Divyavadana [sanskrit]

107,417 words

The Sanskrit edition of the Divyavadana (“divine narratives”) represents a collection of 38 ancient Buddhist stories belonging to the Mulasarvastivada Vinaya texts, possibly dating to 2nd century CE. These stories (avadanas) typically revolve around individual persons and how their actions in past lives affect their Karma in the present. Original title: Divyāvadāna (दिव्यावदान).

Chapter 7 - Nagarāvalambika-avadāna

[051.001]. nagarāvalambikāvadānam/

[051.002]. atha bhagavān kośaleṣu janapadeṣu cārikāṃ carañ śrāvastīmanuprāptaḥ/
[051.002]. śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme/
[051.003]. aśrauṣīdanāthapiṇḍado gṛhapatih--bhagavān kośaleṣu janapadeṣu cārikāṃ carañ śrāvastīmanuprāptaḥ/
[051.004]. śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārām iti/
[051.005]. śrutvā ca punaryena bhagavāṃstenopasaṃkrāntaḥ/
[051.005]. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
[051.006]. ekāntaniṣaṇṇamanāthapiṇḍadaṃ gṛhapatiṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati/
[051.007]. anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm/
[051.008]. anāthapiṇḍado gṛhapatih utthāyāsanādekāṃsamuttarāsaṃgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat--adhivāsayatu me bhagavāñ śvo'ntargṛhe bhuktena sārdhaṃ bhikṣusaṃghena iti/
[051.010]. adhivāsayati bhagavānanāthapiṇḍadasya gṛhapatestūṣṇībhāvena/
[051.011]. anāthapiṇḍado gṛhapatirbhagavatastūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrānto yena svaniveśanaṃ tenopasaṃkrāntaḥ/
[051.013]. upasaṃkramya dauvārikaṃ puruṣamāmantrayate--na tāvadbhoḥ puruṣa tīrthyānāṃ praveśo dātavyo yāvad buddhapramukhena bhikṣusaṃghena bhuktaṃ bhavati/
[051.014]. tataḥ paścādahaṃ tīrthyānāṃ dāsyāmīti/
[051.015]. evamāryeti dauvārikaḥ puruṣo'nāthapiṇḍadasya gṛhapateḥ pratyaśrauṣīt/
[051.016]. anāthapiṇḍado gṛhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīyaṃ kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati--samayo bhadanta, sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti/
[051.018]. atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena anāthapiṇḍadasya gṛhapaterbhaktābhisārastenopasaṃkrāntaḥ/
[051.020]. upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
[051.020]. atha anāthapiṇḍado gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati/
[051.022]. anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya//
[051.025]. athāyuṣmān mahākāśyapo'nyatamasmādāraṇyakācchayanāsanāt dīrghakeśaśmaśrurlūhacīvaro jetavanaṃ gataḥ/
[051.026]. sa paśyati jetavanaṃ śūnyam/
[051.026]. tenopadhivārikaḥ pṛṣṭah--kutra buddhapramukho bhikṣusaṃgha iti/
[051.027]. tena samākhyātam--anāthapiṇḍadena gṛhāpatinopanimantrita iti/
[051.027]. sa saṃlakṣayati--gacchāmi, tatraiva piṇḍapātaṃ paribhokṣyāmi, buddhapramukhaṃ ca bhikṣusaṃghaṃ paryupāsiṣyāmīti/
[051.028]. so'nāthapiṇḍadasya gṛhapater niveśanaṃ gataḥ/
[051.029]. ato dauvārikena uktah--ārya tiṣṭha, pravekṣyasi/
[051.030]. kasyārthāya? anāthapiṇḍadena gṛhapatinā ājñā dattā-- tāvat tīrthyānāṃ praveśaṃ dāsyasi, yāvadbuddhapramukhena bhikṣusaṃghena bhuktam/
[051.031]. tataḥ paścāt tīrthyānāṃ dāsyāmi iti/
[051.031]. athāyuṣmān mahākāśyapaḥ saṃlakṣayati--tasya me lābhāḥ sulabdhāḥ, yanmāṃ śrāddhā brāhmaṇagṛhapatayaḥ śramaṇaśākyaputrīya[52] iti na jānante/

[052.001]. gacchāmi, kṛpaṇajanasyānugrahaṃ karomīti viditvā udyānaṃ gataḥ/
[052.001]. sa saṃlakṣayati--adya mayā kasyānugrahaḥ kartavya iti/
[052.002]. yāvadanyatamā nagarāvalambikā kuṣṭhābhidrutā sarujārtā pakvagātrā bhikṣāmaṭati/
[052.003]. sa tasyāḥ sakāśamupasaṃkrāntaḥ/
[052.003]. tasyāśca bhikṣāyāmāyāsaḥ saṃpannaḥ/
[052.004]. tayā āyuṣmān mahākāśyapo dṛṣṭaḥ kāyaprāsādikaścittaprāsādikaḥ śāntena īryāpathena/
[052.005]. saṃlakṣayati--nūnaṃ mayā evaṃvidhe dakṣiṇīye kārā kṛtā, yena me iyamevamrūpā samavasthā/
[052.005]. yadi āryo mahākāśyapo mamāntikādanukampāmupādāya ācāmaṃ pratigṛhṇīyāt, ahamasmai dadyāmiti/
[052.007]. tata āyuṣmatā mahākāśyapena tasyāścetasā cittamājñāya pātramupanāmitam--yadi te bhagini parityaktam, dīyatāmasmin pātra iti/
[052.008]. tatastayā cittamabhiprasādya tasmin pātre dattam/
[052.009]. makṣikā ca patitā/
[052.009]. tāmapanetumārabdhā/
[052.009]. tasyāstasminnācāme'ṅguliḥ patitā/
[052.009]. saṃlakṣayati--kiṃ cāpyāryeṇa mama cittānurakṣayā na cchoritaḥ, api tu na paribhokṣyatīti/
[052.010]. athāyuṣmatā mahākāśyapena tasyāścetasā cittamājñāya tasyā eva pratyakṣamanyatamaṃ kuḍyamūlaṃ niśritya paribhuktam/
[052.012]. sa saṃlakṣayati--kiṃ cāpi āryeṇa mama cittānurakṣayā paribhuktam, nānenāhāreṇāhārakṛtyaṃ kariṣyati iti/
[052.013]. athāyuṣmān mahākāśyapastasyāścittamājñāya tāṃ nagarāvalambikāmidamavocat--bhagini prāmodyamutpādayasi, ahaṃ tvadīyenāhāreṇa rātriṃdivasamatināmayiṣyāmi iti/
[052.014]. tasyā atīva audbilyamutpannam--mamāryeṇa mahākāśyapena piṇḍapātaḥ pratigṛhīta iti/
[052.015]. tata āyuṣmatī mahākāśyape cittamabhiprasādya kālaṃ gatā tuṣite devanikāye upapannā/
[052.016]. śakreṇa devendreṇa dṛṣṭā ācāmaṃ pratipādayantī cittamabhiprasādayantī kālaṃ ca kurvāṇā/
[052.017]. no tu dṛṣṭā kutropapannā iti/
[052.018]. sa narakān vyavalokayitumārabdho na paśyati, tiryak ca pretaṃ ca manuṣyāṃścāturmahārājikān devāṃstrāyastriṃśān yāvanna paśyati/
[052.019]. tathā hyadhastāddevānāṃ jñānadarśanaṃ pravartate no tūpariṣṭāt/
[052.020]. atha śakro devānāmindro yena bhagavāṃstenopasaṃkrāntaḥ/
[052.020]. upasaṃkramya gāthābhigītena praśnaṃ papraccha--
[052.022]. carataḥ piṇḍapātaṃ hi kāśyapasya mahātmanaḥ/
[052.023]. kutrāsau modaye nārī kāśyapācāmadāyikā//1//
[052.024]. bhagavānāha--
[052.025]. tuṣitā nāma te devāḥ sarvakāmasamṛddhayaḥ/
[052.026]. yatrāsau modate nārī kāśyapācāmadāyikā//2// iti//
[052.027]. atha śakrasya devānāmindrasyaitadabhavat--ime ca tāvanmanuṣyāḥ puṇyāpuṇyānāmapratyakṣadarśino dānāni dadati, puṇyāni kurvanti/
[052.028]. ahaṃ pratyakṣadarśanena puṇyānāṃ svapuṇyaphale vyavasthitaḥ kasmāt dānāni na dadāmi, puṇyāni na karomi? ayamāryo mahākāśyapo dīnānāthakṛpaṇavanīpakānukampī/
[052.030]. yannvahamenaṃ piṇḍakena pratipādayeyam/
[052.030]. iti viditvā kṛpaṇavīthyāṃ gṛhaṃ nirmitavān/
[052.031]. avacīravicīrakaṃ kākābhilīnakaṃ nātiparamarūpaṃ kuvindaṃ cātmānamabhinimārya udūḍhaśiraskaḥ saṇaśāṭikānivāsitaḥ sphaṭitapāṇipādo vastraṃ vāyitumārabdhah[53] /

[053.001]. śacī api devakanyā kuvindanaryā veśadhāriṇī tasarikāṃ kartumārabdhā/
[053.001]. pārśve cāsyā divyā sudhā sajjīkṛtā tiṣṭhati/
[053.002]. athāyuṣmān mahākāśyapaḥ kṛpaṇānāthavanīpakajanānukampako'nupūrveṇa tadgṛhamanuprāptaḥ/
[053.003]. duḥkhitako'yamiti kṛtvā dvāre sthitena pātraṃ prasāditam/
[053.004]. śakreṇa devānāmindreṇa divyayā sudhayā pūritam/
[053.004]. athāyuṣmato mahākāśyapasyaitadabhavat--
[053.006]. divyaṃ cāsya sudhābhaktamayaṃ ca gṛhavistaraḥ/
[053.007]. suviruddhamiti kṛtvā jāto me hṛdi saṃśayaḥ//3// iti//
[053.008]. dharmatā hyeṣā--asamanvāhṛtya arhatāṃ jñānadarśanaṃ na pravartate/
[053.008]. sa samanvāhartuṃ pravṛttaḥ/
[053.009]. yāvat paśyati śakraṃ devendram/
[053.009]. sa kathayati--kauśika, kiṃ duḥkhitajanasyāntarāyaṃ karoṣi, yasya te bhagavatā dīrgharātrānugato vicikitsākathaṃkathāśalyaḥ samūla ārūḍho yathāpi tattathāgatenārhatā samyaksambuddhena/
[053.011]. ārya mahākāśyapa kiṃ duḥkhitajanasyāntarāyaṃ karomi? ime tāvat manuṣyāḥ puṇyānāmapratyakṣadarśino dānāni dadati puṇyāni kurvanti/
[053.012]. ahaṃ pratyakṣadarśī eva puṇyānāṃ kathaṃ dānāni na dadāmi? nanu coktaṃ bhagavatā--
[053.014]. karaṇīyāni puṇyāni duḥkhā hyakṛtapuṇyatā/
[053.015]. kṛtapuṇyāni modante asmimlloke paratra ca//4//
[053.016]. tataḥ prabhṛti āyuṣmān mahākāśyapaḥ samanvāhṛtya kulāni piṇḍapātaṃ praveṣṭumārabdhaḥ/
[053.017]. atha śakro devendra ākāśasthaścāyuṣmato mahākāśyapasya piṇḍapātaṃ carato divyayā sudhayā pātraṃ pūrayati/
[053.018]. āyuṣmānapi mahākāśyapaḥ pātramadhomukhaṃ karoti/
[053.018]. annapānaṃ choryate/
[053.018]. etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti/
[053.019]. bhagavānāha--tasmādanujānāmi piṇḍopadhānaṃ dhārayitavyamiti//
[053.021]. sāmantakena śabdo visṛtah--amukayā nagarāvalambikayā āryo mahākāśyapa ācāmena pratipāditaḥ, ca tuṣite devanikāye upapannā iti/
[053.022]. rājñā prasenajitā kauśalena śrutam--amukayā nagarāvalambikayā āryo mahākāśyapa ācāmena pratipāditaḥ/
[053.023]. tuṣite deve upapannā iti/
[053.024]. śrutvā ca punaryena bhagavāṃstenopasaṃkrāntaḥ/
[053.024]. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
[053.025]. ekāntaniṣaṇṇaṃ rājānaṃ prasenajitaṃ kauśalaṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati, anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm/
[053.027]. atha rājā prasenajit kauśala utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat--adhivāsayatu me bhagavānāryamahākāśyapamuddiśya bhaktaṃ saptāhena iti/
[053.029]. adhivāsayati bhagavān rājñaḥ prasenajitas tūṣṇībhāvena/
[053.030]. atha rājā prasenajit kauśalo bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā bhagavato'ntikāt prakrāntaḥ/
[053.031]. atha rājā prasenajit kauśalastāmeva rātriṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīyaṃ kālyamevotthāya āsanāni [54] prajñāpya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati--samayo bhadanta, sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti/

[054.002]. atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena rājñaḥ prasenajitaḥ kauśalasya bhaktābhisārastenopasaṃkrāntaḥ/
[054.004]. upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
[054.004]. atha rājā prasenajit kauśalaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati/
[054.006]. anyatamaśca kroḍamallako vṛddhānte cittamabhiprasādayaṃstiṣṭhati--ayaṃ rājā pratyakṣadarśīm eva puṇyānāṃ sve puṇyaphale pratiṣṭhāpito'tṛpta eva puṇyairdānāni dadāti, puṇyāni karoti/
[054.008]. atha rājā prasenajit kauśalo'nekaparyāyeṇa buddhapramukhaṃ bhikṣusaṃghaṃ śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastāt niṣaṇṇo dharmaśravaṇāya/
[054.011]. tato bhagavatā abhihitah--mahārāja, kasya nāṃnā dakṣiṇāmādiśāmi? kiṃ tava, āhosvidyena tavāntikāt prabhūtataraṃ puṇyaṃ prasūtamiti? rājā saṃlakṣayati--māṃ bhagavān piṇḍapātaṃ paribhuṅkte/
[054.013]. ko'nyo mamāntikāt prabhūtataraṃ puṇyaṃ prasaviṣyatīti viditvā kathayati--bhagavan yena mamāntikāt prabhūtataraṃ puṇyaṃ prasūtaṃ tasya bhagavān nāṃnā dakṣiṇāmādiśatu iti/
[054.014]. tato bhagavatā kroḍamallakasya nāṃnā dakṣiṇā ādiṣṭā/
[054.015]. evam yāvat ṣaḍdivasān/
[054.015]. tato'nyadivase rājā kare kapolaṃ dattvā cintāparo vyavasthitah--mama bhagavān piṇḍapātaṃ paribhuṅkte, kroḍamallakasya nāṃnā dakṣiṇāmādiśati iti/
[054.017]. so'mātyairdṛṣṭaḥ/
[054.017]. te kathayanti--kimarthaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti? rājā kathayati--bhavantaḥ, kathaṃ na cintāparastiṣṭhāmi, yatredānīṃ sa bhagavān mama piṇḍapātaṃ paribhuṅkte, kroḍamallakasya nāṃnā dakṣiṇāmāmādiśatīti? tatraiko vṛddho'mātyaḥ kathayati--alpotsuko bhavatu/
[054.020]. vayaṃ tathā kariṣyāmo yathā śvo bhagavān devasyaiva nāṃnā dakṣiṇāmādiśatīti/
[054.021]. taiḥ pauruṣeyāṇāmājñā dattā yataḥ śvo bhavadbhiḥ praṇīta āhāraḥ sajjīkartavyaḥ prabhūtaścaiva samudānayitavyo yathopārdhaṃ bhikṣūṇāṃ pātre patati upārdhaṃ bhūmau iti/
[054.023]. amātyairaparasmin divase prabhūta āhāraḥ sajjīkṛtaḥ praṇītaśca/
[054.023]. tataḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ pariveṣitumārabdhaḥ/
[054.024]. upārdhaṃ bhikṣūṇāṃ pātre patati, upārdhaṃ bhūmau/
[054.025]. tataḥ kroḍamallakāḥ pradhāvitāh--bhūmau nipatitaṃ gṛhṇīma iti/
[054.025]. te pariveṣakair nivāritāḥ/
[054.026]. tataḥ kroḍamallakaḥ kathayati--yadyasya rājñaḥ prabhūtamannam, svāpateyamasti, santyanye'pi asmadvidhā duḥkhitakā ākāṅkṣante/
[054.027]. kimarthaṃ na dīyate? kimanenāparibhogaṃ choritena iti/
[054.027]. tasya kroḍamallakasya cittavikṣepo jātah--na śakyaṃ tena tathā cittaṃ prasādayitum yathā pūrvam/
[054.028]. tato rājā buddhapramukhaṃ bhikṣuasaṃghaṃ bhojayitvā na mama nāṃnā dakṣiṇāmādiśatīti viditvā dakṣiṇāmaśrutvaiva praviṣṭaḥ/
[054.030]. tato bhagavatā rājñaḥ prasenajitaḥ kauśalasya nāṃnā dakṣiṇā ādiṣṭā--
[054.031]. hastyaśvarathapattiyāyino bhuñjānasya puraṃ sanairgamam/
[054.032]. paśyasi(?) phalaṃ hi rūṣkikāyā alavaṇikāyāḥ kulmāṣapiṇḍikāyāḥ//5//

[055.001]. [55] athāyuṣmānānando bhagavantamidamavocat--bahuśo bahuśo bhadanta bhagavatā rājñaḥ prasenajitaḥ kauśalasya niveśane bhuktvā nāṃnā dakṣiṇāmādiṣṭā/
[055.002]. nābhijānāmi kadācidevamrūpāṃ dakṣiṇāmādiṣṭapūrvām/
[055.003]. bhagavānāha--icchasi tvamānanda rājñaḥ prasenajitaḥ kauśalasyālavaṇikāṃ kulmāṣapiṇḍakāmārabhya karmaplotiṃ śrotum? etasya bhagavan kālaḥ, etasya sugata samayaḥ/
[055.005]. ayaṃ bhagavān rājñaḥ prasenajitaḥ kauśalasyālavaṇikāṃ kulmāṣapiṇḍakāmārabhya karmaplotiṃ varṇayet, bhagavataḥ śrutvā bhikṣavo dhārayiṣyanti iti/
[055.006]. tatra bhagavān bhikṣūnāmantrayate sma--
[055.007]. bhūtapūrvaṃ bhikṣavo'nyatamasmin karpaṭake gṛhapatiḥ prativasati/
[055.007]. tena sadṛśāt kulāt kalatramānītam/
[055.008]. sa tayā sārdhaṃ krīḍati ramate paricārayati/
[055.008]. tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ/
[055.009]. sa unnīto vardhitaḥ paṭuḥ saṃvṛttaḥ/
[055.009]. yāvadasau gṛhapatiḥ patnīmāmantrayate--bhadra, jāto'smākamṛṇahārako dhanahārakaśca/
[055.010]. gacchāmi paṇyamādāya deśāntaramiti/
[055.011]. kathayati--āryaputra, etat kuruṣva iti/
[055.011]. sa paṇyamādāya deśāntaraṃ gataḥ/
[055.011]. tatraivānayena vyasanamāpannaḥ/
[055.012]. alpaparicchado'sau gṛhapatiḥ/
[055.012]. tasya gṛhapaterdhanajātaṃ parikṣīṇam/
[055.012]. so'sya putro duḥkhito jātaḥ/
[055.013]. tasya gṛhapatervayasyakaḥ/
[055.013]. tena tasya dārakasya mātā abhihitā--ayaṃ tava putraḥ kṣetraṃ rakṣatu, ahamasya sukhaṃ bhuktena yogodvahanaṃ kariṣyāmi/
[055.014]. evaṃ bhavatu/
[055.015]. sa tasya kṣetraṃ rakṣitumārabdhaḥ/
[055.015]. sa tasya sukhaṃ bhaktakena yogodvahanaṃ kartumārabdhaḥ/
[055.015]. yāvadapareṇa samayena parvaṇī pratyupasthitā/
[055.016]. tasya dārakasya mātā saṃlakṣayati--adya gṛhapatipatnī suhṛtsambandhibāndhavāḥ saha śramaṇabrāhmaṇabhojanena vyagrā bhaviṣyati/
[055.017]. gacchāmi sānukālaṃ tasya dārakasya bhaktaṃ nayāmi iti/
[055.018]. sānukālaṃ gatvā gṛhapatipatnyā etamarthaṃ niveśayati/
[055.018]. ruṣitā kathayati--na tāvacchramaṇabrāhmaṇebhyo dadāmi jñātīnāṃ , tāvat preṣyamanuṣyāya dadāmi? adya tāvat tiṣṭhatu, śvo dviguṇaṃ dāsyāmīti/
[055.020]. tatastasya dārakasya mātā saṃlakṣayati-- me putro bubhukṣitakaḥ sthāsyatīti/
[055.021]. tayā ātmano'rthe'lavaṇikā kulmāṣapiṇḍakā saṃpāditā/
[055.022]. tāmādāya gatā/
[055.022]. tena dārakeṇa dūrata eva dṛṣṭā/
[055.022]. sa kathayati--amba, asti kiṃcinmṛṣṭaṃ mṛṣṭam? kathayati--putra, yadeva prātidaivasikaṃ tadapyadya nāsti/
[055.023]. mayā ātmano'rthe'lavaṇikā kulmāṣapiṇḍikā sādhitā/
[055.024]. tāmahaṃ gṛhītvā āgatā/
[055.024]. etāṃ paribhuṅkṣveti/
[055.025]. sa kathayati--sthāpayitvā gacchasveti/
[055.025]. sthāpayitvā prakrāntā//
[055.026]. asati buddhānāmutpāde pratyekabuddhā loke utpadyante hīnadīnānukampakāḥ prantaśayanāsanabhaktā ekadakṣiṇīyā lokasya/
[055.027]. yāvadanyatamaḥ pratyekabuddhastatpradeśamanuprāptaḥ/
[055.027]. sa tena dṛṣṭaḥ kāyaprāsādikaścitraprāsādikaśca śānteryāpathavartī/
[055.028]. sa saṃlakṣayati--nūnaṃ mayā evaṃvidhe sadbhūte dakṣiṇīye kārā na kṛtā, yena me īdṛśī samavasthā/
[055.029]. yadyayaṃ mamāntikādalavaṇikāṃ kulmāṣapiṇḍikāṃ pratigṛhṇīyāt, ahamasmai dadyāmiti/
[055.030]. tato'sau pratyekabuddhastasya daridrapuruṣasya cetasā cittamājñāya pātraṃ prasāritavān--bhadramukha, sacette parityaktam, dīyatāmasmin pātra iti/
[055.032]. tatastena tīvreṇa prasādena alavaṇikā kulmāṣapiṇḍakā tasmai pratyekabuddhāya pratipāditā//

[056.001]. [56] kiṃ manyadhve bhikṣavo yo'sau daridrapuruṣaḥ, eṣa evāsau rājā prasenajit kauśalastena kālena tena samayena/
[056.002]. yadanena pratyekabuddhāyālavaṇikā kulmāṣapiṇḍakā pratipāditā, tena karmaṇā ṣaṭkṛtvo deveṣu trāyastriṃśeṣu rājyaiśvaryādhipatyaṃ kāritavān, ṣaṭkṛtvo'syāmeva śrāvastyāṃ rājā kṣatriyo mūrdhnābhiṣiktaḥ, tenaiva ca karmaṇā avaśeṣeṇa etarhi rājā kṣatriyo mūrdhnābhiṣiktaḥ saṃvṛttaḥ/
[056.005]. so'sya tamahaṃ saṃdhāya kathayāmi--
[056.006]. hastyaśvarathapattiyāyino bhuñjānasya puraṃ sanairgamanam/
[056.007]. paśyasi phalaṃ hi rūkṣikāyā alavaṇikāyā kulmāṣapiṇḍakāyāḥ// iti/
[056.008]. sāmantakena śabdo visṛtah--bhagavatā rājñaḥ prasenajito'lavaṇikāṃ kulmāṣapiṇḍakāmārabhya karmaplotirvyākṛtā iti/
[056.009]. rājñāpi prasenajitā śrutam/
[056.009]. sa yena bhagavāṃsetenopasaṃkrāntaḥ/
[056.010]. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
[056.010]. ekāntaniṣaṇṇaṃ rājānaṃ prasenajitaṃ kauśalaṃ bhagavān dharmyayā kathayā saṃdaraśyati samādāpayati samuttejayati saṃpraharṣayati/
[056.012]. anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm/
[056.012]. atha rājā prasenajit kauśala utthāyāsanādekāṃsamutterāsaṅgaṃ kṛtvā bhagavantamidamavocat--adhivāsayatu me bhagavāṃs traimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ saṃgheneti/
[056.015]. adhivāsayati bhagavān rājñaḥ prasenajitaḥ kauśalasya tūṣṇībhāvena/
[056.015]. tato rājñā prasenajitā kauśalena buddhamukhāya bhikṣusaṃghāya traimāsyaṃ śatarasaṃ bhojanaṃ dattam/
[056.016]. ekaikaśca bhikṣuḥ śatasahasreṇa vastreṇācchāditaḥ/
[056.017]. tailasya ca kumbhakoṭiṃ samudānīya dīpamālā abhyudyato dātum/
[056.018]. tatra bhakte pūjāyāṃ ca mahān kolāhalo jātaḥ/
[056.018]. yāvadanyatamā nagarāvalambikā atīva duḥkhitā/
[056.019]. tayā kroḍamallakena bhikṣāmaṭantyā uccaśabdhaḥ śrutaḥ/
[056.019]. śrutvā ca punaḥ pṛcchati--bhavantaḥ, kimeṣa uccaśabdo mahāśabda iti/
[056.020]. aparaiḥ samākhyātam--rājñā prasenajitā kauśalena buddhapramukho bhikṣuasṃghastraimāsyaṃ bhojitaḥ, ekaikaśca bhikṣuḥ śatasahasreṇa vastreṇa ācchāditaḥ, tailasya kumbhakoṭiṃ ca samudānīya dīpamālā abhyudyato dātumiti/
[056.022]. tatastasyā nagarāvalambikāyā etadabhavat--ayaṃ tāvadrājā prasenajit kauśalaḥ puṇyairatṛpto'dyāpi dānāni dadāti, puṇyāni karoti/
[056.024]. yannvahamapi kutaścit samudānīya bhagavataḥ pradīpaṃ dadyāmiti/
[056.024]. tayā khaṇḍamallake tailasya stokam yācayitvā pradīpaṃ prajvālya bhagavataścaṅkrame dattaḥ/
[056.025]. pādayor nipatya praṇidhānaṃ kṛtam--anenāhaṃ kuśalamūlena yathāyaṃ bhagavāñ śākyamunirvarṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannaḥ, evamahamapi varṣaśatāyuṣi prajāyāṃ śākyamunireva śāstā bhaveyam/
[056.028]. yathā cāsya dāriputramaudgalyāyanāgrayugaṃ bhadrayugamānando bhikṣurupasthāyakaḥ, śuddhodanaḥ pitā, mātā mahāmāyā, rāhulabhadraḥ kumāraḥ putraḥ/
[056.029]. yathāyaṃ bhagavān dhātuvibhāgaṃ kṛtvā parinirvāsyati, evamahamapi dhātuvibhāgaṃ kṛtvā parinirvāpayeyamiti/
[056.030]. yāvat sarve te dīpā nairvāṇāḥ/
[056.031]. sa tayā prajvalitaḥ pradīpaḥ prajvalatyeva/
[056.031]. dharmatā khalu buddhānāṃ bhagavatām--na tāvadupasthāyakāḥ pratisamlīyante na yāvadbuddhā bhagavantaḥ pratisamlīnā iti/
[056.032]. athāyuṣmānānandaḥ saṃlakṣayati--asthānamanavakāśo yadbuddhā bhagavanta āloke śayyāṃ kalpayanti/
[056.033]. yannvahaṃ dīpam [57] nirvāpayeyamiti/

[057.001]. sa hastena nirvāpayitumārabdho na śaknoti/
[057.001]. tataścīvarakarṇikena, tato vyajanena, tathāpi na śaknoti nirvāpayitum/
[057.002]. tatra bhagavānāyuṣmantamānandamāmantrayate--kimetadānandeti/
[057.003]. sa kathayati--bhagavan, mama buddhirutpanā--asthānamanavakāśo yadbuddhā bhagavanta āloke śayyāṃ kalpayanti/
[057.004]. yannvahaṃ dīpaṃ nirvāpayeyamiti/
[057.004]. so'haṃ hastena nirvāpayitumārabdho na śaknomi, tataścīvarakarṇikena, tato vyajanena, tathāpi na śaknomīti/
[057.005]. bhagavānāha--khedamānanda āpatsyase/
[057.006]. yadi vairambhakā api vāyavo vāyeyuḥ, te'pi na śaknuyur nirvāpayituṃ prāgeva hastagataścīvarakarṇiko vyajanaṃ /
[057.007]. tathā hi--ayaṃ pradīpastayā dārikayā mahatā cittābhisaṃskāreṇa prajvalitaḥ/
[057.008]. api tu ānanda bhaviṣyatyasau dārikā varṣaśatāyuṣi prajāyāṃ śākyamunir nāma tathāgato'rhan samyaksambuddhaḥ/
[057.009]. śāriputramaudgalyāyanau tasyāgrayugaṃ bhadrayugam, ānando bhikṣurupāsakaḥ, śuddhodanaḥ pitā, mahāmāyā mātā, kapilavastu nagaram, rāhulabhadraḥ kumāraḥ putraḥ/
[057.011]. sāpi dhātuvibhāgaṃ kṛtvā parinirvāsyatīti//
[057.012]. idamavocadbhagavān/
[057.012]. āttamanasaste ca bhikṣavo bhagavato bhāṣitamabhyanandan//

[057.013]. iti śrīdivyāvadāne nagarāvalambikāvadānaṃ saptamam//

Like what you read? Consider supporting this website: