Satvata-samhita [sanskrit]

78,524 words

The Sanskrit text of the Satvata-samhita, one of the earliest available work from the Pancaratra tradition possibly dating as early as the 5th century A.D. Another text, the Ishvara-samhita, is supposed to be a shorter (simpler) version of this Satvatasamhita. This edition includes the nineteenth-century commentary (bhashya) by Alashinga-bhatta . Alternative titles: Sātvatasaṃhitā (सात्वतसंहिता, Satvatasamhita), Sātvata-saṃhitā (सात्वत-संहिता, Satvata-samhita), Sāttvatasaṃhitā (सात्त्वतसंहिता), Sāttvata-saṃhitā (सात्त्वत-संहिता), Alaśiṅgabhaṭṭaviracitabhāṣyopetā (अलशिङ्गभट्टविरचितभाष्योपेता) or Alaśiṅgabhaṭṭa (अलशिङ्गभट्ट, Alashingabhatta, Alasingabhatta, Alasinga)

trayodaśaḥ paricchedaḥ||
śrībhagavānuvāca[1]||

yāge[2]'smiṃstve[3]kapīṭhe vai sarvasāmānyalakṣaṇe |
dhyeyā viśeṣarūpeṇa kirīṭādyakhilāstu vai || 1 ||

caturbhujāścaturvaktrā vastrasragbhūṣaṇānvitāḥ |
punarviśeṣayāgā[4]nāmarcanāvasare vapuḥ[5] || 2 ||

ekānanaṃ ca sarveṣāṃ dvibhujaṃ vihitaṃ sadā |
atha trayodaśaḥ paricchedo vyākhyāsyate| atra prathamaṃ kirīṭādibhūṣaṇānāṃ lāñchanānāṃ ca sarveṣāmapi svātantryetanṇārcanaprakaraṇe caturmukhatvaṃ caturbhujatvaṃ ca dhyeyam, pāratantryeṇārcanaprakaraṇe tu[6] dvibhujatvamekamukhatvameva[7] dhyeyamityāha- yāga iti sārdhadvābhyām| ata eva jayākhya[8] (13/151) lakṣmītantrādiṣu (38/68) bhogayāgaprakaraṇe kaustubhādīnāṃ dvibhujatvamevoktam |
nanu tarhīśvarapārameśvarayorbhogayāgaprakaraṇe'pi śrīvatsakaustubhayoścaturbhujatvam, "udgirantaṃ svakairmukhaiḥ" (ī. saṃ. 4/120; . saṃ. 6/363) ityanena śaṅkhasya caturmukhatvaṃ coktam| tasya gatiriti cet, satyam| tatra sātvatoktasvatantrārcanaparadhyānaślokā eva yathāvasthitaṃ vilikhitāḥ| tathāpi tatraivottaratra-
dhyeyāḥ svarucisaṃyuktā dvibhujāḥ puruṣopamāḥ ||
sāstrāḥ [9]kirīṭapūrvā ye gadāmālāṅganākṛtīḥ |
(ī. saṃ. 4/120-121; . saṃ. 6/269-270)
ityuktatvānna vivādāvakāśaḥ || 1-3 ||
[1 bhagavānityeva u. vihāya sārvatrikaḥ pāṭhaḥ.|]
[2 yogo- mu., yoge- baka. u.|]
[3 smin svena - mu. aṭī. baka.|]
[4 yogā- mu. aṭī. baka. bakha. a.|]
[5 punaḥ- mu. aṭī. baka. bakha. u.|]
[6 `tu' nāsti- a.|]
[7 `eva' nāsti- a.|]
[8 yākhye- a.|]
[9 `kaustūbhapūrvā ye gadāmāle'ṅganākṛtī' (17/88-89) ityevaṃ pāṭhabhedena sahā'trāpi samupalabhyate'yaṃ ślokaḥ|]

kirīṭaḥ saumyavadanaḥ kāñcanābho mahātanuḥ || 3 ||

bhābhirākṛtiyuktābhirnānārūpābhirāvṛtaḥ |
sthito vaidyādharīyeṇa sthānakenāntarikṣagaḥ[1] || 4 ||
kirīṭadhyānamāha- kirīṭa iti sārdhena || 3-4 ||
[1 sthānā- mu., sthānagena- baka.|]

padmarāgā[1]calākāraṃ kaustubhaṃ ratnanāyakam |
diśo daśa dyotayantaṃ saṃlagnāṅ[2]ghristhitaṃ smaret || 5 ||

vahantaṃ vakṣaso madhye svahastakṛtasampuṭam |
sandhārayantamaparaṃ tathā vai śirasopari || 6 ||
kaustubhadhyānamāha- padmarāgeti dvābhyām || 5-6 ||
[1 rāgacayā- u.|]
[2 nāṅghriṃ- mu.|]

sphaṭikādripratīkāśaṃ śrīvatsamatha bhāvayet |
baddhapadmāsanāsīnaṃ nyastahastaṃ svapārśvayoḥ || 7 ||

vahantaṃ kūrmamudrāṃ ca mukhya[1]hastadvayena tu |
śrīvatsadhyānamāha- sphaṭiketi sārdhena| kūrmamudrā avidyādalinī mudretyarthaḥ, "avidyādalinīṃ mudrāṃ kūrmākhyāṃ saṃsmared vibhoḥ" (17/84) iti nṛsiṃhakalpe vakṣyamāṇatvāt| tallakṣaṇamapi tatraiva vakṣyamāṇaṃ jñeyam || 7-8 ||
[1 mukha- a. u.|]

dhyeyā bhagavatī mālā citrarūpā manoharā || 8 ||

sarvagandhānvitā saumyā īṣadvikasitānanā[1] |
vanamālādhyānamāha- dhyeyeti || 8-9 ||
[1 dviha- a. u.|]

svaraśmimaṇḍalāntaḥsthaṃ valgantaṃ hetimaṃ smaret || 9 ||

vibhorājñāṃ pratīkṣantaṃ hrasvāṅgaṃ raktalocanam |
kundāvadātaṃkamalaṃ saumyamīṣatsmitānanam || 10 ||

ravaṃ ravantaṃ[1] madhuraṃ śrotrendriyasukhāvaham |
gadāṃ hemādrisaṃkāśāṃ tanvīṃ kuvalayekṣaṇām || 11 ||

svotthena raśmijālena bhāsayantīṃ nabhasthalam |
tuhinācalasaṃkāśaṃ śaṅkhaṃ kamalalocanam || 12 ||

sahāgamādisāraṃ tamudgirantaṃ svakairmukhaiḥ |
sandhyājaladasaṃkāśaṃ lāṅgalaṃ bhīmalocanam || 13 ||

[2]kṣāmāṅgamunnatāṃsaṃ ca vajrakāyaṃ balotkaṭam |
kṛśodaraṃ ca musalaṃ[3] raśmijvālāvalīvṛtam || 14 ||

aṅgārarāśisadṛśaṃ pralambamatiniṣṭhuram |
nīlotpaladalaśyāmamiṣvastraṃ bāṇa[4]vigraham || 15 ||

nānārūpaṃ ca niśitaṃ dīrghadṛkcaṇḍavikramam |
kārmukaṃ hemagauraṃ ca kiṅkiṇījālamaṇḍitam || 16 ||

āsphoṭayantaṃ svakaraṃ[5] mahājaladanisvanam |
svaraśmikhacitaṃ dhyāyennṛtyamānaṃ ca nandakam || 17 ||

śaradākāśasaṃkāsaṃ daśantaṃ daśanāvalim |
sūryamaṇḍalasaṃkāśaṃ kheṭakaṃ saumyamūrtikam || 18 ||

grasantamastrapūgāni svavaktremāniśaṃ balāt |
baddhamuṣṭiṃ smared daṇḍaṃ raktāṅgaṃ raktalocanam || 19 ||

krodhamūrtiṃ svadaśanairdaśantamadharaṃ svakam |
śakrakārmukavarṇaṃ ca paraśuṃ bhīmavikramam || 20 ||

dravatkanakanetraṃ ca jvalajjvālājaṭādharam |
pāśaṃ [6]phaṇigaṇākīrṇaṃ vidyujjihvaṃ bhayānakam || 21 ||

hemālipāṇḍarābhaṃ ca ghorāsyaṃ raktalocanam |
kṛśāṅgaṃ dīrghabāhuṃ ca piṅgalākṣaṃ tu [7]cāṅkuśam || 22 ||

vikarālamukhaṃ raudraṃ bhinnāñjanagiriprabham |
mudgaraṃ śatadhāmābhaṃ pīnāṃsaṃ pṛthuvigraham || 23 ||

jaṭākalāpadhṛk[8] saumyaṃ puṇḍarīkanibhekṣaṇam |
vajraṃ vajropalābhaṃ tu sitadīrghanakhāṅkitam[9] || 24 ||

daṃṣṭrākarālavadanaṃ jvalatkanakalocanam |
saudāminīṃ prabhāśaktiṃ[10] śāntāgnivadanekṣaṇām || 25 ||

ghanaghargharanirghoṣamudgirantīṃ muhurmuhuḥ |
cakrādiśaktyantānāṃ saptadaśāyudhānāmekaikasyaikaślokakrameṇa dhyānamāha- svaraśmimaṇḍalāntaḥsthamityādibhiḥ saptadaśabhiḥ || 9-26 ||

[1 suvantaṃ- mu. aṭī.|]
[2 kṣaumā- mu. aṭī.|]
[3 lamagni- a. u.|]
[4 bāla- mu. aṭī., bahu- mu. a.|]
[5 svakarau- a. u.|]
[6 phaṇā- a., phaṇa- mu. aṭī.|]
[7 sāṅku- aṭī. a. |]
[8 dhṛt- mu.|]
[9 ntikam- mu. aṭī.|]
[10 prabhāṃ- a. u.|]

ete'stranāyakāḥ sarve vibhorājñāpratīkṣakāḥ || 26 ||

protthitā vicalantaśca[1]susamaiḥ sthākaiḥ[2] sthitāḥ |
śroṇītaṭārpitakarāścāmaravyajanodyatāḥ || 27 ||

sapadmaṃ tu kirīṭādyaṃ varjayitvā catuṣṭayam |
tarjayantaṃ ca duṣṭau[3]ghamanyeṣāṃ dakṣiṇaṃ karam || 28 ||

smartavyaṃ dhyānakāle tu sarveṣāmatha mastake |
dhyeyaṃ svakaṃ svakaṃ cihnaṃ suprasiddhaṃ nirākṛti || 29 ||
sarveṣāṃ sāmānyalakṣaṇamāha- ete'stranāyakā iti sārdhaistribhiḥ| ete kirīṭādaya ityarthaḥ| astranāyakāścakrādaya ityarthaḥ| śroṇītaṭārpitakarāḥ śroṇītaṭanyastavāmahastā ityarthaḥ| cāmaravyajanodyatāḥ sacāmaravyajanadakṣiṇahastā ityarthaḥ| āyudhānāṃ bhūṣaṇānāṃ ca kiñcit tāratamyamuktam- sapadmamityādinā| sapadmaṃ padmasahitam, kirīṭādyaṃ catuṣṭayaṃ kirīṭakaustubhaśrīvatsavanamālācatuṣṭayam, varjayitvā'nyeṣāṃ cakrādīnāṃ dakṣiṇaṃ karaṃ duṣṭaughaṃ tarjayantaṃ ca dhyāyediti yojanā[4]| cakrādīnāṃ cāmaravyajanasamarpaṇakaiṅkaryamātrodyoge[5] duṣṭānāmasurādīnāṃ yathecchaṃ duṣkṛtyeṣvavakāśo bhavatīti bhiyā cāmarādisamarpaṇasamaye'pi duṣṭaughatarjanamuktam| yadvā tarjayantaṃ cetyatra cakāro vikalpanārthakaḥ| cakrādīnāṃ dakṣiṇaṃ karaṃ cāmaravyajanodyataṃ tarjanīmudrānvitaṃ smaredityarthaḥ| cāmaravyajanodyatamiti pāṭhe tu naitāvān kramaḥ| sapadmakirīṭādicatuṣṭayasyaiva cāmarodyatadakṣiṇakaratvam, anyeṣāṃ tarjanīmudrānvitatvamevetyarthaḥ saraso bhavati| kasmiṃścit pārameśvaraprayoge cakrādyāyudhānāmeva cāmaravyajanodyatatvaṃ sapadmakirīṭādicatuṣṭayasya tarjanīmudrānvitatvamuktam| tadasaṃgatam, tarjayantamityasya catuṣṭayamityasya cāvibhinnaliṅgakatvāt, āyudhānāmeva duṣṭaughatarjanasāmarthyād bhūṣaṇānāṃ tadasaṃbhavācca| ata eva padmasyāyudhakoṭiparigaṇitatve'pi tasya līlākamalatvāt saumyatvācca duṣṭaughatarjanaṃ (na) saṃbhavatītyabhiprāyeṇa sapadmamiti bhūṣaṇaiḥ saha varṇanaṃ kṛtamiti ca jñāyate|
nanu pūrvaṃ kaustubhaśrīvatsayordaṇḍayośca kāryāntaraviniyuktahastatvamuktam, idānīṃ punasteṣāmapi śroṇītaṭaniviṣṭahastatvaṃ cāmarapāṇitvatarjanīmudrānvitatvayoranyataratvaṃ ca kathaṃ saṃbhavatīti cenna, pūrvamuktasya lakṣaṇasya caturbhujaviṣayatvādidānīmuktasya dvibhujaviṣayatvāt || 26-29 ||
[1 kusumaiḥ- mu. aṭī., susaṃsthaiḥ- mu.|]
[2 rdhyānakaiḥ- mu.|]
[3 duṣṭaghnaṃ- a. u.|]
[4 yojanam- mu.|]
[5 mātrādyoge- a.|]

kirīṭo hutabhug vedyaḥ kaustubhastu prabhākaraḥ |
svayaṃ śaśāṅkaḥ śrīvatso mālā [1]ṣaṇmādhavādayaḥ || 30 ||

[2]prāṇaṃ patatrirāḍ viddhi kālacakraṃ mahāmate |
apāmpatirvai kamalaṃ gadā devī sarasvatī || 31 ||

khaṃ śaṅkhaḥ sīramoṣadhyo musalaṃ [3]nāganāyakaḥ |
śabdādayaḥ [4]sāyakāstu dhanurviddhi samīkaraṇam || 32 ||

nandakaṃ sarvaśāstrāṇi kheṭakaṃ vasudhā smṛtā |
jñeyo hi daṇḍo niyatirvairāgyaṃ paraśuḥ smṛtaḥ || 33 ||

pāśo māyāṅkuśaḥ kāmo'pyahaṅkārastu mudgaraḥ |
vijñānamamalaṃ vajraṃ samādhiḥ śaktirucyate || 34 ||
atha kirīṭādīnāmadhiṣṭhātṝnāha - kirīṭa ityādibhiḥ| mādhavādayaḥ[5]........santā.......pa? ityarthaḥ| pārameśvare'pi-
apāṃpatirvai kamalaṃ gadā devī sarasvatī |
cakraṃ lokapratiṣṭhā [6]vai śabdabrahma tu śaṅkharāṭ || (6/278-279)
iti gadāpadmayoradhiṣṭhātṛdevau sātvatoktaśabdābhyāmeva pratipāditau, cakraśaṅkhayoradhiṣṭhātārau tu śabdāntarābhyāmuktau| atastatrāpi lokapratiṣṭhā kāla ityarthaḥ, sarvādhāraḥ kāla iti prasiddheḥ[7]| śabdo (bṛ? bṛṃ)hatyasminniti śabdabrahma ākāśamityarthaśca bodhyaḥ| pārameśvaravyākhyāne tu lokapratiṣṭhā [8]bhūmirityuktam| tadvicāraṇīyam || 30-34 ||
[1 caiva patatrirāṭ- mu. aṭī.|]
[2 kālaṃ caiva mahābuddhe viddhi cakraṃ tu hetipam- mu. aṭī.|]
[3 cāṅga- baka., naga- mu.|]
[4 sādhakā- mu. aṭī., sāyakāstraṃ- u.|]
[5 mādhavādayaḥ saṃtāpa- a.|]
[6 ṣṭhāyai- a. mu.|]
[7 nyāyavaiśeṣikādi śāstreṣviti śeṣaḥ|]
[8 bhūri- mu.|]

bhinnarūpasya ca vibhorya uktaḥ sundarīgaṇaḥ |
sādhāraścāpyanādhā[1]rastāsāṃ dhyānaṃ kramācchṛṇu || 35 ||

cintā''khaṇḍalacāpābhā lakṣmī raktāmbujaprabhā |
puṣṭiḥ kanakagaurā ca kīrtiḥ kumudapāṇḍarā[2] || 36 ||

jayā'rkakāntisadṛśī[3] māyā'ñjananibhā smṛtā |
śuddhiḥ kiṃśukasaṃkāśā [4]guñjābhā tu nirañjanā || 37 ||

bandhujīvojjvalā nityā jñānaśaktiḥ sitā'ruṇā |
phullendīvaravarṇā ca parijñeyā'parājitā || 38 ||

raktotpalābhā prakṛtiḥ sitapītā sarasvatī |
sarvakāmapradā[5] siddhistvindranīlasamaprabhā[6] || 39 ||

sindūrapuñjavarṇābhā vijñeyā prītevardhanī |
yaśaskarī ca dugdhābhā śāntidā vidrumojjvalā || 40 ||

tuṣṭistuhinasaṃkāśā dayā vaiḍūryasannibhā |
nidrā'yaskāntasadṛśī[7] kṣamā pītāruṇaprabhā || 41 ||

kāntirdarpaṇasaṃkāśā dhṛtirgorocanojjvalā |
maitrī bandhūkapuṣpābhā ratirgairikasannibhā || 42 ||

matirmarakatābhā vai sarvāḥ pramuditānanāḥ |
atha pūrvoktānāṃ cintādidevīnāṃ varṇadhyānakramamāha- bhinnarūpasyetyādibhiḥ| cintā nāma pātālaśāyino dakṣiṇabhāgasthā pūrvoktā devīti jñeyā| [8]śryādidvikeśryādicatuṣṭaye śuddhyādiṣaṭke lakṣmyādyaṣṭake lakṣmyādidviṣaṭke ca cintāyā anantargatatvāt prathamaṃ taddhyānamuktamiti sūkṣmadṛṣṭyā bodhyam|
nanvekārṇavaśāyinaḥ paritaḥsthitadevīcatuṣṭayāntargataprītividyayorapyatra dvikādisamūheṣvanantargatatvāt tayorapi dhyānaṃ kuto noktamiti cet, pāmaro'si, vidyāsarasvatīśabdayoḥ paryāyatvaṃ stanandhayo'pi jānīte| "tuṣṭidāpuṣṭidāṣṭakam" (12/212) ityatra tuṣṭidāśabdenoktāyāḥ "tuṣṭistuhinasaṃkāśā" iti punastuṣṭiśabdenātraiva grahaṇād yathā tuṣṭidātuṣṭijñabdayoḥ paryāyatvaṃ jñāyate, tathā [9]prītiprītivardhanīśabdayoḥ puṣṭidāpuṣṭiśabdayoḥ śāntidāśāntiśabdayośca paryāyatvaṃ niraṅkuśam| ataḥ prītividyayorapi dvikādisamūhāntargatatvādeva pṛthag dhyānaṃ noktamiti saṃtoṣṭavyamāyuṣmatā| lakṣmīdhyānasya prathamamevoktatvāt punardvike catuṣṭaye'ṣṭake dviṣaṭke ca taddhyānaṃ noktam| evamaṣṭaka eva tuṣṭeḥ sarasvatyāśca dhyānasyoktatvāt punardviṣaṭke noktamiti dhyeyam || 35-43 ||
[1 pyasādhā- baka. bakha. a.|]
[2 pāṇḍurā- mu.|]
[3 śriyādi- mu.|]
[4 sadṛśā- baka. bakha. a. u.|]
[5 kundābhā- u.|]
[6 pradāṃ viddhi tvindra- mu. aṭī.|]
[7 prabhām- mu.|]
[8 sadṛśā- baka. bakha. a. u.|]
[9 `prīti' nāsti- a., `prī' nāsti- mu.|]

divyamālyāmbaradharā nānālaṅkārabhūṣitāḥ || 43 ||

divyasragveṣṭanopetā vīśramāṇāḥ svakaṃ patim |
devīnāṃ sarvāsāmapi sāmānyaṃ lakṣaṇamāha- divyamālyeti || 43-44 ||

catasraḥ śaktayo yāstu vibhoḥ [1]śayanagasya tu || 44 ||

prāguktāstatra pūrvāśāvasthitā vījayantyajam[2] |
trayaṃ yad diktrayasthaṃ tu tatsaṃvāhanatatparam || 45 ||
pātālaśāyinaḥ paritaḥ sthitasya lakṣmyādiśakticatuṣṭayasya hastavyāpārānāha- catasra iti sārdhena || 44-45 ||
[1 nakasya- mu. baka. bakha.|]
[2 yanti ca- a.|]

yatraikā[1] śrīrvibhostatra sanniveśaḥ[2] puroditaḥ |
yatraikā[3] śrīrvibhostatra vāme dakṣiṇe'pi || 46 ||
lakṣmīmātra[4]viṣayamāha- yatreti| puroditaḥ pūrvam
"padmāsanādinā caiva kevalaṃ śriyānvitaḥ" (12/192) ityatra|
ṣaṣṭhenāliṅgitā devī sāravindena bāhunā |
tadaṃsalagnakarayā devyā taccitta[5]yā'niśam ||
saṃvījyamānaṃ vinayāccāmareṇa sitena tu | (12/107-108)
ityatra vokta ityarthaḥ| tathā ca lakṣmītantre- "śrīrnāma dvibhuja[6]syāhamaṅkasthā varavarṇinī" (8/12) iti || 46 ||
[1 nāstyeṣā paṅktiḥ- aṭī.|]
[2 veśaparoditā- mu.|]
[3 sarvatra paridṛśyamānā'pīyaṃ paṅktiranāvaśyakā pratīyate, bhāṣyakāreṇa ca na vyākhyātā|]
[4 mātṛ- a.|]
[5 ntayā- mu.|]
[6 syāṅgaṃ- mu.|]

śrīpuṣṭyākhyadvayaṃ yatra tatra tad dakṣiṇottare |
padmāsanenopaviṣṭā[1] pakṣipakṣadvaye sthitā[2] || 47 ||

nalinīnālahastāḍhyā mṛdukumbhakarā'parā |
agnī[3]ṣomamayo deha ādyo yaḥ sarvagasya ca || 48 ||

tasya śaktidvayaṃ tādṛgamiśraṃ bhinnalakṣaṇam |
bhoktaśaktiḥ smṛtā lakṣmīḥ puṣṭirvai kartṛsaṃjñitā || 49 ||

bhogārthamavatīrṇasya tasya lokānukampayā |
uditaṃ saha tenaiva śaktidvitayamavyayam || 50 ||

nānātvena hi vai yasya pariṇāmaḥ prakīrtitaḥ[4] |
śrīpuṣṭidvikasya lakṣaṇamāha- śrīpuṣṭyākhyadvayamiti sārdhaiścaturbhiḥ| yasya śaktidvayasya[5] pariṇāmo nānātvena prakāśitaḥ, cintākīrtijayāmāyādirūpabhedaiḥ pradarśita ityarthaḥ || 47-51 ||
[1 viṣṭaṃ- a. u.|]
[2 tate- a., yena tu- u.|]
[3 agniṣṭoma- a.|]
[4 prakāśitaḥ- a. u.|]
[5 dvitayasya- mu.|]

dikpatracaturantaḥsthaṃ yad vai devī[1]catuṣṭayam || 51 ||

śaktiḥ paraśupāśāstramaṅkuśaṃ tatkare kramāt |
lakṣmīkīrtyādiśakticatuṣṭayalakṣaṇamāha- dikpatreti || 51-52 ||
[1 devi- mu. baka. bakha.|]

ṣaṭkaṃ kesarajālasthaṃ tatra prākpaścime dvayam || 52 ||

dvayaṃ dvayaṃ saumyayāmye tāsāṃ vāmakareṣu ca |
śaṅkhaṃ cakraṃ gadā sīramiṣvastraṃ nandakaṃ śivam[1] || 53 ||
śuddhyādidevīlakṣaṇamāha- ṣaṭkamiti sārdhena| prākpaścime dvayam| prāgbhāge ekā śaktiḥ, paścimabhāge ekā śaktirityarthaḥ| [2]dvayaṃ dvayaṃ saumyayāmye| uttarakoṇadvaye śaktidvayam, dakṣiṇakoṇadvaye śaktidvayamityarthaḥ| tathā ca lakṣmītantre-
"tasyaiva koṇaṣaṭkasthā ṣoḍhā'haṃ śrṛṇu nāma ca" (8/23) iti || 52-53 ||
[1 sitam- baka. bakha. u., śitam- a. aṭī.|]
[2 `dvayaṃ dvayaṃ' nāsti- a.|]

patramadhyaniviṣṭaṃ[1] tu yatkāntāṣṭakamuttamam |
tasya vāmakarāṇāṃ ca vijñeyaṃ tvādito'ṣṭakam || 54 ||

śrīphalaṃ cākṣasūtraṃ srag darpaṇaḥ puṣpamañjarī |
viṣṭaraṃ [2]kiṅkiṇī [3]strasañcayaḥ kamalekṣaṇa || 55 ||
śaktyaṣṭakalakṣaṇamāha- patramadhyeti dvābhyām| śrīphalaṃ vilvaphalamityarthaḥ || 54-55 ||
[1 madhye- mu. aṭī. baka. bakha.|]
[2 kiraṇaṃ - u.|]
[3 śāstra- a., śāstraṃ- u.|]

vijñeyaḥ śāntidaḥ pāṇirdvādaśānāṃ tu sābhayaḥ |
antarāntarayogena sarvāścāmaralāñchitāḥ || 56 ||

svastikenopaviṣṭāścāpyantarmuditamānasāḥ |
lakṣmyādidviṣaṭkalakṣaṇamāha- vijñeya ityardhena| sarvasādhāraṇaṃ lakṣaṇamāha- antareti| antarāntarayogena dakṣiṇahastadhāraṇenetyarthaḥ || 46-47 ||

dvyādikasyāsya saṃghasya dvādaśāntasya lāṅgalin || 57 ||

sitādikena varṇena lāñchanavyatyayena tu |
tulyalāñchanayogena tannirāse ca vai sati || 58 ||

vārābhayābhyāmanyonyapāṇibhyāmatha kevalāt |
bahudhā bhedavṛndaṃ tu parijñeyaṃ tu pūrvavat || 59 ||

śeṣaṃ bhavopakaraṇaṃ devānāṃ nicayo hi saḥ |
suprasiddho mahābuddhe kintvabjādyaistu pūrvavat || 60 ||

śaktīśavat śaktīnāmapi sitādivarṇapadmādilāñchanavyatyayatulyalāñchanatvādibhedairbahudhā bhedā vijñeyā ityāha- dvyādikasyeti sārdhadvābhyām| dvyādikasya śrīpuṣṭidvikapūrvakasyetyarthaḥ| dvādaśāntasya lakṣmīpuṣṭidayādidviṣaṭkasyetyarthaḥ| saṃghasyeti jātyekavacanam| pañcasaṃghā[1]nāmityarthaḥ| bhavopakaraṇadevānāṃ prasiddhatvāt tallakṣaṇāni sarvatra prasiddhāni draṣṭavyānīti || 57-59 ||
[1 saṃkhyānā- mu.|]

śeṣaṃ bhavopakaraṇaṃ devānāṃ nicayo hi saḥ |
suprasiddho mahābuddhe kintvabjādyaistu pūrvavat || 60 ||

dhyātavyā lāñchitāḥ sarve pāṇipādataleṣu[1] ca |
nāstrairvastrairdhvajairyeṣāṃ vyaktirvyaktā jagattraye ||
te'pi lāñchanavṛndaṃ tu dhārayantyaṅghrigocare |
lalāṭe cāṃsapaṭṭe tu pṛṣṭhe pāṇitaladvaye || (12/168-169)
ityādyuktaprakāreṇa śaktibhūṣaṇāstralāñchanānāmapyaspaṣṭatve tatpāṇipādatalādiṣu tāni draṣṭavyānīti cāha- śeṣamiti sārdhena || 60-61 ||
[1 talādiṣu- a. u.|]

bhaktiśraddhāvrataparaḥ sarveṣāṃ yaḥ sadaiva hi || 61 ||

dhyātvaivamarcanaṃ kuryād bhogaiḥ saṃsparśapūrvakaiḥ |
so'cirānmokṣaniṣṭhaṃ tu phalaṃ[1] prāpnotyabhīpsitam || 62 ||
eteṣāmarcanaphalamāha- bhaktīti sārdhena || 61-62 ||
[1 lamāpno- baka. bakha. a. u.|]

kirīṭādyastraniṣṭhena parivāreṇa cāvṛtam |
bhaktyā hyabhīpsitaṃ rūpamarcanīyamathāpi || 63 ||

nirmuktaparivāraṃ svena dhyānena lakṣitam |
evaṃ kirīṭādiparivāradhyānaiḥ sahitaṃ tairvinā kevalatattadbhagavanmūrtidhyānamātreṇa vā'nvitamarcanaṃ kāryamityāha- kirīṭeti sārdhena || 63-64 ||

vidadhātyarcanānnūnaṃ svapadaṃ[1] phalasaṃyutam || 64 ||

jñātvaivaṃ sādhakaḥ kuryād yathābhimatamarcanam |
ātmaśaktisamairbhogairakhilaiḥ śuddhavigrahaiḥ[1] || 65 ||

hṛdi vedyāṃ bahirmūrtau prāsāde svagṛhe tu |
bahuprākāranirmukte dhūmadāhādinojjhite ||
śaraṇe ramaṇīye ca niḥsamparke tu bhāvite || 66 ||
ubhayathā'rcane'pi bhagavān caturvidhapuruṣārthānapi prayacchatīti jñātvā svecchānusāreṇa yathāśaktyārjitairbhogairmanasi bahirvedyāṃ bimbe vā''laye svagṛhe vā'rcanaṃ kuryādityāha- vidadhātīti tribhiḥ || 64-66 ||
[1 vigrahaḥ- a. u.|]

iti śrīpā[1]ñcarātre śrīsātvatasaṃhitāyāṃ bhūṣaṇā[2]dyastradevatādhyānaṃ[3] nāma trayodaśaḥ paricchedaḥ ||
iti śrīmauñjyāyanakulatilakasya yadugirīśacaraṇakamalārcakasya yogānandabhaṭṭācāryasya tanayena alaśiṅgabhaṭṭena viracite sātvatatantrabhāṣye trayodaśaḥ paricchedaḥ ||
[1 pañca - u.|]
[2 ṇāstra- a. u.|]
[3 dhyāno- baka. bakha., dhyāyo- a.|]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Sattvata-samhita Chapter 13

Cover of edition (2009)

Isvarasamhita in Five Volumes
by V. Varadachari and G. C. Tripathi (2009)

1598 pages; [Publisher: Indira Gandhi National Centre for the Arts and Motilal Banarsidass Publishers Pvt. Ltd.] Sanskrit Text with English Translation

Buy now!
Cover of edition (2009)

Satvata Samhita with the Commentary of Alashinga Bhatta
by (2009)

715 pages; [Volume II] सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]

Buy now!
Cover of edition (2007)

Satvata Samhita: A Pancaratra Agama
by Sudhakar Malaviya (2007)

775 pages; Sanskrit Text with Hindi Translation; सात्वतसंहिता (संस्कृत एवम् हिन्दी अनुवाद) [Publisher: Chowkhamba Sanskrit Series Office]; ISBN: 978817080244x

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: