Satvata-samhita [sanskrit]

78,524 words

The Sanskrit text of the Satvata-samhita, one of the earliest available work from the Pancaratra tradition possibly dating as early as the 5th century A.D. Another text, the Ishvara-samhita, is supposed to be a shorter (simpler) version of this Satvatasamhita. This edition includes the nineteenth-century commentary (bhashya) by Alashinga-bhatta . Alternative titles: Sātvatasaṃhitā (सात्वतसंहिता, Satvatasamhita), Sātvata-saṃhitā (सात्वत-संहिता, Satvata-samhita), Sāttvatasaṃhitā (सात्त्वतसंहिता), Sāttvata-saṃhitā (सात्त्वत-संहिता), Alaśiṅgabhaṭṭaviracitabhāṣyopetā (अलशिङ्गभट्टविरचितभाष्योपेता) or Alaśiṅgabhaṭṭa (अलशिङ्गभट्ट, Alashingabhatta, Alasingabhatta, Alasinga)

dvādaśaḥ paricchedaḥ
nārada[1] uvāca

evamākarṇya sa tvevaṃ[2] musalī munināyakāḥ |
kṛtāñjalipuṭo bhūtvā papraccha jagatāṃ patim || 1 ||
atha dvādaśo vyākhyāsyate| iha saṃkarṣaṇo vāsudevaṃ vibhavadevadhyānaṃ papracchetyāha- evamiti || 1 ||
[1 nārada ityeva u. vihāya sarvatra|]
[2 tveva- mu. aṭī. baka. bakha.|]


saṅkarṣaṇa[1] uvāca
yathākramasthitānāṃ ca mantrāṇāṃ[2] lakṣminandana |
tvatto'haṃ śrotumicchāmi sarveṣāṃ[3] dhyānalakṣaṇam || 2 ||
praśnaprakāramāha- yathākramasthitānāmiti| lakṣmīṃ nandayati saṃtoṣayatīti lakṣmīnandaneti vāsudevasambodhanam || 2 ||
[1 saṅkarṣaṇa ityeva u. vihāya sarvatra|]
[2 sarveṣāṃ- mu. aṭī.|]
[5 mantrāṇāṃ - mu. aṭī.|]

śrībhagavānuvāca[1]
trayāṇāṃ mukhyapūrvāṇāṃ dhruvāntānāṃ puroditam |
śeṣādīnāṃ[2] ca śeṣāṇāmidānīmavadhāraya || 3 ||

dhyānaṃ pātālanilayaparyantānāṃ yathāsthitam |
evaṃ pṛṣṭo bhagavān pratyāha- trayāṇāmiti sārdhena| mukhyapūrvāṇāṃ viśākhayūpādīnāmityarthaḥ| trayāṇāṃ viśākhāyūpapadmanābhadhruvāṇāmityarthaḥ| pūrvaṃ navamaparicchede- "viśākhayūpo bhagavān svayaṃ viśvasisṛkṣayā" (9/49) ityādibhirviśākhayūpadhyānam, "ityevamādiḥ sarveṣām" (9/96) ityādibhiḥ padmanābhadhruvadhyānaṃ ca pratipāditamityarthaḥ| śeṣāṇām avaśiṣṭānāmityarthaḥ| śeṣādīnāmanantādīnāṃ pātālanilayaparyantānāṃ pātālaśāyyantānāṃ ṣaṭtriṃśadvibhavadevānāmityarthaḥ || 3-4 ||
[1 bhagavānityeva u. vihāya sarvatra|]
[2 nāmaśe- mu. aṭī.|]

eka eva jagannāthaḥ svarūpādyaistu śaktibhiḥ || 4 ||

nānātvenāpyananto yo bhaktānugrahakāmyayā |
tasyābhimānikaṃ rūpaṃ śrṛṇu sarveśvarasya tu || 5 ||
tatrādāvanantasya rūpaṃ śrṛṇvityāha- eka iti sārdhena|| 4-5 ||

tuhinācalasaṃkāśaṃ pūrṇacandrasamānanam |
svamaṇivya[1]ñjitenaiva yuktaṃ phaṇagaṇena tu || 6 ||

prodvahantaṃ halaṃ cakramapasavyadvayena tu |
vāmahastadvayenaiva śaṅkhaṃ musalameva ca || 7 ||

nityasannihitāśeṣa[2]śaktiṃ sarvajñamacyutam |
manasyantarmukhānāṃ yat karmiṇāṃ pūrayecca tat || 8 ||
tasya dhyānaprakāramāha- tuhineti tribhiḥ| śeṣakṛtyaṃ[3] bhagavatkaiṅkaryadhurīṇamityarthaḥ| nanvanenānantasya bhagavadāviṣṭatvamātraṃ jñāyate, na sākṣādavatāratvam, kathaṃ tasya mukhyaprādurbhāveṣvantarbhāva iti cenna, bhagavadadhiṣṭhitabaddhacetanānāmeva mukhyeṣvanantarbhāvāt| antarmukhānāṃ nijabhaktānāṃ manasi yadvāñchitamasti tat pūrayet prayacchedityarthaḥ| anantasthānaṃ tu śrīviṣṇupurāṇe-
āste pātālamūlasthaḥ śeṣo'śeṣasurārcitaḥ ||
tasya vīryaṃ svabhāvaṃ ca svarūpaṃ rūpameva ca |
nahi varṇayituṃ śakyaṃ jñātuṃ tridaśairapi ||
yasya[4] sakalā pṛthvī phaṇāmaṇiśikhāruṇā |
āste kusumamāleva kastadvīryaṃ vadiṣyati || (2/5/20-22)
iti || 6-8 ||
[1 rañjite- a.|]
[2 śeṣakṛtyaṃ- a., śeṣavṛttiṃ- mu.|]
[3 vṛttiṃ- mu.|]
[4 yasyaiṣā- mu.|]

śaktīśo'pyatha sañcintyaḥ puṇḍarīkanibhekṣaṇaḥ |
icchārūpadharaścaiva saumyaḥ prahasitānanaḥ || 9 ||

vyaktaye ca phalādīnāṃ bhaktānāmanukampayā |
pīḍayan svāṅghriyugmena vasudhāṃ ca karadvayam || 10 ||

yugānusārikāntiśca caturvaktraścaturbhujaḥ |
mūrtacakragadāhastaḥ [1]amūrtābjāmbujā[2]ṅkitaḥ || 11 ||

śamaṃ nayati santāpaṃ kamalenendukāntinā |
nānāmantramayīṃ vidyāṃ vyañja[3]yatyamalātmanām || 12 ||

samyag vākpatinā caiva kambunā śabda[4]mūrtinā |
ājñāpratīkṣakeṇaiva gadācakradvayena tu || 13 ||

preritena hinastyāśu sādhusantāpakāriṇām[5] |
nārasiṃhena [6]vaktreṇa bhavabhītivighātakṛt || 14 ||

puṣṇāti sarvabhūtāni vārāheṇāmṛtātmanā |
kurute paścimasthena kāpilenopasaṃhṛtim || 15 ||

bhaktiśraddhāparāṇāṃ ca smṛtamātraḥ sadaiva[7] hi |
hṛnmadhye gagane bhūmau vahnimadhye jalāntare || 16 ||

caturṇāṃ brāhmaṇādīnāṃ svayamevānukampayā |
cāturātmyena rūpeṇa caturdhā vyaktimeti ca || 17 ||

ātmatulyena dehena śaṅkhapadmāṅkitena tu |
mūrtimadbhirhalādyaistu yuktena vadanairvinā || 18 ||

varṇānurūpavarṇena samenāpyasamena tu |
anyonyānugatenaiva pūrvoddiṣṭena nānyathā || 19 ||
atha śaktyātmadhyānamāha- śaktīśa ityekādaśabhiḥ| icchārūpadharaḥ, vakṣyamāṇavāhanadevībhujāstrabhedairnānārūpadhara ityarthaḥ| amūrtābjāmbujāṅkitaḥ, amūrtaḥ kevalarekhārūpaḥ, abjaḥ śaṅkhaḥ, ambujaṃ kamalam, tābhyāmaṅkitaḥ| evaṃ śaktīśāvatāro vyūhād vibhavādvā saṃbhavatīti bodhyam| yato'sminneva paricchede vakṣyati-
cāturātmyasamūhaṃ[8] tu yatpadmadalabhūsthitam |
tathā vibhavadevānāṃ madhyāt padmadalekṣaṇa ||
ekastvanugrahārthaṃ tu śaktyātmā bhāvitātmanām |
bibharti bahubhedotthaṃ rūpaṃ sadvāhanasthitam || (12/175-176)
iti| aṃśāvatāratvamevoktamasya sahasranāmabhāṣye- "athāṃśāvatārāḥ- yugānusārikāntiśceti| evaṃ vyāptiniyamanādiśaktidvārā viśvasya vyārpterviṣṇuḥ, "sarvaśaktyātmane" (. saṃ. 23/48) iti mantravat" (pṛ 576) iti| evaṃ ca trimūrtiṣvayamekatama iti bodhyam, "nārāyaṇāvatāro yaḥ śaktīśo nāma nāmataḥ" (8/19) iti lakṣmītantrokteḥ || 9-19 ||
[1 sveti sārvatrikaḥ pāṭhaḥ| bhāṣyānurodhī `hasto hyamū' iti pāṭhaḥ śobhanaḥ syāt.|]
[2 rtāccheti sārvatrikaḥ pāṭhaḥ.|]
[3 bhāva- mu. aṭī. |]
[4 śakti- u.|]
[5 kāriṇā- aṭī., kāriṇaḥ- a. u.|]
[6 cakreṇa- a.|]
[7 sametya vai- mu. aṭī.|]
[8 hāttu- mu.|]

pralayānalasūryābhaḥ smartavyo madhusūdanaḥ |
aṣṭabāhurviśālāṃ[1]so'pyagni[2]ṣṭomakarāṅkitaḥ || 20 ||

śaṅkhacakradharaścaiva bāṇakārmukadhṛk tathā |
rajastamobhyāṃ mūrtābhyāṃ sampravṛttinivṛttaye || 21 ||

karṇapīṭhaniviṣṭaṃ ca dhyeyaṃ pāṇiyugaṃ vibhoḥ |
atha madhusūdanadhyānamāha- pralayānaleti sārdhadvābhyām| asyāvatārasya prādurbhāvāntaratvamuktaṃ pauṣkare-
madhukaiṭabhamāthī ca prādurbhāveśvarasya ca |
prādurbhāvāntaraṃ viddhi padmanābhasya vai vibhoḥ || (36/214) iti |
asya sthānamapyuktaṃ tatraiva-
madhukaiṭabhamāthī ca saṃsthitaḥ so'vanītale ||
kṣīrodakakṣitikṣetre surāsuraniṣevite | (36/343-344)
iti || 20-22 ||
[1 lāṃśo- mu. aṭī. u.|]
[2 pyagnīṣoma- u.|]

vidyādhidevaṃ bhagavaccaturvaktraṃ caturbhujam || 22 ||

lambakūrcaṃ[1] jaṭādaṇḍakamaṇḍalvakṣasūtriṇam[2] |
phullaraktāmbujābhāsaṃ śvetapadmakarāṅkitam || 23 ||
atha vidyādhidevadhyānamāha- vidyādhidevamiti sārdhena| yadyapi caturvaktramityasya śrutīrvaktrebhyaḥ prodgirantamityasya caikakaṇṭhyād "vedavide" (. saṃ. 23/50) iti vidyādhidevamantravarṇaliṅgād uttaratra smared dhyāyediti paunaruktyaprasaṅgāsaṃbhavācca "śrutīrṛgādyā vaktrebhyaḥ prodgirantamataḥ smaret" (12/24) iti vākyasyāpi pūrveṇānvayaḥ svarasaḥ, tathāpi sarvajñaiḥ śrīmatparāśarabhaṭṭārakaiḥ sahasranāmabhāṣye (pṛ. 483) tasya vākyasya kapiladhyānaparatvenottaratra yojitatvādasmādṛśaistaccalayituṃ na śakyam| kiñca, yadyapyasya vidyādhidevasya caturvaktratvajaṭākamaṇḍalvakṣasūtradharatvādilakṣaṇānāmuktatvādayaṃ viriñciriti jñāyate, tathāpi sahasranāmabhāṣye (pṛ. 183) niyamena teṣāṃ brahmādīnāṃ bhagavadavatāragaṇanāsvaparigaṇanāt, devamanuṣyādivat sṛṣṭiprakaraṇeṣu sṛjyatayā parigaṇanāt, pratyuta teṣāṃ prādurbhāvebhyo bhedavyapadeśāt, prādurbhāvavilakṣaṇena prādurbhāvāntaraśabdena nirdeśāt, bhagavadvibhūtileśodbhavatvatatprādurbhāvaviśeṣādhīnapravṛttitvādivyavahārācca brahmaṇaḥ prādurbhāvatvaṃ nihnutam| kiñca,
kālo[3] viyanniyantā ca śāstraṃ nānāṅgalakṣaṇam |
vidyādhipatayaścaiva sarudraḥ sagaṇaḥ śivaḥ ||
prajāpatisamūhastu indraḥ saparivārakaḥ | (9/91-92)
ityādipūrvoktabhavopakaraṇadevatāvarga eva prajāpatisamūha ityatra caturmukhasyāpyantarbhāvaścoktaḥ| tasmāt "paramātmane" (. saṃ. 23/51) iti mantravarṇaliṅgācca nāyaṃ vidyādhidevo viriñciḥ, api tu sākṣāt prādurbhāva iti jñeyam|
nanu śrīpauṣkare-
madhukaiṭabhamāthī ca prādurbhāveśvarasya ca |
prādurbhāvāntaraṃ viddhi padmanābhasya tadvibhoḥ || (36/214)
ityādibhirmadhusūdanādīnāmapi prādurbhāvāntaratvaṃ bahuśaḥ kaṇṭharaveṇoktam, kiṃ tāvatā teṣāmapi prādurbhāvatvavirodha iti cenna, samuccitaiḥ pūrvoktairhetubhiścaturmukhādīnāṃ prādurbhāvatvavirodhāt, madhusūdanādiṣu tathāvidhahetusamuccayasyānavakāśācca || 22-23 ||
[1 kūrca- mu. aṭī., kaṇṭha- mu.|]
[2 sūtrakam- mu. a. u.|]
[3 kālo'pi- mu.|]

śrutīrṛgādyā vaktrebhyaḥ prodgirantamataḥ[1] smaret |
nirdhūmāṅgāravarṇābhaṃ śaṅkhapadmākṣasūtriṇam[2] || 24 ||

phu[3]llaraktābjavibhavaṃ devatādyātmasūtrakam |
dhyāyedabhayapāṇiṃ taṃ kapilaṃ tejasāṃ nidhim || 25 ||
atha kapiladhyānamāha- śrutīriti dvābhyām| vaktrebhya iti pūjāyāṃ bahuvacanaṃ bodhyam| yadvā tasyāpyaicchikaṃ caturmukhatvaṃ vaktavyam| asya śrutipravartakatvaṃ tu sahasranāmabhāṣya eva pratipāditam "satyavṛttistrivikramaḥ| maharṣiḥ kapilācāryaḥ" (57-58 ślo. ) ityatra- "īdṛśena mahāmahimnā vācyena vikrāntatrivedastrivikramaḥ|"
trirityevaṃ trayo vedāḥ kīrtitā munisattamaiḥ |
kramase tāṃstathā sarvān trivikrama iti smṛtaḥ ||" (pṛ. 481-482)
iti, "yathoktavedadarśanānmaharṣiḥ" (pṛ. 482) iti ca| asya pātālatalavāsitvaṃ suprasiddham| arcārūpasthānaṃ tu śrīpauṣkare-
prāksamudrāpayāne tu bhūbhāge śubhalakṣaṇe ||
kāpilīṃ mūrtimāsādya vāsudevaḥ sthitaḥ prabhuḥ | (36/357-358)
iti pratipāditam || 24-25 ||
[1 manu- mu. aṭī. baka. bakha.|]
[2 sūtrakam- u.|]
[3 paṅktireṣā na dṛśyate- bakha. a. u.|]

yo'ntaḥ sarveśvaro devaḥ sākṣibhūto vyavasthitaḥ |
sphaṭikopalavad bhāvān svaśaktyutthān bibharti ca || 26 ||

avidyāviṣkṛtānāṃ tu bhaktānāṃ satpa[1]dāptaye |
tamanādiṃ jagannāthaṃ bahiḥ sthūlatarātmanām[2] || 27 ||

dyāvāpṛthivyorantaḥsthaṃ viśvarūpamanusmaret[3] |
anekavaktrāṅghrikaram anekamakarāṅkitam || 28 ||

yadyapyanekavadanam anekabhujabhūṣitam |
tathāpi vai trayastriṃśad vadanairvividhairyutam || 29 ||

caturabhyadhikairdivyaiścatvāriṃśanmahābhujaiḥ |
brahmarudrendradakṣārkacandrasiddhāstathā śrutiḥ[4] || 30 ||

pauruṣasya tu vaktrasya cordhvavaktrasthitāstvamī |
piśācāgnimarucchailadvīpa[5]gandharvavāribhiḥ || 31 ||

vaktrairūrdhvasthitairdhyāyed dakṣiṇaṃ vadanaṃ vibhoḥ |
pātāla[6]diṅmahāmeghalokarāśigrahotthitaiḥ || 32 ||

vaktrai[7]stārāsametaistu dhyāyed vaktraṃ tu paścimam |
yakṣāntakāmbunā[8]gādyairvasunakṣatragogaṇaiḥ || 33 ||

vaktrairvarāhavaktrordhvasthi[9]tairdhyāyecca dakṣiṇam |
padmādyaṃ cāturātmīya[10]mastrāṇāṃ daśakaṃ mahat || 34 ||

procchritaṃ hi suvarṇādyaṃ[11] tallāñchanacatuṣṭayam |
lokeśāstrāṣṭakaṃ caiva pustakaṃ cākṣasūtrakam || 35 ||

darvī kamaṇḍalurhaimaścābhayaṃ hi varānvitam |
darbhājinaṃ tataśchatraṃ suśubhaṃ cāmaraṃ sitam || 36 ||

sruksruvau cāpi kalaśau vedirvahnisamanvitā |
candrārkamaṇḍale pūrṇe nāgendo maṇidarpaṇaḥ[12] || 37 ||

puṣpasrag vyajanaṃ divyaṃ viśvapatralatā tathā |
smartavyāstu bhujeṣvasya vibhoḥ saṃsthānakaiḥ samaiḥ || 38 ||

yathoditakrameṇaiva vyatyayo na bhaved yathā |
bhābhirnānāprakārābhirdehotthābhiridaṃ jagat || 39 ||

bhāsayantaṃ jagannāthaṃ smared hṛtkamalādiṣu |
haṃsamūrtimathātmānaṃ jñānayajñabhujaṃ smaret || 40 ||
atha viśvarūpadhyānamāha- yo'ntaḥ sarveśvaro deva ityārabhya smared hṛtkamalādiṣvityantam| prāṅmukhasya pauruṣasya vaktrasyordhve brahmādiśrutyantavaktrāṣṭakam, dakṣiṇasya nārasiṃhavaktrasyordhve [13]piśācādi(vāri)paryantavaktrasaptakam, paścimasya kapilavaktrasyordhve pātālāditārāntavaktrasaptakam, auttarasya [14]vārāhavaktrasyordhve [15]yakṣādigogaṇāntavaktrasaptakam, āhatya trayastriṃśadvaktrāṇi jñeyāni| tārāsametairityatra tārāśabdena[16] aśvinyādipradhānanakṣatrāṇi, nakṣatraśabdena tadanyāni nakṣatrāṇi jñeyāni, anyathā paunaruktyāt| evaṃ vāribhirityatra vāridhirvivakṣaṇīyaḥ| ambuśabdena kevalamudakaṃ vivakṣaṇīyam| nāgādyairityatra nāgānāmādyaḥ prathamo'nanta ityarthaḥ| cāturātmīyaṃ vāsudevādivyūhīyamityarthaḥ| padmādyamastrāṇāṃ daśakaṃ padmaśaṅkhacakragadākhaṅga[17]lāṅgalamusalaśaraśārṅgakheṭākhyamāyudhadaśakamityarthaḥ| eteṣāmāyudhānāṃ pūrvaṃ jāgradvyūhavāsudevacaturmīrtilāñchanatvenoktatvāccāturātmīyatvaṃ suspaṣṭam| lokeśāstrāṣṭakaṃ tu vajraśaktyādikaṃ prasiddhamīśvarādiṣu (9/116-117) pratipāditaṃ ca | viśvarūpasthānaṃ tu śrīpauṣkare-
śvetadvīpe kurukṣetre himavantācale'bjaja |
vedikāyāmapi taṭe viśvarūpaḥ sthitaḥ prabhuḥ || (36/337)
iti || 26-40 ||
[1 sampadā- baka. a. u.|]
[2 tmanā- a. u.|]
[3 mataḥ- a. u.|]
[4 śuciḥ- aṭī.|]
[5 dvipa- mu. aṭī. baka. bakha. a.|]
[6 pātālā- mu. aṭī. baka., pātālādirma- bakha. a. |]
[7 varṇai- mu. aṭī. baka. bakha.|]
[8 bjanābhādyairiti sārvatrikaḥ pāṭhaḥ |]
[9 rdhvaṃ dhyāyeccaivamataḥ śubhaiḥ - baka. bakha. a. u.|]
[10 yaṃ mantrāṇāṃ- aṭī.|]
[11 svaparṇādyaṃ- a., himavarṇādyaṃ- u.|]
[12 ṇam- mu. aṭī. bakha.|]
[13 viśākhādi- mu.|]
[14 varāha- mu.|]
[15 yakṣādidikkoṇagaṇānta- a.|]
[16 `tārāśabdena' nāsti- a.|]
[17 `khaḍga' nāsti- a.|]

kundendusnigdhakāntiṃ ca hema[1]tuṇḍaṃ[2] mahātanum[3] |
rajastamo'ṅghriṃ satsattvavigrahaṃ parameśvaram || 41 ||

dharmādharmekṣaṇaṃ dhyāyedagnīṣomātmakena tu |
dakṣiṇottarasaṃsthena pakṣayugmena rājitam || 42 ||

bahistamevodakasthaṃ tuhinācalasannibham ||
dhyātvā'rcayet tu vidhivad haṃsavigrahamacyutam || 43 ||
atha haṃsadhyānamāha- haṃseti sārdhaistribhiḥ| asya sthānaṃ tu śrīpauṣkare - "siddhāmarārcitaṃ[4] viddhi śvetadvīpe[5] tu haṃsarāṭ" (936/317) iti || 40-43 ||
[1 homa- mu. aṭī.|]
[2 kuṇḍa - mu. aṭī. baka. bakha. |]
[3 nanam- u.|]
[4 rcitā- a.|]
[5 rūpe- a. |]

bahirdravyamayastvekaḥ sāmānyenaikalakṣaṇaḥ |
samyaṅnirvartitaḥ[1] svargaṃ pūrvamṛcchati cārthinām || 44 ||

antarvedyāṃ caturdhā yastveka eva mahāmakhaḥ |
tapo[2]yāgajapadhyānasvarūpaḥ śaśvadeva hi || 45 ||

yājināmapavargaṃ tu vidadhāti samāpanāt |
taṃ yajñapuruṣaṃ[3] brahma vāsudevamajaṃ harim || 46 ||

dhyāyed vai sūkārātmānamañjanādrisamaprabham |
yajñāṅgacihnitāṅghriṃ ca mahāvyāhṛtidaṃṣṭriṇam || 47 ||

bhūrbhuvaḥ svaḥ śarīraṃ ca śabdabrahmaikamānasam |
nirṇudantaṃ prapannānāmavidyāpaṅkamañjasā || 48 ||

vaidyena potraprāntena tvakṣayenāmalena ca |
vāsanāvāsitānāṃ ca jīvānāṃ bhavaśāntaye || 49 ||
atha varāhadhyānamāha- bahirdravyamaya[4] ityādibhiḥ| vaidyena vidyāmayena| potraprāntena varāhavaktrāgreṇetyarthaḥ| evaṃ yajñāṅgadehatvaṃ viṣṇupurāṇe'pi spaṣṭamuktam-
pādeṣu vedāstava yūpadaṃṣṭra danteṣu yajñāścitayaśca vaktre |
hutāśajihvo'si tanūruhāṇi darbhāḥ prabho yajñapumāṃstvameva ||
vilocane rātryahanī mahātman sarvātmadaṃ[5] brahmapadaṃ śiraste |
sūktānyaśeṣāṇi saṭākalāpo ghrāṇaṃ samastāni havīṃṣi deva ||
[6]sruktuṇḍa sāmasvaradhīranāda prāgvaṃśakāyākhilasatra[7]sandhe |
pūrteṣṭadharmaśravaṇo'si deva sanātanātman bhagavan prasīda || iti |
(1/4/32-34)
asya sthānaṃ tu śrīpauṣkare-
"saukarīyena rūpeṇa kṣetre tatsaṃjñake tu vai" (36/319)
iti || 44-49 ||
[1 paṅktitrayaṃ nāsti- u.|]
[2 vapuṣaṃ- mu.|]
[3 rcitā- a.|]
[4 madhaḥ- ma. |]
[5 śrayaṃ brahma paraṃ- mu.|]
[6 srakkuṇḍa- a. mu.|]
[7 śāstra- a. mu.|]

mahāvibhūtirbhagavān pūrṇaṣāḍguṇyavigrahaḥ |
svakā[1]cchāntatarād brahmatattvādādāya cāñjalim || 50 ||

karoti secanaṃ[2] doṣadagdhānāṃ[3] ca svatejasā |
sthūlarūpeṇa tamajaṃ bahirārādhanāvidhau || 51 ||

ādhmātaṃ vāyunā yadvinnirdhūmāṅgāraparvatam |
dhyāyet tadvanmahādīptaṃ vājivaktramalāñchanam || 52 ||

baddhabrahmāñjaliṃ kasthaṃ[4] dravatkanakalocanam |
ghoṇāgreṇāharantaṃ ca trailokyotthaṃ[5] jalendhanam || 53 ||

kṛtvā tad bhasmasāt samyak [6]sphūkkurvantaṃ mukhena tu |
vaḍavānaladhyānamāha- mahāvibhūtirityādibhiḥ| asya sthānaṃ tu śrīpauṣkare- "aśvātmā[7] vaḍavāmukhe[8]" (36/318) iti || 50-54 ||
[1 svakarābjāntarād- mu. aṭī. baka. bakha.|]
[2 vacanaṃ- a.|]
[3 dadhānāṃ- mu. aṭī. baka. bakha. |]
[4 līkasthaṃ- baka. bakha. u., līkhasthaṃ- aṭī.|]
[5 tthamalendhanam- mu. aṭī.|]
[6 sphūtku- baka. bakha. u.|]
[7 abjātmā- a.|]
[8 mukhaḥ- a.|]

dharmasāmānyamamalamanādinidhanaṃ vibhum || 54 ||

durlabhaṃ yat prabuddhānāṃ yatprasādadhiyā[1] vinā |
tasya sthūlataraṃ rūpaṃ śrṛṇu tatprāptaye param || 55 ||

tuhinācalasaṃkāśaṃ saumyavaktraṃ caturbhujam |
kāmārthāvudvahantaṃ ca śaṅkhapadmacchalena tu || 56 ||

sādhumārge sthitānāṃ tu saṃya[2]cchantaṃ dhiyā ca tau[3] |
sitākṣamālaṃ dharmaṃ tu varapāṇimataḥ smaret || 57 ||
atha dharmadhyānamāha- dharmamiti sārdhaistribhiḥ| tau kāmārthāvityarthaḥ, kāmārthāvudvahantamiti pūrvokteḥ| anena prasiddhasyaiva dharmasya bhagavadavatāratvamiti na bhramitavyam, tasya tadupakaraṇatvamātrāt| tathā ca sahasranāmabhāṣye- "[4]tacchīlabhagavadupakaratvāddhi prasiddhasyāpi dharmasya tācchīlyamiti, prasiddho'pi dharmo'sya sarvasādhāraṇopakaramiti dharmī" (pṛ. 435) iti| kiñca,
dharmātmā bhagavān viṣṇuḥ prādurbhāvaṃ ca śāśvatam |
prādurbhūtaṃ hi vai yasmānnarādyaṃ kṛṣṇapaścimam ||
sapañcakālaṣaṭkarmamakhadharmaiḥ samanvitam |
japadhyānasamopetamevaṃ yaḥ pāti sarvadā ||
caturmūrtimayo vipra naro nārāyaṇo hariḥ |
kṛṣṇasaṃjñaśca bhagavān prādurbhāvāntaraṃ vibhoḥ || (36/207-209) iti,
dharmamūrtirmahātmā vai dharmāraṇye surārcite |
anugrahaparastvāste lokānāṃ lokapūjitaḥ || (36/332)
iti ca śrīpauṣkare suspaṣṭaṃ pratipāditam || 54-57 ||
[1 tat- u.|]
[2 praya- mu. aṭī. baka.|]
[3 vatau- mu. aṭī.|]
[4 atratyaṃ prathamaṃ vākyaṃ prastutasthale nopalabhyate|]

vāṅmayaṃ nikhilaṃ yasya vastujātamanaśvaram |
śaktitvena svabhāvasthaṃ cidrūpasyāmaladyuteḥ || 58 ||

varavājimukhaṃ dhyāyedatha vāgīśvaraṃ vibhum[1] |
sūrya[2]kāntāgnisaṃkāśamanekabhujabhūṣitam || 59 ||

kamalaṃ cākṣasūtraṃ ca vediṃ tretāgnibhūṣitām |
sājyadhārau sruksruvau tu viṣṭaraṃ somasaṃyutam || 60 ||

darbhājinaṃ mekhalāṃ [3]cāpyapasavyeṣu ṣaṭsvamī[4] |
smared vāmakareṣvasya pustakaṃ śaṅkhameva ca || 61 ||

daṇḍaṃ kamaṇḍaluṃ darvīmekasmiṃstritayaṃ kare |
pūrṇaṃ grāmyaistathāraṇyaiścarubījaistu pañcame || 62 ||

[5]sruṅmūlaphalapatraistu yajñadravyaiḥ sadakṣiṇaiḥ |
sarvāśramopakaraṇairyuktaṃ camasabhājanam || 63 ||

dhyeyamasya bhuje ṣaṣṭhe vṛttabhū[6]tairṛgādibhiḥ |
vedāṅgairupavedaistu saṃskāraiḥ[7] samakhaistathā || 64 ||
atha hayagrīvadhyānamāha- vāṅmayamityādibhiḥ| somasaṃyutaṃ somalatā[8]nvitamityarthaḥ| grāmyāraṇḍabījabhedāstvīśvara[9]pārameśvarayorhaviḥpākaprakaraṇe pratipāditā draṣṭavyāḥ| viṣṇupurāṇe ca -
vrīhayaḥ sayavā māṣā godhūmā aṇavastilāḥ |
priyaṅgusaptamā hyete aṣṭamāstu kulutthakāḥ ||
śyāmākāstvatha nīvārā jartilāḥ sagavedhukāḥ |
tathā veṇuyavāḥ proktāstadvanma[10]rkaṭakā mune ||
grāmyāraṇyāḥ smṛtā hyetā oṣadhyastu caturdaśa |
(1/6/24-26) iti |
etairbījaiḥ pūrṇaṃ pātraṃ caturthe, yajñadravyaiḥ pūrṇaṃ pātraṃ pañcame, āśramopakaraṇairyuktaṃ camasabhājanaṃ ṣaṣṭhe haste ca dhyeyam| asya sthānaṃ tu śrīpauṣkare- "kṛṣṇāśve'śvarodevo kṣitikṣetre [11]mamārcite" (36/321) iti || 58-64 ||
[1 prabhum- baka. bakha.|]
[2 kāntādri- a. u.|]
[3 ca vyapa- baka. bakha.|]
[4 svamūḥ - mu. aṭī.|]
[5 sraṅ- aṭī., sṛk- bakha.|]
[6 vratamūrttai- mu. baka. bakha., vratabhūtaiḥ- aṭī.|]
[7 saṃskāraḥ- mu. aṭī. baka. bakha.|]
[8 tānvaya- a.|]
[9 īśvare pañcaviṃśe'dhyāye pārameśvare cāṣṭādaśe'dhyāye.|]
[10 matka- a.|]
[11 kṣamā- mu.|]

vikāravasudhāghāre[1] hyabhāve tu guṇodadhau |
svaśaktibhāvitaṃ kṛtvā manaḥpūrvaṃ catuṣṭayam || 65 ||

prakṛtyantaṃ samāste yaḥ sarvajñaḥ puruṣātmanā |
niṣaṇṇaṃ bhogi[2]śayyāyāṃ tapanīyaruciṃ smaret || 66 ||

devamarṇavaśāyyākhyaṃ mūrtai[3]ścakrādikairvṛtam |
lakṣmyā saṃvāhyamānaṃ ca samākrāntaṃ ca nidrayā || 67 ||

vījyamānaṃ hi[4] vai prītyā gīyamānaṃ hi vidyayā |
kūrmātmā kūrmavad[5] buddhyā dhyātavyastvatha lāṅgalin || 68 ||
ekārṇavaśāyidhyānamāha- vikāreti sārdhaistribhiḥ| manaḥpūrvaṃ catuṣṭayaṃ manobuddhyahaṅkāraprakṛticatuṣṭayamityarthaḥ| asya lakṣmyādiśakti[6]catuṣṭayānvitatvaṃ lakṣmītantre'pi pratipāditam-
avatāro hi yo viṣṇoḥ sindhuśāyīti saṃjñitaḥ |
sthitā'haṃ paritastasya caturdhā rūpameyuṣī[7] ||
lakṣmīrnidrā tathā prītirvidyā ceti vibhedinī || (8/30-31) iti |
nanu kimayaṃ caturmukharūpo bhagavadavatāraḥ| yataḥ śriviṣṇupurāṇe-
ekārṇave tu trailokye brahmā nārāyaṇātmakaḥ |
bhogiśayyāgataḥ śete trailokyagrāsabṛṃhitaḥ || (1/3/24)
iti brahmaṇa evaikārṇavaśāyitvaṃ pratipāditamiti cenna, yato brahmaṇo'pyādhārabhūto'yamarṇavaśāyyavatāraḥ| brahmaṇastu tadānīṃ tannābhikamalaśāyitvam| bhogiśayyāgatavacanaṃ tu "bhagavannābhisaroruhavyavadhānasaham" (1/2/24) iti viṣṇucittīye[8] pratipāditam || 65-68 ||
[1 re'pya- a.|]
[2 bhoga- a. u.|]
[3 mūrte- mu. baka. bakha..]
[4 caiva- u.|]
[5 ddevo- bakha., ddeho- a.|]
[6 `śakti' nāsti- a.|]
[7 mīyuṣī- a. mu.|]
[8 viṣṇucittāviracite viṣṇupurāṇavyākhyāna ityarthaḥ.|]

kūrmātmā kūrmavad[1] buddhyā dhyātavyastvatha lāṅgalin || 68 ||

dravatkanakavarṇābhaḥ svasāmarthyājjalāśrayaḥ |
śaktyā[2]dikakalā[3]dvandvadvita[4]yāṅghriḥ sanātanaḥ[5] || 69 ||

śaktyā[6]dikakalāḍhyaśca prodgiraṃstu śritatrayam[7] |
atha kūrmadhyānamāha- kūrmātmeti dvābhyām| asya sthānaṃ tu - "rasātale tu kūrmātmā" (36/318) iti pauṣkare darśitam| ayaṃ tu nikhilajagadādhārabhūtakūrmāvatāraḥ, "bhuvanadhṛte" (23/64) iti mantravarṇāt, "dvandvadvitayāṅghri" (12/69) iti dhyānācca| kevalakūrmavaktrāvatāraśca vidyate| tathā ca pauṣkare-
lavaṇodadhiparyante bhūbhāge siddhasevite |
kūrmavaktraśca bhagavān saṃsthitaḥ śaṅkhacakradhṛk || (36/322)
iti || 68-70 ||
[1 ddevo- bakha., ddeho- a.|]
[2 śāntyā- a. u.|]
[3 `kalādvandva....... śaktyādika' nāsti- u.|]
[4 dvitīyā- mu. aṭī. baka., vitatā- a.|]
[5 itaḥ param- "anabhivyaktavāgvarṇakadambākṛtivigrahaḥ| tadutthadhvanisantānagogrīvo viśvarūpadhṛk || varāhamūrtirbhagavānatha hṛtkamalāntare |" ityadhikaṃ paṅktitrayaṃ dṛśyate- a. | etadanusāraṃ kūrmātmadhyānaṃ paṅktitrayātmakaṃ varāhadhyānaṃ ca ślokapañcakātmakaṃ bodhyam|]
[6 dhyātavyobhayapāṇiśca- a. |]
[7 dvayam- aṭī.|]

atasīpuṣpasaṃkāśaḥ śaṅkhacakragadādharaḥ || 70 ||

makhopakaraṇāṅgaśca nimagnoddharaṇakṣamaḥ |
svaśaktivibhavādhāramicchājñānakriyārciṣam || 71 ||

nānāviśeṣavijñānasphuliṅgormisadoditam |
dārayantaṃ[1] sthitaṃ hārdamanūnaṃ mohamulbaṇam || 72 ||

nadannādamanākhyeyaṃ tamajaṃ parameśvaram |
varāhadhyānamāha- atasīpuṣpasaṃkāśa iti tribhiḥ| pūrvokto varāhastu sākṣād varāhaḥ, ayaṃ nṛvarāha iti dhyeyam[2]; "śaṅkhacakragadādharaḥ" (12/70) iti dhyānāt, "kokāmukhe varāhastu vārāhe tu nagottame" (36/324) iti pauṣkare punarvarāhasthānapradarśanācca || 70-73 ||
[1 dhāra- mu. aṭī. baka. a.|]
[2 bodhyam- mu.|]

niṣṭaptakanakābhaṃ ca dhyāyed devaṃ nṛkesarim || 73 ||

jvaladagnisphuliṅgābhiḥ svadehotthābhirāvṛtam |
rathāṅgaśaṅkhadhātāraṃ bṛhanmūrtiṃ subhīṣaṇam || 74 ||

satsattvakaraja[1]śreṇīdīptenobhayapāṇinā |
saṃyacchantaṃ dhiyā samyag bhavināṃ[2] sābhayaṃ varam || 75 ||
atha śrīnṛsiṃhadhyānamāha- niṣṭapteti sārdhadvābhyām| mūrtaṃ brahma sākāraṃ paraṃbrahmetyarthaḥ| brahmamūrtimiti pāṭhe bṛhatkāyamityarthaḥ| satsattvakarajaśreṇīdīptenobhayapāṇinā sābhayaṃ varaṃ saṃyacchantaṃ śuddhasattvamayanakhapaṅktivirājitābhyāṃ karābhyāmabhayavaradamudrānvitamityarthaḥ | asya sthānaṃ tu śrīpauṣkare-
nṛhariḥ kṛtaśauce tu ujjayinyāmapi dvija |
viśākhamūlasaṃjñe tu sthāne tvevaṃ sthitastridhā || (36/223) iti|
kevalanṛsiṃhāvatārasthānamapi tatraiva pratipāditam- "vindhyāraṇye tu pauṣkara| vijñātavyo mṛgendrātmā pāpahā sarvadehinām" (36/318-319) iti || 73-75 ||
[1 śreṇi- mu. baka. bakha.|]
[2 havināṃ- a.|]

amṛtādhmātameghābhamamṛtāharaṇaṃ vibhum |
pītāmbaradharaṃ dhyāyedekavaktraṃ caturbhujam || 76 ||

śroṇītaṭārpitakaraṃ śaṅkhacakravibhūṣitam |
madhyato dakṣiṇenaiva vahantaṃ girirūpadhṛk[1] || 77 ||

śuddhajñānānuviddhaṃ ca karmasambhavabhītiham |
diśantaṃ[2] svadhiyā samyag bhaktānāṃ bhaktavatsalam || 78 ||

manthā[3]mathita[4]dugdhābdhiṃ kṣobhayitvā prakāśitam |
amṛtaṃ kṣuttṛṣādīnāṃ pratipakṣamanāmayam || 79 ||

śuddhaṃ cānaśvaraṃ bhāvyaṃ māyākhyārṇavamadhyagam |
ātmāmṛtamanaupamyam āhāradhvaṃsakarmaṇā || 80 ||
amṛtāharaṇadhyānamāha- amṛtetyādibhiḥ| asya sthānaṃ tu śrīpauṣkare-
kṣīrodakakṣitikṣetre surāsuraniṣevite |
mandarādrikaro devo vartate devapūjitaḥ ||
tatraivāmṛtajid devaḥ saṃsthitaḥ siddhasevitaḥ |
kāntārūpadharaścaiva sudhākalaśadhṛk tathā |
siddhānāṃ ca munīnāṃ ca devānāṃ mṛtyujit sthitaḥ | (36/344-346)
iti || 76-80 ||
[1 dhṛt- mu.|]
[2 itaḥ pūrvam- `madhyato dakṣiṇenaiva' ityadhikaḥ pāṭhaḥ- a.|]
[3 mayā- baka. bakha. a. u.|]
[4 yathemaṃ- a. u.|]

dhyāyet kamalagarbhābhaṃ devadevaṃ[1] śriyaḥ patim |
kamalālayahetīśavibhūṣitakaradvayam || 81 ||

dvayaṃ devīpariṇaye līlayaiba samarpayan |
prakāśayannanāditvamātmanaḥ prakṛteḥ saha || 82 ||

matkarairanuviddheyaṃ prakṛtiḥ prākṛtairaham |
yato'hamāśrayaścāsyā mūrtermayye[2]tadātmikā || 83 ||

yāmālambya sukhenemaṃ[3] dustaraṃ hi guṇodadhim |
nistarantyacireṇaiva vyaktaṃ[4] dhyānaparāyaṇāḥ || 84 ||
śrīpatidhyānamāha- dhyāyedityādibhiḥ| "prakṛtirjaganmātā lakṣmīḥ" (pṛ. 351) iti sahasranāmabhāṣye vyākhyātam|| 81-84 ||
[1 devaṃ lakṣmīpatiṃ tataḥ- a. u.|]
[2 rmadhye tadā - aṭī.|]
[3 nainaṃ - a. u.|]
[4 vyakta- mu. baka. bakha. a. u.|]

madavihvalanetraṃ[1] ca devamudbhinnayauvanam |
phullaraktāmbujābhāsamatyajantaṃ nijāṃ smṛtim || 85 ||

trailokyavismayakaraṃ kāntākṛtidharaṃ smaret |
ānandāmṛtasampūrṇavadanenendukāntinā || 86 ||

kalaśākṛtirūpeṇa karasthena virājitam |
līlākaṭākṣavāgbāṇaiḥ sūdayantaṃ suradviṣaḥ || 87 ||

dvirephapaṭalākrāntasahakāralatākaram |
kāntātmadhyānamāha- madavihvalanetrairiti sārdhaistribhiḥ| asyāvatārasya lakṣmīnārāyaṇobhayātmakatvamuktaṃ jagajjananyā-
yattu tanmohanaṃ[2] rūpaṃ śrūyate[3]'mṛtadhārakam ||
bhavadbhāvau tadā tatra rūpe tulyopalakṣitau |
devaiḥ puruṣarūpeṇa strīrūpeṇa [4]suretaraiḥ ||
saha siddhaṃ [5]mayītyetajjanma me mahadadbhutam | (8/48-50) iti || 85-88 ||

kalāmūrtyabhimānātmā[1] rāhusaṃjño vibhīṣaṇaḥ || 88 ||

mūrtāmūrtena rūpeṇa saṃgrasatyaniśaṃ kila |
agnīṣomamayīṃ mūrtiṃ karmiṇāmupakāriṇīm[2] || 89 ||

yo'ntaḥprāṇādirūpeṇa candrādityātmanā bahiḥ |
sthitastadvijaye'dhyakṣaḥ satyadhyānaratātmanām || 90 ||

niṣpandaṃ[3] bodhabhāvena taṃ tu vyaktaṃ smared bahiḥ |
nīlanīradavarṇābhaṃ padmapatranibhekṣaṇam || 91 ||

madhyāhnabhāskarākāraṃ dvādaśārakarodyatam |
śroṇītaṭaniviṣṭena vāmahastena līlayā || 92 ||

dhriyamāṇaṃ gadāṃ gurvīṃ niṣaṇṇāṃ[4] dharaṇītale |
rāhujiddhyānamāha- kalāmūrtītyādibhiḥ| asyāpi kṣīrodakakṣitikṣetra[5]vāsitvameva boddhyam, "siddhānāṃ ca munīnāṃ ca devānāṃ mṛtyujit sthitaḥ" (36/346) iti pauṣkarokteḥ || 88-93 ||
[1 nātma -mu. baka. bakha.]
[2 riṇām- mu. aṭī. a.|]
[3 spandabodha- baka. bakha. a. u.|]
[4 niṣaṇṇaṃ- a. u.|]
[5 kṣetre- mu.|]

avidyākhyā ca nemiḥ kālacakrasya durdharā || 93 ||

[1]sāmādhīyaṃ samāśritya vigrahaṃ vidhunoti ca |
japayajñakriyādīnāṃ tāmasena balena ca || 94 ||

dhyāyet tatprasaraghnaṃ ca devaṃ rājopaladyutam |
vijñānaraśmibhirdīptaṃ satsattvagaruḍāsanam || 95 ||

nānāstrarūpabhūtātma[2]sadvidyābhujabhūṣitam |
cakraṃ padmaṃ[3] gadāṃ bāṇamaṅkuśaṃ kuntameva ca || 96 ||

ṣaṭsu dakṣiṇahasteṣu śaktiṃ[4] pāśau ca kārmukam |
musalaṃ mudgaraṃ bhīmaṃ kheṭakaṃ vāmabāhuṣu || 97 ||

kālanemighnadhyānamāha- avidyākhyetyādibhiḥ || 93-97 ||
[1 samādhīyaṃ- mu. aṭī., samādhiyaṃ- baka. bakha., sāmayīyaṃ- a.|]
[2 tātmā- a. u.|]
[3 khaḍgaṃ - bakha. a. u.|]
[4 śaktipāśau- mu. aṭī.|]

deva āmra[1]dalābhaśca[2] smartavyaḥ[3] pārijātajit |
akliṣṭakarmā deveśastvanekādbhutavikramaḥ || 98 ||

prabandhapratipannānāṃ bhaktānāmapi dehinām |
yo bodhabhūmau saṃrūḍho hyanityaścānurañjakaḥ || 99 ||

nyagrodhaviṭapākāro'pyavidyābandhalakṣaṇaḥ |
karmavṛkṣaḥ suvitato mohamāyāphalāvṛtaḥ || 100 ||

tadutpāṭanasiddhyarthamanugrāhyajanaṃ[4] sadā |
āviśyā''steṃ'śamātreṇa kṛpayā sa jagatprabhuḥ || 101 ||

sa vivekātmanā bhūtvā jñānabāhuvitānadhṛk[5] |
aiśvaryadharmavairāgyaśamāsyaścitiśaktibhṛt[6] || 102 ||

ādāya saṃyamāstraudhaṃ niyamāstragaṇaṃ tathā |
indriyādigaṇaṃ jitvā karmiṇāṃ doṣado[7] hi yaḥ || 103 ||

yadasya surajidrūpaṃ tad dvādaśabhujaṃ smaret |
divyamālyāmbaradharaṃ divyābharaṇabhūṣitam || 104 ||

tacurvaktraṃ sunayanaṃ vāmotsaṅgārpitapriyam |
khaṅgaṃ cakraṃ gadāṃ bāṇaṃ musalaṃ ca tarūttamam || 105 ||

ṣaṭsu dakṣiṇahasteṣu śaṅkhamaṅkuśakārmuke[8] |
chatraṃ ca phaṇabhṛtpāśaṃ vibhorvāmabhujeṣvamī || 106 ||

ṣaṣṭhenāliṅgitā devī sāravindena bāhunā |
sadaṃ[9](śa?sa)lagnakarayā devyā taccittayā'niśam || 107 ||

saṃvījyamānaṃ vinayāccāmareṇa sitena tu[10] |
pārijātaharadhyānamāha- deva āmraphalābha ityādibhiḥ| doṣado doṣacchedaka ityarthaḥ| "do avakhaṇḍane" (1148 di.) iti dhātoḥ| asya sthānaṃ tu śrīpauṣkare-
āsādya sūkarakṣetraṃ devo garuḍavāhanaḥ |
saṃsthito garuḍārūḍhaḥ pārijātakarāṅkitaḥ ||
siddhaiḥ suragaṇaiḥ sārdhaṃ gagane cāpi pauṣkara | (36/353-354) iti || 98-108 ||
[1 āmṛda- mu. baka. bakha.|]
[2 phalābhaśceti bhāṣyānusārī pāṭhaḥ.|]
[3 saṃsmārya- baka. bakha. a. u.|]
[4 grāhyaṃ- baka. bakha. u.|]
[5 kṛt- u.|]
[6 dhṛk- baka. bakha. a. u.|]
[7 doṣahā- aṭī. baka. bakha.|]
[8 kam- baka. bakha. a. u.|]
[9 tadaṅga- a.|]
[10 ca- a., tam- mu. aṭī.|]

lokanāthaṃ viśālākṣaṃ sarvadevanamaskṛtam || 108 ||

narasiṃhāsanārūḍhaṃ dhyāyenmīlita[1]locanam |
padmāsanenopaviṣṭaṃ padmagarbhopamadyutim || 109 ||

karuṇāviṣṭabuddhiṃ ca śaṅkapadmakarāṅkitam |
jñānavairāgyasaddharmamārgatrayanidarśakam || 110 ||
lokanāthadhyānamāha- lokanāthamiti sārdhadvābhyām| asya rūpāntaraṃ buddhāvatāra iti bodhyam,
lokeśvaraḥ śāntatanu[2]rbauddhaṃ yasyāparaṃ vapuḥ |
niyantā buddhidharmāṇāṃ hiṃsādoṣasya dūṣakaḥ || (36/226)
iti pauṣkarokteḥ| asya sthānaṃ tu-
magadhāmaṇḍale vipra mahābodhadharāśritaḥ |
saṃsthito lokanāthātmā devadevo janārdanaḥ || (36/359-360)
iti pauṣkare || 108-110 ||
[1 dhyānonmī- baka. bakha. a. u.|]
[2 tanuḥ sauddhaṃ- a.|]

saṃsmaredatha dattākhyaṃ jñānamūrtimalepakam |
manuṣyamunidevānāṃ samādhiniratātmanām || 111 ||

īṣallabdharasānāṃ ca brahmamārgānusāriṇām |
svaprabhānikareṇaiva bhāsayantaṃ ca tatpatham || 112 ||

manasā saha vāyūnāmā[1]kṛtipratiṣedhakṛt |
śrutīnāṃ[2] mānasānāṃ cāpyācārāṇāṃ tathaiva ca || 113 ||

varṇānāmāśramāṇāṃ ca parirakṣaka eva hi |
mānasaikārṇavāntasthe niṣkampe buddhipādape || 114 ||

abhimānalatāḍhye [3]pyuparisthamanusmaret |
prāvṛḍgiririva śyāmaṃ tejasā jvalanopamam[4] || 115 ||

dhvaṃsakṛd vighnajālasya nindrālasya cayasya yaḥ[5] |
utkṛṣṭadvijarūpeṇa vikasatpadmarūpiṇā || 116 ||

sa eva dvibhujo dhyeyo daṇḍadarbhākṣasūtradhṛ[6]k[7] |
atha dattātreyadhyānamāha- saṃsmaredatha dattākhyamityādibhiḥ| saṃsmaredityasya pūrveṇaivānvayaḥ || 111-117 ||
[1 māgati- bakha. u.|]
[2 nāmāgamānāṃ ca ācā - a. u.|]
[3 tu- u. a., tvapyu- u.|]
[4 pamaḥ - mu. aṭī.|]
[5 ca- a- u.|]
[6 dhṛt- mu. aṭī.|]
[7 śrutīnāmityādipaṅktipañcakamitaḥ paraṃ sthāpitam- a.|]

dantajyotsnājitājñānaṃ nyagrodhaśayanaṃ vibhum || 117 ||

niṣaṇṇamīṣaduttānaṃ dvibhujaṃ śiśurūpiṇam |
evameva[1] nirastāsraṃ śāntinidrārasaṃ[2] sthitam || 118 ||

anujjhitasvabhāvaṃ ca yogamāyābalena ca |
tyajantamāharantaṃ ca śvāsocchravāsadvayena tu || 119 ||

ābrahmabhuvanaṃ[3] sarvaṃ karma prādhānikaṃ hi yat |
nyagrodhaśayanadhyānamāha- dantajyotsneti tribhiḥ| prādhānikaṃ prākṛtamityarthaḥ| pūrvokta ekārṇavaśāyī naimittikapralayakartā, ayaṃ tu prākṛtikapralayakarteti boddhyam| naimittikaprākṛtikayorlakṣaṇaṃ tu śrīviṣṇupurāṇe.......
brāhmo naimittikastatra yacchete[4] jagataḥ patiḥ |
prayāti prakṛtiṃ[5] caiva brahmāṇḍaṃ [6]prākṛto layaḥ || (1/7/42)
iti || 117-120 ||
[1 eṣa eva- aṭī. |]
[2 rasa- baka. bakha. u. |]
[3 bhavanaṃ - mu. aṭī. baka. |]
[4 śete'yaṃ jagatīpatiḥ- mu. |]
[5 prākṛte- mu., prakṛtaṃ- a. |]
[6 prakṛtau layam- mu.| ]

apauruṣeṇa rūpeṇa saṃvṛtā[1]vayavātmanā || 120 ||

svamāyājalamadhyastham adhyakṣamatha saṃsmaret |
jñānādiguṇavṛndena pakṣabhūtena bhūṣitam || 121 ||

svotthaṃ sanniḥsṛtaṃ brahma ekaśrṛṅgavirājitam |
kalpāvasānasamaye vahantaṃ caiva cintayet || 122 ||

naurūpāṃ vitatāṃ kṣoṇīṃ[2] prajāpatigaṇānvitam |
muktāphalagaṇenaiva[3] vapuṣā nirmalena ca || 123 ||

animīlitanetraḥ sa[4] mīnātmā bhagavānatha |
atha matsyāvatāradhyānamāha- apauruṣeṇeti caturbhiḥ| [5]naurūpāṃ taraṇirūpāmityarthaḥ| "striyāṃ naustaraṇistariḥ" (1/10/10) ityamaraḥ| tadānīṃ mahālakṣmīrevaivaṃ[6] naurūpaṃ bibhartīti jñeyam| tathā ca lakṣmītantre-
avatāro hi yo viṣṇornāmnā mīnadharaḥ śubhaḥ |
anu[7]grahakramāt tatra sā'haṃ naurūpadhāriṇī || (8/33-34) iti|
asya sthānaṃ tu pauṣkare- "matsyātmā bhagavānapsu[8]"(36/398) iti| mīnavaktrasthānamapyuktaṃ tatraiva- "naubandhanagirāveva mīnavaktraḥ sthitaḥ prabhuḥ" (36/321)iti || 120-124 ||
[1 saṃhṛtā - aṭī.|]
[2 kṣoṇiṃ- mu. aṭī. baka. bakha.|]
[3 nibhe- a. u.|]
[4 san- baka. bakha. a.|]
[5 nanu rūpāntarāṇi- a.|]
[6 "nau" ityeva- a., naurūpā- mu.|]
[7 anubhramāmi taṃ tatra- mu.|]
[8 vān viṣṇurapsu- a.|]

yo nityaṃ bhavabhītānāṃ budhānāṃ kṛpayā svayam || 124 ||

hṛtstho niyati[1]daṇḍena mārtāṇḍāyutasannibhaḥ |
jitvā'jñānabalaṃ bhīmamindriyārigaṇānvitam || 125 ||

saṃyacchatyacirād brahmanandanaṃ sastukhāya ca |
dhyāyet tameva hrasvāṅgaṃ śyāmaṃ padmadalekṣaṇam || 126 ||

antarniviṣṭabhuvanaṃ jaṭāvalkalabhūṣitam |
chatraṃ tadvāmahaste'sya daṇḍamanyatra vaiṣṇavam[2] || 127 ||
vāmanadhyānamāha- yo nityamityādibhiḥ| ajñānaṃ jitvā avidyāmapohyetyarthaḥ| brahma nandayatīti brahmanandanaṃ jñānamityarthaḥ |
asya sthānaṃ tu śrīpauṣkare-
kandamāle vivaitaste kulakukṣau himācale |
vāmanaṃ kharvamūrtiṃ ca vaiśvarūpyeṇa saṃsthitam | (36/324-325)
iti || 124-127 ||
[1 niyama- u.|]
[2 vaiṇavam- baka. bakha.|]

ākramya jāgradādityaḥ sūryenduhutabhukprabhām[1] |
tiṣṭhatyananto bhagavāṃsturyākhyaścidvibhūtidhṛk[2] || 128 ||

samprerayannanicchātaḥ svapadādamṛtaprabhām |
āhlādajananīṃ śaktiṃ karmiṇāṃ bhāvitātmanām || 129 ||

trailokyūparakaṃ dhyāyet tameva haritadyutim |
nānāmudrāstrayuktena bhujavṛndena bhūṣitam || 130 ||

kheṭa[3]kenāṅghridaṇḍena vahantamarisūdanam |
vahantaṃ[4] sadvaijayantīṃ devānāṃ ca jayārthinām || 131 ||

khaḍ[5]gacakragadādaṇḍabāṇāṅkuśasamudgarāḥ |
śaktiḥ paraśuśailendrau daśa dakṣabhujeṣvamī || 132 ||

śaṅkhatomaraśārṅgaṃ ca pāśaśūlamahīruhāḥ |
kuliśaṃ kṣurikā caiva lāṅgalaṃ musalaṃ mahat || 133 ||

vāmahasteṣvamī dhyeyā anye mudrānvitā daśa |
bhayavismayahṛd[6] veṇīkaṇṭhagrahaṇalakṣaṇāḥ || 134 ||

dhyeyā mudrā vibhoḥ pañca savye tu karapañcake |
varākhyāṃ bhūtisaṃjñāṃ ca yuktākhyāṃ sābhayāṃ tu vai || 135 ||

gopanīṃ dakṣahasteṣu tatsaṃkhyeṣu ca saṃsmaret |
trivikramadhyānamāha- ākramyetyādibhiḥ| āhlādajananīṃ śaktiṃ gaṅgāmityarthaḥ| tathā ca lakṣmītantre-
traivikramāhvayo[7] viṣṇoravatāraḥ paraḥ smṛtaḥ ||
āhlādajananī gaṅgā tatpādāt prabhavāmyaham | (8/34-35) iti | asya sthānaṃ tu śrīpauṣkare-
madhyadeśe tu gaṅgāyāḥ kurukṣetre tu pauṣkara ||
yāmunaṃ kūlamāsādya prādurbhāvāntaraṃ mahat |
sthitaṃ trivikramākhyaṃ yastrailokyākrāntavigrahaḥ || (36/325-326) iti || 128-136 ||
[1 bhān- bakha., prabhaḥ- a.|]
[2 dhṛt- mu. aṭī.|]
[3 khe gatenā- baka. bakha. u.|]
[4 dyusindhuṃ- a. u.|]
[5 khaṅgaṃ cakraṃ gadāṃ daṇḍaṃ bāṇaṃ musalamudgarān- a.|]
[6 mṛd- mu. aṭī. baka. bakha.|]
[7 traivikramodayo- mu.|]

jagatsūtraṃ sahākṣaistu yenoktamamitātmanām[1] || 136 ||

guṇaṣaṭkasvarūpeṇa pūrvoktākṛtibhirvinā |
smartavyaḥ sa caturdhā vai lāñchanāstravivarjitaḥ || 137 ||

sardavā parirakṣantu japapūrvaṃ catuṣṭayam |
yogakriyāta[2]po'ntaṃ ca sadvibhūtyapavargadam[3] || 138 ||

narādyaḥ kṛṣṇaniṣṭhaśca pṛthagekatra cecchayā |
naraṃ tatra pravālābhamardhonmīlitalocanam || 139 ||

antarniviṣṭabhāvaṃ ca śabdabrahmaikamānasam[4] |
pado[5]palakṣaṇaṃ mantraṃ lapamānamalakṣitam || 140 ||

sphāṭikenākṣasūtreṇa karasthena ca śobhitam |
gaṇayannakṣasūtrīyānāvartān vāmapāṇinā || 141 ||

atha nārāyaṇaṃ devaṃ dhyāyet kumudapāṇḍaram[6] |
baddhabrahmāñjaliṃ śāntaṃ hṛtpadmārpitamānasam || 142 ||

yuñjanaṃ ca svamātmānaṃ parasminnavyaye pade |
kamaṇḍaludharaṃ dhyāyet kāñcanābhamato harim || 143 ||

viṣṭarāviṣṭapāṇiṃ ca kriyākāṇḍapradarśakam |
paṭhantamaniśaṃ śāstraṃ pañcarātrapurassaram || 144 ||

kṛṣṇamindīvaraśyāmamūrdhvabāhuṃ jaṭādharam |
pādenaikena tiṣṭhantamāhanantaṃ ca mārutam || 145 ||

eka[7]triṣaḍdviṣaḍrātrādyatikṛcchraparāyaṇam |
pakṣamāsopavāsāṃśca diśantamanucintayet || 146 ||

kṛṣṇājinottarīyāśca sarve kāṣāyadhāriṇaḥ |
brahmaliṅgadharāḥ sarve sarve brahmaparāyaṇāḥ || 147 ||

mukhya[8]rmakaparikrāntāḥ sādhūnāṃ preraṇāya ca |
kālānukālamāśritya sarve sarvaparāyaṇāḥ || 148 ||
atha narādīnāṃ caturṇāṃ dhyānamāha- jagatsūtramityādibhiḥ| japa-yoga-kriyā-tapaḥ-parirakṣakatvaṃ nara-nārāyaṇa-hari-kṛṣṇānāṃ krameṇa bodhyam| eṣāṃ sthānāni tu-
narasaṃjño jagannāthaḥ siddhaiḥ saṃpūjiteṣu ca |
bhūbhāgeṣu ca ramyeṣu nityaṃ saṃnihitaḥ sthitaḥ ||
girau govardhanākhye tu devaḥ sarveśvaro hariḥ |
saṃsthitaḥ pūjite sthāne gavāṃ[9] niṣkramaṇeṣu ca ||
(pau. saṃ. 36/333-336)
[1 masitātmanā- a. u.|]
[2 tapo'nte- aṭī.|]
[3 vargadaḥ- baka. u.|]
[4 māsanam- baka. bakha.|]
[5 yadoma- baka. bakha., yadopa- mu. aṭī.|]
[6 pāṇḍu- mu. aṭī.|]
[7 ekarātradviṣaḍrātrā- u.|]
[8 paṅktidvayaṃ nāsti- a.|]
[9 bhavānniṣkra- a. ma.|]

asaṅgaśaktyā bhagavān satkuṭhārābhidhānayā |
chinatti baddhamūlān yaḥ karmavṛkṣāṃstu karmiṇām || 149 ||

tameva dvibhujaṃ dhyāyedudayādityavarcasam |
kṛṣṇaiṇacarmavasanaṃ satkuṭhārakarāṅkitam || 150 ||

daśendriyānanaṃ ghoraṃ yo manorajanīcaram |
vivekaśarajālena śamaṃ nayati yoginām || 151 ||

dhyeyaḥ sa eva viśvātmā satoyajaladaprabhaḥ |
raktarājīvanayano dhanuśśarakarāṅkitaḥ || 152 ||
paraśurāmadhyānamāha- asaṅgaśaktyeti dvābhyām| asya sthānaṃ tu-
nagottame mahendrākhye paraśvathakaro dvijaḥ |
rāmasaṃjñaśca bhagavān saṃsthitaḥ kṣatriyāntakaḥ || iti || 149-150 ||
(pau. saṃ. 36/327)
śrīrāmadhyānamāha- daśendriyānanamiti dvābhyām| asya sthānaṃ tu-
dharādhare citrakūṭe rakṣaḥkṣayakaro mahān |
saṃsthitaścāparo rāmaḥ padmapatrāyatekṣaṇaḥ || (pau. saṃ. 36/328) iti || 149-152 ||

vāgvedamaṇḍalaṃ[1] yo vai svarūpadyutilakṣaṇam |
svayaṃ [2]svotthaṃ vibhajati tridhā paśyantipūrvakam || 153 ||

bodhamārutahṛtpūrva[3]sthāneṣvabhyuditaṃ kramāt |
smartavyaḥ so'pi bhagavānatasīkusumadyutiḥ || 154 ||

vahan vai vāmahastena sarvaśāstrārthapusta[4]kam |
dakṣiṇena tu śāstrārthamādiśaṃśca yāthāsthitam || 155 ||

yugānu[5]sāribodhānāmakhedajananāya ca |
vibhajaṃstu caturdhā vai vedamekaṃ trikālavit || 156 ||

atha vedavyāsadhyānamāha- vāgvedamaṇḍalamityādibhiḥ| svarūpadyutilakṣaṇam, antaḥsthitajyotiḥ svarūpamityarthaḥ, "svarūpajyotirevāntarbhāvayan saṃsthitaṃ hṛdi" (34/63) iti pauṣkarokteḥ| kevalaśāntarūpamiti yāvat| vāgvedamaṇḍalaṃ śabdabrahmetyarthaḥ| paśyantīpūrvakaṃ tridhā vibhajati paśyantī-madhyamā-vaikharībhedaistredhā vibhaktaṃ karotītyarthaḥ| etāḥ[6] śabdabrahmaṇo'vasthāḥ suvyaktamuktā lakṣmītantre-
bodhonmeṣaḥ smṛtaḥ śabdaḥ śabdonmeṣo'rtha ucyate |
udyaccabdodayaḥ śakteḥ prathamaḥ śāntatātmanaḥ ||
sa nāda iti vikhyāto vācyatāmasṛṇastadā |
nādena saha śaktiḥ sūkṣmeti parigīyate ||
(bi[7]bindurityucyate so'tra vācyo'pi masṛṇaḥ sthitaḥ ||)
paśyantī nāma sā'vasthā mama divyā mahodayā |
tataḥ paro ya unmeṣastṛtīyaḥ śaktisaṃbhavaḥ ||
madhyamā daśā tatra saṃskārayati saṅgatim |
vācyavācakabhedastu tadā saṃskāratāmayaḥ ||
caturthastu ya unmeṣaḥ śaktermādhya[8]mikāt paraḥ |
vaikharī nāma sā'vasthā varṇavākya[9]sphuṭodayā ||
asti śaktiḥ kriyātmā me bodharūpā'nu[10]sāriṇī |
prāṇayati nādādiṃ śaktyunmeṣaparamparām ||
śāntarūpā|ñatha paśyantī madhyamā vaikharī tathā[11] | (18/22-29) iti|
bodhamārutahṛtpūrvasthāneṣvabhyuditaṃ kramāditi paśyantyādyavasthātrayasya viśeṣaṇaṃ bodhyam,
vaikharī śabdaniṣpattirmadhyamā buddhisaṃyutā |
dyotitārthā ca paścantī sūkṣmā vāganapāyinī || ityukteḥ || 153-156 ||
[1 vāgdevamamalaṃ- mu. aṭī. baka. a. u.|]
[2 svārthaṃ- a., khotthaṃ- u.|]
[3 hṛtpadya- u.|]
[4 dustaram- u.|]
[]5 sārī- a. u.|
[6 etacchabda- a. |]
[7 ubhayormātṛkayorna dṛśyate paṅktireṣā|]
[8 rmadhyātmikā parā- a. mu. |]
[9 vāk- saṃsphuṭodayaḥ- a. ma.|]
[10 nuyāyinī- mu., nuśādhinī-mu.|]
[11 tadā- mu.|]

dānadharmaratānāṃ ca yāgayajñānuyājinām |
tapaḥsvādhyāya[1]saktānāṃ[2] muktānāṃ vai punarbhavāt || 157 ||

saṃrakṣaṇāya yogyatvavijñānavyaktaye'pi ca |
samudeti jagannāthasteṣāṃ hṛtkamalāvane[3] || 158 ||

manovājimamākramya tvādāyātmaguṇāyudhān[4] |
nūnamutpā[5]ṭayatyāśu janmāntaraśatotthitam || 159 ||

vaiṣayaṃ vāsanājālaṃ śuddha[6]vijñānasiddhaye |
dhyāyed varāśvagaṃ taṃ vai tanutrāvṛtavigraham || 160 ||

sitoṣṇīṣalalāṭaṃ ca nātidīrghajaṭādharam |
dravatkanakavarṇābham iṣudhidvayamadhyagam || 161 ||

śaracāpakaravyagraṃ[7] khaṅgakuntakuṭhāriṇam[8] |
yajñādhyayanadānāni[9] parirakṣantameva hi || 162 ||

śātayantamarva[10]rṇāṃścāpyadharmaniratātmanaḥ[11] |
atha kalkidhyānamāha- dānadharmaratānāṃ cetyādibhiḥ| asya sthānaṃ tu śrīpauṣkare-
kalkī viṣṇuśca bhagavān stūyamāno dvijaiḥ sthitaḥ |
samāsādya vipāśāṃ ca nadīṃ niyatamānasaḥ || (36/331)
iti || 157-163 ||
[1 raktānāṃ- aṭī.|]
[2 nāmamuktānāṃ- a.|]
[3 sane- a. |]
[4 yutān- mu. aṭī. baka. bakha.|]
[5 tpāda- mu. aṭī. baka. bakha. a.|]
[6 nāśayatyātma- mu. aṭī. baka. bakha. a. |]
[7 karaṃ- a. u.|]
[8 riṇām- mu.|]
[9 dānādi- mu. aṭī.baka . bakha. a.|]
[10 mavarṇānāma- baka. bakha. a. u.|]
[11 tmanām- baka. bakha. a. u. aṭī.| asmin pāṭhe'dharmaniratātmanāmavarṇān parīvādān śātayantamityarthaḥ, "avarṇākṣepanirvādaparīvādāpavādavat" (1/6/13) ityamarakośāt| mūlasthasya pāṭhasyādharmaniratātmano varmāśramācārahīnān śātayantamityarthaḥ, varṇāśramavyavasthāyai hi kalkyavatāraḥ pravartate |]

sarvatattvāśrayaṃ tattvaṃ sarvaśaktimayaṃ vibhum || 163 ||

sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam |
ādhāraṃ[1] bhuvanānāṃ ca dhyātavyastadadhaḥ[2] stitaḥ || 164 ||

anantaśayanārūḍhaḥ[3] kalpāntahutabhuk[4]prabhaḥ |
jvalajjvālāvalīyukto[5] jvalanāṃśuka[6]veṣṭitaḥ[7] || 165 ||

cakrādyāyudhavṛndena mūrtena parivāritaḥ[8] |
sthitāṅghrideśato lakṣmīścintā dakṣiṇato vibhoḥ || 166 ||

mūrdhadeśagatā nidrā puṣṭistadvāmataḥ sthitā |
pātālaśayanadhyānamāha- sarvatattvāśrayamityādibhiḥ| padmanābhapātālaśāyyekārṇavaśāyinyagrodhaśāyināṃ sthānāni śrīpauṣkare pratipāditāni-
kṣīrodadhau padmanābhaḥ śeṣāhiśayano hariḥ |
sthito nābhyabjasaṃbhūto yasmāccaiva[9] pitāmahaḥ ||
caturdhā rūpamāśritya viśve'smin saiva vartate |
hitāya sarvalokānāṃ [10]yathā tadavadhāraya ||
āsādya śayanaṃ brahman pātālatalasaṃsthitaḥ |
vaṭamādāya cāgneyaṃ yo'nte saṃharate jagat ||
vaṭamūlaṃ samāśritya prayāge surapūjite |
jagadekārṇavaṃ kṛtvā divyamāsādya pādapam ||
saṃtiṣṭhate sa bhagavān tasmiṃstīre kṣitau dvija |
nyagrodhaśayanaṃ[11] caiva dhyāyed divyagatipradam || (36/338-342)
asyaivaṃ śakticatuṣṭayānvitatvaṃ lakṣmītantre'pyuktam-
anantaśayano nāma yo'vatāro hareraham ||
sthitā caturdiśaṃ tasya cāturātmyayupeyuṣī |
lakṣmīścintā tathā nidrā puṣṭiścetyākhyayā yutā || (8/35-36) iti || 163-167 ||
[1 niḥśeṣa- baka. bakha. a. u.|]
[2 vyaṃ tadadhaḥ sthitam- baka. bakha. a. u.|]
[3 rūḍham- baka. bakha. a. u.|]
[4 prabhuḥ- mu., prabhum- baka. bakha. a. u.|]
[5 yuktam- baka. bakha. a. u.|]
[6 ṅkuśa- a.|]
[7 tam- baka. bakha. a. u.|]
[8 tam- baka. bakha. a. u.|]
[9 ccedaṃ- a. mu.|]
[10 yathāvada- mu.|]
[11 śāyinaṃ- mu.|]

pradhānadevatādhyānamidamuktaṃ samāsataḥ || 167 ||

yajjñātvā vinivartante janmamṛtyujarārujaḥ |
nāstrairvastrairdhvajairyeṣāṃ vyaktirvyaktā jagattraye || 168 ||

te'pi lāñchanavṛndaṃ tu dhārayantyaṅghrigocare |
lalāṭe [1]cāsaṃpaṭṭe tu pṛṣṭhe pāṇitaladvaye || 169 ||

tanūruhacaye mūrdhni karmiṇāṃ pratipattaye |
phalakathanena sahoktamarthaṃ nigamayati- pradhāneti| eṣāṃ vibhavadevānāmuktakrameṇa hastādiṣu tattanmūrtijñāpakāyudhādilāñchanarāhitye'pi teṣāmaṅghrilalāṭādiṣu lāñchanamasti, tatsāvadhānaṃ parīkṣitavyamityāha- nāstrairiti dvābhyām| idaṃ ślokadvayamīśvara-(3/182-183) - pārameśvara (10/93-95) yorapi vimānārcanaprakaraṇe pratipāditam| kintu tayoḥ keṣucit kośeṣu- "astrairvastrairdhvajairyeṣām" iti [2]nakāro na dṛśyate| tallekhakapramādakṛtam, mūlaviruddhatvāt| yadvā īśvaravyākhyāne tatpāṭhasyāpi gatirdarśitaiva| pārameśvaravyākhyāne- "aṅghrigocare sthityāsanādinā, lalāṭe netratrayādinā, aṃsapaṭṭe bhujabhedena, pṛṣṭhe śara[3]cakrādinā" ityādikrameṇa vyākhyātam| tadasaṃgatam, lācchanaśabdasya cakrādiparatvenaiva sārvatrikaprasiddheḥ| uttaraśloka eva "na jahātyacyutaṃ liṅgam" (12/171) iti kaṇṭharaveṇātra vakṣyamāṇatvācca || 167-170 ||
[1 cāṅga- mu. baka. bakha. a. u.|]
[2 nakaro- a., nākaro- mu.|]
[3 śiraśca- a.|]

api saṃsāriṇo jantoḥ svabhāvād vaiṣṇavasya ca || 170 ||

na jahātyacyutaṃ liṅgaṃ kiṃ punarvibhavākṛteḥ |
sarveṣāṃ kāmacāritvaṃ yaduktaṃ vai mayā purā || 171 ||

tadaṅghribhujavarṇāsyabṛhanmadhyāṇulakṣaṇam |
ekādyanekasaṃkhyaṃ ca dṛśyaṃ sarvatra sarvadā || 172 ||
uktamarthaṃ kiṃpunarnyāyena draḍhayati- apīti| jantoriti, vibhavākṛteriti ca karmaṇi ṣaṣṭhī| kevalavaiṣṇavajanasyaiva sāmudrikalakṣaṇaparīkṣaṇakāle hastādyavayaveṣu cakrādilāñchanaṃ dṛśyate| sākṣādviṣṇorvibhavāvatārasya tathā lāñcha(nastvekaḥ? ne kutaḥ) saṃdeha iti bhāvaḥ| uktānāṃ vibhavadevānāṃ sarveṣāmapi "kṛṣṇarūpāṇyasaṃkhyāni" itivad bhujavarṇāyudhādibhirasaṃkhyātakāmarūpadharatvamāha- sarveṣāmiti sārdhena || 170-172 ||

na tvanyarūpatā kāryā karaṇaṃ[1] kāmarūpatā[2] |
yasmādasti pṛthagbhūto vyāpāro viśvamandire || 173 ||

devānāṃ sthitisaṃhārasṛṣṭikāle svakaḥ svakaḥ |
satyevaṃ niyame siddhe tathāpi bhagavadvaśāt || 174 ||

cāturātmyasamūhāt tu yatpadmadalabhūsthitam |
tathā vibhavadevānāṃ madhyāt padmadalekṣaṇa || 175 ||

ekastvanugrahārthaṃ tu śaktyātmā bhāvitātmanām |
bibharti bahubhedotthaṃ rūpaṃ sadvāhanasthitam || 176 ||
evaṃ sarveṣāṃ kāmarūpavattāpi nahi mūrtiviparītajñānajananī, tattanmūrtinirṇāyakavijātīyasvasvavyāpārasattvādityāha- na tviti sārdhena| yadyapyevaṃ [3]sarveṣāṃ kāmarūpadharatvaniyamaḥ siddhaḥ, tathāpi sarve [4]devā yugapat kāmarūpadharā na bhavanti, jāgradvyūhavāsudevādīnāṃ madhye padmanābhādivibhavadevānāṃ madhye eko jagadrakṣaṇārthaṃ vaktrabhujāstraśaktivāhanabhedairbahudhā rūpaṃ bibhran[5] śaktyātmasaṃjñāṃ bhajatītyāha- satyevamiti sārdhadvābhyām| yatpadmadalabhūsthitaṃ jāgradvyūhasaṃ(jñāṃ?jñaṃ) cāturātmyamityarthaḥ,
tatpatramadhye bhagavān jāgratsaṃjñe pade tvatha[6] |
yaṣṭavyo bhāvanīyaśca yathā tadadhunocyate || (5/4)
iti jāgradvyūhasya hi padmadalabhūsthitatvamuktam || 173-176 ||
[1 kāraṇaṃ- mu. aṭī. baka. bakha.|]
[2 tām- mu. aṭī. baka. bakha.|]
[3 `sarveṣāṃ' nāsti- a.|]
[4 vedā- a.|]
[5 bibhrat san- mu.|]
[6 tvadhaḥ- a.|]

yadanusmaraṇād dhyānādarcanādacirāt pumān |
prāpnoti manaso'bhīṣṭaṃ tanme nigadataḥ śrṛṇu || 177 ||

satyaḥ suparṇo garuḍastārkṣyaśca vihageśvaraḥ |
pañcātmakasya prāṇasya vikārastveṣa pañcadhā || 178 ||

ācāṅghrigocarāt sarvo yasya dehastu pauruṣaḥ |
dvibhujastuhinābhaśca sa satyaḥ prāṇadaivatam[1] || 179 ||

suparṇaḥ padmarāgābho nirmalaḥ svarṇalocanaḥ |
garuḍaḥ kāñcanābhastu kuṭilabhrvaruṇekṣaṇaḥ || 180 ||

kekarākṣastu tārkṣyo vai prāvṛḍjaladasannibhaḥ |
dravatkanakanetrastu śabalābhaśca[2] pañcamaḥ || 181 ||

caturbhujāḥ suparṇādyāḥ saumyarūpāstvanākulāḥ[3] |
patatricaraṇāḥ sarve pakṣamaṇḍalamaṇḍitāḥ || 182 ||

lambodarāḥ supīnāṅgāḥ kuṇḍalādyaistu bhūṣitāḥ |
kuṭilabhrūsuvṛttākṣā[4] vaktratuṇḍāḥ smitānanāḥ || 183 ||

apānādisamīrāṇāmādhipatyena saṃsthitāḥ |
mahābalā mahākāyā raktatuṇḍo'tra pañcamaḥ || 184 ||

ādheyacaraṇādhaḥsthaḥ savya ādyasya vai karaḥ |
dakṣiṇaścākṣasūtreṇa susitena ca bhāsitaḥ || 185 ||

evameva suparṇasya parijñeyaṃ bhujadvayam |
nābhyuddeśe'paro[5] vāma uttānastu savismayaḥ[6] || 186 ||

puṣpastabakasampūrṇa ūrdhvavaktrastu dakṣiṇaḥ |
garuḍasya dvayaṃ viddhi hṛddeśe'ñjalirūpiṇam || 187 ||

tatraiva sampuṭākāraṃ caturthasya karadvayam |
dakṣiṇe'mṛtakumbhastu vāme tu viṣamaḥ phaṇī || 188 ||

pañcamasya dvayaṃ śeṣaṃ trayāṇāṃ ca dvayoḥ samam |
ādheyacaraṇākrānto yadi vai dakṣiṇaḥ karaḥ || 189 ||

sañcāro vihito vāme tvakṣasūtrasya vai tadā |
ādheyacaraṇādhaḥsthaṃ yasya pāṇitaladvayam || 190 ||

nirastasūtraṃ taṃ viddhi vāhanaṃ bhagavanmayam |

atha prasaktasya vāhanasya bhedān tallakṣaṇaṃ cāha- yadanusmaraṇādityādibhirbhagavanmayamityantaiḥ| ā cāṅghrigocarāt caraṇādārabhya yasya sarvo dehaḥ pauruṣaḥ samasto'pi kāyaḥ puruṣākṛtirityarthaḥ| prāṇadaivataṃ prāṇādhipatirityarthaḥ| kekarākṣaḥ kekare vakre akṣiṇī yasya sa tathoktaḥ| "baliraḥ kekare[7]" (2/6/49) ityamaraḥ| kekarapadenaiva vakrākṣatve siddhe'pyatra pṛthagakṣipadanirdeśāt kekaraśabdasya vakramātraparatvaṃ bodhyam |
pārameśvaravyākhyāne tu - "kekarākṣo bhagavaddhyānavaśādardhonmīlitalocanaḥ" iti likhitam | tadvicāraṇīyam| śabalābhaḥ citravarṇābha ityarthaḥ| ādyasya satyasya savyaḥ karo vāmahastaḥ| ādheyacaraṇādhasthaḥ ādheyasya nijaskandhādhirūḍhasya bhagavataḥ pādapadmādhaḥ sthita ityarthaḥ| dakṣiṇastu akṣasūtreṇa bhāsitaḥ| atra cakāradvayena kadācidvāmahastasyāpyakṣasūtrabhāsitatvam, dakṣiṇasyāpyādheyacaraṇā(dhaḥ)sthitatvaṃ ca saṃbhavatītyarthaḥ sūcyate-
ādheyacaraṇākrānto yadi vai dakṣiṇaḥ karaḥ |
saṃcāro vihito vāme tvakṣasūtrasya vai tadā || (12/189-190)
ityukteḥ| [8]nanu-
svasvāṅguṣṭhadvayaprotagaṇitrobhayapāṇinā |
puṣpāñjalidharāḥ sarve mukhyena vihagottamāḥ ||
(ī. saṃ. 8/48; . saṃ 8/47-48)
itīśvarapārameśvarokteḥ karadvaye'pyakṣasūtradhāraṇaṃ syāt, kintu dakṣiṇahaste bhagavaccaraṇākrānte sati tadā vāmahastasthitasyākṣasūtrasya saṃcāro gaṇanārthaṃ saṃcālanaṃ syādityarthaḥ sarasa iti cenna,
ādheyacaraṇādhaḥsthaṃ yasya pāṇitaladvayam |
nirastasūtraṃ taṃ viddhi vāhanaṃ bhagavanmayam || (12/190-191)

iti vacanavirodhāt| bha(ga?) vaduktārthe siddhe nirastasūtrasaṃcāraṃ taṃ viddhīti vacanaṃ(kathaṃ) pravarteta| svasvāṅguṣṭhadvayaproktagaṇitrobhayapāṇinetyatrāpi puṣpāñjaliprakaraṇādaṅguṣṭhadvayaprotamekamevākṣasūtramiti jñāyate| yadvā dakṣiṇe vāme vā'ṅguṣṭhe'kṣasūtraṃ dhāryamiti jñāpanārthamaṅguṣṭhadvayamapyuktamiti jñeyam|
suparṇasya bhujadvayaṃ mukhyahastadvayamevameva satyoktalakṣaṇamevetyarthaḥ| aparo vāmaḥ pāścāttyo vāmahastaḥ savismayaḥ, vismayamudrānvita ityarthaḥ| dakṣiṇaḥ pāścāttyo dakṣiṇahastastu puṣpastabakasaṃpūrṇaḥ, mandārapuṣpastabakānvita ityarthaḥ| ūrdhvavaktra uttānaścetyarthaḥ| tathā ceśvarapārameśvarayoḥ-
suparṇaḥ paścimābhyāṃ tu pāṇibhyāṃ dakṣiṇāditaḥ |
mandārapuṣpastabakaṃ dadhad vismayamudrikām || iti |
(ī. saṃ. 8/49; . saṃ. 8/48-49)
garuḍasya dvayaṃ paścātkaradvayamityarthaḥ| caturthasya karadvayaṃ tārkṣyasya paścātkaradvayamityarthaḥ| pañcamasya vihageśvarasya dakṣiṇe paścāddakṣiṇakare| vāme paścādvāmakara ityarthaḥ| trayāṇāṃ garuḍatārkṣyavihageśvarāṇām| śeṣaṃ dvayamavaśiṣṭaṃ mukhyahastadvayam| dvayoḥ samaṃ satyasuparṇayoḥ samam, tanmukhyahastayoḥ sadṛśamiti yāvat|
nanu garuḍasya dvayamityādyuktameva mukhyahastadvayaṃ syāt| trayāṇāṃ śeṣaṃ paścātkaradvayaṃ dvayoḥ suparṇapaścātkarayoḥ sadṛśamityarthaḥ sarasa iti cenna, tathā'rthavarṇane tattatskandhādhirūḍhabhagavaccaraṇāravindayorādhārāsiddheḥ, "pañcamo vihageśvaraḥ| dakṣiṇena sudhākumbhaṃ vāmena tu phaṇīśvaram" (ī. saṃ. 8/51; . saṃ. 8/50-51) itīśvarapārameśvaropabṛṃhaṇavirodhācca|
nanu kiṃ tarhi mūlopabṛṃhaṇayoḥ sarvatraikārthyaṃ saṃbhavati? atra bhavaduktarītyā virodhe parihṛte'pi,
tathāvidhābhyāṃ garuḍaste dhatte vyatyayena tu |
tārkṣyaḥ paścimayornityaṃ dhatte dakṣiṇavāmayoḥ ||
kadrūṃ tathā'mṛtaṃ kumbham (ī. saṃ. 8/50-51; . saṃ. 8/49-50)
iti vacanam,
svasvāṅguṣṭhadvayaprotagaṇitrobhayapāṇinā |
puṣpāñjalidharāḥ sarve mukhyena vihagottamāḥ ||
(ī. saṃ. 8/48; . saṃ 8/47-48)
iti vacanaṃ ca mūlaviruddhaṃ bhavati| tatra gatiriti cet, satyam| upabṛṃhaṇavacanavirodhe'pi na pratyavāyaḥ| tathāhi- tatra satyādīnāṃ pradhānapakṣīśvaraparivāratvadaśāprakaraṇād bhagavadvāhanatvasya tadānīmaprāptatvācca sarveṣāmapi mukhyahastābhyāṃ puṣpāñjalidharatvamevoktam, suparṇavihageśvarayormūlānusāreṇaiva sāmañjasyāt| paścātkarābhyāṃ puṣpastabakavismayamudrikādhāraṇaṃ sudhākumbhaphaṇīśvaradhāraṇaṃ coktam| garuḍatārkṣyayostu mukhyahastābhyāmeva puṣpāñjalidhāraṇasyoktatvāt punaḥ paścātkarābhyāmañjalipuṭadhāraṇa[9]syāsāmañjasyāt suparṇa[10]vihageśvaroktalāñchanayorevābhyāṃ vyatyayena dhāraṇamuktamiti jñeyam| bhagavadvāhanatvadaśāyāṃ [11]satyādīnāṃ dhyānaṃ tu yathāmūlaṃ vilikhitamīśvare[12] || 177-191 ||

[1 daivataḥ- baka.|]
[2 bhastu- a. u.|]
[3 nīlā- a.|]
[4 kṣapatra- mu.|]
[5 ddeśaparo- mu. aṭī.|]
[6 itaḥ param `ādheyacaraṇādhaḥsthaḥ' iti ślokārdhasya punarāvṛttiratra dṛśyate- mu. aṭī. baka. bakha.|]
[7 kekaraḥ- a.|]
[8 `nanu' nāsti- a. |]
[9 vāraṇa- a.|]
[10 suvarṇa- a.|]
[11 syādīnāṃ tu - a.|]
[12 aṣṭāmādhyāye'sminneva prakaraṇe |]

anugrahaparastvāste pakṣipakṣābjaviṣyare || 191 ||

svetajonijasāmarthyamasūra[1]kavarānvite |
padmā[2]sanādinā caiva kevalaṃ śriyānvitaḥ || 192 ||

suvyaktāvayavasthityā viddhi taṃ garuḍāsanam|
evamuktalakṣaṇe vāhane bhagavadavasthānakramamāha- anugraheti dvābhyām| svatejonijasāmarthyameva masūraka[3]varamāstaraṇottamaṃ tenānvite || 191-193 ||
[1 saṃsūcakakarānvitaḥ- mu. aṭī.|]
[2 paṅktyorviparyastaḥ pāṭhaḥ - aṭī.|]
[3 ravamumāstareṇoktamantenā- a.|]

meḍhbhūḥ sodarā'syaiva gopitā vegagāminā || 193 ||

vīryapātāt svaśirasā gacchataścāṇḍajena tu |
bhagavanmeḍhrapradeśasya pakṣīśvaraśirasā gopane prayojanamāha- meḍhrabhūriti| sodarā udarasahitetyarthaḥ| vīryapātāditi lyablope pañcamī| aṇḍajena pakṣiṇā garuḍenetyarthaḥ || 193-194 ||

lokāntarāṇāṃ kāryārthaṃ vātsalyād dhyāyināmapi || 194 ||

pratyakṣadarśanārthaṃ tu smṛto garuḍavāhanaḥ |
bhagavato garuḍārohaṇaprayojanamāha- loketi || 194-195 ||

tasmād bhagavato viṣṇorevaṃrūpadharasya tu || 195 ||

samāhūtasya siddhyarthamāsīnāṃ[1] saṃsmaret sthitim[2] |
sādhakena tattatphalasiddhyarthaṃ bhagavadāsanabhedaḥ smartavya ityāha- tasmāditi || 195-196 ||
[1 naṃ- mu. - baka. bakha.|]
[2 sthitiḥ - baka. bakha.|]

upasaṃhṛtavāmāṅghriḥ kañjastho khagasthitaḥ || 196 ||

vāmamicchāphalānāṃ yo dhvaṃsayatyanyacintitam |
ājānordakṣiṇasyaivamavikṣiptaḥ smṛto'cyutaḥ || 197 ||

āmokṣāt sarvasiddhīnāṃ dakṣiṇo'dhyāyināṃ bhavet |
sarvameva ṛjusthityā saṃsthitaścārthinā smṛtam[1] || 198 ||

svastikādyairbhavatyevaṃ[2] kintu te vāhanaṃ vinā |
vihitāḥ pīṭhakahlārasiṃhāsanagatasya ca || 199 ||
ākuñcitavāmapādo bhagavānaniṣṭaṃ nivārayatītyāha- upasaṃhṛteti| vāmaṃ pratikūlamityarthaḥ| kuñcitadakṣiṇāṅghristviṣṭaṃ prāpayatītyāha- āmokṣāditi| dakṣiṇa udāra ityarthaḥ| tadubhayaṃ vinā ṛjusthito bhagavānaniṣṭanivāramiṣṭapradānaṃ ca sarvaṃ karotītyāha- sarvamityardhena| evaṃ svastikādyāsanabhedā vāhanaṃ vinā pīṭhādhirūḍhasyāpi saṃbhavantītyāha- svastikādyairiti || 196-199 ||
[1 smṛtaḥ - mu. aṭī.|]
[2 tyeva- mu. aṭī.|]

vihagādhipatiścātra yogaiśvaryād bibharti ca |
savaktraṃ bhujavṛndaṃ tu nāgendrāstravarānvitam || 200 ||

vibhorājñāvaśenaiva tuṣṭyarthaṃ svayaṃ vibhoḥ |
jagajjayodayārthaṃ tu śāntaye śaraṇaiṣiṇām || 201 ||

vibhinnena ca rūpeṇa nānālokāntareṣu ca |
aniruddhagatirvīro vicaratyeka eva hi || 202 ||
svādhirūḍhaśaktīśa iva pakṣīśo'pi tadājñayā nikhilajagatsaṃrakṣaṇārthaṃ vaktrabhujāyudhādibhirvividhasvarūpaḥ svayameka eva sarvatra vicaratītyāha- vihagādhipatirititribhiḥ || 200-202 ||

tadārūḍhasya yad rūpaṃ śaktīśasya ca samprati[1] |
anekabhedabhinnaṃ tu nibodha gadato mama || 203 ||
śaktīśasya rūpabhedān śṛṇvityāha- tadārūḍhasyeti || 203 ||
[1 sāmpratam aṭī. u.|]

saṃyacchantaṃ sadā śāntiṃ bhavināṃ dakṣiṇena tu |
prodvahantaṃ ca vāmena śaṅkhaṃ pūrvoktakṣaṇam || 204 ||

dvibhujasya tvidaṃ rūpaṃ śaktīśasya tu kevalam |
rūpeṇānena ca punaḥ ṣoḍhā samupayāti[1] ca || 205 ||

saha kāntāgaṇenaiva tvekādyena pṛthak pṛthak |
prāgvallakṣmyā sametaṃ yattadekaṃ rūpamaiśvaram || 206 ||

śrīpuṣṭyoratha madhyasthaṃ dvitīyaṃ parikīrtitam |
pūrvaṃ kevalaṃ dvibhujarūpaṃ tasya lakṣmyādibhiḥ ṣoḍhā bhedāṃścāha- saṃyacchantamityādibhiḥ || 204-207 ||
[1 yānti- mu. aṭī.|]

śriyādimāyāniṣṭhena catuṣkeṇāvṛtaṃ[1] param || 207 ||

śuddhyā[2]dikena ṣaṭkena caturthaṃ viddhi saṃvṛtam[3] |
puṣṭyantena śriyādyena tvaṣṭakena tu pañcamam || 208 ||

lakṣmyādyena dviṣaṭkena ṣaṣṭhaṃ viddhi samanvitam |
[4]śrīdevī kīrtidevī ca jayādevī halāyudha || 209 ||

caturthī bhagavanmāyā viśvasyāsya nibandhanī |
śuddhirnirañjanā nityā jñānaśaktyaparājite[5] || 210 ||

prakṛtiḥ sundarī ṣaṭkamityuktaṃ sarvasiddhidam |
lakṣmīḥ śabdanidhiḥ sarvakāmadā prītivardhanī || 211 ||

yaśaskarī śāntidā ca tuṣṭidā puṣṭidāṣṭakam |
dviṣaṭkaṃ vaibhave yoge devīnāṃ kīrtidaṃ hi yat || 212 ||
śriyādicatuṣṭayasya śuddhyādiṣaṭkasya lakṣmyādyaṣṭakasya ca nāmadheyānyāha- śriyeti (tribhiḥ? pañcabhiḥ)| śabdanidhiḥ sarasvatītyarthaḥ || 207-212 ||
[1 ṣkeṇa vṛtaṃ- mu. aṭī. baka. bakha.|]
[2 madhyādikoṇa- aṭī. |]
[3 sāmpratam- mu. aṭī.|]
[4 śriyā vimalakīrtirjayalakṣmīrjalāśayaḥ- baka., śriyā vimalakīrtirvai lakṣmīrhalāyudhaḥ- a. u.|]
[5 muktiṃ cetya - mu. aṭī.|]

lakṣmyādyaṃ tacca boddhavyaṃ bhede'smin pārameśvare |
punaścaturbhujasyaivaṃ vijñeyaṃ bhedasaptakam || 213 ||
lakṣmyādidviṣaṭkaṃ pūrvaṃ navamapariccheda (9/85) evoktaṃ draṣṭavyamityāha- dviṣaṭkamiti| vaibhave yoge vibhavadevatākathanaprakaraṇa ityarthaḥ|
nanvevaṃ vyākhyānaṃ sātvatopabṛṃhaṇalakṣmītantraviruddham, yatastatra-
ekadhā dvicaturdhā ca ṣoḍhā caiva tathāṣṭadhā |
punardvādaśadhā caiva tatra nāmāni me śrṛṇu ||
śrīrnāma dvibhujasyāhama[1]ṅkasthā varavarṇinī |
tasyaivobhayato rūpe śrīśca puṣṭiśca vāsava ||
caturdiśaṃ tu tasyaiva śrīḥ kīrtiśca jayā tathā |
mayeti kṛtvā rūpāṇi bhujye'haṃ[2] tena viṣṇunā ||
tasyaiva koṇaṣaṭkasthā ṣoḍhā'haṃ śṛṇu nāma ca |
śuddhirnirañjanā nityā jñānaśaktiśca vāsava ||
tathā'parājitā caiva ṣaṣṭhī tu prakṛtiḥ parā |
tasyaiva cāṣṭadhā dikṣu sāhaṃ rūpairvyavasthitā ||
lakṣmīḥ sarasvatī sarvakāmadā prītivardhanī |
yaśaskarī śāntidā ca tuṣṭidā puṣṭiraṣṭamī ||
[3]koṇadviṣaṭke tasyaiva sthitā dvādaśadhā'smyaham |
śrīśca [4]vāgīśvarī kāntiḥ kriyāśaktivibhūtayaḥ ||
icchā prītī ratiścaiva māyā dhīrmahimeti ca | (8/20-27)
iti śrīsātvatāṣṭamaparicchedoktaṃ (8/31-32) lakṣmīvāgīśvaryādidviṣaṭkameva pratipāditam, ato vaibhavayoga ityatrāpi vibhorayaṃ vaibhava iti bhagavatsaṃbandhini vratārcana ityevārtho varṇanīya iti cenna, satyaṃ tannāyaṃ bhavaddoṣaḥ, kintu lakṣmītantralekhakadoṣaḥ| yasastena "lakṣmīḥ puṣṭirdayā nidrā" (9/85) ityādiślokasthāne pramādāt "śrīśca vāgīśvarī kāntiḥ" (8/31-32) ityādiśloko vilikhitaḥ| yadyapi tadeva bhavatā samarthitam, tathāpi trayodaśaparicchede dhyānaprakaraṇe (13/36-43) navamaparicchedoktalakṣmīpuṣṭyādidviṣaṭkasyaiva kaṇṭharaveṇa vakṣyamāṇatvānna bhavato'bhimataṃ siddhyati|
nanu ca lakṣmītantrakośeṣu sarvatrāpyekarūpaḥ pāṭhaḥ paridṛśyate, kathaṃ tasya prāmādikatvamiti cenna, prathamakośānusāreṇa sarvatrāpi prāmādikasyaiva prasṛtatvāt| yathā pārameśvarakośeṣu sarvatrāpyāvaraṇadevatālakṣaṇādhyāye- "kundāvadātaṃ kamalam (6/259) ityādiprasiddhakamaladhyānaśloka eva "kundāvadātaṃ musalam" iti musaladhyānaparatvena vilikhitaḥ prāmādikaḥ paridṛśyate, tathā'yamapīti jñeyam |
nanu kundāvadātaṃ kamalamiti kutra prasiddhamiti cet, pārameśvarārcanādhyāya (6/249) eva paśyatu bhavān |
nanu ca kiṃ tāvatā, kamalamusalayoreka eva dhyānaślokaḥ syāditi cet, kiṃ musalakisalayamapekṣase| yataḥ kamalamusalādīnāṃ pratyekaṃ dhyānaślokānatraiva [5]vakṣyati| etadanusāreṇaiva pārameśvare samastāyudhadhyānaślokā vilikhitāḥ |
nanu[6] pārameśvaroktaṃ na prāmādikam, api tu saṃhitākārasyaivābhimatam| tathāhi pauṣkare- "śiśirāstrakaraṃ smaret" (4/155) iti somasya śiśiram[7], "daṇḍahastaṃ prajāpatim" (4/158) iti prajāpatermusalaṃ[8] ca pratipāditam| jayākhye (7/84-87) tu - somasya mudgaraṃ prajāpateḥ kamalaṃ ca pratipāditam| ubhayatrā'pyāyudhadhyānamuktam| tadeva pārameśvare śiśirakamalayoḥ pratipāditamiti cet, marmajño'si| tathāpi śiśiramudgarayoḥ paryāyatvabuddhyā kadācit [9]tathā dhyānakathanaṃ saṃbhavet| tathā kamalamusalayorabhedabuddheravataraṇāsaṃbhavāt| tallekhakapramākṛtameva| athavā jayākhyoktapakṣāntarajñāpanārthaṃ mudgaradhyānaśloke śiśirapadaprakṣepaścaivameva bodhyaḥ| evaṃ cobhayathāpi prāmādikatvaṃ siddham| alaṃ prasaktānuprasaktyā| prakṛtamanusarāmaḥ || 212-213 ||
[1 maṅga- a. mu.|]
[2 bhujyeyaṃ- a. mu.|]
[3 keśaṣaṭke kṛta- a., keśaṣaṭke tu- mu.|]
[4 kāme- mu.|]
[5 trayodaśe paricchede|]
[6 nanu ca- mu.|]
[7 śīlaṃ- a.|]
[8 rmahadaṃ ca - a.|]
[9 tadā- a.|]

punaścaturbhujasyaivaṃ vijñeyaṃ bhedasaptakam || 213 ||

kintu vai śaṅkacakre dve vāmahaste[1] dvayena tu |
jagatyasmin hiyacchantaṃ śāntimādyena śāśvatīm || 214 ||

prodvahantaṃ dvitīyena tvapasavyane vai gadām |
caturbhujasyāpi dvibhujavat kevalarūpamekam, lakṣmyādibhiḥ sahitaṃ rūpaṃ ṣoḍhā cāhatya saptadhā rūpaṃ jñeyamityāha- puna[2]rityardhena| caturbhujasya lāñchanacatuṣṭayadhāraṇakramāha- kintviti sārdhena[3]| śāntiṃ yacchantamityanenaiva kamaladhāraṇaṃ sūcitaṃ hi bhavati,. "śamaṃ nayati saṃtāpaṃ kamalenendukāntinā" (12/12) iti pūrvaṃ śaktyātmalakṣaṇokteḥ || 213-215 ||

bhūyaḥ karacatuṣkeṇa pūrvoktena krameṇa tu || 215 ||

caturṇāmabjapūrvāṇāmanyonyatvena dhāraṇāt |
dhatte dvādaśadhā rūpaṃ niḥśaktikaṃ[1] ca kevalam || 216 ||
eṣāṃ kamalādīnāṃ parasparavyatyastadhāraṇena caturbhujarūpaṃ dvādaśadhā saṃbhavatītyāha- bhūya iti sārdhena| dvādaśadhā padmādidhāraṇakramastu mukhyadakṣiṇahastamārabhya mukhyavāma[2]karāntam- 1. padmagadācakraśaṅkhāḥ, 2. padmaśaṅkhacakragadāḥ, 3. padmagadāśaṅkhacakrāṇi, 4. padmacakraśaṅkhagadāḥ, 5. padmacakragadāśaṅkhāḥ, 6. padmaśaṅkhagadācakrāṇi, 7. śaṅkhagadācakrapadmāni, 8. śaṅkhapadmacakragadāḥ, 9. śaṅkhacakragadāpadmāni, 10. śaṅkhapadmagadācakrāṇi, 11. śaṅkhagadāpadmacakrāṇi, 12. śaṅkhacakrapadmagadāśca krameṇa jñeyāḥ || 215-216 ||
[1 ktīkaṃ- a.|]
[2 mukhaṃ- a.|]

punardvādaśakaṃ tacca saha śakti[1]cayena tu |
sthitamekādhikenaiva ṣoḍhā kamalalocana || 217 ||

evaṃ caturbhujenaiva vapuṣā bahudhā sthitaḥ |
idamekaikaṃ rūpaṃ punaḥ pratyekaṃ lakṣmyādiśaktibhedaiḥ ṣoḍhā bhavatītyāha- punardvādaśakamiti sārdhena| śakti(dva?ca)yena devīsamūhenetyarthaḥ| atra cayeneti jātyekavacanam, dvikacatuṣkaṣaṭkāṣṭakadviṣaṭkabhedabhinnānāṃ śaktisamūhānāmuktatvāt| ekādhikena lakṣmyādhikenetyarthaḥ| "prāgvallakṣmyā sametaṃ yattadekaṃ rūpamaiśvaram" (12/206) iti pūrvokteḥ| samūhasyānekātmakatvādekādhikeneti śakti(dva?ca)yasya pṛthagviśeṣaṇamuktamiti jñeyam| evaṃ caturbhujenaiva vapuṣā bahudhā sthitaḥ| kevalarūpairdvādaśabhirlakṣmyādiśaktisahitairdvisaptatirūpairāhatya caturaśītirūpabhedairanvita ityarthaḥ || 217-218 ||
[1 śaktidvayeneti sārvatrikaḥ pāṭhaḥ.|]

saptadhā ṣaḍbhujādyena bhujādhikyena vai punaḥ || 218 ||

sthitastvanekadhā devo yathā tadavadhāraya |
punaḥ ṣaḍbhu(jāḥ?jādyān) aṣṭādaśabhujāntān saptarūpabhedān śṛṇvityāha- saptadheti || 218-219 ||

ṣaḍbāhuraṣṭabāhuśca daśadvādaśabāhudhṛk[1] || 219 ||

dvisaptaṣoḍaśakarastathāṣṭādaśabhūṣitaḥ[2] |
kevalādiśca sarveṣāṃ prāgvad bhedastu saptadhā || 220 ||
ṣaḍbhujādīnāṃ saptānāmapi prāgvat kevalatvena saśaktikatvena ca saptadhā bhedāḥ saṃbhavantītyāha- ṣaḍbāhuriti sārdhena || 219-220 ||
[1 dhṛt- mu., bhāk- aṭī.|]
[2 bhedataḥ- aṭī.|]

tanme śrṛṇu yathāvasthamastravinyāsacihnitam |
ṣaḍbhujo dakṣiṇairdhatte nistriṃśaṃ kamalaṃ gadām || 221 ||

saśaraṃ kārmukaṃ śaṅkhaṃ vāmairastrottamaṃ tribhiḥ |
gadāmusalacakrāsīnaṣṭabāhustu dakṣiṇaiḥ || 222 ||

śaṅkhamaṅkuśapāśau ca vāmaistu saśaraṃ dhanuḥ |
khaḍgabāṇagadāpadmaśaktiyuktāstu dakṣiṇāḥ || 223 ||

daśabāhordhanuśśaṅkhacakrakhaḍgāśca sābhayāḥ |
ṣaṇṇāṃ dakṣiṇahastānāṃ dviṣaṭkabhujabhūṣitaḥ || 224 ||

sandhatte kamalaṃ khaḍ[1]gacakrabāṇagadāṅkuśān |
śaṅkhapāśābhayān śaktiṃ savyānāṃ musalaṃ dhanuḥ || 225 ||

caturdaśabhujo dhatte vāme tu bhujasaptake |
śaṅkhaṃ gadāṅkuśau[2] pāśaṃ musalaṃ mudgaraṃ halam || 226 ||

daṇḍābjakuliśān[3] cakraṃ khaḍgaśaktiparaśvadhān |
bibhṛyāt ṣoḍaśabhujo mukhyahastaiḥ samudgarān || 227 ||

abhayaṃ kamalaṃ khaḍgaṃ śaktidaṇḍavarāṅkuśān[4] |
śaṅkhacakragadāvajrapāśalāṅgalakārmukān || 228 ||

varaṃ karāṣṭakenaiva dhatte savyena viśvajit |
padmakhaḍgagadāvajracakrabāṇavarāṅkuśān || 229 ||

daṇḍaṃ dakṣiṇahastaistu dhatte'ṣṭādaśabāhudhṛk[5] |
śaṅkhābhayau[6] halaṃ śaktiṃ mudgaraṃ musalaṃ dhanuḥ || 230 ||

kuṭhāramatulaṃ pāśaṃ vibhurvāmabhujairamūn |
bibharti duṣṭaśāntyarthaṃ sādhūnāṃ pālanāya ca || 231 ||
ṣaḍbhujādīnāṃ āyudhabhedānāha- tanme śṛṇu yathāvasthamityārabhya sādhūnāṃ pālanāya cetyantam || 221-231 ||
[1 khaḍgaṃ- a.|]
[2 ṅkuśaṃ- bakha. a. u.|]
[3 śam- u.|]
[4 śarā- a. u.|]
[5 dhṛt- mu. aṭī.|]
[6 bhayaṃ- u.|]

bhūyo viśeṣarūpāṇi tvetā[1]nyeva viśeṣataḥ |
svavaktradvayamātreṇa nayatyamitavikramaḥ || 232 ||
uktānyetāni rūpāṇi punarvaktradvayamātreṇa viśeṣatvaṃ prāpayatītyāha- bhūya iti[2] || 232 ||
[1 etā- u.|]
[2 iti sārdhena- mu.|]

siṃhatejo'sahiṣṇūnāṃ pitṛyāṇaratā[1]tmanām |
aṅganādikasaṃsārabhītānāṃ vai hitāya ca || 233 ||

āmṛte[2] vai grahe[3] bhāge taijase nityadakṣiṇe |
vāmadadakṣiṇavaktrābhyāṃ kuryād vai vyatyayaṃ prabhuḥ || 234 ||

vṛddhaye'pi ca śāntyarthaṃ tejasaḥ padmalocana[4] |
dakṣiṇottaravaktrayorvyatyāsabhedamāha- siṃheti[5] [6]sārdhadvābhyām| svadakṣiṇabhāgasyaiva tejomayatvāt punastatrātitejomayaṃ siṃhavaktramapyasti cet, upāsakāstadubhayaṃ tejaḥ saṃmilitaṃ soḍhuṃ na śaknuvantīti teṣāṃ mumukṣūṇāmupāsakānāṃ hitārthaṃ tejomayaṃ siṃhavaktramamṛtama(yaiḥ?ye) svavāmabhāge, varāhamukhaṃ taijase dakṣiṇabhāge ca prāpnotīti bhāvaḥ || 233-235 ||
[1 gatā- baka., tarā- bakha.|]
[2 amṛte- mu. aṭī. baka. bakha.|]
[3 grahairbhogaistai- mu.|]
[4 canaḥ- a. u.|]
[5 siṃhasyeti- a.|]
[6 `sārdha' nāsti- mu.|]

hetunānena[1] bhagavān bahirantargatena vai || 235 ||

agnīṣomau samīkṛtya tvāste sādhāraṇātmanā[2] |
evaṃ mukhadvayavyatyayena hetunā samīkṛtatejo'mṛtamayavigrahaḥ san sarvasevyo bhavatītyāha- hetuneti || 235-236 ||
[1 tena- a. u.|]
[2 tmanām- mu. baka. bakha. u.|]

vyaktaṃ[1] vāgīśavaktraṃ tu nītvaivaṃ śirasopari || 236 ||

pañcavaktreṇa vapuṣā tvāmūlād yātyanekadhā |
śabdabrahmaratānāṃ ca dhyāyināmātmasiddhaye || 237 ||
śabdabrahmāsaktopāsakānugrahārthamūrdhvacaturmukhamadhye hayagrīvavaktraṃ ca bibhartītyāha- vyaktamiti sārdhena || 236-237 ||
[1 vyaktimiti sārvatrikaḥ pāṭhaḥ .|]

ā pātālācca sarveṣāṃ lokānāṃ pūraṇāya ca |
nānāvapurdharo bhūyastve[1]kaikenaiṣa yāti ca || 238 ||

bhedena rūpamāśritya daśadhā ca sitādikam |
varṇabhedaṃ cāha- āpātālāditi sārdhena| pātālādisamastalokeṣu svayameva gatvā saṃrakṣitumicchārūpadhara eṣa bhagavān ekaikena bhedena bhujāstraśaktivaktrabhedenaikaikaṃ rūpamāśritya daśadhā sitādikaṃ ca yāti| "yugānusārikāntiśca" (12/11) iti pūrvoktakrameṇa tattadyugānusāriṇyā'vasthayā sitaraktādivarṇabhedaṃ ca prāpnotītyarthaḥ| evaṃ ca pūrvoktairbhujavaktravarṇaiḥ śaktīśasyāśītyuttaracatuḥśatādhikasahasrarūpabhedā bhavantīti jñeyam || 238-239 ||
[1 stvadhike- mu. aṭī. baka. bakha.|]

vinā vaktrairnṛsiṃhādyaḥ sarvajñamahimānvitaḥ[1] || 239 ||

bibharti rūpāṇyetāni tvaniruddhastu tārkṣyakam[2] |
evamākramya garuḍaṃ pradyumno bibhṛyāttanum[3] || 240 ||

nānātvamapi[4] cābhyeti saṅkarṣaṇaḥ suparṇagaḥ |
devaḥ satyopari sthitvā viśvātmā yātyanekadhā || 241 ||

surasiddhamanuṣyādibhūtānāṃ duḥkhaśāntaye |
atha "cāturātmyasamūhāttu yatpadmadalabhūsthitam" (12/175) ityādyuktaprakāreṇa vāsudevādīnāṃ madhye'nyatamasya śaktyātmatve tasya nṛsiṃhādivaktradvayaṃ vinā bhujāstraśaktibhedānvitatvaṃ sarvaṃ prāgvadeva, vāhanaṃ tu satyādikrameṇa vibhinnamityāha- vinā vaktrairiti tribhiḥ || 239-242 ||
[1 nvitam- baka.|]
[2 tārkṣyakaḥ - baka. bakha. a. |]
[3 tanuḥ- mu. a.|]
[4 mabhi cātyeti- mu. aṭī.|]

caturṇāṃ yonijā varṇāste tu mūrtyantareṣu ca || 242 ||
vāsudevādyuktaṃ śuklādivarṇacatuṣṭayaṃ śaktyātmamūrtyantareṣvapi saṃbhavatītyāha- caturṇāmityardhena || 242 ||

caturbhujasyādimūrterviṣṇormūrtyantarasya ca |
varṇalāñchanatulyatve bhedakṛt tad[1]dhvajadvayam || 243 ||
caturbhujasya vāsudevasya tathāvidhaśaktyātmamūrteśca varṇalāñchanatulyatvena mūrtisaṃdehe prāpte tattaddhvajadvayaṃ tattanmūrtibhedajñānajanakaṃ bhavatītyāha- caturbhujasyeti || 243 ||
[1 sad- aṭī., sa- mu. baka. bakha. a. u.|]

apasavyasthitenaiva tattālākhyadhvajena tu |
svarūpabheda[1]māpnoti svamūrtiḥ saha sarvadā || 244 ||
sarvatraivaṃ taddakṣiṇabhāgasthadhvajena tanmūrtibhedo jñeya ityāha- apasavyeti || 244 ||
[1 mida- mu. aṭī. baka. bakha.|]

yasmāt kāryavaśenaiva mūrtīnāmapi pāṇigāḥ |
catuḥpadmādayo'mūrtā mūrtāḥ śāntāstathodyatāḥ || 245 ||
tatra hetumā- yasmāditi| vāsudevādīnāṃ hastasthitapadmādilāñchanāni prakṛtakāryānusāreṇa kadācit śāntarūpamaṅgīkṛtyāmūrtāni bhavanti, kadācidicchā[1]rūpamaṅgīkṛtya mūrtībhūtāni bhavanti| tasmāllāñchanairbhedo na jñāyate, tattaddhvajenaiva tattanmūrtibhedo jñātavya ityarthaḥ || 245 ||
[1 ditara- mu.|]

iti śrīpāñcarātre[1] śrīsātvatasaṃhitāyāṃ vibhavadevatādhyānaṃ nāma dvādaśaḥ paricchedaḥ ||
iti śrīmauñjyāyanakulatilakasya yadugirīśacaraṇakamalārcakasya yogānandabhaṭṭācāryasya tanayena alaśiṅgabhaṭṭena viracite sātvatatantrabhāṣye dvādaśaḥ paricchedaḥ ||
[1 pañca- u.|]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Sattvata-samhita Chapter 12

Cover of edition (2009)

Isvarasamhita in Five Volumes
by V. Varadachari and G. C. Tripathi (2009)

1598 pages; [Publisher: Indira Gandhi National Centre for the Arts and Motilal Banarsidass Publishers Pvt. Ltd.] Sanskrit Text with English Translation

Buy now!
Cover of edition (2009)

Satvata Samhita with the Commentary of Alashinga Bhatta
by (2009)

715 pages; [Volume II] सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]

Buy now!
Cover of edition (2007)

Satvata Samhita: A Pancaratra Agama
by Sudhakar Malaviya (2007)

775 pages; Sanskrit Text with Hindi Translation; सात्वतसंहिता (संस्कृत एवम् हिन्दी अनुवाद) [Publisher: Chowkhamba Sanskrit Series Office]; ISBN: 978817080244x

Buy now!
Like what you read? Consider supporting this website: