Satvata-samhita [sanskrit]

78,524 words

The Sanskrit text of the Satvata-samhita, one of the earliest available work from the Pancaratra tradition possibly dating as early as the 5th century A.D. Another text, the Ishvara-samhita, is supposed to be a shorter (simpler) version of this Satvatasamhita. This edition includes the nineteenth-century commentary (bhashya) by Alashinga-bhatta . Alternative titles: Sātvatasaṃhitā (सात्वतसंहिता, Satvatasamhita), Sātvata-saṃhitā (सात्वत-संहिता, Satvata-samhita), Sāttvatasaṃhitā (सात्त्वतसंहिता), Sāttvata-saṃhitā (सात्त्वत-संहिता), Alaśiṅgabhaṭṭaviracitabhāṣyopetā (अलशिङ्गभट्टविरचितभाष्योपेता) or Alaśiṅgabhaṭṭa (अलशिङ्गभट्ट, Alashingabhatta, Alasingabhatta, Alasinga)

trayodaśaḥ paricchedaḥ||
śrībhagavānuvāca[1]||

yāge[2]'smiṃstve[3]kapīṭhe vai sarvasāmānyalakṣaṇe |
dhyeyā viśeṣarūpeṇa kirīṭādyakhilāstu vai || 1 ||

caturbhujāścaturvaktrā vastrasragbhūṣaṇānvitāḥ |
punarviśeṣayāgā[4]nāmarcanāvasare vapuḥ[5] || 2 ||

ekānanaṃ ca sarveṣāṃ dvibhujaṃ vihitaṃ sadā |
atha trayodaśaḥ paricchedo vyākhyāsyate| atra prathamaṃ kirīṭādibhūṣaṇānāṃ lāñchanānāṃ ca sarveṣāmapi svātantryetanṇārcanaprakaraṇe caturmukhatvaṃ caturbhujatvaṃ ca dhyeyam, pāratantryeṇārcanaprakaraṇe tu[6] dvibhujatvamekamukhatvameva[7] dhyeyamityāha- yāga iti sārdhadvābhyām| ata eva jayākhya[8] (13/151) lakṣmītantrādiṣu (38/68) bhogayāgaprakaraṇe kaustubhādīnāṃ dvibhujatvamevoktam |
nanu tarhīśvarapārameśvarayorbhogayāgaprakaraṇe'pi śrīvatsakaustubhayoścaturbhujatvam, "udgirantaṃ svakairmukhaiḥ" (ī. saṃ. 4/120; . saṃ. 6/363) ityanena śaṅkhasya caturmukhatvaṃ coktam| tasya gatiriti cet, satyam| tatra sātvatoktasvatantrārcanaparadhyānaślokā eva yathāvasthitaṃ vilikhitāḥ| tathāpi tatraivottaratra-
dhyeyāḥ svarucisaṃyuktā dvibhujāḥ puruṣopamāḥ ||
sāstrāḥ [9]kirīṭapūrvā ye gadāmālāṅganākṛtīḥ |
(ī. saṃ. 4/120-121; . saṃ. 6/269-270)
ityuktatvānna vivādāvakāśaḥ || 1-3 ||
[1 bhagavānityeva u. vihāya sārvatrikaḥ pāṭhaḥ.|]
[2 yogo- mu., yoge- baka. u.|]
[3 smin svena - mu. aṭī. baka.|]
[4 yogā- mu. aṭī. baka. bakha. a.|]
[5 punaḥ- mu. aṭī. baka. bakha. u.|]
[6 `tu' nāsti- a.|]
[7 `eva' nāsti- a.|]
[8 yākhye- a.|]
[9 `kaustūbhapūrvā ye gadāmāle'ṅganākṛtī' (17/88-89) ityevaṃ pāṭhabhedena sahā'trāpi samupalabhyate'yaṃ ślokaḥ|]

kirīṭaḥ saumyavadanaḥ kāñcanābho mahātanuḥ || 3 ||

bhābhirākṛtiyuktābhirnānārūpābhirāvṛtaḥ |
sthito vaidyādharīyeṇa sthānakenāntarikṣagaḥ[1] || 4 ||
kirīṭadhyānamāha- kirīṭa iti sārdhena || 3-4 ||
[1 sthānā- mu., sthānagena- baka.|]

padmarāgā[1]calākāraṃ kaustubhaṃ ratnanāyakam |
diśo daśa dyotayantaṃ saṃlagnāṅ[2]ghristhitaṃ smaret || 5 ||

vahantaṃ vakṣaso madhye svahastakṛtasampuṭam |
sandhārayantamaparaṃ tathā vai śirasopari || 6 ||
kaustubhadhyānamāha- padmarāgeti dvābhyām || 5-6 ||
[1 rāgacayā- u.|]
[2 nāṅghriṃ- mu.|]

sphaṭikādripratīkāśaṃ śrīvatsamatha bhāvayet |
baddhapadmāsanāsīnaṃ nyastahastaṃ svapārśvayoḥ || 7 ||

vahantaṃ kūrmamudrāṃ ca mukhya[1]hastadvayena tu |
śrīvatsadhyānamāha- sphaṭiketi sārdhena| kūrmamudrā avidyādalinī mudretyarthaḥ, "avidyādalinīṃ mudrāṃ kūrmākhyāṃ saṃsmared vibhoḥ" (17/84) iti nṛsiṃhakalpe vakṣyamāṇatvāt| tallakṣaṇamapi tatraiva vakṣyamāṇaṃ jñeyam || 7-8 ||
[1 mukha- a. u.|]

dhyeyā bhagavatī mālā citrarūpā manoharā || 8 ||

sarvagandhānvitā saumyā īṣadvikasitānanā[1] |
vanamālādhyānamāha- dhyeyeti || 8-9 ||
[1 dviha- a. u.|]

svaraśmimaṇḍalāntaḥsthaṃ valgantaṃ hetimaṃ smaret || 9 ||

vibhorājñāṃ pratīkṣantaṃ hrasvāṅgaṃ raktalocanam |
kundāvadātaṃkamalaṃ saumyamīṣatsmitānanam || 10 ||

ravaṃ ravantaṃ[1] madhuraṃ śrotrendriyasukhāvaham |
gadāṃ hemādrisaṃkāśāṃ tanvīṃ kuvalayekṣaṇām || 11 ||

svotthena raśmijālena bhāsayantīṃ nabhasthalam |
tuhinācalasaṃkāśaṃ śaṅkhaṃ kamalalocanam || 12 ||

sahāgamādisāraṃ tamudgirantaṃ svakairmukhaiḥ |
sandhyājaladasaṃkāśaṃ lāṅgalaṃ bhīmalocanam || 13 ||

[2]kṣāmāṅgamunnatāṃsaṃ ca vajrakāyaṃ balotkaṭam |
kṛśodaraṃ ca musalaṃ[3] raśmijvālāvalīvṛtam || 14 ||

aṅgārarāśisadṛśaṃ pralambamatiniṣṭhuram |
nīlotpaladalaśyāmamiṣvastraṃ bāṇa[4]vigraham || 15 ||

nānārūpaṃ ca niśitaṃ dīrghadṛkcaṇḍavikramam |
kārmukaṃ hemagauraṃ ca kiṅkiṇījālamaṇḍitam || 16 ||

āsphoṭayantaṃ svakaraṃ[5] mahājaladanisvanam |
svaraśmikhacitaṃ dhyāyennṛtyamānaṃ ca nandakam || 17 ||

śaradākāśasaṃkāsaṃ daśantaṃ daśanāvalim |
sūryamaṇḍalasaṃkāśaṃ kheṭakaṃ saumyamūrtikam || 18 ||

grasantamastrapūgāni svavaktremāniśaṃ balāt |
baddhamuṣṭiṃ smared daṇḍaṃ raktāṅgaṃ raktalocanam || 19 ||

krodhamūrtiṃ svadaśanairdaśantamadharaṃ svakam |
śakrakārmukavarṇaṃ ca paraśuṃ bhīmavikramam || 20 ||

dravatkanakanetraṃ ca jvalajjvālājaṭādharam |
pāśaṃ [6]phaṇigaṇākīrṇaṃ vidyujjihvaṃ bhayānakam || 21 ||

hemālipāṇḍarābhaṃ ca ghorāsyaṃ raktalocanam |
kṛśāṅgaṃ dīrghabāhuṃ ca piṅgalākṣaṃ tu [7]cāṅkuśam || 22 ||

vikarālamukhaṃ raudraṃ bhinnāñjanagiriprabham |
mudgaraṃ śatadhāmābhaṃ pīnāṃsaṃ pṛthuvigraham || 23 ||

jaṭākalāpadhṛk[8] saumyaṃ puṇḍarīkanibhekṣaṇam |
vajraṃ vajropalābhaṃ tu sitadīrghanakhāṅkitam[9] || 24 ||

daṃṣṭrākarālavadanaṃ jvalatkanakalocanam |
saudāminīṃ prabhāśaktiṃ[10] śāntāgnivadanekṣaṇām || 25 ||

ghanaghargharanirghoṣamudgirantīṃ muhurmuhuḥ |
cakrādiśaktyantānāṃ saptadaśāyudhānāmekaikasyaikaślokakrameṇa dhyānamāha- svaraśmimaṇḍalāntaḥsthamityādibhiḥ saptadaśabhiḥ || 9-26 ||

[1 suvantaṃ- mu. aṭī.|]
[2 kṣaumā- mu. aṭī.|]
[3 lamagni- a. u.|]
[4 bāla- mu. aṭī., bahu- mu. a.|]
[5 svakarau- a. u.|]
[6 phaṇā- a., phaṇa- mu. aṭī.|]
[7 sāṅku- aṭī. a. |]
[8 dhṛt- mu.|]
[9 ntikam- mu. aṭī.|]
[10 prabhāṃ- a. u.|]

ete'stranāyakāḥ sarve vibhorājñāpratīkṣakāḥ || 26 ||

protthitā vicalantaśca[1]susamaiḥ sthākaiḥ[2] sthitāḥ |
śroṇītaṭārpitakarāścāmaravyajanodyatāḥ || 27 ||

sapadmaṃ tu kirīṭādyaṃ varjayitvā catuṣṭayam |
tarjayantaṃ ca duṣṭau[3]ghamanyeṣāṃ dakṣiṇaṃ karam || 28 ||

smartavyaṃ dhyānakāle tu sarveṣāmatha mastake |
dhyeyaṃ svakaṃ svakaṃ cihnaṃ suprasiddhaṃ nirākṛti || 29 ||
sarveṣāṃ sāmānyalakṣaṇamāha- ete'stranāyakā iti sārdhaistribhiḥ| ete kirīṭādaya ityarthaḥ| astranāyakāścakrādaya ityarthaḥ| śroṇītaṭārpitakarāḥ śroṇītaṭanyastavāmahastā ityarthaḥ| cāmaravyajanodyatāḥ sacāmaravyajanadakṣiṇahastā ityarthaḥ| āyudhānāṃ bhūṣaṇānāṃ ca kiñcit tāratamyamuktam- sapadmamityādinā| sapadmaṃ padmasahitam, kirīṭādyaṃ catuṣṭayaṃ kirīṭakaustubhaśrīvatsavanamālācatuṣṭayam, varjayitvā'nyeṣāṃ cakrādīnāṃ dakṣiṇaṃ karaṃ duṣṭaughaṃ tarjayantaṃ ca dhyāyediti yojanā[4]| cakrādīnāṃ cāmaravyajanasamarpaṇakaiṅkaryamātrodyoge[5] duṣṭānāmasurādīnāṃ yathecchaṃ duṣkṛtyeṣvavakāśo bhavatīti bhiyā cāmarādisamarpaṇasamaye'pi duṣṭaughatarjanamuktam| yadvā tarjayantaṃ cetyatra cakāro vikalpanārthakaḥ| cakrādīnāṃ dakṣiṇaṃ karaṃ cāmaravyajanodyataṃ tarjanīmudrānvitaṃ smaredityarthaḥ| cāmaravyajanodyatamiti pāṭhe tu naitāvān kramaḥ| sapadmakirīṭādicatuṣṭayasyaiva cāmarodyatadakṣiṇakaratvam, anyeṣāṃ tarjanīmudrānvitatvamevetyarthaḥ saraso bhavati| kasmiṃścit pārameśvaraprayoge cakrādyāyudhānāmeva cāmaravyajanodyatatvaṃ sapadmakirīṭādicatuṣṭayasya tarjanīmudrānvitatvamuktam| tadasaṃgatam, tarjayantamityasya catuṣṭayamityasya cāvibhinnaliṅgakatvāt, āyudhānāmeva duṣṭaughatarjanasāmarthyād bhūṣaṇānāṃ tadasaṃbhavācca| ata eva padmasyāyudhakoṭiparigaṇitatve'pi tasya līlākamalatvāt saumyatvācca duṣṭaughatarjanaṃ (na) saṃbhavatītyabhiprāyeṇa sapadmamiti bhūṣaṇaiḥ saha varṇanaṃ kṛtamiti ca jñāyate|
nanu pūrvaṃ kaustubhaśrīvatsayordaṇḍayośca kāryāntaraviniyuktahastatvamuktam, idānīṃ punasteṣāmapi śroṇītaṭaniviṣṭahastatvaṃ cāmarapāṇitvatarjanīmudrānvitatvayoranyataratvaṃ ca kathaṃ saṃbhavatīti cenna, pūrvamuktasya lakṣaṇasya caturbhujaviṣayatvādidānīmuktasya dvibhujaviṣayatvāt || 26-29 ||
[1 kusumaiḥ- mu. aṭī., susaṃsthaiḥ- mu.|]
[2 rdhyānakaiḥ- mu.|]
[3 duṣṭaghnaṃ- a. u.|]
[4 yojanam- mu.|]
[5 mātrādyoge- a.|]

kirīṭo hutabhug vedyaḥ kaustubhastu prabhākaraḥ |
svayaṃ śaśāṅkaḥ śrīvatso mālā [1]ṣaṇmādhavādayaḥ || 30 ||

[2]prāṇaṃ patatrirāḍ viddhi kālacakraṃ mahāmate |
apāmpatirvai kamalaṃ gadā devī sarasvatī || 31 ||

khaṃ śaṅkhaḥ sīramoṣadhyo musalaṃ [3]nāganāyakaḥ |
śabdādayaḥ [4]sāyakāstu dhanurviddhi samīkaraṇam || 32 ||

nandakaṃ sarvaśāstrāṇi kheṭakaṃ vasudhā smṛtā |
jñeyo hi daṇḍo niyatirvairāgyaṃ paraśuḥ smṛtaḥ || 33 ||

pāśo māyāṅkuśaḥ kāmo'pyahaṅkārastu mudgaraḥ |
vijñānamamalaṃ vajraṃ samādhiḥ śaktirucyate || 34 ||
atha kirīṭādīnāmadhiṣṭhātṝnāha - kirīṭa ityādibhiḥ| mādhavādayaḥ[5]........santā.......pa? ityarthaḥ| pārameśvare'pi-
apāṃpatirvai kamalaṃ gadā devī sarasvatī |
cakraṃ lokapratiṣṭhā [6]vai śabdabrahma tu śaṅkharāṭ || (6/278-279)
iti gadāpadmayoradhiṣṭhātṛdevau sātvatoktaśabdābhyāmeva pratipāditau, cakraśaṅkhayoradhiṣṭhātārau tu śabdāntarābhyāmuktau| atastatrāpi lokapratiṣṭhā kāla ityarthaḥ, sarvādhāraḥ kāla iti prasiddheḥ[7]| śabdo (bṛ? bṛṃ)hatyasminniti śabdabrahma ākāśamityarthaśca bodhyaḥ| pārameśvaravyākhyāne tu lokapratiṣṭhā [8]bhūmirityuktam| tadvicāraṇīyam || 30-34 ||
[1 caiva patatrirāṭ- mu. aṭī.|]
[2 kālaṃ caiva mahābuddhe viddhi cakraṃ tu hetipam- mu. aṭī.|]
[3 cāṅga- baka., naga- mu.|]
[4 sādhakā- mu. aṭī., sāyakāstraṃ- u.|]
[5 mādhavādayaḥ saṃtāpa- a.|]
[6 ṣṭhāyai- a. mu.|]
[7 nyāyavaiśeṣikādi śāstreṣviti śeṣaḥ|]
[8 bhūri- mu.|]

bhinnarūpasya ca vibhorya uktaḥ sundarīgaṇaḥ |
sādhāraścāpyanādhā[1]rastāsāṃ dhyānaṃ kramācchṛṇu || 35 ||

cintā''khaṇḍalacāpābhā lakṣmī raktāmbujaprabhā |
puṣṭiḥ kanakagaurā ca kīrtiḥ kumudapāṇḍarā[2] || 36 ||

jayā'rkakāntisadṛśī[3] māyā'ñjananibhā smṛtā |
śuddhiḥ kiṃśukasaṃkāśā [4]guñjābhā tu nirañjanā || 37 ||

bandhujīvojjvalā nityā jñānaśaktiḥ sitā'ruṇā |
phullendīvaravarṇā ca parijñeyā'parājitā || 38 ||

raktotpalābhā prakṛtiḥ sitapītā sarasvatī |
sarvakāmapradā[5] siddhistvindranīlasamaprabhā[6] || 39 ||

sindūrapuñjavarṇābhā vijñeyā prītevardhanī |
yaśaskarī ca dugdhābhā śāntidā vidrumojjvalā || 40 ||

tuṣṭistuhinasaṃkāśā dayā vaiḍūryasannibhā |
nidrā'yaskāntasadṛśī[7] kṣamā pītāruṇaprabhā || 41 ||

kāntirdarpaṇasaṃkāśā dhṛtirgorocanojjvalā |
maitrī bandhūkapuṣpābhā ratirgairikasannibhā || 42 ||

matirmarakatābhā vai sarvāḥ pramuditānanāḥ |
atha pūrvoktānāṃ cintādidevīnāṃ varṇadhyānakramamāha- bhinnarūpasyetyādibhiḥ| cintā nāma pātālaśāyino dakṣiṇabhāgasthā pūrvoktā devīti jñeyā| [8]śryādidvikeśryādicatuṣṭaye śuddhyādiṣaṭke lakṣmyādyaṣṭake lakṣmyādidviṣaṭke ca cintāyā anantargatatvāt prathamaṃ taddhyānamuktamiti sūkṣmadṛṣṭyā bodhyam|
nanvekārṇavaśāyinaḥ paritaḥsthitadevīcatuṣṭayāntargataprītividyayorapyatra dvikādisamūheṣvanantargatatvāt tayorapi dhyānaṃ kuto noktamiti cet, pāmaro'si, vidyāsarasvatīśabdayoḥ paryāyatvaṃ stanandhayo'pi jānīte| "tuṣṭidāpuṣṭidāṣṭakam" (12/212) ityatra tuṣṭidāśabdenoktāyāḥ "tuṣṭistuhinasaṃkāśā" iti punastuṣṭiśabdenātraiva grahaṇād yathā tuṣṭidātuṣṭijñabdayoḥ paryāyatvaṃ jñāyate, tathā [9]prītiprītivardhanīśabdayoḥ puṣṭidāpuṣṭiśabdayoḥ śāntidāśāntiśabdayośca paryāyatvaṃ niraṅkuśam| ataḥ prītividyayorapi dvikādisamūhāntargatatvādeva pṛthag dhyānaṃ noktamiti saṃtoṣṭavyamāyuṣmatā| lakṣmīdhyānasya prathamamevoktatvāt punardvike catuṣṭaye'ṣṭake dviṣaṭke ca taddhyānaṃ noktam| evamaṣṭaka eva tuṣṭeḥ sarasvatyāśca dhyānasyoktatvāt punardviṣaṭke noktamiti dhyeyam || 35-43 ||
[1 pyasādhā- baka. bakha. a.|]
[2 pāṇḍurā- mu.|]
[3 śriyādi- mu.|]
[4 sadṛśā- baka. bakha. a. u.|]
[5 kundābhā- u.|]
[6 pradāṃ viddhi tvindra- mu. aṭī.|]
[7 prabhām- mu.|]
[8 sadṛśā- baka. bakha. a. u.|]
[9 `prīti' nāsti- a., `prī' nāsti- mu.|]

divyamālyāmbaradharā nānālaṅkārabhūṣitāḥ || 43 ||

divyasragveṣṭanopetā vīśramāṇāḥ svakaṃ patim |
devīnāṃ sarvāsāmapi sāmānyaṃ lakṣaṇamāha- divyamālyeti || 43-44 ||

catasraḥ śaktayo yāstu vibhoḥ [1]śayanagasya tu || 44 ||

prāguktāstatra pūrvāśāvasthitā vījayantyajam[2] |
trayaṃ yad diktrayasthaṃ tu tatsaṃvāhanatatparam || 45 ||
pātālaśāyinaḥ paritaḥ sthitasya lakṣmyādiśakticatuṣṭayasya hastavyāpārānāha- catasra iti sārdhena || 44-45 ||
[1 nakasya- mu. baka. bakha.|]
[2 yanti ca- a.|]

yatraikā[1] śrīrvibhostatra sanniveśaḥ[2] puroditaḥ |
yatraikā[3] śrīrvibhostatra vāme dakṣiṇe'pi || 46 ||
lakṣmīmātra[4]viṣayamāha- yatreti| puroditaḥ pūrvam
"padmāsanādinā caiva kevalaṃ śriyānvitaḥ" (12/192) ityatra|
ṣaṣṭhenāliṅgitā devī sāravindena bāhunā |
tadaṃsalagnakarayā devyā taccitta[5]yā'niśam ||
saṃvījyamānaṃ vinayāccāmareṇa sitena tu | (12/107-108)
ityatra vokta ityarthaḥ| tathā ca lakṣmītantre- "śrīrnāma dvibhuja[6]syāhamaṅkasthā varavarṇinī" (8/12) iti || 46 ||
[1 nāstyeṣā paṅktiḥ- aṭī.|]
[2 veśaparoditā- mu.|]
[3 sarvatra paridṛśyamānā'pīyaṃ paṅktiranāvaśyakā pratīyate, bhāṣyakāreṇa ca na vyākhyātā|]
[4 mātṛ- a.|]
[5 ntayā- mu.|]
[6 syāṅgaṃ- mu.|]

śrīpuṣṭyākhyadvayaṃ yatra tatra tad dakṣiṇottare |
padmāsanenopaviṣṭā[1] pakṣipakṣadvaye sthitā[2] || 47 ||

nalinīnālahastāḍhyā mṛdukumbhakarā'parā |
agnī[3]ṣomamayo deha ādyo yaḥ sarvagasya ca || 48 ||

tasya śaktidvayaṃ tādṛgamiśraṃ bhinnalakṣaṇam |
bhoktaśaktiḥ smṛtā lakṣmīḥ puṣṭirvai kartṛsaṃjñitā || 49 ||

bhogārthamavatīrṇasya tasya lokānukampayā |
uditaṃ saha tenaiva śaktidvitayamavyayam || 50 ||

nānātvena hi vai yasya pariṇāmaḥ prakīrtitaḥ[4] |
śrīpuṣṭidvikasya lakṣaṇamāha- śrīpuṣṭyākhyadvayamiti sārdhaiścaturbhiḥ| yasya śaktidvayasya[5] pariṇāmo nānātvena prakāśitaḥ, cintākīrtijayāmāyādirūpabhedaiḥ pradarśita ityarthaḥ || 47-51 ||
[1 viṣṭaṃ- a. u.|]
[2 tate- a., yena tu- u.|]
[3 agniṣṭoma- a.|]
[4 prakāśitaḥ- a. u.|]
[5 dvitayasya- mu.|]

dikpatracaturantaḥsthaṃ yad vai devī[1]catuṣṭayam || 51 ||

śaktiḥ paraśupāśāstramaṅkuśaṃ tatkare kramāt |
lakṣmīkīrtyādiśakticatuṣṭayalakṣaṇamāha- dikpatreti || 51-52 ||
[1 devi- mu. baka. bakha.|]

ṣaṭkaṃ kesarajālasthaṃ tatra prākpaścime dvayam || 52 ||

dvayaṃ dvayaṃ saumyayāmye tāsāṃ vāmakareṣu ca |
śaṅkhaṃ cakraṃ gadā sīramiṣvastraṃ nandakaṃ śivam[1] || 53 ||
śuddhyādidevīlakṣaṇamāha- ṣaṭkamiti sārdhena| prākpaścime dvayam| prāgbhāge ekā śaktiḥ, paścimabhāge ekā śaktirityarthaḥ| [2]dvayaṃ dvayaṃ saumyayāmye| uttarakoṇadvaye śaktidvayam, dakṣiṇakoṇadvaye śaktidvayamityarthaḥ| tathā ca lakṣmītantre-
"tasyaiva koṇaṣaṭkasthā ṣoḍhā'haṃ śrṛṇu nāma ca" (8/23) iti || 52-53 ||
[1 sitam- baka. bakha. u., śitam- a. aṭī.|]
[2 `dvayaṃ dvayaṃ' nāsti- a.|]

patramadhyaniviṣṭaṃ[1] tu yatkāntāṣṭakamuttamam |
tasya vāmakarāṇāṃ ca vijñeyaṃ tvādito'ṣṭakam || 54 ||

śrīphalaṃ cākṣasūtraṃ srag darpaṇaḥ puṣpamañjarī |
viṣṭaraṃ [2]kiṅkiṇī [3]strasañcayaḥ kamalekṣaṇa || 55 ||
śaktyaṣṭakalakṣaṇamāha- patramadhyeti dvābhyām| śrīphalaṃ vilvaphalamityarthaḥ || 54-55 ||
[1 madhye- mu. aṭī. baka. bakha.|]
[2 kiraṇaṃ - u.|]
[3 śāstra- a., śāstraṃ- u.|]

vijñeyaḥ śāntidaḥ pāṇirdvādaśānāṃ tu sābhayaḥ |
antarāntarayogena sarvāścāmaralāñchitāḥ || 56 ||

svastikenopaviṣṭāścāpyantarmuditamānasāḥ |
lakṣmyādidviṣaṭkalakṣaṇamāha- vijñeya ityardhena| sarvasādhāraṇaṃ lakṣaṇamāha- antareti| antarāntarayogena dakṣiṇahastadhāraṇenetyarthaḥ || 46-47 ||

dvyādikasyāsya saṃghasya dvādaśāntasya lāṅgalin || 57 ||

sitādikena varṇena lāñchanavyatyayena tu |
tulyalāñchanayogena tannirāse ca vai sati || 58 ||

vārābhayābhyāmanyonyapāṇibhyāmatha kevalāt |
bahudhā bhedavṛndaṃ tu parijñeyaṃ tu pūrvavat || 59 ||

śeṣaṃ bhavopakaraṇaṃ devānāṃ nicayo hi saḥ |
suprasiddho mahābuddhe kintvabjādyaistu pūrvavat || 60 ||

śaktīśavat śaktīnāmapi sitādivarṇapadmādilāñchanavyatyayatulyalāñchanatvādibhedairbahudhā bhedā vijñeyā ityāha- dvyādikasyeti sārdhadvābhyām| dvyādikasya śrīpuṣṭidvikapūrvakasyetyarthaḥ| dvādaśāntasya lakṣmīpuṣṭidayādidviṣaṭkasyetyarthaḥ| saṃghasyeti jātyekavacanam| pañcasaṃghā[1]nāmityarthaḥ| bhavopakaraṇadevānāṃ prasiddhatvāt tallakṣaṇāni sarvatra prasiddhāni draṣṭavyānīti || 57-59 ||
[1 saṃkhyānā- mu.|]

śeṣaṃ bhavopakaraṇaṃ devānāṃ nicayo hi saḥ |
suprasiddho mahābuddhe kintvabjādyaistu pūrvavat || 60 ||

dhyātavyā lāñchitāḥ sarve pāṇipādataleṣu[1] ca |
nāstrairvastrairdhvajairyeṣāṃ vyaktirvyaktā jagattraye ||
te'pi lāñchanavṛndaṃ tu dhārayantyaṅghrigocare |
lalāṭe cāṃsapaṭṭe tu pṛṣṭhe pāṇitaladvaye || (12/168-169)
ityādyuktaprakāreṇa śaktibhūṣaṇāstralāñchanānāmapyaspaṣṭatve tatpāṇipādatalādiṣu tāni draṣṭavyānīti cāha- śeṣamiti sārdhena || 60-61 ||
[1 talādiṣu- a. u.|]

bhaktiśraddhāvrataparaḥ sarveṣāṃ yaḥ sadaiva hi || 61 ||

dhyātvaivamarcanaṃ kuryād bhogaiḥ saṃsparśapūrvakaiḥ |
so'cirānmokṣaniṣṭhaṃ tu phalaṃ[1] prāpnotyabhīpsitam || 62 ||
eteṣāmarcanaphalamāha- bhaktīti sārdhena || 61-62 ||
[1 lamāpno- baka. bakha. a. u.|]

kirīṭādyastraniṣṭhena parivāreṇa cāvṛtam |
bhaktyā hyabhīpsitaṃ rūpamarcanīyamathāpi || 63 ||

nirmuktaparivāraṃ svena dhyānena lakṣitam |
evaṃ kirīṭādiparivāradhyānaiḥ sahitaṃ tairvinā kevalatattadbhagavanmūrtidhyānamātreṇa vā'nvitamarcanaṃ kāryamityāha- kirīṭeti sārdhena || 63-64 ||

vidadhātyarcanānnūnaṃ svapadaṃ[1] phalasaṃyutam || 64 ||

jñātvaivaṃ sādhakaḥ kuryād yathābhimatamarcanam |
ātmaśaktisamairbhogairakhilaiḥ śuddhavigrahaiḥ[1] || 65 ||

hṛdi vedyāṃ bahirmūrtau prāsāde svagṛhe tu |
bahuprākāranirmukte dhūmadāhādinojjhite ||
śaraṇe ramaṇīye ca niḥsamparke tu bhāvite || 66 ||
ubhayathā'rcane'pi bhagavān caturvidhapuruṣārthānapi prayacchatīti jñātvā svecchānusāreṇa yathāśaktyārjitairbhogairmanasi bahirvedyāṃ bimbe vā''laye svagṛhe vā'rcanaṃ kuryādityāha- vidadhātīti tribhiḥ || 64-66 ||
[1 vigrahaḥ- a. u.|]

iti śrīpā[1]ñcarātre śrīsātvatasaṃhitāyāṃ bhūṣaṇā[2]dyastradevatādhyānaṃ[3] nāma trayodaśaḥ paricchedaḥ ||
iti śrīmauñjyāyanakulatilakasya yadugirīśacaraṇakamalārcakasya yogānandabhaṭṭācāryasya tanayena alaśiṅgabhaṭṭena viracite sātvatatantrabhāṣye trayodaśaḥ paricchedaḥ ||
[1 pañca - u.|]
[2 ṇāstra- a. u.|]
[3 dhyāno- baka. bakha., dhyāyo- a.|]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Sattvata-samhita Chapter 13

Cover of edition (2009)

Isvarasamhita in Five Volumes
by V. Varadachari and G. C. Tripathi (2009)

1598 pages; [Publisher: Indira Gandhi National Centre for the Arts and Motilal Banarsidass Publishers Pvt. Ltd.] Sanskrit Text with English Translation

Buy now!
Cover of edition (2009)

Satvata Samhita with the Commentary of Alashinga Bhatta
by (2009)

715 pages; [Volume II] सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]

Buy now!
Cover of edition (2007)

Satvata Samhita: A Pancaratra Agama
by Sudhakar Malaviya (2007)

775 pages; Sanskrit Text with Hindi Translation; सात्वतसंहिता (संस्कृत एवम् हिन्दी अनुवाद) [Publisher: Chowkhamba Sanskrit Series Office]; ISBN: 978817080244x

Buy now!
Like what you read? Consider supporting this website: