Satvata-samhita [sanskrit]

78,524 words

The Sanskrit text of the Satvata-samhita, one of the earliest available work from the Pancaratra tradition possibly dating as early as the 5th century A.D. Another text, the Ishvara-samhita, is supposed to be a shorter (simpler) version of this Satvatasamhita. This edition includes the nineteenth-century commentary (bhashya) by Alashinga-bhatta . Alternative titles: Sātvatasaṃhitā (सात्वतसंहिता, Satvatasamhita), Sātvata-saṃhitā (सात्वत-संहिता, Satvata-samhita), Sāttvatasaṃhitā (सात्त्वतसंहिता), Sāttvata-saṃhitā (सात्त्वत-संहिता), Alaśiṅgabhaṭṭaviracitabhāṣyopetā (अलशिङ्गभट्टविरचितभाष्योपेता) or Alaśiṅgabhaṭṭa (अलशिङ्गभट्ट, Alashingabhatta, Alasingabhatta, Alasinga)

ekādaśaḥ paricchedaḥ
nārada[1] uvāca[2]

śrutvaivamacyutamukhād vanamālī munīśvarāḥ |
punaḥ sañcodayāyāsa yadākarṇayatādya tat || 1 ||
athaikādaśaparicchedo vyākhyāsyate| atra saṃkarṣaṇena bhagavān yatsaṃpṛṣṭastadākarṇayatetyāha- śrutveti || 1 ||
[1 `nāradaḥ' nāsti- a.|]
[2 `uvāca' nāsti u. vihāya sarvatra|]

saṅkarṣaṇa uvāca[1]
yathāvajjñātumicchāmi maṇḍaladhyānalakṣaṇam |
bhagavan bhavabhītānāmupakārāya tadvada || 2 ||
saṃkarṣaṇaḥ pṛcchati- yathāvaditi || 2 ||
[1 `uvāca' nāsti u. vihāya sarvatra|]

śrībhagavānuvāca[1]
saṃsādhya yaṣṭiyogena sūtrāt [2] pūrvāpare purā |
taddigdvayāntare dadyāt [3]prāg vai sūtracatuṣṭayam[4] || 3 ||

samāṃśena dvidhā kṛtvā sphuṭaṃ[5] madhyāt [6]tadaṅkya ca |
sādhitenārdhamānena prākpratyaksthena tantunā || 4 ||

dakṣiṇottarabhāgābhyāṃ samutpādya catuṣpathau |
sūtraṃ pūrvāparasamaṃ kṛtvā tadupari kṣipet || 5 ||

punarardhasamaṃ dikṣu datvā koṇacatuṣṭayam |
catuṣpathacatuṣkeṇa[7] nayed bhaktiṃ[8] prasārya[9] vai || 6 ||

samaṃ[10] sūtracatuṣkaṃ ca caturaśrāśrasiddhaye |
tadvibhajyāṣṭadaśabhiścaturdikṣu padaiḥ samaiḥ || 7 ||

kṣipet sūtragaṇaṃ tatra ghaṭikāreṇa[11] rañjitam |
madhye padmāvaniṃ kuryād bhāgapaṅktitraye kramāt || 8 ||

tadbahiḥ padapaṅktyā tu pīṭhamaṣṭadiganvitam |
tasya bhāgacatuṣkotthaṃ[12] dikcatuṣkaṃ prakalpya ca || 9 ||

vidikcatuṣkaṃ tripadaṃ paṅktyā pīṭhapradakṣiṇam |
pradakṣiṇaṃ kṣiperbāhmāccatuṣkaṃ dikcatuṣṭayāt || 10 ||

caturṇāṃ tu caturṇāṃ tu bāhyād bāhyaṃ dvayaṃ dvayam |
śodhayitvā tu tadbāhyāccatuṣkaṃ dvārasiddhaye || 11 ||

catuṣṭayaṃ krameṇaiva bhūyo dikṣu padaṃ padam[13] |
sabāhyābhyantaragataṃ śodhanīyaṃ prayatnataḥ || 12 ||

punaḥ sarvapadābhyāṃ tu ṣaṭkaṃ ṣaṭkaṃ tu cāntarāt |
saṃmārjya pūrṇaśobhārthaṃ tatra raktotpalāṣṭakam || 13 ||

yathā dikṣa sthitaṃ kuryāt pūjanāya divaukasām |
bāhyasthapada[14]pārśvāt tu trīṇi trīṇi ca[15] lopayet || 14 ||

trayāṇāmantarasthaṃ yatpadamekātmatāṃ[16] nayet |
upaśobhaṃ tu taṃ viddhi kuryānnīlābjabhūṣitam || 15 ||

pañcakaṃ pañcakaṃ koṇād vīthau[17] nītvā layaṃ purā |
śeṣaiḥ koṇaṃ tu nirvartya sāntaraṃ ca tato bahiḥ || 16 ||

dadyāt sūtratrayaṃ caiva madhye'tha[18] kamalaṃ likhet |
ṣaṭtriṃśaddalasaṃyuktaṃ tasya lakṣaṇamucyate || 17 ||

pīṭhāvanisamīpe tu caturthāṃśapadāt purā |
samuddhṛtya bhramaṃ kuryād brahmasthānācca tantunā || 18 ||

diksūtrāṇāṃ caturṇāṃ tu ekaikaṃ hi yadantaram |
vṛttāvadheḥ[19] samairbhāgaiḥ patrasaṃkhyai[20]rvibhajya ca || 19 ||

ṣaḍbhirhīnaṃ śataṃ sārdhaṃ sūtrāṇāṃ tatra nikṣipet |
sūtraṃ prākpadasaṃsthaṃ yat tadāśrityābjapallavam || 20 ||

kuryād bhāgacatuṣkeṇa yathā tadavadhāraya |
savyāpasavye[21] ye sūtre antarasya[22] nirantare || 21 ||

tayoraṃśaṃ[23] samaṃ kuryād dalāgrādaṅkamantare |
taduddeśāt tu sūtreṇa tadaṅkāntargatena ca || 22 ||

ardhacandradvayaṃ kuryāt tena sūtreṇa vai samam |
punarabhyantare sūtraṃ tatsūtrābhyāṃ nirodhya ca || 23 ||

patrāgramānayet tasmād bahistaṃ[24] śrṛṅgasannidheḥ |
lāñchyamānaṃ dalāgraṃ tu vidhinānena siddhyati || 24 ||

dalāgrabrahmadeśābhyāṃ turīyāṃśena cāntarāt |
bhrāmya vai karṇikāvṛttaṃ dvyaṃśamānena kesaram || 25 ||

dalāgragāṃśaṃ[25] vai madhyād vyomārthaṃ[26] bhrāmayet tataḥ |
kṛtvaivaṃ varṇakaiḥ pūtaiḥ pūraṇīyaṃ mahojjvalaiḥ || 26 ||

uccāgravitatāṃ pītāṃ sabījāṃ viddhi karṇikām |
rekhānvitāni patrāṇi sarvāṇi susitāni ca || 27 ||

kesaratritayaṃ kuryāt patre patre'ruṇaprabham |
dalāntarālamasitaṃ[27] vṛttabāhyaṃ jvalatprabham || 28 ||

sitāni pīṭhakoṇāni raktaṃ [28]taddikcatuṣṭayam |
rājopalaprabhāṃ[29] vīthīṃ patramālādyalaṅkṛtām[30] || 29 ||

paścimāṃśād[31] vinā sarvadvārāṇyambujapatravat |
kṛṣṇāni sarvaśobhāni dvāroddeśasthitāni ca || 30 ||

tadardhākṛtitulyāni tūpa[32]śobhāni garbhavat |
koṇāni kesarā[33]bhāni sitāśaṅkhānvitāni ca || 31 ||

[34]śoṇahemādivarṇaṃ ca kramād rekhāgaṇaṃ bahiḥ |
tena pṛṣṭo bhagavān pūrvaṃ maṇḍalalakṣaṇamāha- saṃsādhya yaṣṭiyogenetyārabhya kramād rekhāgaṇaṃ bahirityantam| asyaivaṃ prayogaḥ- saṃsādhya yaṣṭiyogenetyādyuktaprakāreṇa vedikoparibhāgaṃ sūtrapātādinā caturaśrīkṛtya tatkṣetraṃ samairaṣṭādaśapadairvibhajya ghaṭikāreṇa rañjitaṃ sūtragaṇaṃ[35] tatra prakṣipya madhye paṅktitrayasya ṣaṭtriṃśatkoṣṭheṣu padmaṃ kuryāt| [36]tadbahirekayā paṅktyā pīṭhaṃ kuryāt| tatra caturbhiścaturbhiḥ koṣṭhaiḥ prāgādidikcatuṣṭayaṃ tribhistribhiḥ koṣṭhairāgneyādividikcatuṣṭayaṃ kuryāt| tadbahirekayā paṅktyā pradakṣiṇavidhiṃ kṛtvā tadbahiḥ paṅktidvaye pūrvādidikṣu pūrṇaśobhācatuṣṭayasiddhyarthaṃ prāgādiṣvantaḥpaṅktyāṃ koṣṭhacatuṣkaṃ bahiḥpaṅktyāṃ koṣṭhadvikaṃ caikīkṛtya[37] tadbahiḥ pūrvādiṣu paṅktidvayasthakoṣṭhacatuṣkeṇa caturddhārāṇi parikalpya pūrṇaśobhāpārśvayorardhaśobhāsiddhyarthaṃ bahiḥpaṅktyāṃ koṣṭhadvikamantaḥpaṅktyāmekaṃ koṣṭhaṃ caikīkṛtya prāgādipūrṇaśobhācatuṣke raktotpalāṣṭakamardhaśobhāṣṭake nīlotpalāṣṭakaṃ ca vilikhet| āgneyādividikṣu upaśobhayorantarāle'ntaḥpaṅktisthaṃ koṣṭhapañcakaṃ vīthyā sahaikīkṛlpa bahiḥpaṅktisthakoṣṭhasaptakena koṇāni tadbahiḥ paṅktidvaye sāntaraṃ rekhātrayaṃ kṛtvā madhye ṣaṭtriṃśaddalasaṃyuktaṃ kamalaṃ likhet |
tatprakāraḥ- pīṭhāvanisamīpe pādāccaturthāṃśaṃ vihāya brahmasthānagatena tantunā bhramaṇaṃ kṛtvā tadvṛttamadhye pūrvapaścimāyatamekaṃ sūtraṃ tadupari dakṣiṇottarāyatamekaṃ sūtraṃ ca datvā diksūtrāṇāṃ caturṇāmekaikaṃ yadantarālaṃ tadvṛttāvadheḥ samairbhāgairnavadhā navadhā vibhajyaikaikaṃ bhāgaṃ punaścaturdhā caturdhā vibhajya sūtrāṇi prakṣipet| āhatya catuścatvāriṃśaduttaraśatasūtrāṇi bhavanti| tatra prākdiksūtramārabhya caturbhiścaturbhirbhāgairekaikaṃ dalaṃ kuryāt|
tatprakāraḥ- ekasmin bhāge [38]madhyamasūtrasya dakṣiṇabhāgayoravyavahite ye sūtre, tayorantarālaṃ yatpramāṇaṃ tatprāṇasamaṃ dalāgrānma[39]dhyamasūtre lāñchanaṃ kṛtvā tallāñchanāntargatena sūtreṇa dalāgramārabhya savyadakṣiṇayorardhacandrākārarekhādvayaṃ vilikhya punarabhyantarasthaṃ sūtraṃ tadrekhābhyāṃ saṃyojya tasmāt| śṛṅgāsaṃnidherbahiḥ patrāgraṃ cānayet| tato dalāgrabrahmadeśayorantarālaṃ yatpramāṇaṃ taccaturbhāṃśena[40] madhyāt karṇikārthaṃ maṇḍalaṃ paribhrāmya taddviguṇamānena kesarārthaṃ vṛttaṃ paribhrāmya dalāgrāṃśamadhye'pi vyomārthamekaṃ maṇḍalaṃ paribhrāmayet| evaṃ kṛtvā tato varṇapūraṇaṃ kuryāt|
tatprakāraḥ- karṇikāṃ pītavarṇena, pīṭhadikcatuṣṭayaṃ ra(tne?kte)na, tatkoṇacatuṣkaṃ śvetena, pradakṣiṇavidhiṃ kṛṣṇavarṇenāpūrya, vīthyāṃ nānāvarṇaiḥ patramālādīṃśca vilikhya, paścimāṃśaṃ vinā sarvadvārā(ṇi) api madhyasthitakamalavat śvetena, pūrṇaśobhācatuṣṭayamapi kṛṣṇavarṇena, ardhaśobhāṣṭakaṃ kamalagarbhavat pītena, koṇāni kesaravad raktena cāpūrya, koṇeṣu śvetarekhābhiḥ [41]śaṅkhāṃśca vilikhya, raktapītaśvetavarṇaiḥ krameṇa rekhātrayaṃ pūrayet| evaṃ maṇḍalalekhana[42]prakāraḥ || 3-32 ||

[1 `uvāca' nāsti u. vihāya sarvatra|]
[2 sūryāt- mu. a. u.|]
[3 prāgvat- a.|]
[4 ṣkakam- baka. bakha., ṣkaram- a. u.|]
[5 sphuṭama- baka. bakha.|]
[6 dantya- mu. baka.|]
[7 ṣkośaṃ- u.|]
[8 vyaktiṃ- mu. baka. bakha. a.|]
[9 prasādhya- u.|]
[10 sama- mu. aṭī.|]
[11 tu- aṭī.|]
[12 reṇu- mu. aṭī. a., kaṇa- mu.|]
[13 tthadi- mu . aṭī.|]
[14 dvayam- aṭī.|]
[15 padmā- baka. bakha., pīṭhā - mu.|]
[16 tu- baka. bakha. a. u.|]
[17 rṇatāṃ- aṭī.|]
[18 dvidhau- baka. bakha. a.|]
[19 dhye ha- baka., dhye tat- a.|]
[20 kṛtāvadheḥ- u., vṛttāvadhaiḥ- mu.|]
[21 saṃdhai- mu. aṭī. a.|]
[22 vyake- a., vyayoḥ- aṭī.|]
[23 ryasya- bakha., sthasya- a. u.|]
[24 raṃśasasaṃ- mu. baka. bakha.|]
[25 sthaṃ- a. u.|]
[26 kāṃśaṃ- baka. bakha.|]
[27 ddhomā- a. u.|]
[28 samitaṃ- mu. aṭī. baka.|]
[29 tadvacca- a. |]
[30 prabhāvīthī- baka. bakha. u.|]
[31 tam- baka. bakha. u.|]
[32 māṃśaṃ- baka. bakha.|]
[33 upa- u.|]
[34 ntāni- aṭī.|]
[35 paṅktitrayaṃ na dṛśyate- u.|]
[36 tṛṇaṃ- a.|]
[37 `tadbahirekayā........ catuṣṭayaṃ kuryāt' nāsti- a.|]
[38 kṛtyāta- a.|]
[39 madhyasūtrasya- mu.|]
[40 madhyasūtre- mu.|]
[41 rdhāṃśena- mu.|]
[42 śākhāṃśca- a.|]
[43 prayogaḥ- mu.|]

kṛtvaivamanusandhāya sarvātmatvena dehavat || 32 ||

rajāṃsi viddhi bhūtāni sitapītādikāni ca |
tanmātrāṇyupaśobhāni śobhāni karaṇāni tu || 33 ||

evaṃ sarvāṇi koṇāni sadvārāṇīndriyāṇi ca |
bahirāvaraṇaṃ yadvai sattvādyaṃ[1] tritayaṃ hi yat || 34 ||

manaḥ suvitatā vīthī garvaḥ[2] pīṭhamudāhṛtam |
dhīḥ padmaṃ tadadhiṣṭhātā bījātmā cinmayaḥ pumān || 35 ||
etanmaṇḍalasya bhagavaccharīratayā'trāpi prasiddhadehavad bhūtatanmātrāṇi[3] darśayati- kṛtvaivamityādibhiḥ || 32-35 ||
[1 sattvādya- mu. aṭī. bakha.|]
[2 garvaṃ- mu aṭī. a.|]
[3 mātrā nidarśa- mu.|]

amūrta īśvaraścātra tiṣṭhatyānandalakṣaṇaḥ |
yasya sandarśanādeva śaśvadbhāvaḥ prasīdati || 36 ||

sasaṅgānāmasaṅgānāṃ vapuṣpāte[1] kṛte sati |
prāyaśo muktibhājāṃ ca tviha janmaikaśeṣiṇām || 37 ||

deva āste jñatāṃ hitvā bahirantaśca karmiṇām |
anyathā dṛṣṭamātrād vai kathamāhlādameti vai || 38 ||

antaḥ[2]saṃvedanasamam astitvapratipādakam |
yadyat svalakṣaṇaṃ tattvaṃ tattat sarvatra [3]siddhigam || 39 ||
maṇḍale bhagavadavasthānaṃ sahetukamāha- amūrta ityādibhiḥ || 36-39 ||
[1 pṛṣpapāte- a. u.|]
[2 ataḥ- mu. aṭī.|]
[3 siddhagam- baka. bakha., sandhigam- mu. a.|]

vastutvena gṛhītvaivaṃ maṇḍalaṃ pūrvanirmitam |
nāmnā'bjanābhabhuvanaṃ[1] sarvaduḥkhakṣayaṅkaram || 40 ||

tatastasmin krameṇaiva[2] dhyātvaikaikaṃ niveśayet |
pūrvoddiṣṭena bījena tvākāraṃ pāra[3]meśvaram || 41 ||
evamabjanābhabhuvanākhyaṃ[4] maṇḍalaṃ parigṛhya tatra pūrvoktakrameṇa taddevān[5] tattadbījādimantrairniveśayedityāha- vastutveneti dvābhyām || 40-41 ||
[1 bhavanaṃ- a. |]
[2 ṇaivaṃ- mu. aṭī. a. |]
[3 parame- mu. aṭī. baka. a. u.|]
[4 khyama- a.|]
[5 tattaddevānāṃ- a.|]

athaivaṃ bhājitāt kṣetrāccaturaśrād mahāmate |
pūrvoddiṣṭāni dhiṣṇyāni yathā kāryāṇi tacchṛṇu || 42 ||
evaṃ maṇḍalalakṣaṇamuktvā kuṇḍalakṣaṇaṃ śrṛṇvityāha- atheti| evaṃ bhājitāt kṣetrāt pūrvaṃ maṇḍaloktaprakāreṇa sūtrapātairaṣṭādaśadhā vibhaktādityarthaḥ| pūrvoddiṣṭāni pūrvamārādhanaprakaraṇādiṣktānītyarthaḥ| dhiṣṇyāni vahnigṛhāṇi kuṇḍānīti yāvat || 42 ||

pañcamaṃ brahmakarmādyaṃ[1] marma prāgdiśyavasthitam |
aṃśaṃ dīrgheṇa tatsthena kuryāt sūtreṇa lāñchanam || 43 ||

ardhacandrasamākāraṃ bhāgayugmasya cāntare |
dakṣiṇottarabhāgābhyāṃ tadadhastatsamaṃ tathā || 44 ||

lāñchanadvitayaṃ kuryāt tiryaksaṃsthānasaṃsthitam |
bhāgadvādaśakasyaikyaṃ syāt paṅktidvitayād[2] yathā || 45 ||

brahmamarma[3] caturthaṃ yat saṃkhyāmānaṃ ca pūrvavat |
marma tasya ca pakṣasthāveka[4]marmāntarīkṛtau || 46 ||

tābhyāmavasthitenaiva sūtreṇaitat prajāyate |
punarmadhyād dvitīyaṃ yad marma co[5] rdhvaṃ pravartate || 47 ||

tasmād vai tryantarībhūtaṃ caturthaṃ pakṣayordvayoḥ |
marma tatsthena sūtreṇa vṛttārthe[6] pūrvavallikhet || 48 ||

brahmamarmaṇi ṣaṣṭhasya pratyagdiksaṃsthitasya ca |
marmaṇo'pyatha vai sūtraṃ kṛtvā tatsamprasārya ca || 49 ||

yāvad vṛttārthabudhna[7]sthaṃ śrṛṅgakoṭestu sannidhim[8] |
evaṃ sūtradvaye datte dhiṣṇyaḥ śaṅkhākṛtirbhavet || 50 ||
prathamaṃ śaṅkhakuṇḍalakṣaṇaṃ darśayan tatkuṇḍakṣetramadhyakhātasya śaṅkhākāratāsiddhyarthaṃ parito lāñchanakramamāha- pañcamamityārabhya dhiṣṇyaḥ śaṅkhākṛtirbhavedityantam| brahmakarmādyaṃ madhyama[9]rmaprārambhakamityarthaḥ| marma prākpaścimāyatasūtrasya dakṣiṇottarāyatasūtrasya ca[10] sandhisthānamityarthaḥ || 43-50 ||
[1 karmādyān mama- mu. aṭī., marmādyaṃ- baka. bakha.|]
[2 ttathā- mu. aṭī. a.|]
[3 karma- mu. aṭī. baka. bakha.|]
[4 karmā- mu. aṭī. a.|]
[5 cordhve- a. u.|]
[6 vṛttārdhe- a. u.|]
[7 dhnastha- mu. a., dhnasya- aṭī.|]
[8 dhiḥ - mu. aṭī.|]
[9 marmaka- a.|]
[10 `ca' nāsti- a.|]

tasya bhāgasamā kāryā lāñchanairmekhalā bahiḥ |
pūrvoktamarmagaiḥ sūtrairyathā tadavadhāraya || 51 ||

dvyaṃśadīrgheṇa sūtreṇa navacandrakalāsamam |
caturṇāmantareśānāṃ prāgdik kuryācca lāñchanam || 52 ||

īśavahnipadābhyāṃ tu vṛtta[1]turyāṃśasammite |
dve lāñchane same kuryādekabhāgādhike[2] tataḥ || 53 ||

tatsame hyapare dve vai yattadā[3] lāñchya lāñchanaiḥ |
dakṣiṇottarabhāgābhyāṃ pakṣāt sūtradvayaṃ kṣipet || 54 ||

kṛtvā saptamamarmasthaṃ pūrvoddiṣṭakrameṇa tu |
tatkhātasya bahiḥ śaṅkhākāramekhalānirmāṇaprakāramāha- tasya bhāgasametyārabhya pūrvoddiṣṭakrameṇa tvityantam || 51-55 ||
[1 vṛttāt kuryācca- a.|]
[2 dike tatam- mu. aṭī.|]
[3 yadā lāñchyaṃ - mu. aṭī. baka. bakha.|]

jīvasūtrasya pāścāttye bhāge pārśvadvaye sthitam || 55 ||

bhāgadvayaṃ dvayaṃ lāñchyaṃ yonyarthaṃ cārdhavṛttavat |
tacchṛṅgakoṭige sūtre kṛtvā te samprasārya ca || 56 ||

khātabhūbhāgaparyantaṃ tatpadād[1] vaṭapatravat |
jāyate sarvakuṇḍānāṃ yonirevaṃvidhā śubhā || 57 ||

bhāgārdhamānasūtreṇa yonerabhyantare[2] punaḥ |
ardhavṛttadvayaṃ dadyāt tadvat sūtradvayānvitam || 58 ||

khātasyāntargato varjyaścaturthāṃśastu koṣṭhakāt |
koṣṭhārdhaṃ nikhaneccheṣaṃ tatsamaṃ puroditam || 59 ||

dairghyāt pādādhikā kāryā yonirvai pṛṣṭha[3]tonnatā |
gajoṣṭhasadṛśī cāgrāt spṛśantī [4]daśanacchadam || 60 ||
tadbahiḥ paṅktimārabhya khātaparyantaṃ prāgādiṣu yoninirmāṇaprakāraṃ khātasya paritaḥ koṣṭhacaturthāṃśenaiṣṭhanirmāṇaprakāraṃ cāha- jīvasūtrasyetyārabhya spṛśantī daśanacchadamityantam| jīvasūtrasya madhyasūtrasyetyarthaḥ| pārśvadvaye madhyasūtrasya dakṣiṇavāmabhāgayorityarthaḥ| tatsamaṃ nikhanet| khātabhūbhāgavistārāyāmatulyaṃ khātaṃ kuryādityarthaḥ| athavā puroditaṃ "tryaṃśenārdhena[5] vāṃśena khātād vyāso vidhīyate" (6/77) iti nityāgnikāryaprakaraṇo[6]ktaṃ vetyarthaḥ| evamevoktaṃ pārameśvare'pi-
khātārthamantarāvṛttādantaraṃ nikhanet samam ||
tripādamardhapādaṃ (26/12-13) iti|
daśanacchada[7]moṣṭhamityarthaḥ || 55-60 ||
[1 tatpadā- bakha. a. u.|]
[2 rābhya- mu. aṭī. baka. bakha.|]
[3 pṛṣṭha unnatā- mu. aṭī. baka.|]
[4 radana- a.|]
[5 nārdhāṃśato vāpi- mu.|]
[6 ṇoktamive- mu.|]
[7 damiṣṭa- a.|]

purobhāgacaturthāṃśaṃ yoneragrād visṛjya tu |
dadyāt prāksūtrasambandhaṃ sūtrāṇāṃ dvitayaṃ param || 61 ||
pūrvoktalāñchanānusāreṇa khātārthamekaṃ tadbahiroṣṭhārthamekaṃ tadbahirmekhalārthamekamiti sūtratrayaṃ dadyādityāha- purobhāgeti || 61 ||

anupātena vai tābhyāmagrāt saṅkocamācaret |
bhāgapaṅktitrayeṇaiva mekhalātritayaṃ bahiḥ || 62 ||

sampādya caturaśraṃ tu śaṅkhaṃ tattri[1]tayopari |
āśaṅkhaṃ mekhalānāṃ tu pronnatatvaṃ [2]svavistṛteḥ || 63 ||
oṣṭhādyaṅgānāṃ krameṇa saṃkocamāha- anupāteneti| evamuktaṃ pārameśvare'pi-
"mekhalāvadhiparyantaṃ nīcānyaṅgāni mīlayet" (26/23) iti|
makhalātrayanirmāṇamāha- bhāgapaṅktitrayeṇeti sārdhena || 62-63 ||
[1 tu trita- mu. aṭī., tatra tatho- mu. aṭī.|]
[2 savi- bakha.|]

mekhalānāṃ tu śaṅkhasya yanmadhye[1]śricatuṣṭayam |
taccakracihnitaṃ kuryāt tallakṣaṇamathocyate || 64 ||

brahmamarmaniruddhena caturbhāgasamena tu |
khātārthaṃ prāg bhramaṃ dadyāt kṣetramadhye[2] mahāmate || 65 ||

bahirbhāgasamānābhistadbahirdvyaṃśavistṛtam |
arakṣetraṃ[3] ca tasyāpi nemibhāgasamā bahiḥ || 66 ||

bhāgena tadbahistvekā caturaśrā ca mekhalā |
bhrāmya[4] madhyādarakṣetraṃ vṛttenaikena vai punaḥ || 67 ||

tataḥ[5] sūtrāṣṭakaṃ dadyād digvidiksaṃsthitaṃ purā |
tasya cāntargataṃ paścādaṣṭakaṃ pātayet param || 68 ||

tatasteṣāṃ samāpādyam[6] aratvamamalekṣaṇa |
antarvṛttanirodhena pratisūtrasya pakṣayoḥ || 69 ||

sūtreṇa lāñchanaṃ[7] kuryānnābhinemibhramāvadheḥ |
ekāṃśādardhamānaṃ ca nemivṛttasya cāntare || 70 ||

dvābhyāṃ dvābhyāmarābhyāṃ tu madhye kuryāt pradhiṃ pradhim |
vistārapronnatā nābhiḥ kūrmapṛṣṭhopa[8]mā'raka || 71 ||

nemiṃ[9] darpaṇavat kuryāt[10] tvīṣannimnāvasānataḥ |

atha cakrakuṇḍalakṣaṇamāha- mekhalānāṃ tu śaṅkhasyetyārabhya śiṣṭaṃ puroditaṃ[11] sarvamityantam| atra pratisūtra(sya) pakṣayoḥ sūtreṇa lāñchanaṃ kuryādityaralakṣaṇamuktam| pārameśvare- "matsyavallācchanaṃ kuryāt" (26/21) iti vyaktamuktaṃ jñeyam || 64-72 ||

[1 dhye śrī- aṭī. u.ya|]
[2 araṃ kṣatra- mu., arakṣatraṃ - aṭī.|]
[3 araṃ kṣatra- mu., arakṣatraṃ - aṭī.|]
[4 bhrāmamadhyāvara- mu. aṭī.|]
[5 tatra- u.|]
[6 pādyā- a. aṭī.|]
[7 lāñchane- mu. aṭī.|]
[8 pamā'rakaḥ - mu. aṭī., pamāḥkarāḥ- baka. bakha.|]
[9 nemirda- baka. bakha. a., nemī da- u.|]
[10 kāryā- baka. bakha.|]
[11 ditami- a.|]

śiṣṭaṃ puroditaṃ sarvam atha padmākṛtiṃ śrṛṇu || 72 ||

bhāgārdhaṃ bhrāmayennābherbahiḥ kesarasiddhaye |
bhrāmayedaparaṃ cārdhamarakṣetrasya bāhyagam[1] || 73 ||

nītvā lopamanenaiva vidhinā nemimaṇḍalam |
arasūtrāśritaṃ kuryāt tataḥ[2] padmadalāṣṭakam || 74 ||

kesarabhramaruddhena sūtreṇārdhendulakṣaṇam |
tacchṛṅgakoṭisaṃsthena paridherbāhyakena[3] tu || 75 ||

sūtradvayena patrāgraṃ kuryād brahmabhramāvaneḥ[4] |
nirantarāṇāmāmūlāt kesarāṇāṃ mahāmate || 76 ||

karṇikocchrāya[5]tulyānāṃ vibhāgaṃ janayet sphuṭam |
śaṅkhakoṇacatuṣke tu śeṣaṃ pūrvavadācaret || 77 ||
padmakuṇḍalakṣaṇamāha- atha padmākṛtiṃ śrṛṇvityārabhya śeṣaṃ pūrvavadācaredityantam || 72-77 ||
[1 bāhyataḥ - baka. bakha., bāhukam- a.|]
[2 `tataḥ padma...... patrāgraṃ kuryād' nāsti- a.|]
[3 gena- u.|]
[4 vane- baka. bakha. u.|]
[5 cchraya- mu. aṭī. baka. bakha.|]

yonimekena bhāgena caturbhirmekhalāgaṇam |
khātaṃ pūrvasamaṃ kintu vṛtte vṛttāstu mekhalāḥ ||
caturaśre tadākārā ityuktaṃ kuṇḍapañcakam || 78 ||
vṛttacaturaśrakuṇḍayorlakṣaṇamāha- yoniriti sārdhena || 78 ||

kālamāhutisaṃkhyāṃ ca homadravyaprabhūtatām |
jñātvaivamekahastāt tu kuryādaṣṭakarāvadhi || 79 ||
homādhikyānusāreṇa kuṇḍavistārābhivṛddhimāha- kālamiti| atraikahastādārabhyāṣṭahastaparyantamekaikāṅgulavṛddhyā navaṣaṣṭyuttara[1]śatasaṃkhyākamānabhedā jñeyāḥ| pārameśvare dvādaśāṅgulamārabhyāṣṭahasta[2]paryantamekāśītyadhikaśatasaṃkhyākamānabhedā uktāḥ-
ādvādaśāṅgulānmānādekaikāṅgulavardhanāt |
dvicaturhastaparyantamekāśītyadhikaṃ śatam ||
eteṣvekataraṃ proktamanyeṣāmevameva hi || (26/28-29)
iti||
dvādaśāṅgulamārabhya kuṇḍamānābhivṛddhiravaśyamapekṣitā| yato'tra pratiṣṭhāprakaraṇe-
[3]hrāsādaṅgulayugmasya yāvadvai ṣoḍaśāṅgulam |
syāt ṣaṭkare gṛhe kuṇḍaṃ kāryā mekhalādhikā || (25/14)
iti ṣoḍaśāṅgulakuṇḍamapyuktam| evametāvatsaṃkhyākahoma etāvanmānamitaṃ kuṇḍamiti vyaktamuktaṃ jayākhye-
śatārdhasaṃkhyāhome ca kuṇḍaṃ syād dvādaśāṅgulam ||
home [4]sāṣṭaśate caiva muṣṭyaratnisamaṃ bhavet |
home [5]cārdhaśate caiva sāratniḥ sakaniṣṭhikaḥ[6] ||
hastaṃ[7] sahasrahome tu ayutākhye dvihastakam |
lakṣahome caturhastaṃ koṭihome'ṣṭahastakam || (15/12-14) iti|
dvādaśāṅgulādikuṇḍānāṃ mekhalāpramāṇamapi tatraiva spaṣṭamuktam-
pramāṇaṃ mekhalānāṃ ca [8]yavadvādaśasaṃmitam ||
dvādaśāṅgulamānasya kuṇḍasya parikīrtitam |
vistāratulyamucchrāyo mekhalānāṃ mahāmate ||
mekhalātritayaṃ caivamekīkṛtya tu jāyate |
vistārastu tatocchrāyaḥ[9] sārdhaṃ tu caturaṅgulam[10] ||
ratnimātrasya kuṇḍasya mekhalādvyaṅgulāḥ smṛtāḥ |
aṅgulaṃ[11] sakaniṣṭhasya kuṇḍasyārdhottaraṃ[12] dvayam ||
tryaṅgulā hastamātrasya kuṇḍasya samatā smṛtā[13] |
dvihastasya dvijaśreṣṭha mekhalāścaturaṅgulāḥ ||
caturhastasya kartavyāḥ sarvāścaiva ṣaḍaṅgulāḥ |
aṣṭāṅguliśca kuṇḍasya aṣṭahastasya kīrtitāḥ || (15/16-21)
iti || 79 ||

[1 nava- a.|]
[2 mārabhya parya- a.|]
[3 hṛdā- a., hrādā- mu.|]
[4 cāṣṭa- a.|]
[5 sārdha- mu.|]
[6 ṣṭhikā- mu.|]
[7 aṣṭaṃ- a.|]
[8 yāvad dvā- a. mu.|]
[9 cchrāye- a. mu.|]
[10 laiḥ - a. mu.|]
[11 - a. mu.|]
[12 dvayaṃ- a.|]
[13 spṛhā- a.|]

iti [1]śrīpāñcarātre śrīsātvatasaṃhitāyāṃ yāgakuṇḍavidhi[2]rnāma ekādasaḥ paricchedaḥ ||

tathā caivaṃ kuṇḍanirmāṇaprakāraḥ- kuṇḍasthānaṃ pūrvaṃ maṇḍaloktaprakāreṇa sūtrapātairaṣṭādaśadhā vibhajya tatra madhyamā[3]nmarmasthānāt pañcamaṃ prākdiksthaṃ[4] yanmarma tatsaṃsparśānāmekakoṣṭhadīrgheṇa sūtreṇa koṣṭhadvaye'rdhacandrākāraṃ lāñchanaṃ kṛtvā tadadhaḥpaṅktidvaye koṣṭhadvādaśakasyaikyasiddhyarthaṃ taddaśakād bahirdakṣiṇakoṣṭhadvaye taduttarakoṣṭhadvaye ca pūrvavadardhacandrākāraṃ lāñchanadvayaṃ tiryagvilikhya madhyāccaturthaṃ yanmarma taddakṣiṇabhāgastha[5]marmadvayāvasthitena sūtreṇa tadvāmabhāgamarmadvayāvasthitena sūtreṇa ca pūrvaṃ vilikhitamardhacandrākāralāñchanatrayaṃ caikīkṛtya punarmadhyād dvitayamūrdhvasthaṃ yanmarma tasmāt tryantarībhūtaṃ caturthaṃ dakṣi(ṇaṃ? ṇa)pārśvasthaṃ vāmapārśvasthaṃ ca yanmarma tadavasthitena sūtreṇa pūrvavad dakṣiṇakoṣṭhadvaye vāmakoṣṭhadvaye cārdhacandrākāraṃ lāñchanadvayaṃ tiryagvilikhet| evaṃ kṛte pūrvoktadvādaśakasyādhaḥpaṅktidvaye'pi bhāgadvādaśakasyaikyaṃ bhavati| atha paścimadiśi madhyāt ṣaṣṭhasya marmaṇaḥ sūtradvayaṃ prasārya pūrvoktayordakṣiṇottarabhāgasthārdhacandrākāralāñchanayoḥ śrṛṅgāgrābhyāṃ saha yojayet| evaṃ kṛte śaṅkhākāratā siddhyati|
evaṃ khātārthaṃ parito lāñchanaṃ kṛtvā tadbahistathaiva śaṅkhākāraikabhāgamiti mekhalāsiddhyarthaṃ prāgdiśi koṣṭhadvayadīrgheṇa sūtreṇa koṣṭhacatuṣṭaye'rdhacandrākāraṃ lāñchanaṃ kṛtvā tathaivaiśā[6]nyakoṇa āgneyakoṇe ca koṣṭhapañcake lāñchanadvayaṃ kṛtvā tadadhaḥ pārśvadvaye'pi koṣṭhacatuṣṭaye pūrvavad dve lāñchane vilikhya pūrvoktarītyā paścimabhāgasthasaptamarmaṇaḥ sūtradvayaṃ prasārya pūrvoktalāñchanadvayayoḥ śrṛṅgāgrābhyāṃ saha yojayet| evaṃ kṛte mekhalārūpaṃ siddhyati|
atha pāścāttye [7]bhāge yonisiddhyarthaṃ madhyasūtradakṣiṇabhāgakoṣṭhadvaye vāmabhāgakoṣṭhadvaye cārdhacandrākāralāñchanadvayaṃ vilikhya dakṣiṇalāñchanasya dakṣiṇaśrṛṅgāgra ekaṃ sūtraṃ vāmabhāgasthalāñchanasya vāmaśrṛṅgāragreṇaikaṃ sūtraṃ saṃyojya taddvayamapi vaṭapatravat khātabhāgaparyantaṃ prasārayet| evaṃ kṛte yoniḥ siddhyati| iyaṃ yonirvakṣyamāṇakuṇḍānāmapi sādhāraṇā[8] |
punastadyonerabhyantare madhyasūtrasya dakṣiṇakoṣṭhe ca koṣṭhārdhamānasūtreṇa pūrvavadardhacandrākāraṃ lāñchanadvayaṃ vilikhya pūrvavat tayoḥ śrṛṅgāgrābhyāṃ sūtradvayaṃ prasārayet| atha khātasya parita oṣṭhasiddhyarthaṃ khātasyāntaḥ parita ekaṃ koṣṭhaṃ caturdhā vibhajya teṣvekaṃ bhāgaṃ visṛjya śeṣaṃ sarvamapi khātabhāgavistārasamaṃ tattryaṃśamardhaṃ nikhanet| pūrvoktayonidairghyāt sapādakoṣṭhadvayamitā[9] pṛṣṭhato [10]gajoṣṭhasadṛśī pūrvoktamoṣṭhaṃ spṛśantī [11]satī kartavyā| evaṃ ca khātapradeśe parito yonyagre pūrvoktarītyā koṣṭhacaturthāṃśaṃ visṛjya khātārthaṃ śaṅkhākāraṃ sūtraṃ pūrvavad datvā tadanantaramoṣṭhārthamekaṃ sūtraṃ mekhalārthamekaṃ sūtraṃ ca dadyāt| ūrdhve oṣṭhaṃ tadadho mekhalā yathā syāt tathā tatsūtrayoḥ pātaṃ saṃkucitaṃ kuryāt| tadbahiḥ paritaḥ paṅktitrayeṇa caturaśraṃ mekhalātrayaṃ kuryāt| śaṅkhāntānāṃ mekhalānāmaunnatyaṃ tu kuṇḍavistārasamaṃ kuryāt |
iti śaṅkhakuṇḍalakṣaṇam ||
atha cakrakuṇḍalakṣaṇamucyate- pūrvoktaprakāreṇāṣṭādaśadhā vibhakte caturaśre kṣetre[12] madhye marmasthāne sūtraṃ saṃsthāpya madhyāt pañca[13]marekhāsparśinā sūtreṇaikaṃ maṇḍalaṃ vilikhya punaḥ ṣaṣṭharekhāsparśinā sūtreṇaikaṃ vṛtta[14]māpādya punarnavamarekhāsparśinā sūtreṇaikaṃ vṛttaṃ kuryāt| teṣu prathamaṃ maṇḍalaṃ khātārthaṃ dvitīyaṃ nābhisthānaṃ tṛtīyamarasthānaṃ caturthaṃ nemisthānamiti jñeyam| tadbahiḥ paṅktau caturaśrā ekaiva mekhalā kartavyā| pūrvoktamarasthānaṃ madhyāt punarekena vṛttena paribhrāmya tatra prāgādidikṣvāgneyādividikṣu ca sūtrāṣṭakaṃ datvā teṣāmaratvasiddhyarthamanta[15]rvṛttaniruddhena sūtreṇa pratisūtrasya pakṣayornābhivṛttaparyantaṃ nemivṛttaparyantaṃ ca matsyavallāñchanaṃ kṛtvā nemivṛttasyāntare dvayordvayorarayormadhye ekaikaṃ pradhiṃ kuryāt| atra nābhiḥ kuṇḍavistārasadṛśocchrāyā kūrmapṛṣṭhasadṛśī kāryā| nemirdarpaṇasadṛśyagre īṣannimnā ca kartavyā| anyat sarvaṃ pūrvavat kuryāt|
iti cakrakuṇḍalakṣaṇam||
atha padmakuṇḍalakṣaṇamucyate- tatrāpi cakrakuṇḍavat prathamaṃ maṇḍalaṃ khātārthaṃ kṛtvā dvitīye nābhimaṇḍale bhāgārdhaṃ[16] karṇikāsiddhyai aparārdhaṃ[17] keśarasiddhyai dvedhā maṇḍalīkṛtyā'rakṣetrasya bahirevameva nemimaṇḍalaṃ dvedhā kṛtvā prathamabhāgamarakṣetreṇa sahaikīkuryāt| uttarabhāgaṃ patrāgrasiddhyai sthāpayet| arakṣetre'ṣṭadalasiddhyarthaṃ prāgādyaṣṭadikṣvapi kesaramaṇḍalaruddhena sūtreṇā'rdhacandrākāraṃ lāñchanadvayaṃ (dvayaṃ?) parasparābhimukhaṃ kṛtvā tacchṛṅgāgrasaṃsthitena dalamaṇḍalabāhyagena[18] sūtradvayena patrāgraṃ kuryāt| āmūlānnirantarāṇāṃ karṇikocchrāyatulyānāṃ kesarāṇāṃ vyaktaṃ yathā tathā vibhāgaṃ janayet| patrāgramaṇḍalād bahiścatuṣkoṇeṣu śaṅkhacatuṣṭayaṃ kuryāt| śeṣaṃ pūrvavat|
iti padmakuṇḍalakṣaṇam ||
atha vṛttacaturaśrayorlakṣaṇamucyate- pūrvoktarītyā'ṣṭādaśadhā vibhakte kṣetre madhye pūrvavaccatuḥṣaṣṭikoṣṭhāni khātārthaṃ vihāya tadbahireka(dhā?) paṅktyā yonikalpanaṃ caturbhiḥ paṅktibhirmekhalācatuṣṭayakalpanaṃ ca kuryāt| kintu khātaṃ mekhalāśca vṛtte kuṇḍe vṛttākārāścaturaśre tadākārā iti jñeyam| oṣṭhaṃ yoniṃ cānayoḥ kuṇḍayorapi pūrvavadeva kuryāt |
iti kuṇḍapañcakalakṣaṇāni||

iti śrīmauñjyāyanakulatilakasya yadugirīśacaraṇakamalārcakasya
yogānandabhaṭṭācāryasya tanayena alaśiṅgabhaṭṭena viracite
sātvatatantrabhāṣye ekādaśaḥ paricchedaḥ ||

[1 pañca- u.|]
[2 vidhirekā- u.|]
[3 madhyamāna- a.|]
[4 diksaṃsthaṃ- a.|]
[4 gasthaṃ marma - a.|]
[5 tathaive- a.|]
[6 bhāgayoni- a.|]
[7 raṇa- a.|]
[8 miti- a.|]
[9 `gaja' nāsti- a.|]
[10 sati- a.|]
[11 kṣetramadhye- a.|]
[12 pañcarekhā- a.|]
[13 `vṛttamāpādya...... sūtreṇaikaṃ' nāsti- a.|]
[14 mantarvṛddhiniruktena- a.|]
[15 bhāgārthaṃ- a.|]
[16 rārthaṃ- a.|]
[17 kena- a.|]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Sattvata-samhita Chapter 11

Cover of edition (2009)

Isvarasamhita in Five Volumes
by V. Varadachari and G. C. Tripathi (2009)

1598 pages; [Publisher: Indira Gandhi National Centre for the Arts and Motilal Banarsidass Publishers Pvt. Ltd.] Sanskrit Text with English Translation

Buy now!
Cover of edition (2009)

Satvata Samhita with the Commentary of Alashinga Bhatta
by (2009)

715 pages; [Volume II] सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]

Buy now!
Cover of edition (2007)

Satvata Samhita: A Pancaratra Agama
by Sudhakar Malaviya (2007)

775 pages; Sanskrit Text with Hindi Translation; सात्वतसंहिता (संस्कृत एवम् हिन्दी अनुवाद) [Publisher: Chowkhamba Sanskrit Series Office]; ISBN: 978817080244x

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: