Gandavyuha-sutra [sanskrit]

63,173 words | ISBN-10: 019567314X | ISBN-13: 9780195673142

The Sanskrit edition of the Gandavyuha-sutra (literally: “the3 excellent manifestation sutra”): an important text belonging to the Mahayana branch of Buddhism possibly dating to the 3rd century A.D. The Gandavyuhasutra revolves around the spiritual journey of Sudhana towards enlightenment and describes his encounters with Bodhisattvas and their teachings. Original titles: Gaṇḍavyūhasūtra (गण्डव्यूहसूत्र), Gaṇḍavyūha-sūtra (गण्डव्यूह-सूत्र)

Chapter 40 - Sarvavṛkṣapraphullanasukhasaṃvāsā

40 sarvavṛkṣapraphullanasukhasaṃvāsā|

atha khalu sudhanaḥ śreṣṭhidārako manojñarutagambhīravikurvitapraveśaṃ bodhisattvavimokṣaṃ bhūyasyā mātrayā prabhāvayamānaḥ saṃbhāvayamāno vipulīkurvan yena sarvavṛkṣapraphullanasukhasaṃvāsā rātridevatā tenopasaṃkrāntaḥ| so'paśyat sarvavṛkṣapraphullanasukhasaṃvāsāṃ rātridevatāṃ ratnadrumāṅkuragarbhe siṃhāsane sarvagandharatnadrumaśākhe kūṭāgāre saṃniṣaṇṇāṃ daśarātridevatāsahasraparivārām||

atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvavṛkṣapraphullanasukhasaṃvāsāyā rātridevatāyāḥ pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārye devate anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi-kathaṃ bodhisattvena bodhisattvacaryāyāṃ caritavyam, kathaṃ śikṣitavyam| tadvadasva me devate, kathaṃ bodhisattvā bodhisattvacaryāyāṃ caranti, kathaṃ śikṣante, kathaṃ caritvā kathaṃ śikṣitvā niryānti sarvajñatāyām||

evamukte sarvavṛkṣapraphullanasukhasaṃvāsā rātridevatā sudhanaṃ śreṣṭhidārakametadavocat-mama kulaputra anubhāvena sahe lokadhātau ādityāstaṃgamanakāle padmāni praphullāni sugandhībhavanti| sarve nagaranārīgaṇāścodyānagatā ratikrīḍāprayuktā gṛhagamanāya matimutpādayanti| pathotpathagatāḥ sattvā rātristhāne cetanābahulāḥ sarvajagatpālanābhimukhā bhavanti| darīgahanaguhāśrayāḥ sattvā darīgahanaguhāsu praviśanti| vṛkṣālayāśrayāḥ sattvā vṛkṣālayāśrayābhimukhā bhavanti| vilāśrayāḥ sattvā bilānyanupraviśanti| grāmanagaranigamajanapadāśrayāḥ sattvā grāmanagaranigamajanapadānanupraviśanti| udakāśrayāḥ sattvā jalamavataranti| anyadigjanapadagatāḥ sattvāḥ svajanapadadikcetanāmutpādayanti rātrau sukhasparśavihārāya||

api tu khalu punarahaṃ kulaputra naranārīgaṇānāṃ daharāṇāṃ taruṇānāṃ yauvanamadamattānāṃ nṛtyagītavādyaratipramattānāṃ sattvānāṃ kāmaguṇapramuktānāṃ jātijarāmaraṇamahāndhakārabhayapratipakṣāya kuśalamūlasaṃjānābhiyogaṃ saṃvarṇayāmi| matsariṇaḥ sattvān dāne saṃniyojayāmi| duḥśīlān sattvān śīle pratiṣṭhāpayāmi| vyāpannacittānāṃ sattvānāṃ maitrīṃ saṃvarṇayāmi| kṣubhitacittān sattvān kṣāntau pratiṣṭhāpayāmi| kusīdān sattvān bodhisattvavīryārambhe pratiṣṭhāpayāmi| vibhrāntacittān sattvān dhyāneṣu pratiṣṭhāpayāmi| duḥprajñān sattvān prajñāpāramitāyāṃ niyojayāmi| hīnayānādhimuktān sattvān mahāyān pratiṣṭhāpayāmi| traidhātukābhiniviṣṭān sattvān bhavagatiniṣṭhāmaṇḍalacāriṇo bodhisattvapraṇidhānapāramitāyāṃ pratiṣṭhāpayāmi| āvaraṇavaśagatān sattvān karmakleśaprapīḍitān puṇyajñānabalaparihīṇān bodhisattvabalapāramitāyāṃ pratiṣṭhāpayāmi| ajñānatamovanaddhān sattvān ahaṃkāramamakāravidyāndhakāraprāptān bodhisattvajñānapāramitāyāṃ pratiṣṭhāpayāmi||

api tu khalu punarahaṃ kulaputra vipulaprītisaṃbhavasaṃtuṣṭyavabhāsasya bodhisattvavimokṣasya lābhinī| sudhana āha-ka etasya devate vipulaprītisaṃbhavatuṣṭyavabhāsasya bodhisattvavimokṣasya viṣayaḥ? āha-tathāgatapuṇyasattvaṃsaṃgrahajñānopāyāvabhāsa eṣa kulaputra vimokṣaḥ| tatkasya hetoḥ? yatkiṃcit kulaputra sattvāḥ sukhamanubhavanti, sarvaṃ tattathāgatapuṇyaprabhāvena tathāgatānuśāsanīpathena tathāgatavacanapratipattyā tathāgatānuśikṣaṇena tathāgatādhiṣṭhānena tathāgatajñānamārgapratipattyā tathāgatabhāgakuśalamūlāvaropaṇena tathāgatadharmadeśanāniṣyandena tathāgatajñānasūryāvabhāsena| tathāgatagotraśuklakarmamaṇḍalaprabhayā hi kulaputra sattvānāṃ sukhāni saṃbhavanti| tatkasya hetoḥ? tathā hi kulaputra ahametaṃ vipulaprītisaṃbhavasaṃtuṣṭyavabhāsaṃ bodhisattvavimokṣamavatarantī bhagavato vairocanasya tathāgatasyārhataḥ samyaksaṃbuddhasya pūrvabodhisattvacaryāsamudraṃ samanusmarantī avatarantī avagāhayamānā evaṃ jānāmi, evamanugacchāmi-yathā bhagavataḥ pūrvabodhisattvabhūmimadhyālambamānasya sattvānahaṃkāramamakārābhiniviṣṭānavidyāndhakāraprāptān dṛṣṭigahanakāntārapraviṣṭāṃstṛṣṇāvaśaṃgatān rāgabandhanabaddhān doṣapratighacetaso mohākulasaṃtānānīrṣyāmātsaryaparyavanaddhān kleśasamākulacittān mahatsaṃsāraduḥkhaṃ pratyanubhavataḥ saṃsāradāridryaduḥkhaprapīḍitān buddhadarśanavimukhān sattvān dṛṣṭvā mahākaruṇācittaṃ prādurabhavat| sarvasattvānāmarthaṃ sarvajagadupakaraṇaratnasaṃgrahaparigrahacittaṃ sarvasattvasaṃsāropakaraṇasaṃbhavacittaṃ sarvavastvāgrahavigatacittaṃ sarvaviṣayālubdhacittaṃ sarvaratiṣvanadhyavasitacittaṃ sarvaparibhogeṣvagṛddhacittaṃ sarvadāneṣu vipākāpratikāṅkṣaṇacittaṃ sarvalokasaṃpattiṣvaspṛhaṇācittaṃ hetupratyayasaṃmūḍhacittaṃ suparyeṣitayathāvaddharmanidhyapticittaṃ sarvasattvārthapratiśaraṇatābhinirharaṇacittaṃ prādurabhavat||

sa evaṃ yathābhūtasarvadharmasvabhāvāvatīrṇacetāḥ sarvasattvadhātau mahāmaitrīsamatāpratipannaḥ sarvajaganmahākaruṇāmeghaspharaṇaprayogaḥ sarvasattvalokasaṃchādanamahādharmacchatramaṇḍalaḥ sarvasattvakleśaparvatavinirbhedanamahājñānavajrapraharaṇaḥ sarvajagatsukhasaṃbhavatuṣṭivegasaṃvardhitacetāḥ sarvasattvātyantasukhābhinirhārapraṇidhānacetā yathāśayābhiprāyasarvasattvavastvabhipravarṣaṇacetāḥ sarvasattvāparityāgasamaprayogacetā āryadhanasarvasattvasaṃtarpaṇacetāḥ paramadaśabalajñānaratnapratilambhacetā bodhisattvamahābhijñābalādhānaprāpto vividhabodhisattvamahāvikurvitameghena dharmadhātuparamākāśadhātuparyavasānaṃ sarvasattvadhātuṃ spharitvā sarvasattvābhimukhasthitaḥ sarvākārasarvārambaṇamahāmeghaṃ pravartayan sarvaratnābharaṇamahāmeghavarṣaṃ cābhipravarṣan, yaduta sarvasattvānāṃ yathānukūlaparibhogāya anantavastuvimātratāparityāgamaprameyopakaraṇavaimātracāritraṃ nānāvidhasarvadānasaṃgrahaprayogamanekavidhavastu parityāgasamudācāramanabhilāpyopakaraṇajātavyūhābhisaṃskāraṃ nānālakṣaṇadānasaṃbhāravicitraṃ yathāśayasattvasaṃtoṣaṇamanantatyāgavidhimanugacchan yathāśayasattvasaṃtarpaṇābhinirhāraṃ sarvavastutyāgavisarjanamavicchinnasarvajagatsaṃskāraduḥkhaparitrāṇaprayogaṃ sarvasattvapratikārāpratikāṅkṣī sarvajagatsamatāsamudāgatacetāḥ sarvajagaccittaratnaṃ pariśodhayamānaḥ sarvabuddhaikaghanakuśalamūlasamudrasaṃbhūtaṃ sarvajagadyathāśayopakaraṇavarṣaṃsaṃgrahaprayogaṃ sarvajagatsarvajñatāpuṇyasamudrevagaṃ vivardhayan praticittakṣaṇamanavaśeṣasarvasattvaparipākavinayaparaṃparāviśuddhaye'bhinirharati sma| praticittakṣaṇamanavaśeṣasarvakṣetraparaṃparānupakliṣṭānuttarabuddhakṣetrālaṃkāraviśuddhavyūhapratimaṇḍalaparipūraye praticittakṣaṇamanavaśeṣasarvadharmanayasāgarakaraṇaviśuddhaye praticittakṣaṇamanavaśeṣākāśadhātutalaspharaṇajñānanayaparipūraye praticittakṣaṇamanavaśeṣasattvādhyavataraṇajñānanayaviśuddhaye praticittakṣaṇamanavaśeṣasarvajagadvinayajñānanayāvabhāsapratilambhāya praticittakṣaṇamanavaśeṣasarvakāladharmacakrapravartanābhivartyatāyai praticittakṣaṇamanavaśeṣasarvajñajñānādhiṣṭhānakauśalasaṃdarśanasarvajagadupakārībhūtatvāya praticittakṣaṇamanavaśeṣasarvalokadhātusaṃkhyāpracāreṣu sarvalokadhātusamudrābhyudgateṣu sarvalokadhātusamudrasamavasaraṇeṣu nānālokadhātuprasaranirdeśeṣu nānālokadhātuvaṃśavyavasthānasaṃdhivyūheṣu nānāpratiṣṭhānānekaśarīranirdeśeṣu nānāvyūhakalpavimātratānirdeśeṣu saṃkliṣṭaviśuddhasaṃkliṣṭaikāntapariśuddhavipulamahadgatāpramāṇasaṃkṣiptasūkṣmodārasamatalavya-tyastordhvamūrdhadigvidigmukhanānādiksamudrasamavasaraṇeṣu nānāmukhanirdeśāntadvārasaṃsthānavimātratāvyūheṣu sarvalokadhātuprasareṣu bodhisattvacaryāṃ caran bodhisattvanyāmamavakramya nānābodhisattvacaryāvikurvitaspharaṇatāyai praticittakṣaṇamanavaśeṣasarvatryadhvabuddhakāyaparasattvacittāśayavijñaptaye sarvajagatsarvajñatāpuṇyasamudravegaṃ vivardhayannaminirharanti sma||

evaṃ hi kulaputra bhagavān vairocanastathāgataḥ pūrvabodhisattvacaryāṃ caran puṇyajñānasaṃbhāravirahite lokasaṃniveśe akṛtajñasattvaparipūrṇe ajñānatamovanaddhe ahaṃkāramamakārābhiniviṣṭe avidyāndhakāratimirāvṛte ayoniśovitarkaprasṛte dṛṣṭigahanakāntārapraskandhe hetuphalasaṃmūḍhe karmakleśavaśagate mahāsaṃsārakāntāraduḥkhapātālamadhyaprapatite vividhadāridryaduḥkhaṃ pratyanubhavati mahākaruṇāṃ saṃjanayya vipulān pāramitācaryāmeghānabhinirhṛtya kuśalamūladṛḍhapratiṣṭhānaṃ saṃvarṇayan sarvasattvānāṃ saṃsāradāridryaduḥkhaṃ vinivartayan mahāpuṇyajñānasaṃbhāramabhirocayan hetumaṇḍaladiśamabhidyotayan karmadharmāvirodhadiśaṃ prabhāvayan buddhadharmamaṇḍalasamudāgamadiśamavabhāsayan sarvasattvādhimuktidiśaṃ prabhāsayan sarvasattvakṣetrasaṃbhavadiśaṃ saṃdarśayan sarvatathāgatavaṃśānupacchedadiśamanubadhnan sarvabuddhaśāsanadiśaṃ saṃdhārayan sarvākuśaladharmadiśaṃ vinivartayan sarvajñatāsaṃbhāradiśaṃ saṃvarṇayan sarvasattvadhātuṃ spharitvā mahāntaṃ pāramitāmeghamabhinirhṛtya yathāśayasattvasaṃtoṣaṇamatyantadharmasaṃgrahe sattvān pratiṣṭhāpayāmāsa| sarvajñatāsaṃbhāre samādāpayati sma| mahābodhisattvapāramitāsvavatārayāmāsa| sarvāryadhanapratilambhairupastambhayāmāsa| sarvajñatāprītivegaiḥ kuśalamūlasamudrān sattvānāṃ vivardhayāmāsa| sarvatathāgatavikurvitamukheṣu cainānavatārya atyantamupadhiśeṣasukhasaṃgraheṇa saṃgṛhya tathāgatamāhātmyābhimukhān kṛtvā bodhisattvasaṃgrahajñāne pratiṣṭhāpayāmāsa||

sudhana āha-kiyacciraṃ saṃprasthitāsi devate anuttarāyāṃ samyaksaṃbodhau? āha-durabhisaṃbhavaṃ kulaputra etatsthānaṃ durvijñeya duradhimocaṃ duravataraṃ duḥpravyāhāraṃ duradhigamam| na śakyaṃ sadevakena lokenāvatarituṃ sarvaśrāvakapratyekabuddhaiśca, anyatra tathāgatādhiṣṭhānena kalyāṇamitraparigraheṇa vipulapuṇyajñānasaṃbhāropastabdhacittatayā āśayaviśuddhyā adīnākliṣṭāvakrānupahatāsaṃkucitānandhakāracittatayā samantāvabhāsajñānālokāvabhāsacittatayā sarvasattvahitasukhādhānapariṇatacittatayā sarvamāramaṇḍalakleśadurdharṣacittatayā sarvajñatājñānapratilambhāvakāśacittatayā sarvasaṃsārasukhānabhilāṣibhistathāgatasukhādhyālambanaiḥ sarvasattvaduḥkhadaurmanasyapraśamanapratipannaistathāgataguṇasamudrāvatārapratipattyabhimukhaiḥ sarvadharmasvabhāvanidhyaptigaganagocaraiḥ udārādhimuktipathaviśuddhaiḥ saṃsārasrotovimukhaiḥ sarvatathāgatajñānasamudrābhimukhaiḥ sarvanagaragamananiścitaiḥ tathāgataviṣayākramaṇavīryaiḥ buddhabhūmigativikrāntaiḥ sarvajñatābalapariniṣpattyabhimukhaiḥ daśabalapratilambhaparyavasānaiḥ sattvaiḥ śakyametatsthānamavataritumadhimoktumudgahītumanusartuṃ vijñātum| tatkasya hetoḥ? tattathāgatajñānaviṣayaṃ hi kulaputra etatsthānamanākrāntaṃ sarvabodhisattvaiḥ| prāgeva anyaiḥ sarvasattvaiḥ| atha ca punastathāgatādhiṣṭhānena nirdekṣyāmi ājāneyānāṃ sattvānāmāśayasamyagviśuddhaye, kuśalamūlacaritānāṃ sattvānāmadhyāśayavaśitāyai, tava ca adhyāśayaparipṛcchāvyākaraṇadharmatāpravartanāpratilambhāya||

atha khalu sarvavṛkṣapraphullanasukhasaṃvāsā rātridevatā tasyāṃ velāyāmetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānā tryadhvaprāptatathāgataviṣayaṃ vyavalokya imā gāthā abhāṣata

gambhīru bauddho viṣayo anantā
yaṃ pṛcchasi tvaṃ khalu buddhaputra|
acintiyakṣetrarajopamānaiḥ
kalpairna śakyaṃ sa hi sarva vaktum||1||

na lubdhasattvairna ca duṣṭacittaiḥ
śakyaṃ na mohāndhatamovṛtaiśca |
na mrakṣamānopahatāśayaiśca
vijānituṃ śānta jināna dharmatā||2||

nairṣyāṇa mātsaryavaśānugāmibhiḥ
na śāṭhyamāyākaluṣāśayebhiḥ |
na kleśakarmāvaraṇāvṛtaiśca
śakyo hyayaṃ jānitu buddhagocara||3||

na skandhadhātvāyatanapratiṣṭhitaiḥ
na cāpi satkāyasamāśritebhiḥ|
na dṛṣṭisaṃjñāviparītacittaiḥ
śakyā iyaṃ jānitu buddhabhūmiḥ||4||

durjñeya śānto viṣayo jinānāṃ
svabhāvato nirmalanirvikalpaḥ|
saṃsārasaktaina bhavāśritaiśca
śakyaṃ samājñātumayaṃ hi dharmaḥ||5||

ye buddhagotrairhi kule'bhijātā
svadhiṣṭhitāḥ sarvatathāgataiśca|
ye dharmarājñāṃ kulavaṃśadhāriṇasteṣāmṛṣīṇāṃ khalu gocaro'yam||6||

ye śukladharmārṇavatṛptacittāḥ
kalyāṇamitraiḥ suparigṛhītāḥ|
munerbalārambaṇacittameghāḥ
kṣāntiṃ labhante ta idaṃ niśāmya||7||

ye nirmalādhyāśayanirvikalpā
yathāntarikṣe khalu digvidikṣu|
hatāndhakārā matidīpameghaḥ
teṣāmayaṃ gocaru nirmalānām||8||

kṛpāśayeneha jagatsamudrān
ye sarvatryadhvagatān spharanti|
aśeṣasattvānugatā ca maitrī
naye jinānāṃ ta ihāvatīrṇāḥ||9||

anāgrahā ye khalu hṛṣṭacittāḥ
sarvāstidānābhiratāḥ sadaiva|
sarveṣu sattveṣu samapravṛttāsteṣāmiyaṃ bhūmiranāgrahāṇām||10||

ye'kliṣṭacittā niravadyacaryā
ye'tyantakaukṛtyavinītacittāḥ|
buddhānuśāstipratipattiyuktāsteṣāmayaṃ gocaru nirmalānām||11||

ye'kṣobhyacittā hyavikampyacittā
dharmasvabhāvapratibaddhacittāḥ|
karmodadhiṣvapyaviruddhacittāḥ
teṣāṃ vimokṣo'yamihākṣayāṇām||12||

ye'khinnacittā'vinivartacittā
pauruṣyavīryādhipateyayuktāḥ||
sarvajñasaṃbhāri anantavīryāsteṣāmayaṃ gocaru suvratānām||13||

praśāntacittāśca samāhitāśca
ye'tyantaśāntiṃ gata nirjvarāśca|
sarvajñadhyānāṅgasamudracāriṇasteṣāṃ nayo'yaṃ praśamaṃ gatānām||14||

ye sarvasaṅgaiḥ parimuktacittā
dharmasvabhāvapratividdhacittāḥ|
gatiṃ gatā ye jinadharmadhātau
prajñāpradīpāna nayeṣa teṣām||15||

sattvasvabhāvapratividdhacittā
bhavārṇave ye'parigṛddhacetasaḥ|
ye sattvacittapratibhāsacandrāsteṣāmayaṃ mārgavidāṃ vimokṣaḥ||16||

tryadhvasthitānāṃ jinasāgarāṇāṃ
praṇidhānagotrārṇavasaṃbhavānām|
ye sarvakṣetreṣvaparāntacaryāḥ
samantabhadrān nayeṣa teṣām||17||

ye dharmadhātornayasāgaraiśca
jagatsamudrānavatīrṇa sarvān|
sarvān sasaṃvartavivartakalpāṃsteṣāṃ vimokṣo'yamakalpakānām||18||

ye sarvadikkṣetrarajaḥsvasaṃkhyān
paśyanti buddhān drumarājamūle|
vibuddhya bodhiṃ vinayanta sarvān
asaṅganetrāna nayeṣa teṣām||19||

tvamāgataḥ kalpamahāsamudrāt
kalyāṇamitrāṇyupasevamānaḥ|
dharmārthiko dharmagaveṣyakhinnaḥ
śrutvā ca taṃ dhārayituṃ samarthaḥ||20||

tvadāśayasya praviśodhanāya
muneradhiṣṭhānabalādacintyān|
vairocanīyo viṣayo'prameyaḥ
pravartate madvacanādasaṅgaḥ||21||

bhūtapūrvaṃ kulaputra atīte'dhvani lokadhātusamudraparamāṇurajaḥsamānāṃ kalpānāṃ pareṇa parataraṃ maṇikanakaparvataśikharavairocano nāma lokadhātusamudro'bhūt| tasmin khalu punaḥ kulaputra maṇikanakaparvataśikharavairocanalokadhātusamudre jñānaparvatadharmadhātudikpratapanatejorājo nāma tathāgato'bhūt| tena khalu punaḥ kulaputra jñānaparvatadharmadhātudikpratapanatejorājonāmnā tathāgatena pūrvaṃ bodhisattvacaryāṃ caratā sa maṇikanakaparvataśikharavairocano lokadhātusamudraḥ pariśodhitaḥ| tasmin lokadhātusamudre pṛthivīparvataparamāṇurajaḥsamalokadhātuprasaranirdeśaḥ| ekaikasmiṃśca lokadhātuprasare lokadhātuvaṃśaparamāṇurajaḥsamā lokadhātunirdeśāḥ| ekaikasmiṃśca lokavaṃśe lokadhātuparamāṇurajaḥsamāḥ kalpasaṃkhyānirdeśāḥ| ekaikasmiṃśca kalpe'neke'nantarakalpanirdeśāḥ| ekaikasmiṃścānantarakalpe'nekalokadhātunānākaraṇanirdeśāḥ| tathāgatotpādā vividhavikurvitanirdeśāḥ| ekaikasmiṃśca tathāgatotpāde lokadhātuparamāṇurajaḥsamāḥ sūtrāntasaṃprakāśanirdeśāḥ| ekaikasmiṃśca sūtrānte lokadhātuparamāṇurajaḥsamā bodhisattvavyākaraṇanirdeśāḥ anantamadhyasattvavinayanirdeśā nānāyānanayaiḥ pravartitā nānāvikurvitaprātihāryavinayatāḥ||

tasmin khalu punarmaṇikanakaparvataśikharavairocane lokadhātusamudre samantadigabhimukhadvāradhvajavyūho nāma madhyamo lokadhātuvaṃśo'bhūt| tasmin khalu punaḥ kulaputra samantadigabhimukhadvāradhvajavyūhe madhyame lokadhātuvaṃśe sarvaratnavarṇasamantaprabhāsaśrīrnāma lokadhāturabhūt| sarvatathāgatabodhimaṇḍapratibhāsamaṇirājo lokadhātusaṃdhivyūhaḥ sarvaratnakusumasāgarapratiṣṭhitaḥ sarvatathāgatanirmāṇanirbhāsanidarśanamaṇirājaśarīro devanagarasaṃsthāno viśuddhasaṃkliṣṭaḥ| tasmin punarlokadhātau sumeruparamāṇurajaḥsamāścāturdvīpakā lokadhātavo'bhūvan| teṣāṃ ca sumeruparamāṇurajaḥsamānāṃ cāturdvīpakānāṃ sarvaratnaśikharadhvajo nāma madhyamaścāturdvīpako'bhūt| tasmin khalu punaḥ sarvaratnaśikharadhvaje cāturdvīpake lokadhātau aprameyayojanaśatasahasrāyāmavistārāścatvāro dvīpā abhūvan| ekaikasmiṃśca dvīpake daśa mahānagarasahasrāṇyabhūvan| tasmiṃśca khalu punaḥ cāturdvīpake jambudvīpakasya madhye ratnasālavyūhameghapradīpā nāma rājadhānyabhūddaśanagarasahasraparivārā| tasmin khalu punarjambudvīpe daśa varṣasahasrāṇi manuṣyāṇāmāyuṣpramāṇamabhūt| tasyāṃ khalu punā ratnasālavyūhameghapradīpāyāṃ rājadhānyāṃ sarvadharmanirnādacchatramaṇḍalanirghoṣo nāma rājābhūccakravartī| rājñaḥ khalu punaḥ sarvadharmanirnādacchatramaṇḍalanirghoṣasya pañcāmātyaśatānyabhūvan| ṣaṣṭiḥ strīsahasrāṇyantaḥpuramabhūt| sapta putraśatānyabhūvan sarveṣāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ sudarśanānāṃ mahātejasāṃ mahābalānām| tasya khalu punaḥ sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājñaḥ sarvo jambudvīpa ekacchatro'bhūnnihataparacakrapratyarthikaḥ||

tena ca samayena lokadhātāvantarakalpakṣaye pratyupasthite pañcasu kaṣāyeṣu loke prādurbhūteṣu daśasu kuśaleṣu karmapatheṣvantarhiteṣu daśākuśalakarmapathavartinaḥ sattvā yadbhūyasā durgatigāmino'bhūvan| te daśākuśalakarmapathasamādānahetoḥ parīttāyuṣo'bhūvan alpabhogā virūpā vivarṇā duḥsaṃsthitaśarīrā alpasukhasamudācārā duḥkhavedanāsamudācārabahulā anyonyavisaṃvādavacanaśīlā anyonyabhedapratipannāḥ paruṣavacanasamudācārāḥ prakīrṇavacaso viṣayalobhābhibhūtāḥ praduṣṭamanaḥsaṃkalpā vividhadṛṣṭigahanakāntārapraviṣṭāḥ| teṣāmadharmarāgaraktānāṃ viṣamalobhābhibhūtānāṃ mithyādharmaparigatānāṃ na devaḥ kāle vāridhārā udasṛjat yena pṛthivyāṃ bījagrāmāḥ sasyagrāmā viroheyuḥ||

tena khalu punaḥ sattvāḥ śuṣkeṣu tṛṇagulmauṣadhivanodyānadrumeṣu nānāvyādhispṛṣṭā digvidiśo vidhāvanti sma aparāyaṇāḥ| te samāgamya sarva eva yena ratnasālavyūhameghapradīparājadhānī tenopasaṃkramya tāṃ samantādanuparivārya kecidūrdhvabāhavaḥ, kecitkṛtāñjalipuṭāḥ, kecit saṃkampitaśarīrāḥ, kecidabhyudgatāṅgāḥ, kecidadhomukhaṃ prapatitāḥ, kecitsarvaśarīreṇa praṇipatitāḥ, keciddharaṇitalajānupratiṣṭhitāḥ, kecidgaganatalābhinatabāhavaḥ, kecinnagnā nirvasanāḥ, kecidvikṛtavadananayanāḥ sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño'bhimukhaṃ mahāntamārtasvaramutkrośamakārṣuḥ-upadrutāḥ sma| devāpasṛṣṭāḥ sma| kṣutpipāsāduḥkhaprapīḍitāḥ sma| vividhabhayopataptāḥ sma| trāṇavirahitāḥ sma| deva aśaraṇā aparāyaṇāḥ sma| duḥkhapañjaragatāḥ sma jīvitoparodhaprāptā maraṇābhimukhāḥ| iti nānāvidhān pralāpān pralapanto nānāsvarāṅgairnānāvacanairnānāvikṛtavaktranayanā vividhasaṃjñāvacanavyāhāranimantrapadairnānārthasūcakavacanapadairutkrośamakārṣuḥ| ye ca tasyāṃ rājadhānyāṃ strīpuruṣadārakadārikāḥ kṣutpipāsāprapīḍitā nirābharaṇagātrā nagnanirvasanā duṣṭavivarṇā rūkṣaparuṣagātrā duḥkhitā durmanaso'nāttamanaskāḥ, te cāpi sattvā duḥkhānabhilāṣiṇo duḥkhabhayanirviṇṇāḥ| te sarvadharmanirnādacchatramaṇḍalanirghoṣaṃ rājānaṃ mahājñānapuruṣaṃ pratiśaraṇabhūtaṃ śaraṇamupāgatāḥ sarvasukhapratilambhasaṃjñayā sarvapriyasamavadhānapratilambhasaṃjñayā jīvitāśāparigatanidhānapratilambhasaṃjñayā tīrthasaṃdarśanasaṃjñayā mahāpathapratipattisaṃjñayā mahāyānapātrasaṃjñayā mahājñānaratnadvīpasaṃjñayā mahārthapratilambhasaṃjñayā svargasarvaratisukhapratilambhasaṃjñayā||

aśrauṣīdrājā sarvadharmanirnādacchatramaṇḍalanirghoṣaḥ tasya mahataḥ samantādyācanakasamūhasya taṃ mahāntamārtasvaramutkrośanaśabdam| śrutvā ca asya daśa mahākaruṇāmukhāsaṃkhyeyaśatasahasrāṇyavakrāman| sa mahākaruṇānayacetanānidhyapticitto muhūrtamekāgratāmanubhūya daśa mahākaruṇopasaṃhitāni vacanapadānyudīrayāmāsa| katamāni daśa? aho bata anālambanāḥ sattvā mahāsaṃsāraprapātaprapatitāḥ| kadā tadbhaviṣyati yadvayaṃ saṃsāramahāprapātaprapatitānāṃ sattvānāṃ layanabhūtā bhaviṣyāmaḥ tathāgatalayanabhūmipratiṣṭhāpanatayā| aho bata atrāṇāḥ sattvā nānākleśopadravopadrutāḥ| kadā tadbhaviṣyati yadvayaṃ vividhakleśabhayopadrutānāṃ sattvānāmatrāṇānāṃ trāṇabhūtā bhaviṣyāmo'navadyakarmāntapratiṣṭhāpanatayā| aho bata aśaraṇāḥ sattvā loke jarāmaraṇabhayāviṣṭāḥ| katā tadbhaviṣyati yadvayamaśaraṇānāṃ sattvānāṃ śaraṇabhūtā bhaviṣyāmaḥ sarvasaṃsārabhayavinivartanatayā| aho bata aparāyaṇāḥ sattvā vividhalokabhayopadrutāḥ| katā tadbhaviṣyati yadvayaṃ vividhalokabhayopadrutānāmaparāyaṇānāṃ sattvānāṃ parāyaṇaṃ bhaviṣyāmo'tyantayogakṣeme sarvajñatāmārge pratiṣṭhāpanatayā| aho bata avidyāndhakāraprāptaḥ sarvalokovimatisaṃśayatimirāvṛtaḥ| kadā tadbhaviṣyati yadvayamulkābhūtā bhaviṣyāmaḥ sarvasattvānāmavidyāndhakāravidhamanatayā| aho bata ālokavirahitāḥ sattvāḥ| kadā tadbhaviṣyati yadvayaṃ mahājñānālokakarā bhaviṣyāmaḥ sarvasattvānāṃ vitimirajñānamukhasaṃdarśanatayā| aho bata jñānajyotirvirahitaḥ sarvasattvadhāturīrṣyāmātsaryamāyāśāṭhyakāluṣāśayaḥ| kadā tadbhaviṣyati yadvayamanuttarajñānapradyotakarā bhaviṣyāmaḥ sarvasattvānāmatyantapariśuddhipratipratiṣṭhāpanatayā| aho bata nāyakavirahitaḥ sarvaloko mahāsaṃsārasāgaraviṣamasrotaḥprapannaḥ| kadā tadbhaviṣyati yadvayaṃ nāyakabhūtā bhaviṣyāmaḥ sarvasattvānāṃ karmasamudranayāvataraṇatayā| aho bata vināyakavirahitaḥ sarvaloko durvinītaḥ| kadā tadbhaviṣyati yadvayaṃ vināyakabhūtā bhaviṣyāmaḥ sarvasattvānāṃ sarvākāraparipākavinayatathāgatādhiṣṭhānakālānatikramaṇena| aho bata apariṇāyakaḥ sarvaloko jātyandhabhūtaḥ| kadā tadbhaviṣyati yadvayaṃ pariṇāyakabhūtā bhaviṣyāmaḥ sarvaṃsattvānāmanāvaraṇasarvajñajñānanayāvataraṇatayā||

sa imāni daśa mahākaruṇopasaṃhitāni vacanapadānyudīrya tasyāṃ rājadhānyāṃ ghaṇṭāvaghoṣaṇamakārṣīt| mahātyāgadundubhinirghoṣaṃ ca akārayat-sarvajagat saṃtarpayiṣyāmaḥ, yasya yenārthastasmai tadanupradāsyāma iti| tena sarvajambudvīpe sarvarājadhānīṣu sarvagrāmanagaranigamajanapadapattaneṣu sarvopakaraṇakośā vivṛtāḥ| sarvaśṛṅgāṭakarathyācatvareṣu vividhopakaraṇavidhayaḥ sthāpitāḥ| sarvajagadupajīvyāḥ suprativihitāḥ| sarvakośakoṣṭhāgārāṇi vivṛtāni| mahāratnanidhānanicayā nidarśitāḥ| anekanānāvidharatnarāśayaḥ sthāpitāḥ| annapānavastrayānapuṣpamālyagandhavilepanacūrṇanānāgandhavarṇacīvararatnakośā vivṛtāḥ| śayanāsanavasanabhavanavimānagṛhāṇyalaṃkṛtāni sarvadhanakanakasamṛddhāni jyotirdhvajamāṇirājavinyāsavidhūtāndhakārāṇi| sa teṣāṃ sattvānāṃ yathābhilaṣitasarvābhiprāyaparipūraṇārthaṃ teṣu gṛheṣu pratyekamātmabhāvasadṛśamupādāya kāyamabhinirmāya sthāpayāmāsa| sarvasattvasarvavyādhipraśamanāya ca vaidyabhaiṣajyopasthāyakavividhajīvitopakaraṇapratyayasaṃpadamupasthāpayāmāsa| yathārhavividhopakaraṇapūrṇāni ca nānāratnavicitrabhājanānyupasthāpayāmāsa-yaduta vajramaṇibhājanāni nānāgandhamaṇiratnaparipūrṇāni, nānāgandharatnabhājanāni vividhodāravicitravarṇaraṅgavastraparipūrṇāni, yānayugyāni subahūni nānākārasaṃsthānāni vicitraratnapratimaṇḍitāni ājāneyāśvagajagoyuktāni| vividhāṃśca rathān rājārhān sarvaratnābharaṇaparibhogāṃśca sarvāsanavidhīṃśca nānāratnavicitrān vividhavitānavitatān ratnakiṅkiṇījālāvanaddhān ucchritacchatradhvajapatākopaśobhitān sarvajanapadapradeśeṣu sthāpayāpāsa| grāmanagaranigamajanapadapradānāni coddhoṣayāmāsa| nānāvidhodyānaramyārāmatapovanaparibhogānapi sarvagṛhakalatraputradārakaparityāgānapi anardhyasarvaratnaparityāgānapi svahṛdayamajjāntraguṇavṛkkamedamāṃsarudhiracchavicarmakaracaraṇabāhukarṇanāsānayanajihvādantoṣṭhaśīrṣaparityāgānapi yāvatsarvabāhyādhyātmikasarvākāraparityāgānapyuddhoṣayāmāsa||

sa tamevaṃrūpamupakaraṇaparityāgavidhiṃ pratyupasthāpya mahāyajñavāṭaṃ kārayāmāsa, yastasyā ratnasālavyūhameghapradīpāyā rājadhānyāḥ pūrveṇa maṇiśikharatejonāmno nagaradvārasya purataḥ samavipulāyāmaḥ paramavistīrṇadharaṇītalapraveśo nimnonnataviśuddhasamatalo'pagataśvabhraprapātaḥ sarvasthāṇukaṇṭakāpagataḥ utsannaśarkarākaṭhallaḥ sarvaratnadhātusaṃcayaḥ sarvaratnamayamaṇiratnarājasaṃstīrṇatalaḥ anekamaṇiratnavyuhopaśobhito nānāratnakusumābhikīrṇaḥ sarvacūrṇasugandharājasamākulaḥ sarvagandhadhūpaparidhūpito ratnārciḥpradīpaḥ tejaḥśrīsarvagandhadhūpapaṭalameghagaganasaṃchāditālaṃkāraḥ sarvaratnadrumapaṅktisuvibhaktopaśobhito nānābhavanavimānakūṭāgārasamalaṃkṛtaḥ ucchritacchatradhvajapatāko nānāratnapaṭṭapralambavidyotito vividharatnakusumajālasaṃchannaḥ sarvagandharājaratnajālacchatramaṇḍalaḥ suvarṇajālaratnaghaṇṭānirghoṣo nānāratnavirājitavitānavitataḥ sarvagandharājacūrṇavikīrṇaḥ sarvaratnakusumaprakīrṇābhirāmaḥ tūryakoṭīniyutaśatasahasramanojñarutaghoṣanirnāditaḥ sarvaratnavicitrālaṃkāravyūhasupariśuddho bodhisattvakarmavipākābhinirvṛttaḥ| tasya madhye mahāsiṃhāsanamabhinirvṛttaṃ daśaratnanicitavicitrabhūmitalasaṃsthānaṃ daśaratnanānāvedikāparivāravirājitaṃ daśamaṇidrumaśākhāvedikāntarasuvibhaktopaśobhitavyūham abhedyavajracakradharaṇītalasupratiṣṭhitapādaṃ sarvaratnabimbavigrahasaṃdhāritāsanacakram, anekaratnamayaniryūhaśatālaṃkṛtaṃ nānāratnabhaktivicitravyūhapratimaṇḍitaṃ samantasuvibhaktaratnadhvajasamucchritaṃ nānāratnapatākāpralambitavicitravyūhaṃ ratnakiṅkiṇījālapariṣkṛtaṃ nānādivyamaṇivicitrahemajālavitataṃ vividharatnakusumajālamahāmaṇirājajālavicitravastraratnajālayathārhasaṃchāditopaśobhitavyūhaṃ anekagandhamaṇivigrahapāṇimaṇḍalagandhameghapramuktamacintyavarṇagandhamaṇirājavistṛtama-nojñanānāsaṃsthānasarvagandhapaṭalameghapramuktaṃ sarvadivyagandhadhūpapradhūpitopacāraṃ divyātirekasukhasaṃsparśānekavarṇamaṇiratnavastraprajñaptamanekadivyatūryasaṃgītiśatasahasraṃ samantāt saṃpravāditamanojñamadhuranirghoṣaṃ nānāratnasopānapaṅktipatākāsuvibhaktavedikāpratimaṇḍitavyūhamanekamaṇiratnapratyarpitavividhavikurvita-maṇibimbavigrahavidyotitaprabhāsam yatra sa rājā sarvadharmanirnādacchatramaṇḍalanirghoṣaḥ saṃniṣaṇṇo'bhūt abhirūpaḥ prāsādiko darśanīyaḥ paramaśubhavarṇapuṣkalatayā samanvāgato viśuddhamahāpuruṣalakṣaṇapratilabdho vairocanamaṇiratnanirbhāsakeśamakuṭaḥ abhedyanārāyaṇavajrasaṃhananakāyo gūḍhadṛḍhapārśvanibaddhasaṃdhiḥ sarvāṅgaparipūrṇaḥ samantabhadraḥ samantaprāsādikaḥ samantaśobhanaḥ sarvākāravaropeto mahādharmarājakaroditaḥ sarvapariṣkāravaśitāpratilabdho dharmavaśitāsuviśuddhaḥ svacittavaśavartī apratihatavacanamaṇḍalaḥ akopyajñānasamanvitaḥ supratiṣṭhāpitadharmaṃsamyakprayogo'nantaguṇavarṇanirdeśaḥ| tasya khalu punaḥ sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño mahāsiṃhāsananiṣaṇṇasyopari mūrdhasaṃdhāvantarikṣe mahācchatramaṇḍalaṃ prādurbabhūva vicitrodviddhamaṇiratnadaṇḍaṃ mahāmahāmaṇikośagarbhaṃsarvaratnaśalākāśatasahasrasamyagvitatamanekārciḥśrītejojjvalitavyūhaṃ jāmbūnadakanakaprabhāsvaraviśuddhacchadanaṃ nānāratnabhakticitrahemajālātyantavyūhacchadanopetaṃ vividhamuktāhārābhipralambitaṃ samantānnānāratnajālasaṃchāditaṃ ratnakiṅkiṇījālasuvarṇamaṇighaṇṭāratnasūtradāmopanibaddhābhipralambitaṃ mahāmaṇiratnahārasamantābhipralambitavyūhaṃ divyamadhuramanojñapramuktaśabdopacāraṃ sarvasattvakuśalakarmapathasaṃcodanaghaṇṭāvisṛtanirghoṣam| sa khalu rājā sarvadharmanirnādacchatramaṇḍalanirghoṣo ratnavālavyajanaiḥ saṃvījyamānaḥ śakradevendrātirekeṇa tejasā jvālayannupaśobhate sma| tasya samanantaraniṣaṇṇasya tasmin siṃhāsane sarvo janakāyo'bhimukhaḥ prāñjaliḥ sthito'bhūttameva rājānaṃ namasyan||

atha khalu sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño'saṃkhyeyeṣu prāṇikoṭīniyutaśatasahasreṣu saṃnipatiteṣu nānāyācanakeṣu nānāvastuparigrāhakeṣu nānopakaraṇādhimukteṣu nānājātiṣu nānāgatiparyāpanneṣu nānābhilāṣacitteṣu nānāśayābhiprāyeṣu nānādiksaṃnipatiteṣu nānāviṣayaparibhogopacāreṣu nānāparibhogābhilāṣitacetaneṣu nānābhiprāyakalpeṣu nānāmanuṣyanikāyeṣu nānākulopapatyupapanneṣu nānājanapadasamāgateṣu nānaniruktivacanamantrasaṃskāreṣu nānāsvaramaṇḍalapramocakeṣu nānavastuvyañjaneṣu nānāvacanapadānyudīrayatsu, tamekaṃ mahāpuṇyasumerumullokayamāneṣu ayamevaiko mahājñānapuruṣa iti niścitacetaneṣu, mahāpuṇyopastabdho mahāpuruṣacandro mahātyāgāśayapratilabdha ityunmukheṣu, bodhisattvapraṇidhicetanānipatiteṣu bodhisattvapraṇidhicetanānirmiteṣu taṃ mahāntaṃ yācanakasaṃnipātaṃ dṛṣṭvā teṣāṃ yācanakānāmantike'bhūccittaprema cittaprītiḥ cittaprasādaḥ| kalyāṇamitradarśanasaṃjñā suvipulā mahākaruṇavegāḥ saṃbabhūvuḥ| aparāntakalpasarvayācanakasaṃtarpaṇāvivartyavīryavegāḥ prādurabhavan| sarvajagatsamaprayogaparityāgacittaspharaṇameghāḥ samabhavan||

sa khalu punaḥ sarvadharmanirnādacchatramaṇḍalanirghoṣo rājā teṣāṃ yācanakānāṃ sahadarśanena āttamanaskataro'bhūt na trisāhasracakravartirājyapratilambhena asīmāprāptakalpaparyavasānena, na śakratvādhipatyāsanapratilambhena bahukalpakoṭīniyutaśatasahasraparyavasānena, na suyāmadevarājādhipatyāsanapratilambhena bahukalpakoṭīniyutaśatasahasraparyavasānena, na saṃtuṣitadevarājādhipatyāsanapratilambhena bahukalpakoṭīniyutaśatasahasraparyavasānena, na sunirmitadevarājaiśvaryādhipatyāsanapratilambhena aprameyakalpāvasānena, na vaśavartidevarājādhipatyāsanapratilambhena, sumukhāpsaramanoharadevakanyopasthānena acintyakalpaparyavasānena, na brahmāsanenānabhilāpyakalpabrahmavihārasukhāvasānena, na ābhāsvaradevasukhena anantakalpāvasānena, na śubhakṛtsnadevasukhena atulyakalpākṣīṇena, na śuddhāvāsadevaśāntavimokṣasukhavihāreṇa aparyantakalpāvasānena| tadyathā kulaputra puruṣasyaikāntatṛṣṇācaritasya matāpitṛbhrātṛbhaginīmitramātyajñātisālohitaputraduhitṛbhāryācirakālaviprayuktasya aṭavīkāntāravipranaṣṭasya taddarśanakāmasya teṣāṃ samavadhānena mahatī prītiradhyavasānamutpadyate taddarśanāvitṛptatayā, evameva kulaputra rājñaḥ sarvadharmanirnādacchatramaṇḍalanirghoṣasya teṣāṃ yācanakānāṃ sahadarśanena mahāprītivegāḥ saṃjātāḥ| cittatuṣṭisukhamavakrāntam| mahāṃścittodagratāvegaḥ prādurbhūtaḥ| mahāprābhodyaharṣavegaḥ saṃbhūtaḥ| buddhabodhādudāraśraddhādhimuktivegabalaṃ saṃvardhitam| mūlajātā śraddhā sarvajñatāyāṃ vivardhitā| sarvabuddhadharmādhyāśayaviśuddhibalamabhivivardhitam| bodhisattvendriyakarmaṇyatā saṃbhūtā| cittaharṣaparipūrṇamahāprasādavega udapadyata| vipulacittaudbilyavegena kalyāṇamitrendriyāśayatā mṛdubhūtā| tatkasya hetoḥ? tathā hi tasya sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājñaḥ sarvajñatārambaṇaprayuktakasya sarvajñatādharmatāpratiśaraṇasya sarvajñatāmārgadvārābhimukhasya sarvajagatsaṃtarpaṇamanasikāraprayuktasya sarvabuddhaguṇasamudrānavatārapratipattyabhimukhasya sarvamārakarmakleśāvaraṇaparvatavikiraṇaprayuktasya sarvatathāgatānuśāsanīpradakṣiṇagrāhitāvasthitasya sarvakuśalamūlasamudrasamantamukhasamārjanābhiyogagarbhasya sarvābhiniveśoccalitasaṃtānasya sarvalokaviṣayānabhiniviṣṭasya sarvadharmasvabhāvagaganagocarasya teṣu sarvayācanakeṣvekaputrakasaṃjñā udapadyata, mātāpitṛsaṃjñā dakṣiṇīyasaṃjñā kalyāṇamitrasaṃjñā durlabhasaṃjñā duṣkarakārakasaṃjñā bahukarasaṃjñāparamopakārakasaṃjñā bodhimārgopastambhasaṃjñā ācāryasaṃjñā śāstṛsaṃjñā udapadyata| sa tān sarvayācanakān yathāgatān yathāsaṃprāptān yathākālasaṃnipatitān yathādigdeśasthitān yathāvastuyācanakān yathārucīn yathābhiprāyān yathābhikāṅkṣiṇo yathābhilāṣiṇo yathāvastuparyeṣakān saṃtarpayāmāsa apratihatena mahāmaitrīmaṇḍalena yācanakajanāparāṅbhukhatayā mahātyāgaraśminā sarvasattvasamaprayogena tyāgamukhena| so'nnamannārthikebhyaḥ prādāt| pānaṃ pānārthikebhyo vastraṃ vastrārthikebhyaḥ puṣpāṇi puṣpārthikebhyaḥ prādāt| evaṃ gandhadhūpamālyavilepanacūrṇa cīvaracchatradhvajapatākāratnābharaṇāsanaśayanabhavanavimānavihārārāmodyānatapovanāni hayagajarathapattivāhanayugyayānānyapi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatānyapi prādāt| svagṛhavimānāntaḥpuraparivārānapi, sarvakośānapi vivṛtya vibhajya arthikebhyaḥ prādāt yasya yenārthaḥ sa taṃ gṛhṇātu iti| janapadānapi janapadārthikebhyaḥ prādāt| grāmānapi grāmārthibhyo nagarāṇyapi nagarārthibhyaḥ prādāt| sa tān sarvayācanakān sarvāstiparityāgatayā sarvasattveṣu samapratipannaḥ sarvavastuparityāgairabhicchādayāmāsa||

tena khalu punaḥ samayena ratnaprabhā nāma śreṣṭhidārikā ṣaṣṭikanyāparivārā tasminneva mahāyajñavāṭe saṃnipatitābhūt, abhirūpā prāsādikā darśanīyā paramaśubhavarṇapuṣkalatayā samanvāgatā, suvarṇavarṇacchavirabhinīlakeśyabhinīlanetrā manojñagandhā brahmasvarā suvastrā svalaṃkṛtā smṛtimatigatihrīdhṛtyapatrāpyeryācaryāsaṃpannā, guruṣu sagauravā, paramasaṃprajanyacāriṇī gambhīraceṣṭā meghāsaṃpannā dharmāṇāṃ grahaṇacāraṇapratibodhiṣu pūrvasukṛtakuśalamūlā dharmābhiṣyanditaprasannasaṃtānā viśuddhakalyāṇāśayā udārādhimuktigaganagocaparahitapariṇatacittā buddhadarśanadigabhimukhā sarvajñajñānābhilāṣiṇī| khalu ratnaprabhā śreṣṭhidārikā sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño mahāsiṃhāsanasya pradakṣiṇena nātidūre sthitābhūt prāñjalistaṃ rājānaṃ namasyantī, na ca kiṃcidgṛhṇāti| ekāntasthitā caivaṃ cittamutpādayāmāsa-sulabdhā me lābhā, yadahamevaṃrūpasya kalyāṇamitrasya darśanasamavadhānapratilābhinīti| tasya sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño'ntikekalyāṇamitrasaṃjñāmanukampakasaṃjñāmanugrāhakasaṃjñāṃ buddhasaṃjñāmutpādya māyāśāṭhyāpagatena cittena paramodāraprītiprasādaprāmodyavegapratilabdhā svānyābharaṇāni kāyādavamucya yena rājā sarvadharmanirnādacchatramaṇḍalanirghoṣaḥ, tenābhimukhamakṣaipsīt| tāni tasya siṃhāsanavedikāmadhye adhaḥ pṛthivīmaṇḍale pratiṣṭhitānyabhūvan| tānyābharaṇāni pravikīrya evaṃ praṇidhimutpādayāmāsa-yathaiṣa rājā sarvadharmanirnādacchatramaṇḍalanirghoṣo'nāthānāṃ sattvānāmandhakāraprāptānāṃ pratiśaraṇabhūtaḥ, tathāhamapyanāgate'dhvani bhaveyam| yāmeṣa dharmatāṃ jānāti, tāmahamati jānīyām| yena yānenaiṣa niryāsyati, tenāhamapi niryāyām| yasminneva mārgapratipannaḥ, tatrāhamapi pratipadyeyam| yathāyamasecanako rūpeṇākṣayabhogo'nantaparicāro durgharṣo'parājito'navamṛdyaḥ, tathāhamapi bhaveyam| yatra yatra cāsyopapattirbhavet, ahamapi tatra tatropapadyeyamiti||

tāmevaṃcittamanasikāraprayuktāmājñāya rājā sarvadharmanirnādacchatramaṇḍalanirghoṣo'valokya evamāha-gṛhāṇa dārike, yena te'rthaḥ| ahaṃ khalu dārike sarvāstiparityāgī sarvasattvasaṃtarpaṇāya pratipannaḥ| khalu samanvāhṛtā tena rājñā sarvadharmanirnādacchatramaṇḍalanirghoṣeṇeti bhūyasyā mātrayā prasādaṃ pratyalabhata| prasannacittā udāravipulakuśalamūlavegasaṃjātā rājānaṃ sarvadharmanirnādacchatramaṇḍalanirghoṣaṃ tasyāṃ velāyāmābhirgāthābhiradhyabhāṣata
pūrve iyaṃ sālaviyūhameghā
anopapanne tvayi rājasiṃha|
nirābhiramyā hatateja āsīt
pretālayo yatha bhīṣaṇīyā|| 22||

prāṇātipātī manujā abhūvan
adattaādāyi asaṃyatāśca|
mṛṣāmabhāṣan paruṣāṃ ca vācaṃ
piśunāmabaddhāṃ giramapyavocan ||23||

paravākyacitteṣu abhidhyacetaso
vyāpannacittāḥ parapudgaleṣu|
dṛṣṭigatairniśritapāpagocarā
mithyāprayogena patanti durgatim||24||

adharmacārīṇa narāṇa caiva
avidyamohāndhatamovṛtānām|
dṛṣṭīvipattyā viparītadarśināṃ
bahubhirvarṣebhirna devu varṣati||25||

avarṣi deve ca vinaṣṭabījāḥ
sasyā na rohanti na caiva vṛkṣāḥ|
sarastaḍāgā nadisrota śuṣkāstṛṣṇoṣadhīḥ sarvavanaspatīśca||26||

nadyo viśuṣkā abhavannaśeṣā
udyāna sarve aṭavīprakāśāḥ|
śvetāsthipūrṇā pṛthivī babhūva
tavānutpāde suviśuddhanetrā||27||

yadā hi te yācakasaṃdhisaṃbhute
saṃtarpitā yācanakāstu sarve|
utpadya meghena tadā caturdiśaṃ
saṃtarpitā nimnasthalā ca sarve||28||

bhūyo na corā na bhaṭā na dhūrtā
na hanyate kaścana cāpi vadhyate|
na cāpyanāthā maraṇaṃ vrajanti
nātho bhavān sarvajagatyanāthe||29||

prāṇātipātābhiratā manuṣyā
hatvā parāṃstadrudhiraṃ pibanti|
khādanti māṃsāni parasparaṃ ye
te tvatpradānairbhuta maitracittāḥ||30||

ekaḥ śatānto hi sahasrasaṃkhyāṅganā tadā cīvarasaṃvṛtābhūt|
saṃchādya kāyaṃ tṛṇaparṇacīvaraiḥ
pretāḥ kṣudhārtā iva te'viśaṃstadā||31||

prādurbabhau śāliranuptakṛṣṭaḥ
kalpadrumāścaiva vimuktakośāḥ|
dṛśyanti nāryastu narāśca paṇḍitā
jāto yadā tvaṃ jagato'sya nāthaḥ||32||

māsārdhamāsasya kṛtena pūrvamakāriṣuḥ saṃnidhimutpathasthāḥ|
svalaṃkṛtāstvadya mahārhavastrāḥ
krīḍanti devā iva nandanasthāḥ||33||

kāmeṣu mithyāviṣamapravṛttā
adharmarāgeṇa narā hi raktāḥ|
nāryaḥ kumāryaḥ svaparābhiguptā
viṣaṃ śayanti sma purā prasajya||34||

varāpsarovarṇasamānarūpā
dṛṣṭvā suvastrāḥ samalaṃkṛtāśca|
parastriyaścandanaliptagātryaḥ
tuṣṭāḥ svadāraistuṣitā ivādya||35||

mṛṣāṃ ca rūkṣāṃ piśunāmabaddhāṃ
purā giraṃ śāṭhyavaśādavocan|
caturvidhāṃ vācamimāṃ prahāya
dharmaṃ carantyadya kudṛṣṭimuktāḥ||36||

na tūryanirnādarutaṃ manojñaṃ
na divyasaṃgītirutānyamūni|
sabrahmaghoṣāḥ kalaviṅkaghoṣā
rutasya tubhyaṃ padavīṃ spṛśanti||37||

chatraṃ hi te tiṣṭhati mūrdhasaṃdhau
ratnaiścitaṃ kāñcanajālachatram|
vaiḍūryadaṇḍaṃ śirigarbhakośaṃ
samantataḥ sanmaṇikaṇṭhajālam||38||

ghaṇṭāsamutthābhirutānyaśeṣān
sarvasvarāṅgānyabhibhūya loke|
buddhasvarāṅgaiḥ sadṛśaṃ caranto
saddharmanirnādarutaṃ praśāntam||39||

ye śrutva sattvāḥ śamayanti kleśān
aśeṣadikkṣetraparaṃparāsu|
kalpārṇavānāṃ sugatodadhīnāṃ
dhīmatsamudrasya ca nāmacakram||40||

pūrvāntataḥ kṣetraparaṃparābhiranantaraṃ yasya ca nāmadheyam|
tavānubhāvena ca dikṣvaśeṣaṃ
saddharmacakrāṇi ravanti ghaṇṭāḥ||41||

ghaṇṭāsvaraṃ stemamasajjamānā
jambudhvajaṃ vyāpya raṇatyaśeṣam|
brahmendradevendrajagatpatīnāṃ
svakasvakaṃ karmavidhīn bruvāṇaḥ||42||

śrutvā ca te ghaṇṭarutāṃ nṛdevāḥ
svakasvakāṃ karmanidhānakośān|
vivarjya pāpaṃ śubhamācaranti
sarve pratiṣṭhanti ca buddhabodhau||43||

jyotiḥprabhaste nṛpatiḥ pitābhūt
padmaprabhā tanmahiṣī ca mātā|
abhyutsade pañcakaṣāyakāle
ka dharmarājyaṃ pratilabdhavān saḥ||44||

udyānamasmai vipulaṃ babhūva
supuṣpitavyūhamaṇipradīpam|
tatpañcabhiḥ puṣkiriṇīśataiśca
saṃśobhitaṃ vṛkṣaśatairvṛtānām||45||

pratyekamāsāmabhavadvimānaṃ
sthūṇāsahasrocchrita cārutīre|
savedikāvyūhasahasracitraṃ
jālārdhacandrojjvalitaṃ samantāt||46||

vavarṣa devo na yadā bahūni
varṣāṇyadharme balavatyapūrṇe|
jalaṃ tadā puṣkiriṇīṣvaśeṣā
drumāḥ sapatracchavayaśca śuṣkāḥ||47||

janiṣyamāṇe tvayi saptarātrādāsannimittāni tadādbhutāni|
niḥsaṃśayā yāni nirīkṣya sattvāstrātā hi naḥ saṃbhavitetyavocan||48||

sumadhyarātreṣvatha ṣaḍvikāraṃ
saṃkampitābhūnnṛpa bhūtadhātrī|
aninditāyāmapi puṣkiriṇyāṃ
madhye'vabhāso'rkasamo babhūva||49||

aṣṭāṅgasadvāribhṛtānyabhūvan
pañcāpyatho puṣkiriṇīśatāni|
sujātaśākhāstaravo babhūvuḥ
sutejasaḥ puṣpaphalairupetāḥ||50||

tāḥ puṣkiriṇyaḥ salilābhipūrṇā
atarpayaṃstadvanamapyaśeṣam|
srotobhirasmātsaritaḥ pravṛttaiḥ
jambudhvajo'bhūtsalilaprapūrṇaḥ|| 51||

drumauṣadhīsasyatṛṇānyarohan
vṛkṣā babhūvuḥ phalapuṣpanaddhāḥ|
bījāni yāvanti ca bhūtadhātryāṃ
sarvāṇyarohanta jalāplutāni||52||

jalāpluto yaḥ pṛthivīpradeśaḥ
sarvaḥ samo'sāvabhavattadānīm|
nimnonnatāścaiva mahīpradeśāḥ
sarve samā eva tadā babhūvuḥ||53||

śvabhraprapātā viṣamāśca deśāḥ
samāstadānīmabhavan kṣaṇena|
antardadhuḥ kaṇṭakaśarkarādyāḥ
suratnagotrāṇi samudbabhūvuḥ||54||

āsannudagrā naranārisaṃghāḥ
tṛṣārditāścaiva papurjalāni|
udānayāmāsurudānamevaṃ
sukhānubhāvo'yamaho'dya kasya||55||

jyotiḥprabho bhūmipatiḥ saputro
dāraiḥ sahāmātyagaṇaistadānīm|
koṭīsahasraiśca vṛto janānāṃ
udyānayātrāṃ prayayāvudagrām||56||

aninditā puṣkiriṇī surabhyā
madhyamā gandhajalābhipūrṇā|
tasyāṃ sthito'bhūnnṛpatiḥ sadāraḥ
prāsādamāruhya sudharmatīrtham||57||

saptabhyabhūdyā rajanī jalasya
samudbhavāṃ tatra sameva rātre|
punaḥ saśailā savimānamālā
cacāla sarvā dharaṇī tathaiva||58||

aninditāyāśca sahasrapatraṃ
madhyānmahāmbhoruhamudbabhūva|
sahasrasūryadyutimeghajāla
saumerumūrdhaprabhayā spharitvā||59||

tadvajradaṇḍaṃ śubhasattvagarbhaṃ
maṇīndrapatraṃ vipulaṃ viśuddham|
mahārhajāmbūnadakarṇikaṃ ca
sugandharājojjvalakesarāḍhyam||60||

tatkarṇikāyāmasi nātha jātaḥ
paryaṅkabaddhena samucchrayeṇa|
virocase lakṣaṇacitritāṅgaḥ
śataiḥ surāṇāmabhipūjyamānaḥ||61||

prāsādapṛṣṭhādavatīrya rājā
tvāṃ saṃpragṛhyāttamanāḥ karābhyām|
devyai dadau vācamuvāca caivaṃ
sutastavāyaṃ bhava tuṣṭacittā||62||

prādurbabhūvaiva nidhānakoṭyaḥ
pramuktakośāstaravo babhūvuḥ|
tūryaiśca nirnāditamantarikṣamabhūtprasūte tvayi lokanāthe||63||

jambudhvaje ye khalu sarvasattvāstvadunmukhāste'pyabhavan pratītāḥ|
aho'syanāthasyajanasya nātha
ityabruvan prāñjalayaśca bhūtvā||64||

prabhā śarīrāttava niścaritvā
prabhāsayāmāsa mahīṃ samantāt|
tamondhakāraṃ jagatāṃ ca hatvā
vyādhīnaśeṣān śamayāṃbabhūva||65||

ye yakṣakumbhāṇḍapiśācasaṃghā
viheṭhakāste ca sadāpajagmuḥ|
āśīviṣā nāpyacaraṃstadānī
mahāviṣāḥ sattvavadhapravṛttāḥ||66||

alābhaninde ayaśo'tha duḥkhaṃ
ītayo vyādhirupadravāśca|
śamaṃ samāsādya hitaṃ jagāma
loke pramodastu samudbabhūva||67||

parasparaṃ mātṛsamānasaṃjñī
maitrātmakaṃ sarvajagattadāsīt|
avairacittaṃ vinihiṃsakaśca
sarvajñamārgapratipattimacca||68||

vivartitā durgati dharmarājñā
apāvṛtaḥ svargamahāpathaśca|
sarvajñatāvartmanidarśanaṃ ca
kṛtastvayārtho jagato viśālaḥ||69||

lābhaḥ paro nastava darśanena
dāturmahāmbhonidhisaṃnibhasya|
anāthanātho jagati prasūtaḥ
cirapranaṣṭe'dbhutanāyakastvam||70||

atha khalu ratnaprabhā śreṣṭhidārikā sarvadharmanirnādacchatramaṇḍalanirghoṣaṃ rājānamābhirgāthābhirabhiṣṭutya saṃvarṇya saṃpraśasya anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya praṇipatya ekānte prāñjaliḥ sthitābhūnnamasyantī| atha khalu rājā sarvadharmanirnādacchatramaṇḍalanirghoṣo ratnaprabhāṃ śreṣṭhidārikāmavalokya evamāha-sādhu sādhu dārike, tvaṃ parasattvaguṇaviśeṣajñānābhijñāmavatīrṇā| durlabhāste dārike sattvāḥ sarvaloke, ye parasattvaguṇānadhimucyante| na śakyaṃ dārike tamovṛtairakṛtajñasattvaiḥ buddhivipannaiḥ kṣubhitacittairlulitasaṃtānaistamaścetobhiḥ prakṛtivinaṣṭāśayaiḥ pratipatticyutaiḥ parasattvaguṇaviśeṣānabhijñairbodhisattvaguṇā avatārituṃ tathāgataguṇā kalpayituṃ sarvaguṇajñānaviśeṣābhijñā anuprāptum| asaṃśayaṃ tvaṃ dārike bodhau saṃprasthitā, tvamevaṃrūpān bodhisattvaguṇānavatarasi| udārasattvābhijñatayā jambudvīpe'mogho'smākaṃ sattvasaṃgrahavikramo yeṣāṃ no vijite tvamevaṃrūpajñānasamanvāgatā utpannā| atha khalu rājā sarvadharmanirnādacchatramaṇḍalanirghoṣo'nardhaṃ mahāmaṇiratnaṃ jyotiḥprabhamaṇiratnavicitraṃ ca anarghaṃ vastraratnaṃ svena pāṇinā ādāya ratnaprabhāyāḥ śreṣṭhidārikāyāḥ prādāt| tatparivārasya ca sarvāsāṃ dārikāṇāṃ pratyekaṃ nānāvastraratnāni prādāt, evaṃ cāvocat-pratigṛhāṇa dārike tvamida vastraratnam, parigṛhyātmanā paribhuṅkṣva| atha khalu ratnaprabhā śreṣṭhidārikā saparivārā ubhābhyāṃ jānubhyāṃ dharaṇitale praṇipatya tadvastraratnaṃ pāṇibhyāṃ parigṛhya mūrdhni kṛtvā pratyavasṛtya tadvastraratnaṃ prāvṛtavatī| tatparivārāśca sarvā dārikāḥ pratyekaṃ svāni vastraratnāni prāvṛtavatyaḥ| tadvastraratnaṃ prāvṛtya rājānaṃ sarvadharmanirnādacchatramaṇḍalanirghoṣaṃ pradakṣiṇamakarot sārdhaṃ svena dārikāparivāreṇa| tāsāṃ sarvāsāṃ teṣu vastraratneṣu sarvanakṣatrajyotirbimbāni vidyotamānānyadarśan| tāṃ janakāyo dṛṣṭvā evamāha-śobhanastavāyaṃ dārike kanyāparivāraḥ| rātridevateva jyotirgaṇapratimaṇḍitā tvamābhiḥ parivṛtā atīva bhrājase||

atha khalu sarvavṛkṣapraphullanasukhasaṃvāsā rātridevatā sudhanaṃ śreṣṭhidārakametadavocat-tatkiṃ manyase kulaputra-anyaḥ sa tena kālena tena samayena rājābhūt sarvadharmanirnādacchatramaṇḍalanirghoṣo nāma? na khalvevaṃ draṣṭavyam| ayaṃ sa bhagavān vairocanastathāgato'rhan samyaksaṃbuddhastena kālena tena samayena rājā abhūt sarvadharmanirnādacchatramaṇḍalanirghoṣo nāma| syātkhalu punaste kulaputra-anyā tena kālena tena samayena padmaprabhā nāma devyabhūdrājño jyotiṣprabhasya bhāryā sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño mātā? na khalvevaṃ draṣṭavyam| iyaṃ māyādevī tena kālena padmaprabhā nāma rājabhāryā abhūt, yayā sa upapādukaḥ kumāraḥ utsaṅge pratigṛhītaḥ| syātkhalu punaste kulaputra evaṃ-anyaḥ sa tena kālena tena samayena jyotiṣprabho nāma rājā abhūtsarvadharmanirnādacchatramaṇḍalanirghoṣasya rājñaḥ pitā? na khalvevaṃ draṣṭavyam| śuddhodanaḥ sa rājā tena kālena jyotiṣprabho nāma rājā abhūt| syātkhalu punaste kulaputra evam-anyā tena kālena tena samayena ratnaprabhā nāma śreṣṭhidārikā abhūt| na khalvevaṃ draṣṭavyam| ahaṃ tena kālena tena samayena ratnaprabhā nāma śreṣṭhidārikā abhūvam| syātkhalu punaste kulaputra evam-anye tena kālena tena samayena sattvā abhūvan, ye tatra jambudvīpe upapannāḥ rājñā sarvadharmanirnādacchatramaṇḍalanirghoṣeṇa caturbhiḥ saṃgrahavastubhiḥ saṃgṛhītāḥ? na khalvevaṃ draṣṭavyam| ime te bodhisattvāḥ sarve ihaiva bhagavataḥ parṣanmaṇḍalasamavasṛtā ye'nuttarāyāṃ samyaksaṃbodhau avaivartyāyāṃ bodhisattvabhūmau pratiṣṭhāpitāḥ| kecitprathamāyāṃ bhūmau, kecid dvitīyāyāṃ kecitṛtīyāyāṃ keciccaturthyāṃ bhūmau kecitpañcamyāṃ kecitṣaṭhyāṃ kecitsaptamyāṃ kecidaṣṭabhyāṃ kecinnavamyāṃ keciddaśamyāṃ bodhisattvabhūmau pratiṣṭhāpitāḥ| ye nānāpraṇidhānavimātratābhirnānāsarvajñatāprasthānairnānāsaṃbhārairnānāsamudrāgamairnānāniryāṇairnānāmārga-vyūhaśuddhibhirnānāvikurvitavṛṣabhitābhirvividhamārgavyūhaiḥ samudāgatā nānāvimokṣavihārairiha parṣanmaṇḍale nānādharmavimānavihārānāvasanto viharanti||

atha khalu sarvavṛkṣapraphullanasukhasaṃvāsā rātridevatā tasyāṃ velāyāmetameva vipulaprītisaṃbhavanidhānasaṃtuṣṭyavabhāsaṃ bodhisattvavimokṣaṃ bhūyasyā mātrayā saṃdarśayamānā sudhanaṃ śreṣṭhidārakaṃ gāthābhiradhyabhāṣata

cakṣurmamā jinasutā vipulaṃ
yeno vilokayami sarvadiśaḥ|
kṣetrodadhīn bahuvidhān vipulān
sattvārṇavānapi ca saṃsarataḥ||71||

sarveṣu kṣetraprasareṣu jinān
bodhidrumāsanagatān virajān|
vyāpyarddhibhirdaśa diśaḥ satataṃ
dharmoktibhirvinayato janatām||72||

śrotrārṇavaḥ supariśuddhu mamā
yena śṛṇomyapariśeṣarutam|
dharmānaśeṣasugatābhihitān
sarvān śṛṇomi bhṛśamāttamanāḥ||73||

jñānaṃ mamādvayamasaṅgataṃ
parasattvacittaviṣayaprasṛtam|
cittodadhiḥ suvipulā jagataścittakṣaṇādavatarāmyakhilām||74||

pūrvānta me smṛtisamādhibalāt
kalpodadhīnahamavaiṣyami tān|
jātyantarārṇavaśatāni bahūnyahamātmanaśca jagatāmapi ca||75||

kṣetārṇavaikaparamāṇusamān
kalpān kṣaṇena ca vidāmyakhilān|
sattvān gatiṣvapi ca saṃsarato
buddhān vikurvitagaṇaiśca saha||76||

tacca smarāmi khalu lokavidāṃ
teṣāṃ yathā prathamakaḥ praṇidhiḥ|
prasthānasaṃbhavanayairvipulaiḥ
samudāgatāścarimupetya ca yāḥ||77||

abhiṣekabhūmigamanāni ca yānyasamādhitottamaguṇaughavatām|
bodhaiśca budhyananayān vipulāṃścittakṣaṇādavatarāmyakhilān||78||

yairyairupāyaviṣayaiḥ sugatāḥ
prāvartayan jagati cakravaram|
nirvṛtīparimāṇaguṇā
dharmasthiterapi ca yo niyamaḥ||79||

ye yānasāgaranayā vimalā
ye caiva sattvavinayā vipulāḥ|
saṃdarśitā jagati tānamitairnānānayairavatarāmi pṛthak||80||

prīternidhānaprabhutuṣṭidhanādhyāloka eṣa hi vimokṣanayaḥ|
mama bhāvito vipula kalpaśatānyetaṃ tvamapyavatarāśu nayam||81||

etamahaṃ kulaputra vipulaprītisaṃbhavanidhānasaṃtuṣṭyavabhāsaṃ bodhisattvavimokṣaṃ jānāmi| kiṃ mayā śakyaṃ sarvatathāgatapādamūleṣu sarvajñatāprasthānapraṇidhisamudrāvatīrṇānāṃ sarvatathāgatapūrvapraṇidhānasāgarābhinirhārapraṇidhiparipūrṇānāmekabodhisattvabhūmyākramaṇasarva-bodhisattvabhūmisāgarākramaṇavikrāntajñānānāṃ sarvabodhisattvacaryāsamudraikaikacaryāsamavasaraṇapraṇidhānacaryāpariśuddhānāmekaikasmin bodhisattvavimokṣe sarvabodhisattvavimokṣasāgarasamavasaraṇavihāravaśavartināṃ bodhisattvānāṃ caryāṃ jñātuṃ guṇān vaktum||

gaccha kulaputra, iyamihaiva bodhimaṇḍe sarvajagadrakṣāpraṇidhānavīryaprabhā nāma rātridevatā bhagavataḥ sakāśamupasaṃkrāntā| tāmupasaṃkramya paripṛccha-kathaṃ bodhisattvena anuttarāyāṃ samyaksaṃbodhau sattvāḥ paripācayitavyāḥ, kathaṃ sarvabuddhakṣetrāṇi pariśodhitavyāni, kathaṃ sarvatathāgatā ārādhayitavyā atyantatārādhanatayā, kathaṃ bodhisattvena sarvabuddhadharmeṣu prayoktavyāḥ||

atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvavṛkṣapraphullanasukhasaṃvāsāyā rātridevatāyāḥ pādau śirasābhivandya sarvavṛkṣapraphullanasukhasaṃvāsāṃ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya sarvavṛkṣapraphullanasukhasaṃvāsāyā rātridevatāyā antikātprakrāntaḥ||38||
Like what you read? Consider supporting this website: