārayanti/
[073.030]. api dharmadeśanāvarjitāḥ saubhāsinikaṃ jāmbudvīpapradhānamanarghyeyamūlyamanantaguṇaprabhāvaṃ badaradvīpamāpattane sarvasvabhūtaṃ ratnamanuprayacchanti/
[073.031]. evaṃ ca kathayanti -- idamasmākaṃ mahāsārthavāha maṇiratnaṃ badareṇa bhrātrā kinnararājñnā anupradattam, asmin badaradvīpamahāpattane [74] cihnabhūtamālakṣyabhūtaṃ maṇḍanabhūtaṃ ca/

[074.001]. tataḥ supriyo mahāsārthavāhaḥ kathayati -- asya ratnasya ko'nubhāva iti? tāḥ kathayanti -- yatkhalu mahāsārthavāha jānīyāh -- idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam -- śṛṇvantu bhavanto jambudvīpanivāsinaḥ stīmanuṣyāḥ, yuṣmākam yo yenarthī upakaraṇaviśeṣeṇa hiraṇyena subarṇena ratnena annena pānena vastreṇa bhojanena alaṃkāraviśeṣeṇa dvipadena catuṣpadena vāhanena yānena dhanena dhānyena sa cittamutpādayatu, vacanaṃ ca niścārayatu/
[074.007]. sahacittotpādādvāgniścāraṇena ca yathepsitāścopakaraṇaviśeṣa asya ratnasyānubhāvādākāśādavatariṣyanti/
[074.008]. ayaṃ tu prativiśeṣah -- yāni cāsya lokasya bhavanti mahābhayāni, tadyathā -- rājato cairato agnito udako manuṣyato amiṣyato siṃhato vyāghrato dvīpatarakṣuto yakṣyarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato , ītayopadravo , upasargo , anāvṛṣṭirvā durbhikṣabhayāni , asminnucchrite ratnaviśeṣe ima īrayopadravā na bhaviṣyanti/
[074.012]. iryuktvā tāḥ kinnarakanyāḥ supriyaṃ mahāsārthavāhaṃ saṃrādhayāmāsuh --- sādhu sādhu mahāsārthavāha, nistīrṇāni mahāsamudraparvatanadīkāntārāṇi/
[074.013]. pūritā te dṛḍhasupratijñā/
[074.014]. saphalīkṛtā te śraddhā/
[074.014]. te gopitānīndriyāṇi/
[074.014]. sādhitā badaradvīpamahāpattanayātrā/
[074.015]. adhigataṃ te sarvajanamanorathasampādakaṃ jambudvīpapradhānaṃ ratnaviśeṣam/
[074.015]. api tu yena tvaṃ pathenāgataḥ, amanuṣyāstāvat, pralayaṃ gaccheyuḥ prāgeva manuṣyāḥ/
[074.016]. anyadeva vayaṃ sanmārgaṃ vyapadekṣyāmaḥ kṣipraṃ vārāṇasīgamanāya/
[074.017]. tacchṛṇu, manasi kuru, bhāṣiṣyāmah -- itaḥ paścime digbhāge sapta pratānatikramya mahāparvata uccaḥ/
[074.018]. tasmin parvate lohitākṣo nāma rākṣasaḥ prativasati raudraḥ paraprāṇaharaḥ/
[074.019]. sa ca parvato'manuṣyavacaritaḥ kṛṣṇamandhakāraṃ savisphuliṅgaṃ vāyuṃ mokṣayati/
[074.020]. tatra te etadeva ratnaṃ dhvajāgre'varopayitvā gantavyam/
[074.020]. ratnaprabhāvācca te ītayo vilayaṃ gamiṣyanti/
[074.021]. mahāparvatamatikramya aparaparvataḥ/
[074.021]. tasmin parvate'gnimukho nāgaḥ prativasati/
[074.022]. sa tava gandhamāghrāya sapta rātriṃdivasānyaśaniṃ pātayiṣyati/
[074.022]. tatra ratnaguhāṃ samanviṣya praveṣṭavyam/
[074.023]. saptarātrasya cātyayādduṣṭanāgaḥ svapiṣyati/
[074.023]. śayite diṣṭanāge parvatamadhiroḍhavyam/
[074.023]. tatra drakṣyasi samaṃ bhūmipradeśamakṛṣṭoptaṃ ca taṇḍulaphalaśālimakaṇakamatuṣaṃ śuciṃ niṣphuṭigandhikaṃ caturaṅgulaparyavanaddham/
[074.025]. yastamaṣṭamyāṃ panñcadaśyāṃ bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati -- kaḥ pāragāmī, kaḥ pāragāmī, kaṃ pāraṃ nayāmi, svastikṣemābhyāṃ jambudvīpamanuprāpayāmi, sa tvayopasaṃkramya idaṃ syādvacanīyam -- ahaṃ pāragāmī, māṃ pāraṃ naya, māṃ svastikṣemābhyāṃ vārāṇasīmanuprāpaya/
[074.028]. atha sa supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛduhitṛvat pratisamodya yathoddiṣṭena mārgeṇa yathoktena vidhinā anupūrveṇa taṃ bhūmipradeśamanuprāptaḥ/
[074.030]. sa ca bālāho'śvarājaścarannevamāha -- kaḥ pāragāmī, kaḥ pāragāmī, kaṃ pāraṃ nayāmi, svastikṣemābhyāṃ jambudvīpamanuprāpayāmi? tataḥ supriyo mahāsārthavāno yena bālāho'śvarājastenopasaṃkrāntaḥ/

[075.001]. [74] upasaṃkramya ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bālāho'śvarājastenānñjaliṃ praṇamya bālāhamaśvarājamidavocat -- ahaṃ pāragāmī, ahaṃ pāragāmī, naya mām/
[075.003]. svastikṣemābhyāṃ vārāṇasīmanuprāpaya/
[075.003]. evamukte bālāho'śvarājaḥ supriyaṃ mahāsārthavāhamidamavocat -- na te mahāsārthavāha mama pṛṣṭhādhirūḍhena diśo nāvalokayitavyāḥ, nimīlitākṣeṇa te stheyam/
[075.005]. ityuktvā bālāho'śvarājaḥ pṛṣṭhamupanāmayati/
[075.005]. atha supriyo mahāsārthavāho bālāhasyāśvarājasya pṛṣṭhamadhiruhya yathānuśiṣṭo'lpaiśca kṣaṇalavamuhūrtairvārāṇasīmanuprāptaḥ/
[075.006]. sva uyhāne'vataritaḥ/
[075.007]. avatīrya supriyo mahāsārthavāho bālāhāśvarājapṛṣṭhādbālāhāśvarājaṃ tripradakṣiṇīkṛtya pādābhivandanaṃ karoti/
[075.008]. tato bālāho'śvarājaḥ supriyaṃ mahāsārthavāhaṃ saṃrādhayāmāsa -- sādhu sādhu mahāsārthavāha/
[075.009]. nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi/
[075.009]. pūritā te dṛḍhapratijñnā/
[075.010]. saphalīkṛtaste'dhvā/
[075.010]. gopitānīndrayāṇi/
[075.010]. sādhitā te badaradvīpamahāpattanayātrā/
[075.010]. adhigataste sarvajanamanorathasampādako jambudvīpasya pradhāno ratnaviśeṣaḥ/
[075.011]. evaṃ hi parahitārthamabhyudyatāḥ kurvanti sattvaviśeṣāḥ/
[075.012]. ityuktvā bālāho'śvarājaḥ prakrāntaḥ/
[075.012]. athāciraprakrānte bālāhe'śvarājani supriyo mahāsārthavāhaḥ svagṛhaṃ praviṣṭaḥ/
[075.013]. aśrauṣurvārāṇasīnivāsinaḥ paurā brahmadattaśca kāśirājah -- supriyo mahāsārthavāhaḥ pūrṇena varṣaśatena saṃsiddhayātraḥ pūrṇamanorathaḥ svagṛhamanuprāpta iti/
[075.015]. śrutvā ca punarbrahmadattaḥ kāśirāja ānanditaḥ/
[075.015]. pauravargaḥ supriyaṃ sārthavāhaṃ saṃrādhayāmāsa/
[075.016]. aśrauṣīt tat pūrvakaṃ caurasahasramanyaśca jano dhanārthī -- supriyo mahāsārthavāhaḥ saṃsiddhayātraḥ paripūrṇamanoratha āgata iti/
[075.017]. srutvā ca punarupasaṃkramya supriyaṃ mahāsārthavāhamidamavocan -- parikṣīṇadhanāḥ sma iti/
[075.018]. evamukte mahāsārthavāhastān sarvān maitreṇa cakṣuṣā vyavalokya vijñnāpayati -- gacchatu bhavantaḥ svakasvakeṣu vijiteṣu/
[075.019]. yo yenārthī upakaraṇaviśeṣeṇa bhavati, sa tasyārthe cittamutpādayatu, vācaṃ ca niścārayatu/
[075.020]. śrutvā ca punaḥ prakrāntaḥ/
[075.020]. atha supriyo mahāsārthavāhastadeva poṣadhe panñcadaśyāṃ śiraḥsnāta upoṣadhoṣito yattatprathamalabdhaṃ maṇiratnaṃ dhvajāgre āropya vācaṃ ca niścārayati, yojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyante, sahābhidhānacca yo yenārthī tasya tadvarṣaṃ bhavati/
[075.023]. tataḥ paripūrṇamanorathāste sattvāḥ/
[075.024]. taccaurasahasraṃ supriyeṇa mahāsārthavāhena daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ//
[075.025]. atrāntarāt kālagate brahmadatte kāśirājani paurāmātyaiḥ supriyo mahāsārthavāho rājābhiṣekeṇābhiṣiktaḥ/
[075.026]. mahābhiṣiktena supriyeṇa mahārājñnā dvitīyaṃ maṇiratnaṃ dhvajāgre āropya pūrvavidhinā dvīyojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyantāmiti sahābhidhānācca yo yenārthī tasya tadvarṣati/
[075.028]. tṛtīyena maṇiratnena yathoktena vidhinā dhvajāgrocchritena yathepsitopakaraṇaviśeṣavarṣaṇāni saṃpannāni/
[075.029]. evaṃ triyojanasahasrasāmantakenopakaraṇaiḥ strīmanuṣyāḥ saṃtarpitāḥ/
[075.030]. tato'nupūrveṇa jambudvīpaiśvaryabhūtena supriyeṇa mahārājñnā tadeva poṣadhe panñcadaśyāṃ śiraḥsnātenopoṣadhoṣitena kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ kṛtvā upakaraṇotpannābhilāṣiṇāṃ strīmanuṣyāṇāṃ jambudvīpanivāsinām yanmaṇiratnaṃ badaradvīpamahāpattanasarvasvabhūtam yathepsitam [76] sarvopakaraṇavarṣiṇaṃ dhvajāgre āropayāmāsa/

[076.001]. samanantaraṃ dhvajāgrāvaropite tasmiñ jambudvīpapradhānamaṇiratne kṛtsno jambudvīpanivāsī mahājanakāyo yathepsitairupakaraṇaviśeṣaiḥ saṃtarpitaḥ/
[076.003]. upakaraṇasaṃtarpitaśca jambudvīpanivāsī janakāyaḥ supriyeṇa rājñnā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ/
[076.004]. tato jyeṣṭhaṃ kumāraṃ rājyaiśvaryādhipatye partiṣṭhāpya rājarṣibrahmacaryaṃ caritvā caturo brahmān vihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihārī brahmalokasabhāgatāyāṃ copapanno mahābrahmā saṃvṛttaḥ//
[076.007]. bhagavanāha -- kiṃ manyadhve bhikṣavo yo'sau supriyo nāma mahāsārthavāhaḥ, ahameva tena kālena tena samayena bodhisattvacaryāyāṃ vartitavān/
[076.008]. yattaccaurasahasram, etadeva bhikṣasahasram/
[076.009]. pūrvadevatā, kāśyapaḥ samyaksambuddho bodhisattvabhūtaḥ sa tena kālena tena samayena/
[076.010]. yaścāsau magho mahāsārthavāhaḥ, eṣa eva śāriputro bhukṣuḥ sa tena
lena tena samayena/
[076.011]. yaścāsau nīlādo nāma mahāyakṣaḥ, eṣa evānando bhikṣustena kālena tena samayena/
[076.012]. yaścāsau candraprabho yakṣaḥ, eṣa evāniruddho bhikṣuḥ sa tena kālena tena samayena/
[076.012]. yaścāsau lohitākṣo nāma mahāyakṣaḥ, sa eṣa eva devadattastena kalena tena samayena/
[076.013]. yaścāsau agnimukho nāma nāgaḥ, eṣa eva māraḥ pāpīyān sa tena kalena tena samayena/
[076.014]. yaścāsau bālāho'śvarājaḥ, maitreyo boddhisattvastena kālena tena samayena/
[076.015]. tadā tāvanmayā bhikṣavo dṛḍhapratijñnena pratijñnāpūraṇārthaṃ saptavārāṃścaurasahasrāt sārthaḥ paritrātaḥ/
[076.016]. aparituṣṭāṃśca caurān viditvā dṛḍhapratijñnā kṛtā/
[076.017]. kṛtvā cānekairduṣkaraśatasahasrairbadaradvīpamahāpattanasya yātrāṃ sādhayitvā caurasahasrapramukhaṃ kṛtsnaṃ jambudvīpaṃ dhanena saṃtarpayitvā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ/
[076.019]. idānīmapi mayā anekairduṣkaraśatasahasrairanuttaraṃ jñnānamadhigamya maitrāyatā karuṇayā saptakṛtvaścaurasahasrasakāśāt sārthaḥ paritrātaḥ/
[076.020]. aparituṣṭaṃ ca caurasahasraṃ viditvā yāvadāptaṃ dhanena saṃtarpayitvā atyantaniṣṭhe'nuttare yogakṣeme nirvāṇe pratiṣṭhāpitāḥ/
[076.021]. anekāni ca devamanuṣyaśatasahasrāṇi yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanakoṭiśatasahasrāṇi śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitāni//
[076.024]. idamavocadbhagavān/
[076.024]. āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan//

[076.025]. iti śrīdivyāvadāne supriyāvadānamaṣṭamam//

Like what you read? Consider supporting this website: