Gandavyuha-sutra [sanskrit]

63,173 words | ISBN-10: 019567314X | ISBN-13: 9780195673142

The Sanskrit edition of the Gandavyuha-sutra (literally: “the3 excellent manifestation sutra”): an important text belonging to the Mahayana branch of Buddhism possibly dating to the 3rd century A.D. The Gandavyuhasutra revolves around the spiritual journey of Sudhana towards enlightenment and describes his encounters with Bodhisattvas and their teachings. Original titles: Gaṇḍavyūhasūtra (गण्डव्यूहसूत्र), Gaṇḍavyūha-sūtra (गण्डव्यूह-सूत्र)

Chapter 1 - Nidānaparivarta

|| gaṇḍavyūhasūtram||
1 nidānaparivartaḥ|

||om namaḥ sarvabuddhabodhisattvebhyaḥ||

evaṃ mayā śrutam| ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane'nāthapiṇḍadasyārāme mahāvyūhe kūṭāgāre sārdhaṃ pañcamātrairbodhisattvasahasraiḥ samantabhadramañjuśrībodhisattvapūrvaṃgamaiḥ| yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena| sattvottarajñāninā ca| asaṅgottarajñāninā ca| kusumottarajñāninā ca| sūryottarajñāninā ca| candrottarajñāninā ca| vimalottarajñāninā ca| vajrottarajñāninā ca| virajottarajñāninā ca| vairocanottara jñāninā ca| bodhisattvena mahāsattvena|| jyotirdhvajena ca| merudhvajena ca| ratnadhvajena ca| asaṅgadhvajena ca | kusumadhvajena ca| vimaladhvajena ca| sūryadhvajena ca| ruciradhvajena ca| virajadhvajena ca| vairocanadhvajrena ca bodhisattvena mahāsattvena|| ratnatejasā ca| mahātejasā ca| jñānavajratejasā ca| vimalatejasā ca| dharmasūryatejasā ca| puṇyaparvatatejasā ca| jñānāvabhāsatejasā ca| samantaśrītejasā ca| samantaprabhatejasā ca| samantaprabhaśrītejasā ca bodhisattvena mahāsattvena|| dhāraṇīgarbheṇa ca| gaganagarbheṇa ca| padmagarbheṇa ca| ratnagarbheṇa ca| sūryagarbheṇa ca| guṇaviśuddhigarbheṇa ca| dharmasamudragarbheṇa ca| vairocanagarbheṇa ca| nābhigarbheṇa ca| padmaśrīgarbheṇa ca bodhisattvena mahāsattvena|| sunetreṇa ca| viśuddhanetreṇa ca| vimalanetreṇa ca| asaṅganetreṇa ca| samantadarśananetreṇa ca| suvilokitanetreṇa ca| avalokitanetreṇa ca| utpalanetreṇa ca| vajranetreṇa ca| ratnanetreṇa ca| gagananetreṇa ca| samantanetreṇa ca bodhisattvena mahāsattvena|| devamukuṭena ca| dharmadhātupratibhāsamaṇimukuṭena ca| bodhimaṇḍamukuṭena ca| digvairocanamukuṭena ca| sarvabuddhasaṃbhūtagarbhamaṇimukuṭena ca| sarvalokadhātūdgatamukuṭena ca| samantavairocanamukuṭena ca| anabhibhūtamukuṭena ca| sarvatathāgatasiṃhāsanasaṃpratiṣṭhitamaṇimukuṭena ca| samantadharmadhātugaganapratibhāsamukuṭena ca bodhisattvena mahāsattvena|| brahmendracuḍena ca| nāgendracūḍena ca| sarvabuddhanirmāṇapratibhāsacūḍena ca| bodhimaṇḍacūḍena ca| sarvapraṇidhānasāgaranirghoṣamaṇirājacūḍena ca| sarvatathāgataprabhāmaṇḍalapramuñcanamaṇiratnanigarjitacūḍena ca| sarvākāśatalāsaṃbhedavijñaptimaṇiratnavibhūṣitacūḍena ca| sarvatathāgatavikurvitapratibhāsadhvajamaṇirājajālasaṃchāditacūḍena ca| sarvatathāgatadharmacakranirghoṣacūḍena ca| sarvatryadhvanāmacakranirghoṣacūḍena ca bodhisattvena mahāsattvena || mahāprabheṇa ca| vimalaprabheṇa ca| vimalatejaḥprabheṇa ca| ratnaprabheṇa ca| virajaprabheṇa ca| jotiṣprabheṇa ca| dharmaprabheṇa ca| śāntiprabheṇa ca| sūryaprabheṇa ca| vikurvitaprabheṇa ca| devaprabheṇa ca bodhisattvena mahāsattvena|| puṇyaketunā ca| jñānaketunā ca| dharmaketunā ca| abhijñāketunā ca| prabhāketunā| kusumaketunā ca| bodhiketunā ca| brahmaketunā ca| samantāvabhāsaketunā ca| maṇiketunā ca bodhisattvena mahāsattvena|| brahmaghoṣeṇa ca| sāgaraghoṣeṇa ca| dharaṇīnirnādaghoṣeṇa ca| lokendraghoṣeṇa ca| śailendrarājasaṃghaṭṭanaghoṣeṇa ca| sarvadharmadhātuspharaṇaghoṣeṇa ca| sarvadharmadhātusāgaranigarjitaghoṣeṇa ca| sarvamāaramaṇḍalapramardanaghoṣeṇa ca| mahākaruṇānayameghanigarjitaghoṣeṇa ca| sarvajagadduḥkhapraśāntyāśvāsanaghoṣeṇa ca bodhisattvena mahāsattvena| dharmodgatena ca| viśeṣodgatena ca| jñānodgatena ca| puṇyasumerūdgatena ca| guṇaprabhāvodgatena ca| yaśodgatena ca| samantāvabhāsodgatena ca| mahāmaitryudgatena ca| jñānasaṃbhārodgatena ca| tathāgatakulagotrodgatena ca bodhisattvena mahāsattvena|| prabhāśriyā ca| pravaraśriyā ca| samudgataśriyā ca| vairocanaśriyā ca| dharmaśriyā ca| candraśriyā ca| gaganaśriyā ca| ratnaśriyā ca| ketuśriyā ca| jñānaśriyā ca bodhisattvena mahāsattvena|| śailendrarājena ca| dharmendrarājena ca| jagadindrarājena ca| brahmendrarājena ca| gaṇendrarājena ca| devendrarājena ca| śāntendrarājena ca| acalendrarājena ca| ṛṣabhendrarājena ca| pravarendrarājena ca bodhisattvena mahāsattvena|| praśāntasvareṇa ca| asaṅgasvareṇa ca| dharaṇīnirghoṣasvareṇa ca| sāgaranigarjitasvareṇa ca| meghanirghoṣasvareṇa ca| dharmāvabhāsasvareṇa ca| gagananirghoṣasvareṇa ca| sarvasattvakuśalamūlanigarjitasvareṇa ca| pūrvapraṇidhānasaṃcodanasvareṇa ca| māramaṇḍalanirghoṣasvareṇa ca bodhisattvena mahāsattvena|| ratnabuddhinā ca| jñānabuddhinā ca| gaganabuddhinā ca| asaṅgabuddhinā ca| vimalabuddhinā ca| viśuddhabuddhinā ca| tryadhvāvabhāsabuddhinā ca| viśālabuddhinā ca| samantāvalokabuddhinā ca| dharmadhātunayāvabhāsabuddhinā ca bodhisattvena mahāsattvena|| evaṃpramukhaiḥ pañcamātrairbodhisattvasahasraiḥ sarvaiḥ samantabhadrabodhisattvacaryāpraṇidhānābhiniryātairasaṅgagocaraiḥ sarvabuddhakṣetraspharaṇatayā| anantakāyādhiṣṭhānaiḥ sarvatathāgatopasaṃkramaṇatayā| anāvaraṇacakṣurmaṇḍalaviśuddhaiḥ sarvabuddhavikurvitadarśanatayā| vijñaptiṣvapramāṇagataiḥ sarvatathāgatābhisaṃbodhimukhopasaṃkramaṇāpratiprasrabdhatayā| anantālokaiḥ sarvabuddhadharmasamudranayajñānāvabhāsapratilabdhatayā| anantakalpākṣīṇaguṇanirdeśaiḥ pratisaṃvidviśuddhyā| ākāśadhātuparamajñānagocaraviśuddhyanigṛhītairyathāśayajagadrūpakāyasaṃdarśanatayā| vitimirairniḥsattvanirjīvasattvadhātuparijñayā| gaganasamaprajñaiḥ sarvadharmadhāturaśmijālaspharaṇatayā| pañcabhiśca śrāvakamaharddhikaśataiḥ sarvaiḥ satyanayasvabhāvābhisaṃbuddhairbhūtakoṭipratyakṣagatairdharmaprakṛtyavatīrṇairbhavasamudroccalitaistathāgata-gaganagocaraiḥ saṃyojanānuśayavāsanāvinivartitairasaṅgālayanilayairgaganaśāntavihāribhirbuddhakāṅkṣāvimativicikitsāsamucchinnaiḥ buddhajñānasamudrādhimuktipathāvatīrṇaiḥ|| lokendraiśca pūrvajinakṛtādhikāraiḥ sarvajagaddhitasukhapratipannairanadhīṣṭakalyāṇamitraiḥ parasattvarakṣāpratipannaiḥ lokaviśeṣavartijñānasukhavatīrṇaiḥ sarvasattvāparityāgacittairbuddhaśāsanagocaraniryātaistathāgataśāsanarakṣāpratipannairbuddha-vaṃśasaṃdhāraṇapraṇidhinirjātaistathāgatakulagotrasaṃbhavābhimukhaiḥ sarvajñatājñānābhilāṣibhiḥ||

atha khalu teṣāṃ bodhisattvānāṃ saparivārāṇāṃ teṣāṃ ca śrāvakamaharddhikānāṃ teṣāṃ ca lokendrāṇāṃ saparivārāṇāmetadabhavat-na śakyaṃ sadevakenāpi lokena tathāgataviṣayaṃ tathāgatajñānagocaraṃ tathāgatādhiṣṭhānaṃ tathāgatabalaṃ tathāgatavaiśāradyaṃ tathāgatasamādhiṃ tathāgatavihāraṃ tathāgatādhipatyaṃ tathāgatakāyaṃ tathāgatajñānamavagantuṃ avagāhituṃ adhimoktuṃ prajñātuṃ vijñātuṃ vicārayituṃ vibhāvayituṃ vibhājituṃ prabhāvayituṃ parasattvasaṃtāneṣu pratiṣṭhāpayitum, anyatra tathāgatādhiṣṭhānena tathāgatavikurvitena tathāgatānubhāvena tathāgatapūrvaprāṇidhānena pūrvabuddhasukṛtakuśalamūlatayā kalyāṇamitraparigraheṇa śraddhānayanajñānapariśuddhyā udārādhimuktyavabhāsapratilambhena bodhisattvādhyāśayapariśuddhyā adhyāśayasarvajñatāpraṇidhānaprasthānena| apyeva nāma bhagavānasmākaṃ yathāśayānāṃ bodhisattvānāṃ sarveṣāṃ ca sattvānāmāśaya vimātratayā adhimuktinānātvatayā pratibodhanānātvatayā vacanasaṃketanānātvaprāptānāṃ nānādhipateyabhūmipratiṣṭhitānāṃ nānendriyaviśuddhānāṃ nānāśayaprayogānāṃ nānācetanāviṣayāṇāṃ nānātathāgataguṇaniśritānāṃ nānādharmanirdeśadigabhimukhānāṃ pūrvasarvajñatāprasthānaṃ ca saṃdarśayet| pūrvabodhisattvapraṇidhānābhinirhāraṃ ca saṃdarśayet| pūrvabodhisattvapāramitāmaṇḍalaviśuddhiṃ ca saṃdarśayet| pūrvabodhisattvabhūmyākramaṇavikurvitaṃ ca saṃdarśayet| pūrvabodhisattvacaryāmaṇḍalābhinirhāraparipūriṃ ca saṃdarśayet| pūrvabodhisattvayānābhinirhāravyūhāvabhāsaṃ ca saṃdarśayet| pūrvabodhisattvamārgavyūhapariśuddhiṃ ca saṃdarśayet| pūrvabodhisattvaniryāṇanayasāgarābhinirhāravyūhānapi saṃdarśayet| pūrvabodhisattvasamudāgamavikurvitasāgaravyūhānapi saṃdarśayet| bodhisattvapūrvayogasamudrānapi saṃdarśayet| abhisaṃbodhimukhavikurvitasāgarānapi saṃdarśayet| tathāgatadharmacakrapravartanavikurvitavṛṣabhitāmapi saṃdarśayet| tathāgatabuddhakṣetrapariśuddhivikurvitasāgarānapi saṃdarśayet| tathāgatasattvadhātuvinayopāyamukhānyapi saṃdarśayet| tathāgatasarvajñatādharmanagarādhipateyatāmapi saṃdarśayet| tathāgatasarvasattvamārgāvabhāsānapi saṃdarśayet| tathāgatasattvabhavanapraveśavikurvitānyapi saṃdarśayet| tathāgatasattvadakṣiṇāpratigrahāṃśca saṃdarśayet| tathāgatasarvasattvapuṇyadakṣiṇādeśanāprātihāryāṇyapi saṃdarśayet| tathāgatasarvasattvacittagatiṣu buddhapratibhāsavijñaptīrapi saṃdarśayet| tathāgatasattvavikurvitaprātihāryāṇyapi saṃdarśayet| tathāgatasarvasattvadeśanānuśāsanīprātihāryāṇyapi saṃdarśayet| tathāgatasarvasattvācintyabuddhasamādhigocaravikurvitānyapi saṃdarśayediti||

atha khalu bhagavāṃsteṣāṃ bodhisattvānāṃ cetasaiva cetaḥparivitarkamājñāya mahākaruṇāśarīraṃ mahākaruṇāmukhaṃ mahākaruṇāpūrvaṃgamaṃ mahākaruṇādharmagaganayānugamaṃ siṃhavijṛmbhitaṃ nāma samādhiṃ samāpadyate sma jagadvirocanavyūham| samanantarasamāpannasya ca bhagavato mahāvyūhaḥ kūṭāgāro'nantamadhyavipulaḥ saṃsthito'bhūt| aparājitavajradharaṇītalavyūhaḥ sarvamaṇiratnarājajālasaṃsthitabhūmitalamanekaratnapuṣpābhikīrṇo mahāmaṇiratnasuvikīrṇo vaiḍūryastambhopaśobhito jagadvirocanamaṇirājasuvibhaktālaṃkāraḥ sarvaratnayamakasaṃghāto jāmbūnadamaṇiratnakūṭopaśobhitaḥ sarvaratnaniryūhatoraṇaharmyagavākṣāsaṃkhyeyavedikāviśuddhavyūhaḥ sarvalokendrasadṛśamaṇiratnavyūho jagatsāgaramaṇiratnavyūhaḥ sarvamaṇiratnasaṃchāditaḥ samucchritacchatradhvajapatākaḥ sarvadvāratoraṇavyūhamukhairdharmadhāturaśmijālapramuktaspharaṇavyūho bahiranabhilāpyaparṣanmaṇḍalabhūmitalavedikāvyūhaḥ samantadiksopānamaṇiratnakūṭaḥ paramasuvibhaktopaśobhitaḥ| sarvaṃ ca jetavanaṃ vipulāyāmavistāraṃ saṃsthitamabhūt| tānyapi ca buddhānubhāvena anabhilāpyabuddhakṣetraparamāṇurajaḥsamānibuddhakṣetrāṇi vipulāyāmavistārāṇi saṃsthitānyabhūvan| sarvaratnavicitravyūhāni anabhilāpyaratnacitrasaṃsthitabhūmitalāni asaṃkhyeyamaṇiratnaprākāraparikṣiptāni vividharatnatālapaṅktivyūhāni saṃsthitānyabhūvan| teṣu ca aparimāṇagandhodakanadyo'nantāvartagandhodakaparipūrṇāḥ sarvaratnapuṣpaughakaluṣāḥ pradakṣiṇavāhinyaḥ sarvabuddhanirghoṣanigarjitavyūhāḥ samavatiṣṭhante sma| acintyāśca ratnapuṇḍarīkapaṅktayaḥ sarvaratnodgatapraphullapadmavyūhopaśobhitatalāśca ratnavṛkṣāḥ, acintyāśca vicitraratnakūṭāgārapaṅktayaḥ sarvamaṇiratnajālasaṃchannā asaṃkhyeyamaṇiratnaraśmijālāvabhāsavyūhā asaṃkhyeyamaṇiratnavimānasarvamaṇiratnavyūhāḥ sarvagandhakośapramuktāḥ sarvadhūpapaṭalavyūhāḥ saṃsthitā abhūvan| aparimāṇāśca ratnadhvajāḥ, evam vastradhvajāḥ patākādhvajā ratnapaṭṭadhvajāḥ puṣpadhvajā ābharaṇadhvajā mālyadhvajāḥ sarvaratnakiṅkiṇījāladhvajā maṇirājacchatradhvajāḥ samantāvabhāsaspharaṇamaṇiratnadhvajāḥ sarvatathāgatanāmacakranirghoṣamaṇiratnarājadhvajāḥ siṃhakāntamaṇiratnarājadhvajāḥ sarvatathāgatapūrvayoganigarjanamaṇiratnarājadhvajāḥ sarvadharmadhātupratibhāsadhvajā maṇiratnarājadhvajavyūhāḥ sarvadhvajālaṃkārasamantadiksuvibhaktavyūhāḥ saṃtiṣṭhante sma| sarvāvacca jetavanamacintyadivyavimānameghagaganatalālaṃkāraṃ saṃsthitamabhūt| asaṃkhyeyasarvagandhavṛkṣameghasaṃchannālaṃkāram, anabhilāpyasarvavyūhasumerusaṃchannālaṃkāram, anabhilāpyavādyatūryameghasarvatathāgatastutisaṃgītimadhuranirghoṣālaṃkāram, anabhilāpyaratnapadmameghasaṃchannālaṃkāram, anabhilāpyaratnasiṃhāsanadivyamaṇiratnavastraprajñaptabodhisattvaniṣaṇṇatathāgatastutimeghamadhuranirghoṣālaṃkāram, anabhilāpyadevendrabimbasadṛśābhimukhamaṇivigrahameghālaṃkāram, anabhilāpyaśvetamuktijālameghālaṃkāram, anabhilāpyalohitamuktākūṭāgārameghasaṃchannālaṃkāram, anabhilāpyavajrasāramuktāmeghapravarṣaṇālaṃkāraṃ saṃsthitamabhūt| tatkasya hetoḥ? tathā hi tadacintyaṃ tathāgatakuśalamūlam, acintyastathāgataśukladharmopacayaḥ, acintyaṃ tathāgatabuddhavṛṣabhitādhiṣṭhānam, acintyaṃ tathāgatasarvalokadhātvekakāyaspharaṇavikurvitam, acintyaṃ sarvatathāgataikakāyapraveśasarvabuddhakṣetravyūhasamavasaraṇādhiṣṭhānasaṃdarśanam acintyaṃ tathāgatānāmekaparamāaṇurajasi sarvadharmadhātupratibhāsavijñaptisaṃdarśanam, acintyaṃ tathāgatānāmekaromakūpe pūrvāntakoṭīgatasarvatathāgataparaṃparāsaṃdarśan, acintyaṃ tathāgatāmekaraśmimukhasarvalokadhātuparamāṇurajaḥprasarāvabhāsanam, acintyaṃ tathāgatānāmekaromamukhasarvalokadhātuparamāṇurajaḥsamaṃ nirmitameghasarvabuddhakṣetraspharaṇam, acintyaṃ tathāgatānāmekaromamukhasarvalokadhātusaṃvartavivartakalpasaṃdarśanaṃ ca| yathā ca jetavanamevaṃrūpayā buddhakṣetrapariśuddhyā pariśuddhaṃ saṃsthitam, evaṃ daśasu dikṣu dharmadhātuparamākāśadhātuparyavasānāḥ sarvalokadhātavaḥ pariśuddhāḥ saṃsthitā alaṃkṛtāḥ pratimaṇḍitāḥ tathāgatakāyaparisphuṭā jetavanasamavasaraṇā bodhisattvaparipūrṇāḥ tathāgataparṣanmaṇḍalasamudrasuvyavasthitāḥ sarvavyūhameghabhipravarṣaṇāḥ, sarvaratnaprabhāvabhāsitāḥ sarvamaṇiratnameghapravarṣitālaṃkārāḥ, sarvakṣetravyūhameghasaṃchannālaṃkārāḥ, sarvadivyātmabhāvameghapravarṣitālaṃkārāḥ sarvapuṣpameghapravarṣitālaṃkārāḥ, supuṣpitakośaspharaṇālaṃkārāḥ, sarvavastrameghanānāraṅgaruciracīvaravarṣapramuktakośāḥ, sarvamālyadāmahāravyūhameghācchannadhārābhipravarṣaṇālaṃkārāḥ sarvadiksamutthitanānāgandhadhūpameghapaṭalasarvajagaccharīrasadṛśasaṃsthānapravarṣāṇālaṃkārāḥ sarvaratnakusumajālameghācchannaratnajālasūkṣmacūrṇapravarṣaṇālaṃkārāḥ sarvaratnadhvajapatākāmeghadivyakanyāpāṇiparigṛhītagaganatalāvartanaparivartanālaṃkārāḥ sarvaratnapadmavicitraratnapatramaṇḍalordhvadaṇḍādhaḥkesaranibaddhatūryasaṃghaṭṭitamadhuranirghoṣālaṃkārāḥ sarvaratnabimbajālasiṃhapañjaranānāratnacitrahāramālyālaṃkārāḥ saṃsthitāḥ saṃdṛśyante sma||

samanantarasamāpannasya bhagavata evaṃ siṃhavijṛmbhitaṃ tathāgatasamādhim, atha tāvadeva pūrvasyāṃ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṃ lokadhātusamudrāṇāṃ pareṇa kanakameghapradīpadhvajāyā lokadhātorvairocanaśrītejorājasya tathāgatasya buddhakṣetrādvairocanapraṇidhānanābhiraśmiprabho nāma bodhisattvo mahāsattvaḥ sārdhamanabhilāpyabuddhakṣetraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalasamudrāduccalitvā yena sahālokadhātustenopasaṃkrānto nānāvyūhameghairgaganatalamalaṃkurvan| yaduta divyapuṣpameghavarṣamabhipravarṣan, divyagandhameghavarṣaṃ pramuñcan, divyaratnapadmameghavarṣamabhiprakiran, divyamālyameghavarṣamavarsṛjan, divyaratnameghavarṣamabhipravarṣan, divyābharaṇameghavarṣamabhipravarṣan, divyaratnacchatrameghānabhinirharan, vicitranānāraṅgasūkṣmadivyavastrameghavarṣamabhipravarṣan, divyaratnadhvajapatākāmeghān gaganatale'dhitiṣṭhan, ruciraiḥ sarvaratnameghavyūhairgaganatalaṃ spharan, yena bhagavāṃstenopasaṃkramya sārdhaṃ parivāreṇa bhagavantaṃ namaskṛtya pūrvāṃ diśamupaniśritya samantavyūhamaṇiratnajālasaṃchannāni kūṭāgārāṇi dikprabhāsamaṇirājapadmagarbhāṇi ca siṃhāsanānyabhinirmāya nyaṣidatparyaṅkamābhujya cintārājamaṇiratnajālālaṃkārasaṃchannāni bodhisattvaśarīrāṇyadhiṣṭhāya||

dakṣiṇāyāṃ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṃ lokadhātusamudrāṇāṃ pareṇa vajrasāgaragarbhāyā lokadhātoḥ samantāvabhāsaśrīgarbharājasya tathāgatasya buddhakṣetrād duryodhanavīryavegarājo nāma bodhisattvo mahāsattvaḥ sārdhamanabhilāpyabuddhakṣetraparamāṇurajaḥsamairbodhisattvaiḥ tena ca bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalasamudrāduccalitvā yena sahālokadhātustenopasaṃkrāntaḥ sarvagandhadāmajālāvanaddhān sarvalokasamudrānadhitiṣṭhan, sarvaratnahāradāmajālāvanaddhān sarvabuddhakṣetraprasarānadhitiṣṭhan, sarvapuṣpadāmahārajālāvanaddhān sarvabuddhakṣetravaṃśānadhitiṣṭhan, sarvamālyadāmahārajālāvanaddhān sarvabuddhakṣetraparivartānadhitiṣṭhan, sarvavajrahārādhastalapratiṣṭhānasaṃgṛhītāni sarvabuddhakṣetraparṣanmaṇḍalānyadhitiṣṭhan, sarvamaṇiratnajālāvanaddhān sarvabuddhakṣetranayānadhitiṣṭhan, sarvavastradāmasamantaparigrahaparigṛhītān sarvalokadhātūnadhitiṣṭhan sarvaratnabimbahāradāmakalāpajālāvanaddhāni sarvabuddhakṣetrāṇyabhinirharan, śrīraśmimaṇiratnahāradāmajālāvanaddhāni sarvakṣetrāṇyadhitiṣṭhan, sarvavyūharaśmyavabhāsavairocanamaṇirājadāmajālāvanaddhāni sarvabuddhakṣetrāṇyadhitiṣṭhan, siṃhakāntamaṇiratnahāradāmajālapratiṣṭhānasaṃgṛhītān sarvalokadhātūnadhitiṣṭhan yena bhagavāstenopasaṃkramya sārdhaṃ parivāreṇa bhagavantaṃ namaskṛtya dakṣiṇāṃ diśamupaniśritya jagadvirocanamaṇikūṭāgārāṇi samantadigvirocanamaṇiratnapadmagarbhāṇi ca siṃhāsanānyabhinirmāya nyaṣīdat paryaṅkamābhujya sarvaratnakusumajālālaṃkārasaṃchannāni bodhisattvaśarīrāṇyadhiṣṭhāya||

paścimāyāṃ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṃ lokadhātusamudrāṇāṃ pareṇa maṇisumerūvirocanadhvajapradīpāyā lokadhātordharmadhātujñānapradīpasya tathāgatasya buddhakṣetrātsamantaśrīsamudgatarājo nāma bodhisattvaḥ sārdhamanabhilāpyalokadhātusamudraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalāduccalitvā yena sahālokadhātustenopasaṃkrānto'nabhilāpyabuddhakṣetraparamāṇurajaḥsamairnānāvarṇagandhadhvajasumerumeghaiḥ sarvadharmadhātuṃ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamairvividhagandhakusumameghaiḥ sarvadharmadhātuṃ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamairanekavarṇagandhasumerudhūpameghaiḥ sarvadharmadhātuṃ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamairvicitravarṇagandhameghaiḥ sarvadharmadhātuṃ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamaiḥ sarvapariṣkārasadṛśavarṇaiḥ romatejaḥsaṃbhavamaṇirājasumerumeghaiḥ sarvadharmadhātuṃ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamairnānāprabhāmaṇḍalavyūhajyotirdhvajamaṇiratnasumerumeghaiḥ sarvadharmadhātuṃ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamairnānāvarṇavajragarbhamaṇirājanānāvyūhaviṣayasumerumeghaiḥ sarvadharmadhātuṃ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamaiḥ sarvalokadhātupratibhāsaviṣayairjāmbūnadamaṇiratnasumerumeghai sarvadharmadhātuṃ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamaiḥ sarvaparvatadharmadhātupratibhāsamaṇirājasumerumeghaiḥ saṃchannaṃ gaganatalamadhitiṣṭhan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamaiḥ sarvatathāgatalakṣaṇapratibhāsamaṇirājasumerumeghaiḥ sarvadharmadhātuviṣayaṃ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamaiḥ sarvatathāgatapūrvayogapratibhāsasaṃdarśanabodhisattvacaryānirghoṣasvaramaṇirājasumerumeghaiḥ sarvadharmadhātugaganaṃ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamaiḥ sarvatathāgatabodhimaṇḍapratibhāsamaṇirājasumerumeghairdaśa diśaḥ spharan yena bhagavāṃstenopasaṃkramya sārdhaṃ parivāreṇa bhagavantaṃ namaskṛtya paścimāṃ diśamupaniśritya sarvagandharājaśarīramuktājālasaṃchāditān kūṭāgārān devendrapratibhāsadhvajamaṇiratnapadmagarbhāṇi ca siṃhāsanānyabhinirmāya nyaṣīdat paryaṅkamābhujya suvarṇamaṇirājasaṃchāditāni cintārājamakuṭāvabaddhāni bodhisattvaśarīrāṇyadhiṣṭhāya||

uttarāyāṃ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṃ lokadhātusamudrāṇāṃ pareṇa ratnavastrāvabhāsadhvajāyāṃ lokadhātau dharmadhātugaganaśrīvairocanasya tathāgatasya buddhakṣetrādasaṅgaśrīrājo nāma bodhisattvo mahāsattvaḥ sārdhamanabhilāpyalokadhātusamudraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalasamudrāduccalitvā yena sahālokadhātustenopasaṃkrāntaḥ| sarvaratnapaṭṭameghālaṃkāram gaganatalamadhitiṣṭhan, pītavarṇapītanirbhāsaratnavastrameghālaṃkāraṃ gaganatalamadhitiṣṭhan, nānāgandhaparivāsitamaṇivastrameghapravarṣitālaṃkāraṃ gananatalamadhitiṣṭhan, ādityadhvajamaṇirājavastrameghālaṃkāraṃ gaganatalamadhitiṣṭhan, kanakaśrījvalanamaṇiratnavastrameghālaṃkāraṃ gaganatalamadhitiṣṭhan, ratnajvalanamaṇirājavastrameghālaṃkāraṃ gaganatalamadhitiṣṭhan, sarvajyotiḥpratibimbavicitramaṇivastrameghālaṃkāraṃ gaganatalamadhitiṣṭhan, pāṇḍukambalaśilāvabhāsamaṇiratnavastrameghadaśadikparisphuṭaṃ gaganatalamadhitiṣṭhan, vairocanaśrījvalanāvabhāsamaṇirājavastrameghadaśadikparisphuṭaṃ gaganatalamadhitiṣṭhan, avabhāsottaptavaddikkulavairocanamaṇirājavastrameghadaśadikparisphuṭaṃ gaganatalamadhitiṣṭhan, sāgaravyūhamaṇirājavastrameghasaṃchannaṃ gaganatalamadhitiṣṭhan yen bhagavāṃstenopasaṃkramya sārdhaṃ parivāreṇa bhagavantaṃ namaskṛtya uttarāṃ diśamupaniśritya sāgarasaṃbhavamaṇirājakūṭāgāravaiḍūryapadmagarbhasiṃhāsanāni ca abhinirmāya nyaṣīdat paryaṅkamābhujya siṃhakrāntamaṇirājajālasaṃchāditāni jyotirdhvajamaṇicūḍāvabaddhāni bodhisattvaśarīrāṇyadhiṣṭhāya||

uttarapūrvasyāṃ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṃ lokadhātusamudrāṇāṃ pareṇa sarvamahāpṛthivīrājamaṇiraśmijālapramuktāyā lokadhātoranilambhacakṣuṣastathāgatasya buddhakṣetrāddharmadhātusunirmitapraṇidhicandro nāma bodhisattvaḥ sārdhamanabhilāpyalokadhātusamudraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalasamudrāduccalitvā yena sahālokadhātustenopasaṃkrāntaḥ| ratnakūṭāgāre meghasaṃchannān sarvalokadhātuprasarānadhitiṣṭhan, gandhakūṭāgārameghasaṃchannān sarvalokadhātuprasarānadhitiṣṭhan, dhūpakūṭāgārameghasaṃchannān sarvalokadhātuprasarānadhitiṣṭhan, candanakūṭāgārameghasaṃchannān sarvalokadhātuprasarānadhitiṣṭhan, kusumakūṭāgārameghasaṃchannān sarvalokadhātuprasarānadhitiṣṭhan, maṇikūṭāgāramedhasaṃchannān sarvalokadhātuprasarānadhitiṣṭhan, vajrakūṭāgārameghasaṃchannān sarvalokadhātuprasarānadhitiṣṭhan, kanakakūṭāgārameghasaṃchannān sarvalokadhātuprasarānadhitiṣṭhan, vastrakūṭāgārameghasaṃchannān sarvalokadhātuprasarānadhitiṣṭhan, padmakūṭāgārameghasaṃchannān sarvalokadhātuprasarānadhitiṣṭhan yena bhagavāṃstenopasaṃkramya sārdhaṃ parivāreṇa bhagavantaṃ namaskṛtya uttarapūrvāṃ diśamupaniśritya sarvaratnadharmadhātvabhimukhadvāraśikharamahāmaṇiratnakūṭāgārān atulyagandharājamaṇipadmagarbhasiṃhāsanāni ca abhinirmāya nyasīdat paryaṅkamābhujya kusumarājajālasaṃchāditāni vicitrakośajālamaṇimakuṭāvabaddhāni bodhisattvaśarīrāṇyadhiṣṭhāya||

pūrvadakṣiṇāyāṃ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṃ lokadhātusamudrāṇāṃ pareṇa gandhameghavyūhadhvajāyā lokadhātornāgeśvararājasya tathāgatasya buddhakṣetrāddharmārciṣmattejorājo nāma bodhisattvaḥ sārdhamanabhilāpyalokadhātusamudraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalanayasamudrāduccalitvā yena sahālokadhātustenopasaṃkrāntaḥ| kanakavarṇaprabhāmaṇḍalameghaiḥ sarvagaganatalaṃ saṃchādayan, anantavarṇaratnaprabhāmaṇḍalameghaiḥ sarvagaganatalaṃ saṃchādayan, tathāgatorṇavarṇaprabhāmaṇḍalameghaiḥ sarvagaganatalaṃ saṃchādayan, vicitraratnavarṇaprabhāmaṇḍalameghaiḥ sarvagaganatalaṃ saṃchādayan, padmagarbhaprabhāmaṇḍalameghaiḥ sarvagaganatalaṃ saṃchādayan, ratnadrumaśākhāmaṇḍalamaṇirājavarṇaprabhāmaṇḍalameghaiḥ sarvagaganatalaṃ saṃchādayan, tathāgatoṣṇīṣavarṇaprabhāmaṇḍalameghaiḥ sarvaṃ gaganatalaṃ saṃchādayan, jāmbūnadakanakavarṇaprabhāmaṇḍalameghaiḥ sarvagaganatalaṃ saṃchādayan, ādityavarṇaprabhāmaṇḍalameghaiḥ sarvaṃ gaganatalaṃ saṃchādayan, candrajyotiścakramaṇḍalavarṇameghaiḥ sarvagaganatalaṃ saṃchādayan yena bhagavāṃstenopasaṃkramya sārdhaṃ parivāreṇa bhagavantaṃ namaskṛtya purvadakṣiṇāṃ diśamupaniśritya virajovairocanamaṇiśrīkusumakūṭāgāran siṃhavajramaṇipadmagarbhasiṃhāsanāni ca abhinirmāya nyaṣīdat paryaṅkamābhujya ratnārcijvalanamaṇirājasaṃchāditāni bodhisattvaśarīrāṇyadhiṣṭhāya||

dakṣiṇapaścimāyāṃ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṃ lokadhātusamudrāṇāṃ pareṇa maṇisūryapratibhāsagarbhāyā lokadhātordharmacandrasamantajñānāvabhāsarājasya tathāgatasya buddhakṣetrāt sarvamāramaṇḍalavikiraṇajñānadhvajo nāma bodhisattvaḥ sārdhamanabhilāpyalokadhātusamudraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalasamudrāduccalitvā yena sahālokadhātustenopasaṃkrāntaḥ| sarvaromavivarebhya ākāśadhātuvipulān kusumārcimeghān pramuñcan, sarvaromavivarebhya ākāśadhātuvipulān sarvavādyārcimeghān pramuñcan, sarvaromavivarebhya akāśadhātuvipulān maṇiratnārcimeghān pramuñcan, sarvaromakūpebhya ākāśadhātuvipulān nānāgandhadhūpadhūpitaratnavastrārcimeghān pramuñcan, sarvaromavivarebhya ākāśadhātuvipulān nāgavikurvitavidyudarcimeghān pramuñcan, sarvaromavivarebhya ākāśadhātuvipulān vairocanamaṇiratnārcimeghān pramuñcan, sarvaromavivarebhya ākāśadhātuvipulān suvarṇajvalanaratnārcimeghān pramuñcan, sarvaromavivarebhya ākāśadhātuvipulān śrīgarbhamaṇirājajvalanārcimeghān pramuñcan, sarvaromavivarebhya ākāśadhātuvipulāṃstathāgatasmṛtisamudrasadṛśatryadhvatalāvabhāsanayanaratnārcimeghān pramuñcan yena bhagavāṃstenopasaṃkramya sārdhaṃ parivāreṇa bhagavantaṃ namaskṛtya dakṣiṇapaścimāṃ diśamupaniśritya samantadigabhimukharaśmijālabindusaddharmadhātuprabhāsamahāmaṇiratnakūṭāgārān gandhapradīpārcimaṇipadmagarbhasiṃhāsanāni ca abhinirmāya vyaṣīdat paryaṅkamābhujya vimalagarbhamaṇirājajālasaṃchāditāni sarvasattvaprasthānanirghoṣamaṇirājamakuṭāvabaddhani bodhisattvaśarīrāṇyadhiṣṭhāya||

paścimottarāyāṃ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṃ lokadhātusamudrāṇāṃ pareṇa vairocanaśrīpraṇidhigarbhāyā lokadhātoḥ samantavairocanaśrīmerurājasya tathāgatasya buddhakṣetrādvairocanapraṇidhijñānaketurnām bodhisattvaḥ sārdhamanabhilāpyalokadhātusamudraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalāduccalitvā yena sahālokadhātustenopasaṃkrāntaḥ| sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptāṃstathāgatakāyapratibimbameghān niścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptabodhisattvakāyapratibimbameghān niścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptatathāgataparṣanmaṇḍalakāyapratibimbameghānniścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptabuddhanirmāṇacakrapratibimbakāyameghānniścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptatathāgatapūrvayogapratibimbakāyameghānniścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptaśrāvakapratyekabuddhakāyapratibimbameghānniścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrat sarvatryadhvaprāptatathāgatakāyabodhimaṇḍavṛkṣarūpapratibimbameghānniścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptabuddhavikurvitapratibimbakāyameghānniścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptalokendrakāyapratibimbameghānniścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptapariśuddhabuddhakṣetrameghānniścārayan, kṣaṇe kṣaṇe sarvamākāśadhātuṃ spharan yen bhagavāṃstenopasaṃkramya sārdhaṃ parivāreṇa bhagavantaṃ namaskṛtya paścimottarāṃ diśamupaniśritya samantadigvairocanamaṇirājagarbhakūṭāgārān jagadvirocanamaṇipadmagarbhasiṃhāsanāni ca abhinirmāya nyaṣīdat paryaṅkamābhujya ajitaprabhamuktājālasaṃchānnāni samantāvabhāsaprabhāmaṇimakuṭāvabaddhāni bodhisattvaśarīrāṇyadhiṣṭhāya||

adhodiśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṃ lokadhātusamudrāṇāṃ pareṇa sarvatathāgataprabhāmaṇḍalavairocanāyā lokadhātorasaṅgajñānaketudhvajarājasya tathāgatasya buddhakṣetrāt sarvāvaraṇavikiraṇajñānavikrāmī nāma bodhisattvaḥ sārdhamanabhilāpyalokadhātusamudraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalasamudrādabhyudgamya yena sahālokadhātustenopasaṃkrāntaḥ| sarvaromavivarebhyaḥ sarvajaganmantrasāgarasvaraniruktinirhāranirghoṣānniścārayan, sarvatryadhvabodhisattvaprasūtinayasāgarameghanirghoṣānnigarjan, sarvabodhisattvapraṇidhānābhinirhāranayasāgaranirghoṣān pramuñcan, sarvabodhisattvapāramitāpariśuddhiparipurinayasāgarameghanirghoṣān pramuñcan, sarvabodhisattvacaryāmaṇḍalasarvakṣetraspharaṇanayasāgaranirghoṣān pramuñcan, sarvabodhisattvasamudāgamavikurvitanayasāgaranirghoṣān pramuñcan, sarvatathāgatabodhimaṇḍopasaṃkramaṇamārakalivikiraṇabodhivibudhyanayavikurvaṇanirghoṣasāgarān pramuñcan, sarvatathāgatadharmacakrapravartanasūtrāntanayanāmasāgaranirghoṣameghānnigarjan, sarvajagadvinayakālacakravinayadharmanayopāyanirghoṣān pramuñcan, sarvajñānādhigamayathāpraṇidhikuśalamūlaviśeṣakālopāyadharmanayasāgaranirghoṣān pramuñcan yena bhagavāṃstenopasaṃkramya sārdhaṃ parivāreṇa bhagavantaṃ namaskṛtya adhodiśamupaniśritya sarvatathāgatavimānapratibhāsagarbhasarvaratnavicitrakośakūṭāgārān sarvaratnaviddhapadmasaṃdhāritagarbhasiṃhāsanāni ca abhinirmāya nyaṣīdat paryaṅkamābhujya sarvabodhimaṇḍapratibhāsadhvajamaṇimakuṭacūḍāvabaddhāni sarvakṣetrāvabhāsamaṇirājajālasaṃchāditāni bodhisattvaśarīrāṇyadhiṣṭhāya||

urdhvāyāṃ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṃ lokadhātusamudrāṇāṃ pareṇa akṣayabuddhavaṃśanirdeśāyā lokadhātoḥ samantajñānamaṇḍalapratibhāsanirghoṣasya tathāgatasya buddhakṣetrāddharmadhātupraṇidhitalanirbhedo nāma bodhisattvaḥ sārdhamanabhilāpyalokadhātusamudraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalasamudrāduccalitvā yena sahālokadhātustenopasaṃkrāntaḥ| sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvakāyāt sarvāṅgapratyaṅgebhyaḥ sarvavacanapathebhyaḥ sarvacīvaraparivārebhyaḥ sarvabodhisattvaparivārasya ātmano bhagavataśca vairocanasya pūrvāntakoṭīgatānāṃ ca atītānāgatānāṃ sarvatathāgatānāmaparāntakoṭīgatānāṃ ca anāgatānāṃ vyākṛtāvyākṛtānāṃ sarvatathāgatānāṃ pratyutpannānāṃ ca daśasu dikṣu sarvakṣetraprasarapratiṣṭhitānāṃ sarvadānapāramitāpratisaṃyuktān pūrvayogasamudrān sarvapratigrāhakadeyavastrapratibimbāni ca lakṣaṇānuvyañjanaromamukhasarvaśarīrāṅgapratyaṅgavacanapathasarvaśarīraparivāreṣu pratibhāsaprāptāni vijñāpayan, sarvaśīlapāramitāpratisaṃyuktānapi pūrvayogasamudrān pratibhāsaprāptān saṃdarśayan, sarvakṣāntipāramitāsaṃprayuktānāṃ ca aṅgapratyaṅgacchedena nidarśanasaṃprayuktānapi pūrvayogasamudrān pratibhāsaprāptān saṃdarśayan, sarvabodhisattvavīryavegavikramasaṃprayuktānapi pūrvayogasamudrān pratibhāsaprāptān saṃdarśayan, sarvatathāgatadhyānasāgaraparyeṣṭiniṣpattisaṃprayuktānapi pūrvayogasamudrān pratibhāsaprāptān saṃdarśayan, sarvatathāgatadharmacakragatipariniṣpattidharmaparyeṣṭisaṃprayuktānapi sarvāstiparityāgamahāvyavasāyaśarīramukhabimbavijñāpanān pūrvayogasamudrān pratibhāsaprāptān saṃdarśayan, sarvatathāgatadarśanaprītisarvabodhisattvamārgasarvajagadabhirocanasaṃprayuktānapi pūrvayogasamudrān pratibhāsaprāptān saṃdarśayan, sarvabodhisattvapraṇidhānasāgarābhinirhāramukhapariśuddhivyūhasaṃprayuktānapi pūrvayogasamudrān pratibhāsaprāptān saṃdarśayan, sarvabodhisattvabalapāramitāniṣpattivikramaviśuddhisaṃprayuktānapi pūrvayogasamudrān pratibhāsaprāptān saṃdarśayan, vipulavipulaṃ dharmadhātuṃ sarvavikurvitameghaiḥ spharitvā sarvabodhisattvajñānamaṇḍalasaṃprayuktānapi pūrvayogasamudrān pratibhāsaprāptān saṃdarśayan yena bhagavāṃstenopasaṃkramya sārdhaṃ parivāreṇa bhagavantaṃ namaskṛtya ūrdhvāṃ diśamupaniśritya sarvavajrendravicitravyūhakūṭāgāran vajrendradhārāsamantabhadrabodhisattvanīlapadmagarbhasiṃhāsanāni ca abhinirmāya nyaṣīdat paryaṅkamābhujya sarvaratnajvalanamaṇirājajālasaṃchannāni tryadhvatathāgatanāmanirghoṣamaṇirājahārapralambacūḍāmaṇiratnamakuṭāvabaddhāni bodhisattvaśarīrāṇyadhiṣṭhāya||

sarve ca te bodhisattvāḥ saparivārāḥ samantabhadrabodhisattvacaryāpraṇidhānaniryātāḥ sarvatathāgatapādamūlamukhoddarśanāya pariśuddhajñānacakṣuṣaḥ sarvatathāgatadharmacakrasūtrāntanayanirghoṣasamudrasuśrotrasamavasaraṇāḥ sarvabodhisattvavaśitāpratilambhaparamapāramiprāptāḥ sarvatathāgatopasaṃkramaṇakṣaṇakṣaṇasaṃdarśanavikurvitaniryātāḥ sarvalokadhātvekakāyaspharaṇaviṣayāḥ sarvatathāgataparṣanmaṇḍalābhyudgatavirocanakāyāḥ ekaparamāṇurajasi sarvalokadhātvekalokadhātupratibhāsasamavasaraṇasaṃdarśanaviṣayāḥ sarvajagatparipācanavinayakālāgamanapravaṇāḥ sarvatathāgatadharmacakramedhasarvaromamukhanigarjanaviṣayāḥ māyopamasarvasattvadhātuparijñāpratilabdhāḥ pratibhāsopamasarvatathāgatāvatīrṇāḥ svapnopamasarvabhavagatyupapattijñānaniryātāḥ pratibimbopamasarvakarmavipākajñānaviśuddhāḥ marīcyupamasarvābhinirvṛttijñānābhijñāḥ nirmitopamasarvalokadhātuprasarāvatīrṇāḥ daśatathāgatabalajñānāvabhāsapratilabdhāḥ vaiśāradyarṣabhasiṃhanādaparākramāḥ akṣayapratisaṃvitsamudrāvatīrṇāḥ sarvajaganmantrasāgaradharmaniruktijñānapratilabdhāḥ asaṅgadharmadhātugaganajñānagocarāḥ sarvadharmānāvaraṇajñānapratilabdhāḥ sarvabodhisattvābhijñājñānamaṇḍalaviśuddhāḥ sarvamāramaṇḍalavikṣobhaṇavīryāḥ sarvatryadhvajñānabalapratiṣṭhānāḥ anāvaraṇasarvajñānapratilabdhāḥ anālayagaganagocarāḥ anāyūhasarvajñatābhūmigaganavīryāḥ sarvabhavānilambhajñānagocarāḥ sarvadharmadhātunayasāgarajñānaprasaritāḥ sarvalokadhātvasaṃbhedajñānamukhapraviṣṭāḥ sarvalokadhātvanyonyasamavasaraṇavikurvitaniryātāḥ sarvalokadhātu kulopapatyupapannakāyasaṃdarśakāḥ sarvalokadhātusūkṣmodāravipulasaṃkṣiptanānāsaṃsthānapratividdhāḥ sūkṣmārambaṇaviopulakṣetrasamavasaraṇajñānādhigatāḥ vipulālambanasūkṣmajñānānugatāḥ sarvabuddhaikacittakṣaṇavihārapratilabdhāḥ sarvatathāgatajñānaśarīrāḥ sarvadiksāgarāsaṃmohajñānapratilabdhāsarvadiksamudraikacittakṣaṇavikurvitaspharaṇāḥ| evaṃrūpāpramāṇasamanvāgatairbodhisattvaiḥ sarvaṃ jetavanaṃ paripūrṇamabhūt yadut tathāgatānāmadhiṣṭhānena||

na ca te mahāśrāvakāḥ śāriputramaudgalyāyanamahākāśyaparevatasubhūtyaniruddhanandikakapphiṇakātyāyanapūrṇamaitrāyaṇīputrapramukhā jetavane tathāgatavikurvitamadrākṣuḥ| na ca tān buddhavyūhān buddhavṛṣabhitāṃ buddhavikrīḍitaṃ buddhaprātihāryaṃ buddhādhipateyatāṃ buddhacaritavikurvitaṃ buddhaprabhāvaṃ buddhādhiṣṭhānaṃ buddhakṣetrapariśuddhimadrākṣuḥ| nāpi tamacintyaṃ bodhisattvaviṣayaṃ bodhisattvasamāgamaṃ bodhisattvasamavasaraṇaṃ bodhisattvasaṃnipātaṃ bodhisattvopasaṃkramaṇaṃ bodhisattvavikurvitaṃ bodhisattvaprātihāryaṃ bodhisattvaparṣanmaṇḍalaṃ bodhisattvadigavasthānaṃ bodhisattvasiṃhāsanavyūhaṃ bodhisattvabhavanaṃ bodhisattvavihāraṃ bodhisattvasamādhivikrīḍitaṃ bodhisattvavyavalokita bodhisattvavijṛmbhitaṃ bodhisattvavikramaṃ bodhisattvatathāgatapūjāṃ bodhisattvavyākaraṇaṃ bodhisattvavipākaṃ bodhisattvaparākramaṃ bodhisattvadharmakāyapariśuddhiṃ bodhisattvajñānakāyaparipūriṃ bodhisattvapraṇidhikāyavijñaptiṃ bodhisattvarūpakāyapariniṣpattiṃ bodhisattvalakṣaṇasaṃpatpariśuddhiṃ bodhisattvānantabalaprabhāmaṇḍalavyūhaṃ bodhisattvaraśmijālapramuñcanaṃ bodhisattvanirmitameghāvasṛjanaṃ bodhisattvadigjālaspharaṇaṃ bodhisattvacaryāmaṇḍalavikurvitamadrākṣuḥ| tatkasya hetoḥ? kuśalamūlāsabhāgatayā| na hi taiḥ sarvabuddhavikurvitadarśanasaṃvartanīyāni kuśalamūlānyupacitāni| na ca teṣāṃ pūrvaṃ daśadiglokadhātuparyāpannāḥ sarvabuddhakṣetraguṇavyūhapariśuddhayaḥ saṃvarṇitāḥ| na ca teṣāṃ buddhairbhagavadbhirnānābuddhavikurvitāni saṃvarṇitāni| na ca taiḥ pūrvaṃ saṃsāre saṃsaradbhiranuttarāyāṃ saṃyaksaṃbodhau sattvāḥ pāramitāsu samādāpitāḥ| na ca tairbodhicittotpādaḥ parasaṃtāneṣu pratiṣṭhāpitaḥ| na ca te tathāgatavaṃśasyānupacchedāya pratipannāḥ| na ca sarvasattvasaṃgrahāya prayuktāḥ| na ca tairbodhisattvāḥ pāramitāsu samādāpitāḥ| na ca taiḥ pūrvaṃ saṃsāre saṃsaradbhiḥ sarvajagadviśeṣavatījñānabhūmiradhyālambitā| na ca taiḥ sarvajñatāsaṃvartanīyaṃ kuśalamūlamupacitam| na ca taistathāgatalokottarakuśalamūlapariniṣpannāḥ sarvabuddhakṣetrapariśuddhivikurvitābhijñā jñātāḥ| na ca bodhisattvacakṣuṣpathavijñaptirasādhāraṇalokottarabodhyālambanakuśalamūlamahābodhisattvapraṇidhānasaṃbhavājñātāḥ| na ca tathāgatādhiṣṭhānaniryātamāyāgatadharmatā nirvṛttāḥ| svapnopamabodhisattvanānāsaṃjñāgrahādhiṣṭhānā mahābodhisattvaprītivegavivardhanāḥ samantabhadrabodhisattvajñānacakṣuṣpathavijñaptayo'sādhāraṇāḥ sarvaśrāvakapratyekabuddhairjñātāḥ| tena te mahāśrāvakāḥ agrayugabhadrayugapramukhāstaṃ tathāgatavikurvitaṃ na paśyanti, na śṛṇvanti, na jānanti, na budhyanti, nāvataranti, nādhimucyante nādhigacchanti, na samanvāharanti, na vilokayanti, na nirīkṣante, na nidhyāyanti, nopnidhyāyanti| tatkasya hetoḥ? buddhajñānagocaro'sau, na śrāvakagocaraḥ| tena te mahāśrāvakāstatraiva jetavane sthitāstāni buddhavikurvitāni na paśyanti| na hi teṣāṃ tadbhāgāya kuśalamūlamasti, na ca teṣāṃ tajjñānacakṣurviśuddham, yena tāni buddhavikurvitāni paśyeyuḥ| na ca samādhiḥ saṃvidyate, yena parīttālambane vipulavikurvitādhiṣṭhānānyavatareyuḥ| nāṣṭau vimokṣāḥ saṃvidyate, na ṛddhiḥ, na vṛṣabhitā, na tadbalam, na tadādhipateyam, na tatsthānam, na saṃjñā, na cakṣurvikramaḥ saṃvidyate, yena tatsaṃjānīyurvā paśyeyurvā avatareyurvā adhigaccheyurvā sphareyurvā vyavalokayeyurvā anubhaveyurvā ākrameyurvā pareṣāṃ prabhāvayeyurvā deśayeyurvā sūcayeyurvā saṃvarṇayeyurvā saṃdarśayeyurvā upanāmayeyurvā upasaṃhareyurvā, tatra sattvāni samādāpayeyuḥ, niryojayeyuḥ pratiṣṭhāpayeyuḥ, tasyāṃ buddhavikurvitadharmatāyāṃ sattvānniyojayeyuḥ| tatteṣāṃ jñānaṃ na saṃvidyate| tatkasya hetoḥ? tathā hi te śrāvakayānena niryātāḥ, śrāvakamārgeṇa samudāgatāḥ, śrāvakacaryāmaṇḍalaparipūrṇāḥ śravākaphalapratiṣṭhitāḥ, satyāvabhāsajñānaniśritāḥ bhūtakoṭīpratiṣṭhitāḥ| atyantaśāntaniṣṭhāṃ gatāḥ mahākarūṇāvirahitacetasaḥ sarvalokanirapekṣaḥ ātmakāryapariprāptāḥ| te tatraiva jetavane saṃnipatitāḥ saṃniṣaṇṇāḥ| bhagavataḥ purato vāmadakṣiṇapṛṣṭhato bhagavato'bhimukhaṃ saṃniṣaṇṇaḥ| na ca tāni jetavane buddhavikurvitānyadrākṣuḥ| tatkasya hetoḥ? na hi śakyamasamārjitasarvajñatājñānairasamudānītasarvajñatājñānaiḥ asaṃprasthitasarvajñatājñānaiḥ apraṇihitasarvajñatājñānaiḥ anabhinirhṛtasarvajñatājñānaiḥ aparibhāvitasarvajñatājñānaiḥ apariśodhitasarvajñatājñānaiḥ tattathāgatasamādhivikurvitamavatartuṃ pratipattuṃ draṣṭumadhigantuṃ | tatkasya hetoḥ? abhijātabodhisattvacakṣuṣpathavijñeyaṃ hi tat, na śrāvakacakṣuṣpathavijñeyam| tena te mahāśrāvakāstatraiva jetavane sthitāstāni tathāgatavikurvitāni buddhādhiṣṭhānāni buddhakṣetrapariśuddhiṃ bodhisattvasaṃnipātaṃ na paśyanti||

tadyathāpi nāma gaṅgāyā mahānadyā ubhayatastīre bahūni pretaśatasahasrāṇi samāgatāni kṣutpipāsāprapīḍitāni nagnāni nirvasanāni vidagdhagātracchavivarṇāni vātātapapariśuṣkāṇi kākasaṃghopadrutāni vṛkaśṛgālairvitrāsyamānāni tāṃ gaṅgāṃ mahānadīṃ na paśyanti| kecitpunaḥ śuṣkāṃ paśyanti nirudakāṃ bhasmaparipūrṇām, āvaraṇīyakarmāvṛtatvāt| evameva te sthavirā mahāśrāvakāstatraiva jetavane sthitāḥ tāni tathāgatavikurvitāni na paśyanti, nāvataranti, sarvajñatāvipakṣikāvidyāpaṭalanetraparyavanaddhatvāt, sarvajñatābhūmikuśalamūlāparigṛhītatvāt||

tadyathāpi nāma puruṣo mahatyahni vartamāne mahato janakāyasya madhye styānamiddhamavakrāmet| sa suptaḥ svapnāntaragatastatraiva pradeśe devanagaraṃ paśyet| sudarśanacakranilayaṃ sarvaṃ ca sumerutalaṃ savṛkṣaṃ sodyānamaṇḍalamapsaraḥkoṭīniyutaśatasahasrākīrṇaṃ devaputrakoṭīniyutaśatasahasrādhyuṣitaṃ vicitradivyapuṣpābhikīrṇam| vividhadivyavastramuktāhāraratnābharaṇasrakpramuktakośāṃśca kalpavṛkṣān paśyet| nānāvidhadivyavādyasamīritamanojñamadhuranirghoṣāṃśca vādyavṛkṣān paśyet| anekavidhāṃśca ratikrīḍāvyūhān paśyet| madhurāṃśca divyāpsarogaṇasaṃgītivādyaśabdān śṛṇuyāt| tatrasthaṃ cātmānaṃ saṃjānīyāt| sarvāvantaṃ ca tatpradeśaṃ divyavyūhavibhūṣitaṃ paśyet| sa ca sarvo janakāyo na paśyet, na jānīyāt, na vilokayet, tatraiva pradeśe sthitaḥ san| tatkasya hetoḥ? tasyaiva hi puruṣasya svapnāntaragatasya taddarśanam, tatraiva ca pradeśe sthitasya tasya mahājanakāyasyādarśanam| evameva te bodhisattvāste ca lokendrā bodhyabhimukhā vipulena buddhādhiṣṭhānena svakuśalamūlasusamārjitatayā ca sarvajñatāpraṇidhānasvabhinirhṛtatayā ca sarvatathāgataguṇasupratipannatayā ca mahāvyūhabodhisattvamārgasupratiṣṭhitatayā ca sarvajñatājñānasarvākāradharmodgatasupariniṣpannatayā ca samantabhadrabodhisattvacaryā viśeṣapraṇidhānaparipūriviśuddhyā ca sarvabodhisattvabhūmijñānamaṇḍalākramaṇatayā ca sarvabodhisattvasamādhivihāravikrīḍanatayā ca sarvabodhisattvajñānagocarāsaṅgavicāraṇatayā ca tāmacintyāṃ buddhavṛṣabhitāṃ buddhavikrīḍitaṃ paśyanti, avataranti, anubhavanti| te ca mahāśrāvakā agrayugabhadrayugapramukhā na paśyanti na jānanti bodhisattvacakṣurvirahitatvāt||

tadyathāpi nāma himavati parvatarāje auṣadhyākarākīrṇe mantravidyauṣadhijñānagrahaṇasiddhavidyaḥ puruṣaḥ sarvauṣadhividhīn prajānan auṣadhigrahaṇakarma kuryāt| tatraiva ca śailendrābhirūḍhāḥ paśugaveḍakaṛkṣamṛgalubdhakāstadanye punarauṣadhyavidhijñāḥ puruṣāstamauṣadhirasavīryavipākaprabhāvopāyayogaṃ na prajānanti| evemeva te bodhisattvāstathāgatajñānaviṣayamavatīrṇā bodhisattvavikurvitaviṣayananiryātāstaṃ tathāgatasamādhivikurvitaviṣayaṃ prajānanti, te ca mahāśrāvakāagrayugabhadrayugapramukhāstatraiva jetavane viharantaḥ svakāryasaṃtuṣṭāḥ parakāryanirutsukā upekṣakā dṛṣṭadharmasukhavihāreṇa sukhasparśaṃ viharanti, taṃ ca tathāgatasamādhiviṣayavikurvitaviṣayaṃ na prajānanti||

tadyathāpi nāma iyaṃ mahāpṛthivī sarvaratnākarasamṛddhā nidhiśatasahasranicitā nānāvidhānantaratnaparipūrṇā| tatra ratnagotravidhijñānakṛtavidyaḥ puruṣo rantaparīkṣastatra paryavadātamatirvidhānatantrajñānaśilpasuśikṣito vipulapuṇyabalopastabdhaḥ tato yatheṣṭaṃ ratnānyādāaya ātmānaṃ samyak prīṇayet, mātāpitaraṃ samyakparicaret, putradāraṃ ca poṣayet| tadanyeṣāmapi sattvānāṃ vṛddhānāmāturāṇāṃ daridrāṇāṃ vinipatitānāmaśanavasanaviprahīṇānāṃ saṃvibhāgaṃ kuryāt| vividhāṃ ca artharatimanubhavet| ye tu punaste ratnākaranidhānāvidhijñāḥ sattvāḥ, akṛtapuṇyā apariśuddharatnajñānacakṣuṣasteṣāṃ ratnākarān ratnanidhīnna prajānanti, tatraiva ca vicaranti| na ca ratnāni gṛhṇanti| na ratnakāryāṇi kurvanti| evaṃ te bodhisattvā jetavane tatra acintye tathāgataviṣaye supariśuddhajñānacakṣuṣo'cintyatathāgatajñānaviṣayāvatīrṇāstāni buddhavikurvitāni paśyanti| dharmanayasāgarāṃścāvataranti| samādhisamudrāṃśca niṣpādayanti| tathāgatapūjopasthāne ca prayujyante| sarvadharmaparigrahāya codyujyante| sarvasattvāṃśca saṃgṛhṇanti caturbhiḥ saṃgrahavastubhiḥ| te ca mahāśrāvakāstāni tathāgatavikurvitāni taṃ ca mahāntaṃ bodhisattvagaṇasaṃnipātaṃ na paśyanti na jānanti||

tadyathāpi nāma puruṣo dūṣyavastrābaddhābhyāṃ netrābhyāṃ ratnadvīpamanuprāptaḥ syāt| sa tatra ratnadvīpe caṃkramet, tiṣṭhet, niṣīdet, śayyāṃ kalpayet, na ca taṃ ratnākaraṃ paśyet| na ratnavṛkṣān, na vastraratnāni, na gandharatnāni, na sarvaratnāni paśyet| nāpi tāni ratnāni parijānīyādviṣayato mūlyato paribhogato va| sa tāni ratnāni na parigṛhṇīyāt, na ca ratnakāryamanubhavet| anāvṛtacakṣuṣaḥ etatsarvaṃ paśyeyurvijānīyuḥ| evameva te bodhisattvā dharmaratnadvīpamanuprāptā anuttaraṃ tathāgataratnaṃ sarvalokālaṃkāraṃ saṃmukhībhūtaṃ jetavane sthitamacintyāni buddhavikurvitāni saṃdarśayamānaṃ paśyanti| te ca mahāśrāvakāstatraiva bhagavataḥ pādamūle tiṣṭhanti yāpayanti, na ca taṃ tathāgatasamādhiviṣayavikurvitaprātihāryaṃ paśyanti, na ca taṃ mahāntaṃ bodhisattvasaṃnipātaṃ mahāratnākaram| tatkasya hetoḥ? tathā hi teṣāṃ sarvajñatāvipakṣāvidyādūṣyāvabaddhajñānacakṣuṣāṃ tadasaṅgabodhisattvajñānacakṣurna pariśuddham, na ca tairdharmadhātuparaṃparāpraveśo'nubuddhaḥ, yena tadacintyatathāgatasamādhivṛṣabhitāvikurvitaprātihāryaṃ paśyeyuḥ||

tadyathāpi nāma asti virajaḥprabhāsavatī nāma cakṣuḥpariśuddhiḥ, sarvatamondhakāreṇa sārdhaṃ na saṃvasati| tāṃ kaścitpuruṣaḥ pratilabheta| sa virajaḥprabhāsavatyā cakṣuḥpariśuddhyā samanvāgatastamondhakāraparyavanaddhāyāṃ rātryāmanekeṣāṃ prāṇakoṭīniyutaśatasahasrāṇāṃ saṃnipatītānāṃ vividhākalperyāpathānāṃ nimirāndhakāraparyākulanetrāṇāṃ manuṣyāṇāṃ madhye'nuvicaret, anucaṃkramet, tiṣṭhet, niṣīdet, nāneryāpathān, kalpayet| na ca te manuṣyāstaṃ puruṣaṃ paśyeyuḥ, na saṃjānīyuḥ vividhānīryāpathān kalpayamānam| sa ca puruṣastaṃ mahāntaṃ janakāyaṃ paśyet nāneryāpathākalpavihāriṇaṃ nānādigabhimukhaṃ nānāsaṃsthānaṃ nānāvarṇaṃ nānāprāvaraṇam| evemeva tathāgataḥ sabodhisattvagaṇaparivāro viśuddhāsaṅgajñānacakṣuḥ sarvalokaṃ jānāti paśyati| mahābuddhasamādhivikurvitaprātihāryaṃ saṃdarśayati| na ca te mahāśrāvakāstaṃ tathāgatamahājñānasamādhivikurvitaprātihāryaṃ paśyanti, na ca taṃ mahābodhisattvasaṃnipātaparivāram||

tadyathāpi nāma bhikṣurmahato janakāyasya madhye pṛthivīkṛtsnaṃ samādhiṃ samāpadyeta, apkṛtsnaṃ , tejaḥkṛstnaṃ , vāyukṛtsnaṃ , nīlakṛtnraṃ , pītakṛtsnaṃ , lohitakṛtsnaṃ , avadātakṛtsnaṃ , devakṛtsnaṃ , vividhasattvakāryakṛtsnaṃ , sarvarutaravitakṛtsnaṃ , sarvālambanakṛtsnaṃ samādhiṃ samāpadyeta| na ca sa mahājanakāyastamapskandhaṃ paśyet, na ca taṃ jvalanālokaṃ na ca tadvividhakāyakṛtsnam yāvat taṃ sarvālambanakṛtsnaṃ na paśyet, anyatra tatsamādhisamāpattivihāraprāptebhyaḥ| evameva tathāgatasya tadacintyabuddhasamādhiviṣayavikurvitaṃ saṃdarśayataḥ ye mahāśrāvakā na paśyanti, te ca bodhisattvastathāgatamārgapratipannāstaṃ tathāgataviṣayamavataranti||

tadyathāpi nāma añjanasiddhaḥ puruṣo netrayorañjitamātrayoḥ sarvajanakāyenādṛśyaśarīro bhavati| sa gacchan sthito niṣaṇṇo sarvajanakāyaṃ paśyati| evemeva tathāgato lokottarasarvajagadviṣayasamatikrāntaḥ sarvajñajñānaviṣayāvakrānto bodhisattvajñānacakṣurvijñeyaḥ| sa sarvajagat paśyati| te ca mahāśrāvakāstāni tathāgatavikurvitāni na paśyanti||

tadyathāpi nāma puruṣasya sahajātā devatā nityānubaddhā| taṃ puruṣaṃ paśyati, sa ca puruṣastāṃ devatāṃ na paśyati| evameva tathāgataḥ sarvajñajñānaviṣayāvasthito mahānti buddhavikurvitāni saṃdarśayati mahato bodhisattvagaṇasaṃnipātasya madhye| te ca mahāśrāvakāstaṃ tathāgatavikurvitaprātihāryaṃ tacca bodhisattvaparṣanmaṇḍalavikurvitaṃ na paśyanti na jānanti||

tadyathāpi nāma bhikṣuḥ sarvacetovaśiparamapāramitāprāptaḥ saṃjñāvedayitanirodhaṃ samāpanno na saṃjānāti na vedayati, na ca ṣaḍindriyeṇa kiṃcitkāryamanubhavati, na ca parinirvṛtaḥ saḥ| sarvalokavyavahāraśca tasmin pradeśe pravartante| na ca tān saṃjānāti, na vedayati yaduta tasyā eva samāpatteradhiṣṭhānādhipatyena| evemeva te mahāśrāvakāstatraiva jetavane viharanti, ṣaḍindriyaṃ caiṣāmasti, na ca taṃ tathāgatasamādhivikurvitavṛṣabhitāprātihāryaṃ paśyanti, nāvataranti, na saṃjānanti, na vijānanti, na ca taṃ mahābodhisattvasaṃnipātam bodhisattvaprātihāryaṃ bodhisattvavikurvitamavataranti, na paśyanti na jānanti| tatkasya hetoḥ? gambhīro hi buddhaviṣayo vipulo'prameyo durdṛśo duṣpratibodho duravagāhaḥ sarvalokasamatikrāntaḥ| acintyo buddhaviṣayo'saṃhāryaḥ sarvaśrāvakapratyekabuddhaiḥ| tena te mahāśrāvakāstatraiva jetavane bhagavataḥ pādamūlagatāstāni buddhavikurvitāni na paśyanti| taṃ ca mahābodhisattvasaṃnipātam tacca jetavanamacintyāsaṃkhyeyaviśuddhalokadhātuguṇavyūhasamavasaraṇaṃ na paśyanti na jānanti yathāpi tadabhājanībhūtatvāt||

atha khalu vairocanapraṇidhānābhiraścimaprabho bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṃ velāyāmimā gāthā abhāṣata

paśyadhvaṃ sattvasārasya buddhabodhiracintiyā|
jetadhvaje nidarśeti jino buddhavikurvitam|| 1||

svayaṃbhuvāmadhiṣṭhānamasaṃkhyeyaṃ pravartate|
yatra sa muhyate loko buddhadharmāṇajānakaḥ|| 2||

gambhīraṃ dharmarājānāmaprameyamacintiyam|
pravartate prātihāryaṃ yatra loko na gāhate|| 3||

anantavarṇāḥ saṃbuddhā lakṣaṇaiḥ suvibhūṣitāḥ|
alakṣaṇā hi te dharmā ye saṃbuddhaiḥ prabhāvitāḥ|| 4 ||

vikurvitāni darśeti jino jetāhvaye vane|
anantamadhyagambhīrān vākpathaiśca suduṣkarān|| 5||

mahātmanāṃ saṃnipātaṃ bodhisattvā na paśyati|
acintyakṣetrakoṭibhyo jinaṃ draṣṭumupāgatāḥ|| 6||

praṇidhānena saṃpannā asaṅgācāragocarāḥ|
na śakyaṃ sarvalokena teṣāṃ vijñātumāśayam|| 7||

sarvapratyekasaṃbuddhāḥ śrāvakā ye ca sarvaśaḥ|
na prajānanti te caryāṃ na caiṣāṃ cittagocaram|| 8||

bodhisattvā mahāprajñā durdharṣā aparājitāḥ|
śūradhvajā asaṃkīrṇā jñānabhūmiparāyaṇāḥ|| 9||

aprameyāḥ samāpannāste samādhiṃ mahāyaśāḥ|
spharitvā dharmadhātuṃ hi darśayanti vikurvitam|| 10||

atha khalu duryodhanavīryavegarājo bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṃ velāyāmimā gāthā abhāṣata

puṇyagarbhān mahāprajñān bodhicaryāgatiṃgatān|
kṣemaṃkarān sarvaloke paśyadhvaṃ sugatātmajān|| 11||

medhavino'nantamatīn susamāhitacetasaḥ|
anantamadhyagambhīravipulajñānagocarān|| 12||

jetāhvaye mahāraṇye mahāvyūhopaśobhite|
bodhisattvasamākīrṇe samyaksaṃbuddhaāśrame|| 13||

aniketāpratiṣṭhānān paśyadhvaṃ sāgarān bahūn|
daśabhyo digbhya āgatya niṣaṇṇān padmaāsane|| 14||

apratiṣṭhānanāyūhānniṣprapañcānanālayān|
asaṅgacittān virajān dharmadhātuparāyaṇān|| 15||

jñānadhvajān mahāvīrān vajracittānakampiyān|
anirvṛteṣu dharmeṣu nirvāṇaṃ darśayanti te|| 16||

daśadikkṣetrakoṭībhyo'saṃkhyebhyaḥ samupāgatān|
saṃbuddhamupasaṃkrāntān dvayasaṃjñāvivarjitān|| 17||

svayaṃbhoḥ śākyasiṃhasya paśyantīdaṃ vikurvitam|
adhiṣṭhānena yasyeme bodhisattvāḥ samāgatāḥ|| 18||

buddhadharmeṣvasaṃbhedā dharmadhātutaleṣu ca|
vyavahāramātrasaṃbhedapāraprāptā jinātmajāḥ|| 19||

dharmadhātorasaṃbhedakoṭyante munayaḥ sthitāḥ|
akṣayaiśca prakurvanti padairdharmaprabhedanam|| 20||

atha khalu samantaśrīsamudgatatejorājo bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṃ velāyāmimā gāthā abhāṣata

paśyadhvaṃ sattvasārasya vipulaṃ jñānamaṇḍalam|
kālākālamabhijñāya dharmaṃ deśeti prāṇinām|| 21||

nānātīrthyasamākīrṇaparavādipramardanaḥ|
yathāśayānāṃ sattvānāṃ saṃdarśeti vikurvitam|| 22||

na ca pradeśa saṃbuddho na ca buddho diśānugaḥ|
apramāṇapramāṇāni nātikrānto mahāmuniḥ|| 23||

dinasaṃkhyo yathādityaḥ prabhāvayati khe vrajan|
evaṃ jñānaviduḥ śāstā tryadhvāsaṅgaprabhāvitaḥ|| 24||

pūrṇamāsyāṃ yathā rātrau bhāsate candramaṇḍalam|
paripūrṇaṃ tathā śukladharmaiḥ paśyati nāyakam|| 25||

antarīkṣe yathaiveha vrajatyādityamaṇḍalam|
vitiṣṭhate naiveha taṃ tathā buddhavikurvitam|| 26||

yathāpi gaganaṃ dikṣu sarvakṣetraṣvaniśritam|
evaṃ lokapradīpasya jñeyaṃ buddhavikurvitam|| 27||

yathā hi pṛthivī loke pratiṣṭhā sarvadehinām|
loke lokapradīpasya dharmacakraṃ tathā sthitam|| 28||

yathāpi māruto'sajjan kṣipraṃ vyomni pravāyati|
buddhasya dharmatā tadvallokadhātuṣu vartate|| 29||

apskandhe hi yathā sarvakṣetrasaṃkhyāḥ pratiṣṭhitāḥ|
evaṃ tryadhvagatā buddhā jñānaskandhe pratiṣṭhitāḥ|| 30||

atha khalu asaṅgaśrīgarbharājo bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṃ velāyāmimā gāthā abhāṣata

yathāpi parvataḥ śaila udviddho vajrasaṃbhavaḥ|
sarvalokaparitrātā buddho loke tathodgataḥ||31||

yathaiva sāgare toyamaprameyamanāvilam|
buddhadarśanamevaṃ hi lokatṛṣṇāṃ chinatti ca||32||

parvato hi yathā meruḥ sāgarāmbhaḥsamudgataḥ|
tathaiva lokapradyota udgato dharmasāgarāt||33||

yathaiva sāgaraḥ pūrṇaḥ sarvaratnamahākaraḥ|
svayaṃbhuvastathā jñānamakṣayaṃ kṣaṇabodhanam||34||

gambhīraṃ nāyake jñānamasaṃkhyeyamathāmitam|
darśayatyamitācintyaṃ yena buddho vikurvitam||35||

māyākāro yathā vidvān māyālakṣaṇadarśakaḥ|
evaṃ jñānavaśī buddho vikurvitānidarśakaḥ||36||

cintāmaṇiryathā śuddho'bhīpsitārthaprapūraṇaḥ|
evamāśayaśuddhānāṃ jinaḥ praṇīdhipūraṇaḥ||37||

bairocanaṃ yathā ratnaṃ prabhāsayati bhāskaram|
sarvajñatā viśuddhaivaṃ jagadāśayabhāsanī||38||

tathaiva digmukhaṃ ratnamaṣṭāṅgaṃ supratiṣṭhitam|
tathāpyasaṅgapradyoto dharmadhātvavabhāsanaḥ||39||

dakaprabhāsaṃ śuddhābhaṃ āvilāmbuprasādanam|
buddhasya darśanaṃ tadvajjagadindriyaśodhanam||40||

atha khalu dharmadhātupraṇidhisunirmitacandrarājo bodhisattvo buddhadhiṣṭhānena daśa diśo vyavalokya tasyāṃ velāyāmimā gāthā abhāṣata

yathāpīhendranīlena ekavarṇā diśaḥ kṛtāḥ|
bodhivarṇaḥ prajāmevaṃ kurute buddhadarśanam||41||

ekaikasminnasau buddho nānāvidhavikurvitam|
vidarśayatyaprameyaṃ bodhisattvaviśodhanam||42||

taccāticitragambhīramaparyantaṃ durāsadam|
yasminna gāhate loko dhīmatāṃ jñānagocare||43||

vyūhānapi ca saṃpannān buddhakāraviśodhitān|
niṣpatterbodhisattvānāṃ dharmadhātupraveśanāt||44||

buddhakṣetrāṇyacintyāni yatra darśayate jinaḥ|
dhīmatāṃ parivṛtairbuddhairākīrṇāni samantataḥ||45||

sarvadharmavaśī śāstā utpannaḥ śākyapuṃgavaḥ|
prātihāryaṃ hi yasyedamaprameyaṃ pravartate||46||

nānātvacaryāṃ dhīrāṇāmaprameyāṃ vipaśyatha|
vikurvitānyanantāni darśayatyamitadyutiḥ||47||

dharmadhātau śikṣayati lokanātho jinaurasān|
bhavanti sarvadharmeṣu te'saṅgajñānagocarāḥ||48||

adhiṣṭhānānnarendrasya dharmacakraṃ pravartate|
prātihāryaśatākīrṇaṃ sarvalokaviśodhanam|49||

viṣaye sattvasārasya jñānamaṇḍalaśodhitāḥ|
bhūriprajñā mahānāgāḥ sarvalokapramocanāḥ||50||

atha khalu dharmārciṣmattejorājo bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṃ velāyāmimā gāthā abhāṣata

ye'dhvatraye vinīyante śrāvakāḥ paramarṣiṇā|
na kramotkṣepanikṣepaṃ saṃbuddhasya vidanti te||51||

ye'pi pratyekasaṃbuddhāḥ triṣvapyadhveṣvaśeṣataḥ|
na kramotkṣepanikṣepaṃ te'pi jānanti tāyinaḥ||52||

kiṃ punaḥ sarvasattvā hi vijñāsyanti vināyakam|
śveva gardulabaddha ye hyavidyātamasāvṛtāḥ||53||

pramāṇairaprameyo'sau na śakyaṃ jānituṃ jinaḥ|
asaṅgajñānavān buddhaḥ samatikrāntavākpathaḥ||54||

pūrṇacandraprabho dhīro lakṣaṇaiḥ suvicitritaḥ|
kṣapayatyamitān kalpānadhitiṣṭhan vikurvitaiḥ||55||

nayādekaikato buddhaṃ cintayan susamāhitaḥ|
anabhilāpyaḥ kṣapayetkalpakoṭīracintiyāḥ||56||

guṇaikadeśaparyantaṃ nādhigacchetsvayaṃbhuvaḥ|
nirīkṣamāṇo buddho'pi buddhadharmā hyacintiyāḥ||57||

yeṣāṃ ca praṇidhistatra yeṣāṃ ca manaso ratiḥ|
te'pyevaṃgocarāḥ sarve bhaviṣyanti sudurdṛśāḥ||58||

puṇyajñānamayānantaṃ mahāsaṃbhāravikramāḥ|
nayaṃ hyavatarantyetaṃ dhīmaccitte'male sthitāḥ||59||

vipulaḥ praṇidhisteṣāṃ vipulaścittasaṃvaraḥ|
lapsyanti vipulāṃ bodhimākramya jinagocaram||60||

atha khalu sarvamāramaṇḍalavikiraṇajñānadhvajarājo bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṃ velāyāmimā gāthā abhāṣata

asaṅgajñānakāyatvādaśarīrāḥ svayaṃbhuvaḥ|
acintyajñānaviṣayāḥ śakyaṃ cintyayituṃ na te||61||

acintyaiḥ karmabhiḥ śuklairbuddhakāyaḥ samārjitaḥ|
trailokyānupalipto'sau lakṣaṇavyañjanojjvalaḥ||62||

samantāvabhāso loke dharmadhātuviśodhitaḥ|
buddhabodherapi dvāraṃ sarvajñānamahākaraḥ||63||

virajo niṣprapañcaśca sarvasaṅgavivarjitaḥ|
ādityabhūto lokasya jñānaraśmipramuñcanaḥ||64||

bhavasaṃtrāsavicchettā traidhātukaviśodhanaḥ|
niṣpattirbodhisattvānāṃ buddhabodhyākarastathā||65||

anantavarṇadarśāvī sarvavarṇeṣvaniśritaḥ|
darśayatyapi tān varṇānacintyān sarvadehibhiḥ||66||

śakyaṃ na jñānaparyanto gantuṃ buddhasya kenacit|
ekakṣaṇe buddhabodhiracintyā yena śodhitā||67||

akṣayo jñānanirdeśo nirvikāraḥ svabhāvataḥ|
ekakṣaṇe prabhāvyante yasmiṃstryadhvagatā jināḥ||68||

anantakarmā saprajño bodhyarthī cintayetsadā|
cittamityapi yatrāsya citte cittaṃ na jāyate||69||

sarvābhilāpāviṣayā gambhīrā vākpathojjhitāḥ|
acintyā buddhadharmāste yaiḥ saṃbuddhāḥ prabhāvitāḥ||70||

atha khalu vairocanapraṇidhānaketudhvajo bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṃ velāyāmimā gāthā abhāṣata

amūḍhasmṛtayaḥ śuddhā dharmodgatasuniścitāḥ|
acintyamatimantaste akṣayā bodhisāgarāḥ||71||

mano'tra niścitaṃ teṣāṃ taccaryāgocaro hyayam|
teṣāmatrācalaṃ jñānaṃ te'tra cchinnakathaṃkathāḥ||72||

khedo notpadyate teṣāṃ na teṣāṃ sīdate manaḥ|
teṣāṃ pravartate cittaṃ buddhadharmaparāyaṇam||73||

teṣāṃ prajāyate śraddhā mūlajātā samudgatā|
jñāne'tra hi ratisteṣāmanilambhe nirālaye||74||

saṃpūrṇāḥ kuśalairdharmaiḥ kalpakoṭīsamārjitaiḥ|
nāmayanti ca tatsarve ete jñānārthino'samāḥ||75||

vicaranti ca saṃsāre na ca saṃsāraniśritāḥ|
niścitā buddhadharmeṣu ramante buddhagocare||76||

yāvatī lokasaṃpattiḥ sattvadhātau pravartate|
sarva prahīṇā dhīrāṇāṃ buddhasaṃpasthitā hi te||77||

vṛthā samāśrito lokaḥ sadā baddhaḥ pravartate|
asaṅgacāriṇastatra sadā sattvārthaniśritāḥ||78||

atulyaṃ caritaṃ teṣāmacintyaṃ sarvadehibhiḥ|
lokasaukhyaṃ cintayanti yena duḥkhaṃ nivartate||79||

bodhijñānaviśuddhāste sarvalokānukampakāḥ|
ālokabhūtā lokasya sarvalokapramocakāḥ||80||

atha khalu sarvāvaraṇavikiraṇajñānavikrāntarājo bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṃ velāyāmimā gāthā abhāṣata

sudurlabho buddhaśabdaḥ kalpakoṭīśatairapi|
kiṃ punardarśanaṃ sarvakāṅkṣāchedanamuttamam||81||

sa dṛṣṭo lokapradyotaḥ sarvadharmagatiṃ gataḥ|
puṇyatīrthaṃ trilokasya sarvasattvaviśodhanam||82||

paśyatāṃ rūpakāyena sattvasāramaninditam|
na samutpadyate tṛptiḥ kalpakoṭyayutairapi||83||

rūpakāyaṃ narendrasya prekṣamāṇā jinaurasāḥ|
asaṅgāḥ svaṃ śubhaṃ bodhau nāmayanti parārthinaḥ||84||

buddhabodhermukhamidam rūpakāyo mahāmuneḥ|
niścaranti yato'saṅgā akṣayāḥ pratisaṃvidaḥ||85||

acintyānamitān sattvānavabhāsya mahāmuniḥ|
avatārya mahāyāne vyākarotyagrabodhaye||86||

mahatpuṇyamayaṃ kṣetramuditaṃ jñānamaṇḍalam|
bhāsayatyamitaṃ lokaṃ puṇyaskandhavivardhanam||87||

chedano duḥkhajālasya jñānaskandhaviśodhanaḥ|
na durgatibhayaṃ teṣāṃ yairihārāgito jinaḥ||88||

vipulaṃ jāyate cittaṃ paśyatāṃ dvipadottamam|
prajñābalamasaṃkhyeyaṃ jāyate candrabhāsvaram||89||

bhavanti niyatā bodhau dṛṣṭvā buddhaṃ narottamam|
niścitaṃ ca bhavatyeṣāṃ bhaviṣyāmi tathāgataḥ||90||

atha khalu dharmadhātutalabhedajñānābhijñārājo bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṃ velāyāmimā gāthā abhāṣata

anantaguṇasaṃpannaṃ dṛṣṭvā śākyarṣabhaṃ munim|
pariṇāmayatāṃ cittaṃ mahāyāne viśudhyati||91||

arthāya sarvasattvānāmutpadyante tathāgatāḥ|
mahākāruṇikā dhīrā dharmacakrapravartakāḥ||92||

pratikartuṃ kathaṃ śakyaṃ buddhānāṃ sarvadehibhiḥ|
sattvārtheṣvabhiyuktānāṃ kalpakoṭiśatairapi||93||

kalpakoṭyo varaṃ pakvastryapāye bhṛśadāruṇe|
na tvevādarśanaṃ śāstuḥ sarvasaṅgavivartinaḥ||94||

sarvasattvagatau yāvān duḥkhaskandhaḥ pravartate|
utsoḍhavyaḥ sa nikhilo buddhānāṃ na tvadarśanam||95||

yāvantyaḥ sarvaloke'sminnapāyagatayaḥ pṛthak|
varaṃ tatra ciraṃ vāso buddhānāmaśrutirna ca||96||

ekaikatra varaṃ kalpān nivāso narake'pi tān|
na tvanyatra jināptāyāḥ sthito bodhervidūrataḥ||97||

kiṃ kāraṇamapāyeṣu nivāsaściramiṣyate|
yatkāraṇaṃ jinendrasya darśanaṃ jñānavardhanam||98||

chidyante sarvaduḥkhāni dṛṣṭvā lokeśvaraṃ jinam|
saṃbhavatyavatāraśca jñāne saṃbuddhagocare||99||

kṣapayatyāvṛtīḥ sarvā dṛṣṭvā buddhaṃ narottamam|
vardhayatyamitam puṇyaṃ yena bodhiravāpyate||100||

chinatti kāṅkṣā vimatīḥ sattvānāṃ buddhadarśanam|
prapūrayati saṃkalpāṃllaukikāṃllokottarānapi||101||
Like what you read? Consider supporting this website: