Satvata-samhita [sanskrit]

78,524 words

The Sanskrit text of the Satvata-samhita, one of the earliest available work from the Pancaratra tradition possibly dating as early as the 5th century A.D. Another text, the Ishvara-samhita, is supposed to be a shorter (simpler) version of this Satvatasamhita. This edition includes the nineteenth-century commentary (bhashya) by Alashinga-bhatta . Alternative titles: Sātvatasaṃhitā (सात्वतसंहिता, Satvatasamhita), Sātvata-saṃhitā (सात्वत-संहिता, Satvata-samhita), Sāttvatasaṃhitā (सात्त्वतसंहिता), Sāttvata-saṃhitā (सात्त्वत-संहिता), Alaśiṅgabhaṭṭaviracitabhāṣyopetā (अलशिङ्गभट्टविरचितभाष्योपेता) or Alaśiṅgabhaṭṭa (अलशिङ्गभट्ट, Alashingabhatta, Alasingabhatta, Alasinga)

ekādaśaḥ paricchedaḥ
nārada[1] uvāca[2]

śrutvaivamacyutamukhād vanamālī munīśvarāḥ |
punaḥ sañcodayāyāsa yadākarṇayatādya tat || 1 ||
athaikādaśaparicchedo vyākhyāsyate| atra saṃkarṣaṇena bhagavān yatsaṃpṛṣṭastadākarṇayatetyāha- śrutveti || 1 ||
[1 `nāradaḥ' nāsti- a.|]
[2 `uvāca' nāsti u. vihāya sarvatra|]

saṅkarṣaṇa uvāca[1]
yathāvajjñātumicchāmi maṇḍaladhyānalakṣaṇam |
bhagavan bhavabhītānāmupakārāya tadvada || 2 ||
saṃkarṣaṇaḥ pṛcchati- yathāvaditi || 2 ||
[1 `uvāca' nāsti u. vihāya sarvatra|]

śrībhagavānuvāca[1]
saṃsādhya yaṣṭiyogena sūtrāt [2] pūrvāpare purā |
taddigdvayāntare dadyāt [3]prāg vai sūtracatuṣṭayam[4] || 3 ||

samāṃśena dvidhā kṛtvā sphuṭaṃ[5] madhyāt [6]tadaṅkya ca |
sādhitenārdhamānena prākpratyaksthena tantunā || 4 ||

dakṣiṇottarabhāgābhyāṃ samutpādya catuṣpathau |
sūtraṃ pūrvāparasamaṃ kṛtvā tadupari kṣipet || 5 ||

punarardhasamaṃ dikṣu datvā koṇacatuṣṭayam |
catuṣpathacatuṣkeṇa[7] nayed bhaktiṃ[8] prasārya[9] vai || 6 ||

samaṃ[10] sūtracatuṣkaṃ ca caturaśrāśrasiddhaye |
tadvibhajyāṣṭadaśabhiścaturdikṣu padaiḥ samaiḥ || 7 ||

kṣipet sūtragaṇaṃ tatra ghaṭikāreṇa[11] rañjitam |
madhye padmāvaniṃ kuryād bhāgapaṅktitraye kramāt || 8 ||

tadbahiḥ padapaṅktyā tu pīṭhamaṣṭadiganvitam |
tasya bhāgacatuṣkotthaṃ[12] dikcatuṣkaṃ prakalpya ca || 9 ||

vidikcatuṣkaṃ tripadaṃ paṅktyā pīṭhapradakṣiṇam |
pradakṣiṇaṃ kṣiperbāhmāccatuṣkaṃ dikcatuṣṭayāt || 10 ||

caturṇāṃ tu caturṇāṃ tu bāhyād bāhyaṃ dvayaṃ dvayam |
śodhayitvā tu tadbāhyāccatuṣkaṃ dvārasiddhaye || 11 ||

catuṣṭayaṃ krameṇaiva bhūyo dikṣu padaṃ padam[13] |
sabāhyābhyantaragataṃ śodhanīyaṃ prayatnataḥ || 12 ||

punaḥ sarvapadābhyāṃ tu ṣaṭkaṃ ṣaṭkaṃ tu cāntarāt |
saṃmārjya pūrṇaśobhārthaṃ tatra raktotpalāṣṭakam || 13 ||

yathā dikṣa sthitaṃ kuryāt pūjanāya divaukasām |
bāhyasthapada[14]pārśvāt tu trīṇi trīṇi ca[15] lopayet || 14 ||

trayāṇāmantarasthaṃ yatpadamekātmatāṃ[16] nayet |
upaśobhaṃ tu taṃ viddhi kuryānnīlābjabhūṣitam || 15 ||

pañcakaṃ pañcakaṃ koṇād vīthau[17] nītvā layaṃ purā |
śeṣaiḥ koṇaṃ tu nirvartya sāntaraṃ ca tato bahiḥ || 16 ||

dadyāt sūtratrayaṃ caiva madhye'tha[18] kamalaṃ likhet |
ṣaṭtriṃśaddalasaṃyuktaṃ tasya lakṣaṇamucyate || 17 ||

pīṭhāvanisamīpe tu caturthāṃśapadāt purā |
samuddhṛtya bhramaṃ kuryād brahmasthānācca tantunā || 18 ||

diksūtrāṇāṃ caturṇāṃ tu ekaikaṃ hi yadantaram |
vṛttāvadheḥ[19] samairbhāgaiḥ patrasaṃkhyai[20]rvibhajya ca || 19 ||

ṣaḍbhirhīnaṃ śataṃ sārdhaṃ sūtrāṇāṃ tatra nikṣipet |
sūtraṃ prākpadasaṃsthaṃ yat tadāśrityābjapallavam || 20 ||

kuryād bhāgacatuṣkeṇa yathā tadavadhāraya |
savyāpasavye[21] ye sūtre antarasya[22] nirantare || 21 ||

tayoraṃśaṃ[23] samaṃ kuryād dalāgrādaṅkamantare |
taduddeśāt tu sūtreṇa tadaṅkāntargatena ca || 22 ||

ardhacandradvayaṃ kuryāt tena sūtreṇa vai samam |
punarabhyantare sūtraṃ tatsūtrābhyāṃ nirodhya ca || 23 ||

patrāgramānayet tasmād bahistaṃ[24] śrṛṅgasannidheḥ |
lāñchyamānaṃ dalāgraṃ tu vidhinānena siddhyati || 24 ||

dalāgrabrahmadeśābhyāṃ turīyāṃśena cāntarāt |
bhrāmya vai karṇikāvṛttaṃ dvyaṃśamānena kesaram || 25 ||

dalāgragāṃśaṃ[25] vai madhyād vyomārthaṃ[26] bhrāmayet tataḥ |
kṛtvaivaṃ varṇakaiḥ pūtaiḥ pūraṇīyaṃ mahojjvalaiḥ || 26 ||

uccāgravitatāṃ pītāṃ sabījāṃ viddhi karṇikām |
rekhānvitāni patrāṇi sarvāṇi susitāni ca || 27 ||

kesaratritayaṃ kuryāt patre patre'ruṇaprabham |
dalāntarālamasitaṃ[27] vṛttabāhyaṃ jvalatprabham || 28 ||

sitāni pīṭhakoṇāni raktaṃ [28]taddikcatuṣṭayam |
rājopalaprabhāṃ[29] vīthīṃ patramālādyalaṅkṛtām[30] || 29 ||

paścimāṃśād[31] vinā sarvadvārāṇyambujapatravat |
kṛṣṇāni sarvaśobhāni dvāroddeśasthitāni ca || 30 ||

tadardhākṛtitulyāni tūpa[32]śobhāni garbhavat |
koṇāni kesarā[33]bhāni sitāśaṅkhānvitāni ca || 31 ||

[34]śoṇahemādivarṇaṃ ca kramād rekhāgaṇaṃ bahiḥ |
tena pṛṣṭo bhagavān pūrvaṃ maṇḍalalakṣaṇamāha- saṃsādhya yaṣṭiyogenetyārabhya kramād rekhāgaṇaṃ bahirityantam| asyaivaṃ prayogaḥ- saṃsādhya yaṣṭiyogenetyādyuktaprakāreṇa vedikoparibhāgaṃ sūtrapātādinā caturaśrīkṛtya tatkṣetraṃ samairaṣṭādaśapadairvibhajya ghaṭikāreṇa rañjitaṃ sūtragaṇaṃ[35] tatra prakṣipya madhye paṅktitrayasya ṣaṭtriṃśatkoṣṭheṣu padmaṃ kuryāt| [36]tadbahirekayā paṅktyā pīṭhaṃ kuryāt| tatra caturbhiścaturbhiḥ koṣṭhaiḥ prāgādidikcatuṣṭayaṃ tribhistribhiḥ koṣṭhairāgneyādividikcatuṣṭayaṃ kuryāt| tadbahirekayā paṅktyā pradakṣiṇavidhiṃ kṛtvā tadbahiḥ paṅktidvaye pūrvādidikṣu pūrṇaśobhācatuṣṭayasiddhyarthaṃ prāgādiṣvantaḥpaṅktyāṃ koṣṭhacatuṣkaṃ bahiḥpaṅktyāṃ koṣṭhadvikaṃ caikīkṛtya[37] tadbahiḥ pūrvādiṣu paṅktidvayasthakoṣṭhacatuṣkeṇa caturddhārāṇi parikalpya pūrṇaśobhāpārśvayorardhaśobhāsiddhyarthaṃ bahiḥpaṅktyāṃ koṣṭhadvikamantaḥpaṅktyāmekaṃ koṣṭhaṃ caikīkṛtya prāgādipūrṇaśobhācatuṣke raktotpalāṣṭakamardhaśobhāṣṭake nīlotpalāṣṭakaṃ ca vilikhet| āgneyādividikṣu upaśobhayorantarāle'ntaḥpaṅktisthaṃ koṣṭhapañcakaṃ vīthyā sahaikīkṛlpa bahiḥpaṅktisthakoṣṭhasaptakena koṇāni tadbahiḥ paṅktidvaye sāntaraṃ rekhātrayaṃ kṛtvā madhye ṣaṭtriṃśaddalasaṃyuktaṃ kamalaṃ likhet |
tatprakāraḥ- pīṭhāvanisamīpe pādāccaturthāṃśaṃ vihāya brahmasthānagatena tantunā bhramaṇaṃ kṛtvā tadvṛttamadhye pūrvapaścimāyatamekaṃ sūtraṃ tadupari dakṣiṇottarāyatamekaṃ sūtraṃ ca datvā diksūtrāṇāṃ caturṇāmekaikaṃ yadantarālaṃ tadvṛttāvadheḥ samairbhāgairnavadhā navadhā vibhajyaikaikaṃ bhāgaṃ punaścaturdhā caturdhā vibhajya sūtrāṇi prakṣipet| āhatya catuścatvāriṃśaduttaraśatasūtrāṇi bhavanti| tatra prākdiksūtramārabhya caturbhiścaturbhirbhāgairekaikaṃ dalaṃ kuryāt|
tatprakāraḥ- ekasmin bhāge [38]madhyamasūtrasya dakṣiṇabhāgayoravyavahite ye sūtre, tayorantarālaṃ yatpramāṇaṃ tatprāṇasamaṃ dalāgrānma[39]dhyamasūtre lāñchanaṃ kṛtvā tallāñchanāntargatena sūtreṇa dalāgramārabhya savyadakṣiṇayorardhacandrākārarekhādvayaṃ vilikhya punarabhyantarasthaṃ sūtraṃ tadrekhābhyāṃ saṃyojya tasmāt| śṛṅgāsaṃnidherbahiḥ patrāgraṃ cānayet| tato dalāgrabrahmadeśayorantarālaṃ yatpramāṇaṃ taccaturbhāṃśena[40] madhyāt karṇikārthaṃ maṇḍalaṃ paribhrāmya taddviguṇamānena kesarārthaṃ vṛttaṃ paribhrāmya dalāgrāṃśamadhye'pi vyomārthamekaṃ maṇḍalaṃ paribhrāmayet| evaṃ kṛtvā tato varṇapūraṇaṃ kuryāt|
tatprakāraḥ- karṇikāṃ pītavarṇena, pīṭhadikcatuṣṭayaṃ ra(tne?kte)na, tatkoṇacatuṣkaṃ śvetena, pradakṣiṇavidhiṃ kṛṣṇavarṇenāpūrya, vīthyāṃ nānāvarṇaiḥ patramālādīṃśca vilikhya, paścimāṃśaṃ vinā sarvadvārā(ṇi) api madhyasthitakamalavat śvetena, pūrṇaśobhācatuṣṭayamapi kṛṣṇavarṇena, ardhaśobhāṣṭakaṃ kamalagarbhavat pītena, koṇāni kesaravad raktena cāpūrya, koṇeṣu śvetarekhābhiḥ [41]śaṅkhāṃśca vilikhya, raktapītaśvetavarṇaiḥ krameṇa rekhātrayaṃ pūrayet| evaṃ maṇḍalalekhana[42]prakāraḥ || 3-32 ||

[1 `uvāca' nāsti u. vihāya sarvatra|]
[2 sūryāt- mu. a. u.|]
[3 prāgvat- a.|]
[4 ṣkakam- baka. bakha., ṣkaram- a. u.|]
[5 sphuṭama- baka. bakha.|]
[6 dantya- mu. baka.|]
[7 ṣkośaṃ- u.|]
[8 vyaktiṃ- mu. baka. bakha. a.|]
[9 prasādhya- u.|]
[10 sama- mu. aṭī.|]
[11 tu- aṭī.|]
[12 reṇu- mu. aṭī. a., kaṇa- mu.|]
[13 tthadi- mu . aṭī.|]
[14 dvayam- aṭī.|]
[15 padmā- baka. bakha., pīṭhā - mu.|]
[16 tu- baka. bakha. a. u.|]
[17 rṇatāṃ- aṭī.|]
[18 dvidhau- baka. bakha. a.|]
[19 dhye ha- baka., dhye tat- a.|]
[20 kṛtāvadheḥ- u., vṛttāvadhaiḥ- mu.|]
[21 saṃdhai- mu. aṭī. a.|]
[22 vyake- a., vyayoḥ- aṭī.|]
[23 ryasya- bakha., sthasya- a. u.|]
[24 raṃśasasaṃ- mu. baka. bakha.|]
[25 sthaṃ- a. u.|]
[26 kāṃśaṃ- baka. bakha.|]
[27 ddhomā- a. u.|]
[28 samitaṃ- mu. aṭī. baka.|]
[29 tadvacca- a. |]
[30 prabhāvīthī- baka. bakha. u.|]
[31 tam- baka. bakha. u.|]
[32 māṃśaṃ- baka. bakha.|]
[33 upa- u.|]
[34 ntāni- aṭī.|]
[35 paṅktitrayaṃ na dṛśyate- u.|]
[36 tṛṇaṃ- a.|]
[37 `tadbahirekayā........ catuṣṭayaṃ kuryāt' nāsti- a.|]
[38 kṛtyāta- a.|]
[39 madhyasūtrasya- mu.|]
[40 madhyasūtre- mu.|]
[41 rdhāṃśena- mu.|]
[42 śākhāṃśca- a.|]
[43 prayogaḥ- mu.|]

kṛtvaivamanusandhāya sarvātmatvena dehavat || 32 ||

rajāṃsi viddhi bhūtāni sitapītādikāni ca |
tanmātrāṇyupaśobhāni śobhāni karaṇāni tu || 33 ||

evaṃ sarvāṇi koṇāni sadvārāṇīndriyāṇi ca |
bahirāvaraṇaṃ yadvai sattvādyaṃ[1] tritayaṃ hi yat || 34 ||

manaḥ suvitatā vīthī garvaḥ[2] pīṭhamudāhṛtam |
dhīḥ padmaṃ tadadhiṣṭhātā bījātmā cinmayaḥ pumān || 35 ||
etanmaṇḍalasya bhagavaccharīratayā'trāpi prasiddhadehavad bhūtatanmātrāṇi[3] darśayati- kṛtvaivamityādibhiḥ || 32-35 ||
[1 sattvādya- mu. aṭī. bakha.|]
[2 garvaṃ- mu aṭī. a.|]
[3 mātrā nidarśa- mu.|]

amūrta īśvaraścātra tiṣṭhatyānandalakṣaṇaḥ |
yasya sandarśanādeva śaśvadbhāvaḥ prasīdati || 36 ||

sasaṅgānāmasaṅgānāṃ vapuṣpāte[1] kṛte sati |
prāyaśo muktibhājāṃ ca tviha janmaikaśeṣiṇām || 37 ||

deva āste jñatāṃ hitvā bahirantaśca karmiṇām |
anyathā dṛṣṭamātrād vai kathamāhlādameti vai || 38 ||

antaḥ[2]saṃvedanasamam astitvapratipādakam |
yadyat svalakṣaṇaṃ tattvaṃ tattat sarvatra [3]siddhigam || 39 ||
maṇḍale bhagavadavasthānaṃ sahetukamāha- amūrta ityādibhiḥ || 36-39 ||
[1 pṛṣpapāte- a. u.|]
[2 ataḥ- mu. aṭī.|]
[3 siddhagam- baka. bakha., sandhigam- mu. a.|]

vastutvena gṛhītvaivaṃ maṇḍalaṃ pūrvanirmitam |
nāmnā'bjanābhabhuvanaṃ[1] sarvaduḥkhakṣayaṅkaram || 40 ||

tatastasmin krameṇaiva[2] dhyātvaikaikaṃ niveśayet |
pūrvoddiṣṭena bījena tvākāraṃ pāra[3]meśvaram || 41 ||
evamabjanābhabhuvanākhyaṃ[4] maṇḍalaṃ parigṛhya tatra pūrvoktakrameṇa taddevān[5] tattadbījādimantrairniveśayedityāha- vastutveneti dvābhyām || 40-41 ||
[1 bhavanaṃ- a. |]
[2 ṇaivaṃ- mu. aṭī. a. |]
[3 parame- mu. aṭī. baka. a. u.|]
[4 khyama- a.|]
[5 tattaddevānāṃ- a.|]

athaivaṃ bhājitāt kṣetrāccaturaśrād mahāmate |
pūrvoddiṣṭāni dhiṣṇyāni yathā kāryāṇi tacchṛṇu || 42 ||
evaṃ maṇḍalalakṣaṇamuktvā kuṇḍalakṣaṇaṃ śrṛṇvityāha- atheti| evaṃ bhājitāt kṣetrāt pūrvaṃ maṇḍaloktaprakāreṇa sūtrapātairaṣṭādaśadhā vibhaktādityarthaḥ| pūrvoddiṣṭāni pūrvamārādhanaprakaraṇādiṣktānītyarthaḥ| dhiṣṇyāni vahnigṛhāṇi kuṇḍānīti yāvat || 42 ||

pañcamaṃ brahmakarmādyaṃ[1] marma prāgdiśyavasthitam |
aṃśaṃ dīrgheṇa tatsthena kuryāt sūtreṇa lāñchanam || 43 ||

ardhacandrasamākāraṃ bhāgayugmasya cāntare |
dakṣiṇottarabhāgābhyāṃ tadadhastatsamaṃ tathā || 44 ||

lāñchanadvitayaṃ kuryāt tiryaksaṃsthānasaṃsthitam |
bhāgadvādaśakasyaikyaṃ syāt paṅktidvitayād[2] yathā || 45 ||

brahmamarma[3] caturthaṃ yat saṃkhyāmānaṃ ca pūrvavat |
marma tasya ca pakṣasthāveka[4]marmāntarīkṛtau || 46 ||

tābhyāmavasthitenaiva sūtreṇaitat prajāyate |
punarmadhyād dvitīyaṃ yad marma co[5] rdhvaṃ pravartate || 47 ||

tasmād vai tryantarībhūtaṃ caturthaṃ pakṣayordvayoḥ |
marma tatsthena sūtreṇa vṛttārthe[6] pūrvavallikhet || 48 ||

brahmamarmaṇi ṣaṣṭhasya pratyagdiksaṃsthitasya ca |
marmaṇo'pyatha vai sūtraṃ kṛtvā tatsamprasārya ca || 49 ||

yāvad vṛttārthabudhna[7]sthaṃ śrṛṅgakoṭestu sannidhim[8] |
evaṃ sūtradvaye datte dhiṣṇyaḥ śaṅkhākṛtirbhavet || 50 ||
prathamaṃ śaṅkhakuṇḍalakṣaṇaṃ darśayan tatkuṇḍakṣetramadhyakhātasya śaṅkhākāratāsiddhyarthaṃ parito lāñchanakramamāha- pañcamamityārabhya dhiṣṇyaḥ śaṅkhākṛtirbhavedityantam| brahmakarmādyaṃ madhyama[9]rmaprārambhakamityarthaḥ| marma prākpaścimāyatasūtrasya dakṣiṇottarāyatasūtrasya ca[10] sandhisthānamityarthaḥ || 43-50 ||
[1 karmādyān mama- mu. aṭī., marmādyaṃ- baka. bakha.|]
[2 ttathā- mu. aṭī. a.|]
[3 karma- mu. aṭī. baka. bakha.|]
[4 karmā- mu. aṭī. a.|]
[5 cordhve- a. u.|]
[6 vṛttārdhe- a. u.|]
[7 dhnastha- mu. a., dhnasya- aṭī.|]
[8 dhiḥ - mu. aṭī.|]
[9 marmaka- a.|]
[10 `ca' nāsti- a.|]

tasya bhāgasamā kāryā lāñchanairmekhalā bahiḥ |
pūrvoktamarmagaiḥ sūtrairyathā tadavadhāraya || 51 ||

dvyaṃśadīrgheṇa sūtreṇa navacandrakalāsamam |
caturṇāmantareśānāṃ prāgdik kuryācca lāñchanam || 52 ||

īśavahnipadābhyāṃ tu vṛtta[1]turyāṃśasammite |
dve lāñchane same kuryādekabhāgādhike[2] tataḥ || 53 ||

tatsame hyapare dve vai yattadā[3] lāñchya lāñchanaiḥ |
dakṣiṇottarabhāgābhyāṃ pakṣāt sūtradvayaṃ kṣipet || 54 ||

kṛtvā saptamamarmasthaṃ pūrvoddiṣṭakrameṇa tu |
tatkhātasya bahiḥ śaṅkhākāramekhalānirmāṇaprakāramāha- tasya bhāgasametyārabhya pūrvoddiṣṭakrameṇa tvityantam || 51-55 ||
[1 vṛttāt kuryācca- a.|]
[2 dike tatam- mu. aṭī.|]
[3 yadā lāñchyaṃ - mu. aṭī. baka. bakha.|]

jīvasūtrasya pāścāttye bhāge pārśvadvaye sthitam || 55 ||

bhāgadvayaṃ dvayaṃ lāñchyaṃ yonyarthaṃ cārdhavṛttavat |
tacchṛṅgakoṭige sūtre kṛtvā te samprasārya ca || 56 ||

khātabhūbhāgaparyantaṃ tatpadād[1] vaṭapatravat |
jāyate sarvakuṇḍānāṃ yonirevaṃvidhā śubhā || 57 ||

bhāgārdhamānasūtreṇa yonerabhyantare[2] punaḥ |
ardhavṛttadvayaṃ dadyāt tadvat sūtradvayānvitam || 58 ||

khātasyāntargato varjyaścaturthāṃśastu koṣṭhakāt |
koṣṭhārdhaṃ nikhaneccheṣaṃ tatsamaṃ puroditam || 59 ||

dairghyāt pādādhikā kāryā yonirvai pṛṣṭha[3]tonnatā |
gajoṣṭhasadṛśī cāgrāt spṛśantī [4]daśanacchadam || 60 ||
tadbahiḥ paṅktimārabhya khātaparyantaṃ prāgādiṣu yoninirmāṇaprakāraṃ khātasya paritaḥ koṣṭhacaturthāṃśenaiṣṭhanirmāṇaprakāraṃ cāha- jīvasūtrasyetyārabhya spṛśantī daśanacchadamityantam| jīvasūtrasya madhyasūtrasyetyarthaḥ| pārśvadvaye madhyasūtrasya dakṣiṇavāmabhāgayorityarthaḥ| tatsamaṃ nikhanet| khātabhūbhāgavistārāyāmatulyaṃ khātaṃ kuryādityarthaḥ| athavā puroditaṃ "tryaṃśenārdhena[5] vāṃśena khātād vyāso vidhīyate" (6/77) iti nityāgnikāryaprakaraṇo[6]ktaṃ vetyarthaḥ| evamevoktaṃ pārameśvare'pi-
khātārthamantarāvṛttādantaraṃ nikhanet samam ||
tripādamardhapādaṃ (26/12-13) iti|
daśanacchada[7]moṣṭhamityarthaḥ || 55-60 ||
[1 tatpadā- bakha. a. u.|]
[2 rābhya- mu. aṭī. baka. bakha.|]
[3 pṛṣṭha unnatā- mu. aṭī. baka.|]
[4 radana- a.|]
[5 nārdhāṃśato vāpi- mu.|]
[6 ṇoktamive- mu.|]
[7 damiṣṭa- a.|]

purobhāgacaturthāṃśaṃ yoneragrād visṛjya tu |
dadyāt prāksūtrasambandhaṃ sūtrāṇāṃ dvitayaṃ param || 61 ||
pūrvoktalāñchanānusāreṇa khātārthamekaṃ tadbahiroṣṭhārthamekaṃ tadbahirmekhalārthamekamiti sūtratrayaṃ dadyādityāha- purobhāgeti || 61 ||

anupātena vai tābhyāmagrāt saṅkocamācaret |
bhāgapaṅktitrayeṇaiva mekhalātritayaṃ bahiḥ || 62 ||

sampādya caturaśraṃ tu śaṅkhaṃ tattri[1]tayopari |
āśaṅkhaṃ mekhalānāṃ tu pronnatatvaṃ [2]svavistṛteḥ || 63 ||
oṣṭhādyaṅgānāṃ krameṇa saṃkocamāha- anupāteneti| evamuktaṃ pārameśvare'pi-
"mekhalāvadhiparyantaṃ nīcānyaṅgāni mīlayet" (26/23) iti|
makhalātrayanirmāṇamāha- bhāgapaṅktitrayeṇeti sārdhena || 62-63 ||
[1 tu trita- mu. aṭī., tatra tatho- mu. aṭī.|]
[2 savi- bakha.|]

mekhalānāṃ tu śaṅkhasya yanmadhye[1]śricatuṣṭayam |
taccakracihnitaṃ kuryāt tallakṣaṇamathocyate || 64 ||

brahmamarmaniruddhena caturbhāgasamena tu |
khātārthaṃ prāg bhramaṃ dadyāt kṣetramadhye[2] mahāmate || 65 ||

bahirbhāgasamānābhistadbahirdvyaṃśavistṛtam |
arakṣetraṃ[3] ca tasyāpi nemibhāgasamā bahiḥ || 66 ||

bhāgena tadbahistvekā caturaśrā ca mekhalā |
bhrāmya[4] madhyādarakṣetraṃ vṛttenaikena vai punaḥ || 67 ||

tataḥ[5] sūtrāṣṭakaṃ dadyād digvidiksaṃsthitaṃ purā |
tasya cāntargataṃ paścādaṣṭakaṃ pātayet param || 68 ||

tatasteṣāṃ samāpādyam[6] aratvamamalekṣaṇa |
antarvṛttanirodhena pratisūtrasya pakṣayoḥ || 69 ||

sūtreṇa lāñchanaṃ[7] kuryānnābhinemibhramāvadheḥ |
ekāṃśādardhamānaṃ ca nemivṛttasya cāntare || 70 ||

dvābhyāṃ dvābhyāmarābhyāṃ tu madhye kuryāt pradhiṃ pradhim |
vistārapronnatā nābhiḥ kūrmapṛṣṭhopa[8]mā'raka || 71 ||

nemiṃ[9] darpaṇavat kuryāt[10] tvīṣannimnāvasānataḥ |

atha cakrakuṇḍalakṣaṇamāha- mekhalānāṃ tu śaṅkhasyetyārabhya śiṣṭaṃ puroditaṃ[11] sarvamityantam| atra pratisūtra(sya) pakṣayoḥ sūtreṇa lāñchanaṃ kuryādityaralakṣaṇamuktam| pārameśvare- "matsyavallācchanaṃ kuryāt" (26/21) iti vyaktamuktaṃ jñeyam || 64-72 ||

[1 dhye śrī- aṭī. u.ya|]
[2 araṃ kṣatra- mu., arakṣatraṃ - aṭī.|]
[3 araṃ kṣatra- mu., arakṣatraṃ - aṭī.|]
[4 bhrāmamadhyāvara- mu. aṭī.|]
[5 tatra- u.|]
[6 pādyā- a. aṭī.|]
[7 lāñchane- mu. aṭī.|]
[8 pamā'rakaḥ - mu. aṭī., pamāḥkarāḥ- baka. bakha.|]
[9 nemirda- baka. bakha. a., nemī da- u.|]
[10 kāryā- baka. bakha.|]
[11 ditami- a.|]

śiṣṭaṃ puroditaṃ sarvam atha padmākṛtiṃ śrṛṇu || 72 ||

bhāgārdhaṃ bhrāmayennābherbahiḥ kesarasiddhaye |
bhrāmayedaparaṃ cārdhamarakṣetrasya bāhyagam[1] || 73 ||

nītvā lopamanenaiva vidhinā nemimaṇḍalam |
arasūtrāśritaṃ kuryāt tataḥ[2] padmadalāṣṭakam || 74 ||

kesarabhramaruddhena sūtreṇārdhendulakṣaṇam |
tacchṛṅgakoṭisaṃsthena paridherbāhyakena[3] tu || 75 ||

sūtradvayena patrāgraṃ kuryād brahmabhramāvaneḥ[4] |
nirantarāṇāmāmūlāt kesarāṇāṃ mahāmate || 76 ||

karṇikocchrāya[5]tulyānāṃ vibhāgaṃ janayet sphuṭam |
śaṅkhakoṇacatuṣke tu śeṣaṃ pūrvavadācaret || 77 ||
padmakuṇḍalakṣaṇamāha- atha padmākṛtiṃ śrṛṇvityārabhya śeṣaṃ pūrvavadācaredityantam || 72-77 ||
[1 bāhyataḥ - baka. bakha., bāhukam- a.|]
[2 `tataḥ padma...... patrāgraṃ kuryād' nāsti- a.|]
[3 gena- u.|]
[4 vane- baka. bakha. u.|]
[5 cchraya- mu. aṭī. baka. bakha.|]

yonimekena bhāgena caturbhirmekhalāgaṇam |
khātaṃ pūrvasamaṃ kintu vṛtte vṛttāstu mekhalāḥ ||
caturaśre tadākārā ityuktaṃ kuṇḍapañcakam || 78 ||
vṛttacaturaśrakuṇḍayorlakṣaṇamāha- yoniriti sārdhena || 78 ||

kālamāhutisaṃkhyāṃ ca homadravyaprabhūtatām |
jñātvaivamekahastāt tu kuryādaṣṭakarāvadhi || 79 ||
homādhikyānusāreṇa kuṇḍavistārābhivṛddhimāha- kālamiti| atraikahastādārabhyāṣṭahastaparyantamekaikāṅgulavṛddhyā navaṣaṣṭyuttara[1]śatasaṃkhyākamānabhedā jñeyāḥ| pārameśvare dvādaśāṅgulamārabhyāṣṭahasta[2]paryantamekāśītyadhikaśatasaṃkhyākamānabhedā uktāḥ-
ādvādaśāṅgulānmānādekaikāṅgulavardhanāt |
dvicaturhastaparyantamekāśītyadhikaṃ śatam ||
eteṣvekataraṃ proktamanyeṣāmevameva hi || (26/28-29)
iti||
dvādaśāṅgulamārabhya kuṇḍamānābhivṛddhiravaśyamapekṣitā| yato'tra pratiṣṭhāprakaraṇe-
[3]hrāsādaṅgulayugmasya yāvadvai ṣoḍaśāṅgulam |
syāt ṣaṭkare gṛhe kuṇḍaṃ kāryā mekhalādhikā || (25/14)
iti ṣoḍaśāṅgulakuṇḍamapyuktam| evametāvatsaṃkhyākahoma etāvanmānamitaṃ kuṇḍamiti vyaktamuktaṃ jayākhye-
śatārdhasaṃkhyāhome ca kuṇḍaṃ syād dvādaśāṅgulam ||
home [4]sāṣṭaśate caiva muṣṭyaratnisamaṃ bhavet |
home [5]cārdhaśate caiva sāratniḥ sakaniṣṭhikaḥ[6] ||
hastaṃ[7] sahasrahome tu ayutākhye dvihastakam |
lakṣahome caturhastaṃ koṭihome'ṣṭahastakam || (15/12-14) iti|
dvādaśāṅgulādikuṇḍānāṃ mekhalāpramāṇamapi tatraiva spaṣṭamuktam-
pramāṇaṃ mekhalānāṃ ca [8]yavadvādaśasaṃmitam ||
dvādaśāṅgulamānasya kuṇḍasya parikīrtitam |
vistāratulyamucchrāyo mekhalānāṃ mahāmate ||
mekhalātritayaṃ caivamekīkṛtya tu jāyate |
vistārastu tatocchrāyaḥ[9] sārdhaṃ tu caturaṅgulam[10] ||
ratnimātrasya kuṇḍasya mekhalādvyaṅgulāḥ smṛtāḥ |
aṅgulaṃ[11] sakaniṣṭhasya kuṇḍasyārdhottaraṃ[12] dvayam ||
tryaṅgulā hastamātrasya kuṇḍasya samatā smṛtā[13] |
dvihastasya dvijaśreṣṭha mekhalāścaturaṅgulāḥ ||
caturhastasya kartavyāḥ sarvāścaiva ṣaḍaṅgulāḥ |
aṣṭāṅguliśca kuṇḍasya aṣṭahastasya kīrtitāḥ || (15/16-21)
iti || 79 ||

[1 nava- a.|]
[2 mārabhya parya- a.|]
[3 hṛdā- a., hrādā- mu.|]
[4 cāṣṭa- a.|]
[5 sārdha- mu.|]
[6 ṣṭhikā- mu.|]
[7 aṣṭaṃ- a.|]
[8 yāvad dvā- a. mu.|]
[9 cchrāye- a. mu.|]
[10 laiḥ - a. mu.|]
[11 - a. mu.|]
[12 dvayaṃ- a.|]
[13 spṛhā- a.|]

iti [1]śrīpāñcarātre śrīsātvatasaṃhitāyāṃ yāgakuṇḍavidhi[2]rnāma ekādasaḥ paricchedaḥ ||

tathā caivaṃ kuṇḍanirmāṇaprakāraḥ- kuṇḍasthānaṃ pūrvaṃ maṇḍaloktaprakāreṇa sūtrapātairaṣṭādaśadhā vibhajya tatra madhyamā[3]nmarmasthānāt pañcamaṃ prākdiksthaṃ[4] yanmarma tatsaṃsparśānāmekakoṣṭhadīrgheṇa sūtreṇa koṣṭhadvaye'rdhacandrākāraṃ lāñchanaṃ kṛtvā tadadhaḥpaṅktidvaye koṣṭhadvādaśakasyaikyasiddhyarthaṃ taddaśakād bahirdakṣiṇakoṣṭhadvaye taduttarakoṣṭhadvaye ca pūrvavadardhacandrākāraṃ lāñchanadvayaṃ tiryagvilikhya madhyāccaturthaṃ yanmarma taddakṣiṇabhāgastha[5]marmadvayāvasthitena sūtreṇa tadvāmabhāgamarmadvayāvasthitena sūtreṇa ca pūrvaṃ vilikhitamardhacandrākāralāñchanatrayaṃ caikīkṛtya punarmadhyād dvitayamūrdhvasthaṃ yanmarma tasmāt tryantarībhūtaṃ caturthaṃ dakṣi(ṇaṃ? ṇa)pārśvasthaṃ vāmapārśvasthaṃ ca yanmarma tadavasthitena sūtreṇa pūrvavad dakṣiṇakoṣṭhadvaye vāmakoṣṭhadvaye cārdhacandrākāraṃ lāñchanadvayaṃ tiryagvilikhet| evaṃ kṛte pūrvoktadvādaśakasyādhaḥpaṅktidvaye'pi bhāgadvādaśakasyaikyaṃ bhavati| atha paścimadiśi madhyāt ṣaṣṭhasya marmaṇaḥ sūtradvayaṃ prasārya pūrvoktayordakṣiṇottarabhāgasthārdhacandrākāralāñchanayoḥ śrṛṅgāgrābhyāṃ saha yojayet| evaṃ kṛte śaṅkhākāratā siddhyati|
evaṃ khātārthaṃ parito lāñchanaṃ kṛtvā tadbahistathaiva śaṅkhākāraikabhāgamiti mekhalāsiddhyarthaṃ prāgdiśi koṣṭhadvayadīrgheṇa sūtreṇa koṣṭhacatuṣṭaye'rdhacandrākāraṃ lāñchanaṃ kṛtvā tathaivaiśā[6]nyakoṇa āgneyakoṇe ca koṣṭhapañcake lāñchanadvayaṃ kṛtvā tadadhaḥ pārśvadvaye'pi koṣṭhacatuṣṭaye pūrvavad dve lāñchane vilikhya pūrvoktarītyā paścimabhāgasthasaptamarmaṇaḥ sūtradvayaṃ prasārya pūrvoktalāñchanadvayayoḥ śrṛṅgāgrābhyāṃ saha yojayet| evaṃ kṛte mekhalārūpaṃ siddhyati|
atha pāścāttye [7]bhāge yonisiddhyarthaṃ madhyasūtradakṣiṇabhāgakoṣṭhadvaye vāmabhāgakoṣṭhadvaye cārdhacandrākāralāñchanadvayaṃ vilikhya dakṣiṇalāñchanasya dakṣiṇaśrṛṅgāgra ekaṃ sūtraṃ vāmabhāgasthalāñchanasya vāmaśrṛṅgāragreṇaikaṃ sūtraṃ saṃyojya taddvayamapi vaṭapatravat khātabhāgaparyantaṃ prasārayet| evaṃ kṛte yoniḥ siddhyati| iyaṃ yonirvakṣyamāṇakuṇḍānāmapi sādhāraṇā[8] |
punastadyonerabhyantare madhyasūtrasya dakṣiṇakoṣṭhe ca koṣṭhārdhamānasūtreṇa pūrvavadardhacandrākāraṃ lāñchanadvayaṃ vilikhya pūrvavat tayoḥ śrṛṅgāgrābhyāṃ sūtradvayaṃ prasārayet| atha khātasya parita oṣṭhasiddhyarthaṃ khātasyāntaḥ parita ekaṃ koṣṭhaṃ caturdhā vibhajya teṣvekaṃ bhāgaṃ visṛjya śeṣaṃ sarvamapi khātabhāgavistārasamaṃ tattryaṃśamardhaṃ nikhanet| pūrvoktayonidairghyāt sapādakoṣṭhadvayamitā[9] pṛṣṭhato [10]gajoṣṭhasadṛśī pūrvoktamoṣṭhaṃ spṛśantī [11]satī kartavyā| evaṃ ca khātapradeśe parito yonyagre pūrvoktarītyā koṣṭhacaturthāṃśaṃ visṛjya khātārthaṃ śaṅkhākāraṃ sūtraṃ pūrvavad datvā tadanantaramoṣṭhārthamekaṃ sūtraṃ mekhalārthamekaṃ sūtraṃ ca dadyāt| ūrdhve oṣṭhaṃ tadadho mekhalā yathā syāt tathā tatsūtrayoḥ pātaṃ saṃkucitaṃ kuryāt| tadbahiḥ paritaḥ paṅktitrayeṇa caturaśraṃ mekhalātrayaṃ kuryāt| śaṅkhāntānāṃ mekhalānāmaunnatyaṃ tu kuṇḍavistārasamaṃ kuryāt |
iti śaṅkhakuṇḍalakṣaṇam ||
atha cakrakuṇḍalakṣaṇamucyate- pūrvoktaprakāreṇāṣṭādaśadhā vibhakte caturaśre kṣetre[12] madhye marmasthāne sūtraṃ saṃsthāpya madhyāt pañca[13]marekhāsparśinā sūtreṇaikaṃ maṇḍalaṃ vilikhya punaḥ ṣaṣṭharekhāsparśinā sūtreṇaikaṃ vṛtta[14]māpādya punarnavamarekhāsparśinā sūtreṇaikaṃ vṛttaṃ kuryāt| teṣu prathamaṃ maṇḍalaṃ khātārthaṃ dvitīyaṃ nābhisthānaṃ tṛtīyamarasthānaṃ caturthaṃ nemisthānamiti jñeyam| tadbahiḥ paṅktau caturaśrā ekaiva mekhalā kartavyā| pūrvoktamarasthānaṃ madhyāt punarekena vṛttena paribhrāmya tatra prāgādidikṣvāgneyādividikṣu ca sūtrāṣṭakaṃ datvā teṣāmaratvasiddhyarthamanta[15]rvṛttaniruddhena sūtreṇa pratisūtrasya pakṣayornābhivṛttaparyantaṃ nemivṛttaparyantaṃ ca matsyavallāñchanaṃ kṛtvā nemivṛttasyāntare dvayordvayorarayormadhye ekaikaṃ pradhiṃ kuryāt| atra nābhiḥ kuṇḍavistārasadṛśocchrāyā kūrmapṛṣṭhasadṛśī kāryā| nemirdarpaṇasadṛśyagre īṣannimnā ca kartavyā| anyat sarvaṃ pūrvavat kuryāt|
iti cakrakuṇḍalakṣaṇam||
atha padmakuṇḍalakṣaṇamucyate- tatrāpi cakrakuṇḍavat prathamaṃ maṇḍalaṃ khātārthaṃ kṛtvā dvitīye nābhimaṇḍale bhāgārdhaṃ[16] karṇikāsiddhyai aparārdhaṃ[17] keśarasiddhyai dvedhā maṇḍalīkṛtyā'rakṣetrasya bahirevameva nemimaṇḍalaṃ dvedhā kṛtvā prathamabhāgamarakṣetreṇa sahaikīkuryāt| uttarabhāgaṃ patrāgrasiddhyai sthāpayet| arakṣetre'ṣṭadalasiddhyarthaṃ prāgādyaṣṭadikṣvapi kesaramaṇḍalaruddhena sūtreṇā'rdhacandrākāraṃ lāñchanadvayaṃ (dvayaṃ?) parasparābhimukhaṃ kṛtvā tacchṛṅgāgrasaṃsthitena dalamaṇḍalabāhyagena[18] sūtradvayena patrāgraṃ kuryāt| āmūlānnirantarāṇāṃ karṇikocchrāyatulyānāṃ kesarāṇāṃ vyaktaṃ yathā tathā vibhāgaṃ janayet| patrāgramaṇḍalād bahiścatuṣkoṇeṣu śaṅkhacatuṣṭayaṃ kuryāt| śeṣaṃ pūrvavat|
iti padmakuṇḍalakṣaṇam ||
atha vṛttacaturaśrayorlakṣaṇamucyate- pūrvoktarītyā'ṣṭādaśadhā vibhakte kṣetre madhye pūrvavaccatuḥṣaṣṭikoṣṭhāni khātārthaṃ vihāya tadbahireka(dhā?) paṅktyā yonikalpanaṃ caturbhiḥ paṅktibhirmekhalācatuṣṭayakalpanaṃ ca kuryāt| kintu khātaṃ mekhalāśca vṛtte kuṇḍe vṛttākārāścaturaśre tadākārā iti jñeyam| oṣṭhaṃ yoniṃ cānayoḥ kuṇḍayorapi pūrvavadeva kuryāt |
iti kuṇḍapañcakalakṣaṇāni||

iti śrīmauñjyāyanakulatilakasya yadugirīśacaraṇakamalārcakasya
yogānandabhaṭṭācāryasya tanayena alaśiṅgabhaṭṭena viracite
sātvatatantrabhāṣye ekādaśaḥ paricchedaḥ ||

[1 pañca- u.|]
[2 vidhirekā- u.|]
[3 madhyamāna- a.|]
[4 diksaṃsthaṃ- a.|]
[4 gasthaṃ marma - a.|]
[5 tathaive- a.|]
[6 bhāgayoni- a.|]
[7 raṇa- a.|]
[8 miti- a.|]
[9 `gaja' nāsti- a.|]
[10 sati- a.|]
[11 kṣetramadhye- a.|]
[12 pañcarekhā- a.|]
[13 `vṛttamāpādya...... sūtreṇaikaṃ' nāsti- a.|]
[14 mantarvṛddhiniruktena- a.|]
[15 bhāgārthaṃ- a.|]
[16 rārthaṃ- a.|]
[17 kena- a.|]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Sattvata-samhita Chapter 11

Cover of edition (2009)

Isvarasamhita in Five Volumes
by V. Varadachari and G. C. Tripathi (2009)

1598 pages; [Publisher: Indira Gandhi National Centre for the Arts and Motilal Banarsidass Publishers Pvt. Ltd.] Sanskrit Text with English Translation

Buy now!
Cover of edition (2009)

Satvata Samhita with the Commentary of Alashinga Bhatta
by (2009)

715 pages; [Volume II] सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]

Buy now!
Cover of edition (2007)

Satvata Samhita: A Pancaratra Agama
by Sudhakar Malaviya (2007)

775 pages; Sanskrit Text with Hindi Translation; सात्वतसंहिता (संस्कृत एवम् हिन्दी अनुवाद) [Publisher: Chowkhamba Sanskrit Series Office]; ISBN: 978817080244x

Buy now!
Like what you read? Consider supporting this website: