Gandavyuha-sutra [sanskrit]

63,173 words | ISBN-10: 019567314X | ISBN-13: 9780195673142

The Sanskrit edition of the Gandavyuha-sutra (literally: “the3 excellent manifestation sutra”): an important text belonging to the Mahayana branch of Buddhism possibly dating to the 3rd century A.D. The Gandavyuhasutra revolves around the spiritual journey of Sudhana towards enlightenment and describes his encounters with Bodhisattvas and their teachings. Original titles: Gaṇḍavyūhasūtra (गण्डव्यूहसूत्र), Gaṇḍavyūha-sūtra (गण्डव्यूह-सूत्र)

Chapter 2 - Samantabhadra

2 samantabhadraḥ|

atha khalu samantabhadro bodhisattvo mahāsattvaḥ sarvāvantaṃ bodhisattvagaṇaṃ vyavalokya bhūyasyā mātrayā vibhajan vistārayan deśayan uttānīkurvan saṃprakāśayan avabhāsayan prabhāsayan upadiśan dharmadhātunayena ākāśadhātusamatayā tryadhvasamatayā dharmadhātusamatayā sattvadhātusamatayā sarvalokadhātusamatayā sarvakarmavaṃśasamatayā sattvāśayasamatayā sattvādhimuktisamatayā dharmapratibhāsasamatayā sattvaparipākakālasamatayā sarvajagadindriyasamatayā ca, evaṃ siṃhavijṛmbhitaṃ tathāgatasamādhiṃ caiṣāṃ bodhisattvānāṃ saṃprakāśayati sma daśabhirnirdeśapadaiḥ| katamairdaśabhiḥ? yaduta sarvadharmadhātuparyāpanneṣu buddhakṣetrapramāṇurajaḥsarvabuddhaparaṃparākṣetraparaṃparānirdeśaḥ| yaduta ākāśadhātuparameṣu sarvabuddhakṣetreṣu aparāntakoṭīgatakalpatathāgataguṇānucaraṇanirdeśaḥ| yaduta sarvabuddhakṣetratathāgatasamutpattyanantamadhyābhisaṃbodhimukhasamudrasaṃdarśananirdeśaḥ| yaduta ākāśadhātuparamabuddhakṣetratathāgataparṣanmaṇḍalabodhisattvasaṃghabodhimaṇḍābhimukhāvasthānanirdeśaḥ| yaduta sarvatryadhvabuddhakāyasadṛśanirmāṇasarvaromamukhapramuñcanacittakṣaṇadharmadhātuspharaṇanirdeśaḥ| yaduta sarvadiksamudreṣu sarvakṣetrasāgarasamatalādhiṣṭhānaikakāyaspharaṇaprabhāsanirdeśaḥ| yaduta sarvārambaṇataleṣu buddhabhūmivikurvitasarvatryadhvasamavasaraṇadhiṣṭhānasaṃdarśananirdeśaḥ| yaduta sarvakṣetraparamāṇurajaḥsamatryadhvakṣetraparaṃparānānābuddhavikurvitakalpasāgarasaṃdarśananirdeśaḥ| yaduta sarvatryadhvabuddhapraṇidhānasāgarasarvaromanigarjanāparyantādhiṣṭhānabodhisattvasaṃbhavanirdeśaḥ| yaduta dharmadhātupramāṇabuddhasiṃhāsanabodhisattvaparṣanmaṇḍalāsaṃbhinnabodhimaṇḍālaṃkāranānā-dharmacakrapravartanāparāntādhiṣṭhānanirdeśaḥ| iti hi bho jinaputrā etān daśān pramukhān kṛtvā anabhilāpyabuddhakṣetraparamāṇūrajaḥsamān etasya siṃhavijṛmbhitasya samādhinirdeśananugacchāmi| api tu khalu punarbho jinaputrāḥ tathāgatajñānagocara eṣaḥ||

atha khalu samantabhadro bodhisattva etasyaiva siṃhavijṛmbhitasya tathāgatasamādherarthanirdeśaṃ dyotayamāno buddhādhiṣṭhānena tathāgatavadanaṃ prekṣamāṇaḥ sarvāvantaṃ parṣanmaṇḍalasamudraṃ vyavalokya acintyabuddhaviṣayānantamadhyatathāgatasamādhivikurvitāni vyavalokya acintyajñānamāyāgatadharmatāṃ vyavalokya acintyatrayadhvabuddhasamatāṃ vyavalokya acintyānantamadhyasarvavākpathaniruktisarvadharmanayān vyavalokya tasyāṃ velāyāmimā gāthā abhāṣata

sarvakṣetraparamāṇusādṛśā
ekaromi jinakṣetrasāgarāḥ|
bodhisattvaparṣatparīvṛtastatra buddha sthitu buddhaāsane||1||

ekaromi bahukṣetrasāgarā
bodhimaṇḍasthita padmaāsane|
dharmadhātu vipulam karitvanā
dṛśyate drumavareṣu nāyakaḥ||2||

sarvakṣetraparamāṇusādṛśā
ekaromi jina saṃniṣaṇṇakāḥ|
bodhisattvaparṣatparīvṛtāḥ
sarvabhadracariyāṃ prabhāṣate||3||

ekakṣetri jina saṃniṣaṇṇakāḥ
sarvakṣetraprasarān spharitvanā|
bodhisattva bahumegha akṣayā
enti te daśadiśāṃ samantato||4||

kṣetrakoṭiparamāṇusādṛśā
bodhisattvaguṇasāgaraprabhāḥ|
utthihantu parṣāsu śāstuno
dharmadhātu sphariṣu daśa diśaḥ||5||

sarvakṣetrapratibhāsadarśanā
dharmarājajinajñānasāgarāḥ|
te ca bhadracariyapratiṣṭhitāḥ
sarvabuddhapariṣā upāgami||6||

sarvakṣetraprasare niṣaṇṇakā
bodhisattvacaraprītigocarā|
dharmamegha śruṇamāna sūratā
ekakṣetri cari kalpakoṭiyaḥ||7||

bodhisattva vicaranti cārikāṃ
dharmasāgaracarī virocanā|
otaranti praṇidhānasāgarāṃste pratiṣṭha jinabhūmigocarāḥ||8||

anyamanyajinadharmasaṃbhavāste samantacari bhadrabuddhiṣu|
sarvabuddhaguṇavarṇasāgarānotaranti vipulaṃ vikurvitam||9||

dharmadhātusugatiṃ spharitvanā
sarvakṣetraparamāṇusādṛśān|
kāyamegha satataṃ pramuñcato
dharmavarṣatu upetu bodhaye||10||

atha khalu bhagavān bhūyasyā mātrayā teṣāṃ bodhisattvānāmatraiva siṃhavijṛmbhite buddhasamādhau saṃniyojanārthaṃ bhrūvivarāntarādūrṇākośāddharmadhātusamantadvāravijñaptitryadhvāvabhāsaṃ nāma raśmiṃ niścārayitvā anabhilāpyabuddhakṣetraparamāṇurajaḥsamaraśmiparivārāṃ daśadiksarvalokadhātusamudreṣu sarvakṣetraprasarānavabhāsayati sma||

atha khalu ye te bodhisattva jetavane saṃnipatitāḥ, te paśyanti sma sarvadharmadhātugateṣu sarvabuddhakṣetreṣu ākāśadhātuparyavasāneṣu sarvabuddhakṣetraparamāṇurajaḥsamabuddhakṣetraparamāṇurajontargateṣu buddhakṣetrasaṃgateṣu nānābaleṣu nānāviśuddheṣu nānāpratiṣṭhāneṣu nānāsaṃsthāneṣu buddhakṣetreṣu bodhimaṇḍavaragataṃ bodhisattvasiṃhāsananiṣaṇṇaṃ sarvalokendrasaṃpūjitaṃ bodhisattvagaṇaparivṛtamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyamāṇaṃ kvaciddharmacakraṃ pravartayantaṃ dharmadhātuspharaṇena svaramaṇḍalena anabhilāpyabuddhakṣetravipuleṣu parṣanmaṇḍaleṣu, kvaciddevabhavanagataṃ kvacinnāgabhavanagataṃ kvacid yakṣabhavanagataṃ kvacid gandharvabhavanagataṃ kvacidasurabhavanagataṃ kvacidgaruḍabhavanagataṃ kvacitkinnarabhavanagataṃ kvacinmahoragabhavanagataṃ kvacinmanuṣyendrabhavanagataṃ kvacinmanusyaloke grāmanagaranigamajanapadarāṣṭrarājadhānīṣu nānāvikurvitairdharmaṃ deśayamānaṃ nāneryāpathairnānāvidhairātmabhāvairnānāsamādhimukhavijñaptibhirnānāsamādhyabhijñābhirnānākula-gotrasaṃbhavairnānāvarṇavijñaptibhirnānāprabhāmaṇḍalairnānāraśmijālapramuñcanairnānāsvara-maṇḍalairnānāparṣanmaṇḍalairnānākathāpuruṣādhiṣṭhānairnānāśāsanādhiṣṭhānairnānāpadavyañjanairnānāniruktibhirdharmaṃ deśayantam paśyanti sma| yāvantaśca te bodhisattvāsteṣu teṣu parṣanmaṇḍaleṣu tathāgatasya gambhīrabuddhasamādhivikurvitāni paśyanti sma| dharmadhātuparameṣu lokadhātuṣvākāśadhātuparyavasāneṣu daśadigvyavasthāneṣu anantadikparivartasamavasaraṇeṣu sarvadiksamudreṣu nānādharmadigdvāreṣu nānādiksaṃjñāgatesu nānādiksamavasaraṇeṣu nānādigbhāgeṣu nānādiganugameṣu nānādiksāgareṣu yaduta pūrvasyāṃ diśi dakṣiṇāyāṃ paścimāyāmuttarasyāmuttarapūrvāyāṃ pūrvadakṣiṇāyāṃ dakṣiṇapaścimāyāṃ paścimottarasyāmadhaḥ ūrdhvaṃ diśi kṣetrakāyadikṣu sattvakāyadikṣvapi sattvasaṃjñāgatadikṣvati pūrvāntakoṭīgatadikṣvapi daśadikpratyutpannadikṣvapi sarvākāśapathasūkṣmavālamukhanikṣepapragrahaṇadikṣvapi sarvakṣetraparamāṇurajaḥparaṃparādikṣvapi dikpraveśavataraṇadikṣvapi nānākarmābhisaṃskārasamutthitadikṣvapi ekavālapathānantamadhyākāśatalasaṃjñāgatadikpatheṣvapi samatānusṛtābhisaṃbhinnatryadhvatalasamatānugatasarvajagadasaṃbhinnasarvasattva-saṃjñāgatasamarutasarvajagaccitteṣu pratibhāsaprāptāni sarvasattvakāyeṣvabhimukhapralambasarvaparṣadupasaṃkramaṇarūpāṇi sarvakalpeṣu jñānāsaṃbhinnāni sarvakṣetreṣu sarvatra samatayā yathāśayānāṃ sattvānāmabhimukharūpasaṃdarśanavijñaptīni sarvabuddhadharmasaṃprakāśanasarvasattvavinayāpratiprasrabdhāni tathāgatavikurvitāni paśyanti sma| sarve te bhagavatā vairocanena pūrvakuśalacaryāsabhāgatayā caturbhiḥ saṃgrahavastubhiḥ saṃgṛhītāḥ, darśanena śravaṇena anusmṛtyā paryupāsanena ca paripācitāḥ, pūrvamanuttarāyāṃ samyaksaṃbodhau cittamutpāditāḥ, tatra tathāgateṣūpasaṃkramantaḥ kuśalamūlaiḥ saṃgṛhītāḥ, yathākuśalamūlasabhāgatayā sarvajñatāparipākopāyasuparigṛhītattvāttadacintyaṃ bhagavato vairocanasya samādhivikurvitamavataranti dharmadhātuvipulamākāśadhātuparyavasānam| keciddharmakāyamavataranti, kecidrūpakāyam, kecitpūrvaṃ bodhisattvasamudāgamam, kecit pāramitāparipūrim, keciccaryāmaṇḍalaviśuddhivyūham, kecidbodhisattvabhūmivikurvitam, kecidabhisaṃbodhivikurvitam, kicidbuddhavihārasamādhyasaṃbhedavikurvitam, kecittathāgatabalavaiśāradyajñānam, kecidbuddhapratisaṃvitsāgaramavataranti| evaṃpramukhān daśabuddhakṣetrānabhilāpyaparamāṇurajaḥsamān buddhavikurvitasamudrānavataranti| nānādhimuktibhirnānāpathairnānādvārairnānāpraveśairnānāvatārainārnānayairnānānugamairnānā-digbhirnānābhājanairnānādeśairnānālokairnānādhigamairnānāsaṃbhārairnānāvikurvitairnānopāyairnānāsamādhibhiḥ tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ| yaduta samantadharmadhātuvyūhena bodhisattvasamādhinā avataranti| sarvatryadhvāsaṅgajñānaviṣayāvabhāsena bodhisattvasamādhinā, dharmadhātutalāsaṃbhedajñānālokena bodhisattvasamādhinā, tathāgataviṣayatalapraveśena bodhisattvasamādhinā, gaganatalāvabhāsena bodhisattvasamādhinā, daśatathāgatabalākramaṇavivareṇa bodhisattvasamādhinā, buddhacchambhitavyūhavikramavijṛmbhitena bodhisattvasamādhinā, sarvadharmadhātunayāvartagarbheṇa bodhisattvasamādhinā, sarvadharmadhātvaṅganigarjanaspharaṇacandreṇa bodhisattvasamādhinā, samantavyūhadharmaprabheṇa ca bodhisattvasamādhinā te bodhisattvāstān bhagavato vairocanasya buddhavikurvitasamudrānavataranti| asaṅgapaṭṭadharmarājadhvajena ca bodhisattvasamādhinā, sarvāvaraṇabuddhasamudravipaśyinā bodhisattvasamādhinā, sarvalokagatyasaṃbhedakāyapratibhāsadhvajena bodhisattvasamādhinā, tathāgatakāyāsaṃbhedaviṣayapraveśena bodhisattvasamādhinā, sarvalokāvartyanupravartanakaruṇārgarbheṇa ca bodhisattvasamādhinā, sarvadharmapadapratiṣṭhānādhiṣṭhānādhiṣṭhitena ca bodhisattvasamādhinā, atyantaśāntapraśāntasamatāvabhāsamaṇḍalena bodhisattvasamādhinā, anilambhasunirmitasamantanirmāṇapratibhāsena bodhisattvasamādhinā, sarvakṣetrasamantasamavasaraṇādhiṣṭhānena bodhisattvasamādhinā, sarvabuddhakṣetrābhisaṃbodhyākāreṇābhinirhāreṇa bodhisattvasamādhinā, sarvajagadindrabalavivaraṇena bodhisattvasamādhinā, sarvajagadviśeṣāsaṅgamaṇḍalavivaraṇena, bodhisattvasamādhinā, sarvatathāgatajanetrīsaṃbhavādhiṣṭhānena bodhisattvasamādhinā, sarvasāgaraguṇapratipattyavatāreṇa bodhisattvasamādhinā, aśeṣasarvārambaṇavikurvitābhinirhārāparāntādhiṣṭhānena bodhisattvasamādhinā, sarvatathāgatapūrvayogasamudrāvatāreṇa bodhisattvasamādhinā, aparāntasarvatathāgatavaṃśasaṃdhāraṇādhiṣṭhānena bodhisattvasamādhinā, pratyutpannadaśadiksarvakṣetrasāgarapariśuddhādhimuktyadhiṣṭhānena bodhisattvasamādhinā, sarvabuddhaikacittakṣaṇavihārāvabhāsena bodhisattvasamādhinā, sarvārambaṇāsaṅgakoṭipraveśena bodhisattvasamādhinā, sarvalokadhātvekabuddhakṣetrādhiṣṭhānena bodhisattvasamādhinā, sarvabuddhakāyanirmāṇābhinirhāreṇa bodhisattvasamādhinā, vajrendrasarvendriyasāgaraprativedhena bodhisattvasamādhinā, sarvatathāgataikaśarīragarbhādhiṣṭhānena bodhisattvasamādhinā, cittakṣaṇakoṭisarvadharmadhātunayānugamakṣaṇavihāreṇa bodhisattvasamādhinā, sarvadharmadhātukṣetraprasaranirvṛtisaṃdarśanādhiṣṭhānena bodhisattvasamādhinā, adhamūrdhatalavihārādhiṣṭhānena bodhisattvasamādhinā, sarvabuddhakṣetrasattvakāyāsaṃbhedādhiṣṭhānena bodhisattvasamādhinā, sarvajñānāvartābhimukhasamavasaraṇena bodhisattvasamādhinā, sarvadharmasvabhāvalakṣaṇāparijñāprabhedena bodhisattvasamādhinā, tryadhvaikacittakṣaṇasaṃbhedamaṇḍalena bodhisattvasamādhinā, sarvacittakṣaṇadharmadhātunayaśarīragarbheṇa bodhisattvasamādhinā, sarvatathāgatavaṃśānugamasiṃhena bodhisattvasamādhinā, sarvārambaṇadharmadhātumaticakṣurmaṇḍalena bodhisattvasamādhinā, daśabalākramavikramasamārambhena bodhisattvasamādhinā, sarvārambaṇasamantadarśanacakṣurmaṇḍalena bodhisattvasamādhinā, sarvavarṇamaṇḍalajadrocanābhinirhāreṇa bodhisattvasamādhinā, acalāvartagarbheṇa bodhisattvasamādhinā, ekadharmasarvadharmasamavasaraṇanirdeśena bodhisattvasamādhinā, ekadharmavākpathaniruktipadaprabhedena bodhisattvasamādhinā te bodhisattvāstān bhagavato vairocanasya buddhavikurvitasamudrānavataranti| sarvabuddhadhvajādhiṣṭhānadharmanirdeśena bodhisattvasamādhinā, tryadhvakoṭyasaṅgavabhāsena bodhisattvasamādhinā, sarvakalpānugamāsaṃbhinnajñānena bodhisattvasamādhinā, sūkṣmanayadaśabalāntargatena bodhisattvasamādhinā, anācchedyabodhisattvacaryāsarvakalpābhinirhāreṇa bodhisattvasamādhinā, sarvadiksamantajavābhimukhameghena bodhisattvasamādhinā, abhisaṃbodhivikurvitaviṭhapanena bodhisattvasamādhinā, sarvavedayitāsparśakṣemadhvajena bodhisattvasamādhinā, sarvavyūhagaganālaṃkārābhinirhāreṇa bodhisattvasamādhinā, kṣaṇakṣaṇajagadupanirmitabimbameghābhinirhāreṇa bodhisattvasamādhinā, gaganavirajastathāgatacandraprabheṇa bodhisattvasamādhinā, sarvatathāgatagaganādhiṣṭhānena bodhisattvasamādhinā, sarvadharmendriyavyūhaprabhāsena bodhisattvasamādhinā, sarvadharmārthavivaraṇapradīpena bodhisattvasamādhinā, daśabalamaṇḍalāvabhāsena bodhisattvasamādhinā, tryadhvabuddhaketudhvajena bodhisattvasamādhinā, sarvabuddhakagarbheṇa bodhisattvasamādhinā, sarvakṣaṇakṣaṇārambhaniṣṭhena bodhisattvasamādhinā, akṣayapuṇyagarbheṇa bodhisattvasamādhinā, anantabuddhadarśanavinayāvabhāsena bodhisattvasamādhinā, sarvadharmavajrasiṃhapratiṣṭhānena bodhisattvasamādhina, sarvatathāgatanirmāṇasaṃdarśanasamantavijñaptyabhinirhāreṇa bodhisattvasamādhinā, sarvatathāgatadivasākramaṇāntinā bodhisattvasamādhinā, ekatryadhvasaṃtāpena bodhisattvasamādhinā, prakṛtiśāntasarvadharmasamantaprabhapramuktaghoṣasvareṇa bodhisattvasamādhinā, sarvabuddhadarśanasīmāvatikrameṇa bodhisattvasamādhinā, niravaśeṣasarvadharmadhātupadmanalinīpratibuddhena bodhisattvasamādhinā, anālayadharmagaganavyavalokanena bodhisattvasamādhinā, ekadigdaśadiksāgarasamavasaraṇāvartena bodhisattvasamādhinā, sarvadharmadhātutalapramukhapraveśena bodhisattvasamādhinā, sarvadharmasāgaravatigarbheṇa bodhisattvasamādhinā, sarvasattvaprabhāmuñcanapraśāntakāyena bodhisattvasamādhinā, ekacittakṣaṇasarvābhijñāpraṇidhyabhinirhāreṇa bodhisattvasamādhinā, sadāsarvatrasamantābhisaṃbodhyadhiṣṭhānena bodhisattvasamādhinā, sarvadharmadhātvekavyūhānugamapraveśena bodhisattvasamādhinā, sarvabuddhasmṛtiśarīrāvabhāsena bodhisattvasamādhinā, sarvajagadbhūriviśeṣajñānābhijñena bodhisattvasamādhinā, cittakṣaṇānantadharmadhātunayasvakāyaspharaṇena bodhisattvasamādhinā, ekanayadharmadhātusarvadharmaikanayavyūhaprabheṇa bodhisattvasamādhinā, sarvabuddhadharmamaṇḍalacakratejodhiṣṭhānena bodhisattvasamādhinā, indrajālasattvadhātusaṃgrahapraṇidhicaryādhiṣṭhānena bodhisattvasamādhinā, sarvalokadhātutalāsaṃbhedena bodhisattvasamādhinā, padmaśrīvikurvitasamantavikrāmiṇā bodhisattvasamādhinā, sarvasattvakāyaparivartajñānābhijñena bodhisattvasamādhinā, sarvasattvābhimukhakāyādhiṣṭhānena bodhisattvasamādhinā, sarvasattvasvarāṅgasāgarajaganmantrasaṃbhedanayābhijñena bodhisattvasamādhinā, sarvajagattalabhedajñānābhijñena bodhisattvasamādhinā, mahākaruṇākośāsaṃbhedagarbheṇa bodhisattvasamādhinā, sarvabuddhatathāgatakoṭipraveśena bodhisattvasamādhinā, sarvatathāgatavimokṣabhavanavyavalokanasiṃhavijṛmbhitena bodhisattvasamādhinā, etatpramukhairanabhilāpyabuddhakṣetraparamāṇurajaḥsamairbodhisattvasamādhivargāvatāraiste bodhisattvāstān bhagavato vairocanasya buddhavikurvitasamudrānavataranti| pūrvasabhāgacaritavikurvitaṃ ca samanusmaranti| cittakṣaṇe cittakṣaṇe sarvadharmadhātuspharaṇenāvatāreṇa teṣāṃ punarbodhisattvānāṃ bhagavataḥ saṃmukhībhāvagatānāṃ jetavanānuprāptānāṃ daśabuddhakṣetraparamāṇurajaḥsamalokadhātuvipulanānāratnapadmagarbhasiṃhāsanasaṃniṣaṇṇānāṃ mahājñānābhijñāvikurvitaniryātānāṃ tīkṣṇajñānābhijñāvatibhūmyanuprāptānāṃ samantajñānavyavacārāṇāṃ prajñākaragotrasaṃbhavānāṃ sarvajñajñānābhimukhānāṃ vitimirajñānacakṣuṣāṃ sattvasārathibhāvānuprāptānāṃ sarvabuddhasamatānugatānāṃ sadāvikalpadharmacaraṇānāṃ sarvadharmārambaṇapratividdhānāṃ sarvadharmaprakṛtiśāntarambaṇānāṃ sarvalokapraśāntanirvāṇālayaparamāṇāṃ sarvalokanānātvapratiṣṭhānām aniketasarvakṣetragamanānām apratiṣṭhānasarvadharmapadānām anāryūhasavadhamavimānapratiṣṭhānāṃ sarvajagatparipākavinayapratipannānāṃ sarvasattvakṣemagatisaṃdarśakānām abhyudgatajñānavimokṣabhavanagocarāṇāṃ virāgakoṭyanugatajñānaśarīrāṇāṃ sarvabhavasamudroccalitānāṃ sarvajagadbhūtakoṭīvipaśyakānāṃ dharmasāgaraprajñāvabhāsamaṇḍalānāṃ sāgaravatīdhātusamādhisusamāhitamahākaruṇācittānāṃ māyāgatadharmanayasupratividdhānāṃ svapnopamasarvalokadhātvavatīrṇānāṃ pratibhāsopamasarvatathāgatadarśanapratividdhānāṃ pratiśrutkopamasarvarutaravitaghoṣavijñaptīnāṃ nirmitopamasarvadharmābhinirvṛttijñānapratividdhānāṃ susamārjitaviṣayapraṇidhānānāṃ samantajñānamaṇḍalaviśuddhikauśalyānugatānām atyantaśāntapraśāntacittānāṃ sarvadhāraṇīgotrajñānaviṣayāṇāṃ acchambhitasamādhibalasamantaparākramāṇāṃ dharmadhātusthitikoṭīgatacakṣuṣāṃ sarvadharmānilambhavihāraprāptānāṃ anantaprajñāsāgaravicāriṇāṃ jñānapāramitāpāraṃgatānāṃ prajñāpāramitābalādhānaprāptānām ṛddhipāramitāsarvajagatpāraṃgatānāṃ samādhipāramitāvaśagatānāṃ sarvatathāgatārthakauśalyāviparītajñānināṃ dharmakauśalyaprakāśanavidhijñānāṃ niruktijñānābhijñānāmakṣayapratibhānabaladharmameghānāṃ vaiśāradyarṣabhasiṃhanādinām anālayadharmāsamaratiratānāṃ vitimirasarvadharmaprasāritacakṣuṣāṃ sarvalokasaṃvittibhavajñānacandrāṇāṃ prajñāmaṇḍalasarvasatyanayavyavahāraraśmīnāṃ jñānavajrapuṇyacakravālānāṃ sarvaupamyaupamyasamatikrāntānāṃ sarvadharmendriyajñānāṅkuravirūḍhānāṃ śūradhvajānāṃ sarvamāradhvajapramardanavīryāṇāmanantajñānamaṇḍalatejasāṃ sarvajagadabhyudgatakāyānāṃ sarvadharmānāvaraṇaprajñānāṃ kṣayākṣayakoṭijñānavibuddhānāṃ samantakoṭyanugatabhūtakoṭipratiṣṭhānāṃ animittavyavaharaṇapratyavekṣajñānacakṣuṣāṃ sarvabodhisattvacaryābhinirhāranimittakuśalānām advayajñānagocarāṇāṃ sarvalokagativipaśyakānām aniketasarvabuddhakṣetragatipratibhāsaprāptānāṃ sarvadharmāndhakāravigatānām atamojñānamaṇḍalapratipannānāṃ samantadigdharmāvabhāsaprayuktānāṃ sarvajadvareṇyapuṇyakṣetrānām amodhaśravaṇadarśanapraṇidhicandrāṇāṃ sarvalokābhyudgatapuṇyasumerūṇāṃ sarvaparapravādicakravinigrahaśūurāṇāṃ sarvabuddhakṣetraghoṣasvaraśabdanirnādināṃ sarvabuddhakāyātṛptadarśanānāṃ sarvabuddhaśarīrapratibhāsavaśavartināṃ jagadvinayānukūlakāyādhiṣṭhānānāṃ sarvakṣetraprasaraikakāyaspharaṇānām abhisaṃskāravimaṇḍalapariśuddhānāmanāvaraṇagaganamahājñānayānapātrāṇāṃ jñānamaṇḍalasarvadharmadhātukāyaprabhāsanānāṃ sarvajagaduditajñānādityānāṃ sarvajagaducitayathāśayabalānāṃ sarvajagadāśayendriyapratividdhajñānānām anāvaraṇaviṣayasarvadharmopapannānām anupapattisarvadharmasvabhāvavijñaptānāṃ sūkṣmodārānyonyasamavasaraṇajñānasaṃvardhitavartināṃ gambhīrabuddhabhūmigatiniścitānāṃ gambhīrārthapadavyañjanavyavahārajñānānām akṣayapadavyañjanārthasūcakānāṃ sarvasūtrasāgaraikapadapraveśaprabhāṣamāṇānāṃ vipuladhāraṇījñānaśarīrādhiṣṭhānānām anantakalpasaṃdhāraṇānugatādhiṣṭhānānām ekacittakṣaṇānabhilāpyakalpasaṃvāsapratividdhajñānānām ekacittakṣaṇatryadhvajñānasarvalokābhijñānānāṃ sarvadharmadhāraṇyanantabuddhadharmasāgarapratibhāsānāṃ sarvajagajjñānopanāyikadharmacakrapravartanānivartyānāṃ buddhaviṣayajñānāvabhāsapratilabdhānāṃ sudarśanasamādhisadāsamāpannānām asaṅgakoṭīsarvadharmaprabhedajñānābhijñānāṃ sarvadharmaviśeṣavimokṣaviṣayajñānavikrīḍitānāṃ sarvārambaṇaśubhavyūhādhiṣṭhānānāṃ daśadigdharmadhātudiganuśaraṇapraviṣṭānāṃ sarvadigvibhaṅgadharmadhātusamavasaraṇānāṃ susūkṣmodāraparamāṇurajobodhiṃ vibudhyatāṃ suvarṇaprakṛtisarvavarṇasaṃdarśakānāṃ ekadiksamavasaraṇānām ekarūpānantaguṇajñānasaṃvardhitajñānapuṇyagarbhāṇāṃ sarvabuddhastutastavitapraśastānām akṣīṇapadavyañjanaguṇavarṇanirdeśānāṃ bodhisattvānāṃ jetavane saṃnipatitānāṃ saṃniṣaṇṇānāṃ tathāgataguṇasamudramavataratāṃ tathāgataraśmyavabhāsitānāṃ sarvaśarīrebhyaḥ tebhyaśca kūṭāgārebhyo bodhisattvaparibhogebhyaḥ tebhyaśca bodhisattvāsanebhyaḥ sarvasmājjetavanānmahāprītivegapratilābhadharmatayā acintyabodhisattvadharmāvabhāsapratilābhena prītivegasaṃbhavamahāvikurvitavyūhānniścaritvā sarvadharmadhātu spharanti sma| yaduta cittakṣaṇe cittakṣaṇe vipularaśmijālameghāḥ sarvajagatsaṃtoṣaṇā niścaritvā daśa diśaḥ spharanti sma| sarvaratnamaṇighaṇṭāmegha niścaritvā sarvatryadhvatathāgataguṇavarṇanirdeśameghanirnādānanuravanto daśa diśaḥ spharanti sma| sarvajagadvādyameghaḥ sarvārambaṇebhyo niścaritvā sarvasattvakarmavipākamadhuravādyaghoṣasaṃprayuktā anuvaranto daśa diśaḥ spharanti sma| sarvabodhisattvapraṇidhānavicitrabodhisattvacaryāsaṃdarśanarūpameghā niścaritvā sarvabodhisattvapraṇidhānarutaghoṣān nigarjanto daśa diśaḥ spharanti sma| lakṣaṇānuvyañjanavibhūṣitabodhisattvakāyameghā niścaritvā sarvakṣetreṣvanugatabuddhopādaparaṃparāmudīrayanto daśa diśaḥ spharanti sma| sarvatryadhvatathāgatasadṛśabodhimaṇḍameghā niścaritvā sarvatathāgatātisaṃbodhiniryāṇavyūhān saṃdarśayanto daśa diśaḥ spharanti sma| sarvārambaṇebhyaḥ sarvanāgendrakāyameghā niścaritvā sarvagandhavarṣāṇi pravarṣanto daśa diśaḥ spharanti sma| sarvajagadindrasadṛśakāyameghā niścaritvā samantabhadrabodhisattvacaryāmudīrayanto daśa diśaḥ spharanti sma| sarvārambaṇebhyaḥ sarvaratnamayasarvapariśuddhabuddhakṣetrapratibhāsameghā niścaritvā sarvatathāgatadharmacakrapravartanāni darśayanto daśa diśaḥ spharanti sma| evaṃpramukhā anabhilāpyabuddhakṣetraparamāṇurajaḥsamā mahāvyūhavikurvitameghā niścaranti sma teṣāṃ bodhisattvānāmadhiṣṭhānena acintyadharmasamudrāvabhāsapratilābhadharmatayā ca||

atha khalu mañjuśrīrbodhisattvo buddhādhiṣṭhānena etānyeva sarvavikurvitāni saṃdarśayan daśa diśo vyavalokya tasyāṃ velāyāmimā gāthā abhāṣata

saṃprekṣato jetavane anantaṃ
buddhādhiṣṭhānaṃ vipulaṃ pravṛttam|
ārambaṇā sarvatu kāyameghā
niścārya te sarvadiśaḥ spharanti||11||

anantavarṇā vipulā viśuddhā
vyūhā vicitrāḥ sugatātmajānām|
dṛśyanti sarvehi ta āsanebhyaḥ
sārambaṇebhyaḥ pratibhāsaprāptāḥ||12||

nānāviyūhā ratnārcimeghāḥ
spharanti kṣetrāntara sarjamānāḥ|
romṇāṃ mukhebhyaḥ sugatātmajānāṃ
rutāni bauddhāni nigarjamānāḥ||13||

brahmendrarūpaiḥ sadṛśātmabhāvāḥ
praśāntaīryāpatha śuddhakāyāḥ|
vṛkṣāṇa puṣpebhi viniścaritvā
vrajanti dhyānāṅgamudīrayantaḥ||14||

samantabhadropamabodhisattvāḥ
salakṣaṇavyañjanabhūṣitāṅgāḥ|
acintyā asaṅkhyāḥ sugatasya romṇo
adhiṣṭhitā nirmita niścaranti||15||

tryadhvodbhavānāṃ sugatātmajānām
ye varṇaniścāramahāsamudrāḥ|
garjenti tān jetavanopaviṣṭāṃste vyūhameghā guṇasāgarāṇām||16||

ye sarvadiksattvagaṇasya karmamahāsamudrā nikhilā vicitrā|
śrūyanti te jetavane drumāṇāṃ
kośāntarebhyo'pi viniścarantaḥ||17||

tryadhvasthitānāmiha jinanāṃ
kṣetreṣu sarveṣvakhilā vikurvā|
kṣetrādadhastātparamāṇusaṃkhyā
pratyekamārambaṇamāvibhānti||18||

ekaikaromṇi pravibhaktu citrā
buddhā dikkṣetre samudrameghāḥ|
abhāsayanti jinādhivāsāṃ
pratikṣaṇaṃ teṣu ca buddhameghāḥ||19||

jagatsamāḥ sarvadiśaḥ spharitvā
sattvānupāyaiḥ paripācayantaḥ|
teṣāṃ prabhābhyaśca viniścaranto
gandhārcipuṣpaughasamudrameghāḥ||20||

vyomāpramāṇāni vimānaratnān
aśeṣasadvyūhavirājitāni|
spharanti sarvāṇyapi sarvadikṣu
kṣetrāṇi sarvāṇyatha bodhimaṇḍān||21||

ye'śeṣatastryaśvagatā hi dikṣu
tryadhvasthitānāṃ sugataurasānām|
samantabhadraiścaritaprakārairviśodhitāḥ kṣetra mahauṣadhīnām||22||

vyūhā vicitrā jagadapramāṇairviśodhitāḥ kalpamahāsamudraiḥ|
dṛśyanti te'pi pratibhāsayogādaśeṣato jetavanāntarikṣe||23||

atha khalu teṣāṃ bodhisattvānāṃ buddhasamādhyavabhāsitasaṃtānānāmekaikasya bodhisattvasya anabhilāpyabuddhakṣetraparamāṇurajaḥsamāni mahākaruṇāmukhānyavakrāntāni| te bhūyasyā mātrayā sarvajagaddhitasaṃgrahāya pratipannāḥ| teṣāṃ tathā samāhitānāmekaikasmādromamukhādanabhilāpyabuddhakṣetraparamāṇurajaḥsamā raśmayo niścaranti| ekaikasmācca raśmimukhādanabhilāpyabuddhakṣetraparamāṇurajaḥsamā bodhisattvanirmāṇameghā niścaranti sma sarvalokendrasadṛśakāyāḥ sarvajaganmukhākāyāḥ sarvasattvaparipākānukūlakāyāḥ| niścaritvā sarvadikṣu dharmadhātuṃ spharitvā sattvān saṃbodhayanti paripācayanti vinayanti| anabhilāpyabuddhakṣetraparamāṇurajaḥsamairdevabhavanacyutisaṃdarśanamukhaiḥ sarvalokopapattisaṃdarśanamukhairbodhisattvacaryāmaṇḍalasaṃdarśanamukhaiḥ svapnasaṃdarśanamukhaiścittasūcanāmakārṣuḥ| sarvabodhisattvapraṇidhānaniryāṇamukhairlokadhātusaṃpannamukhairdānapāramitācaryāsaṃdarśanamukhaiḥ sarvatathāgataguṇapratipattinivṛttimaṇḍalamukhaiḥ aṅgapratyaṅgacchedanākṣāntipāramitāsaṃdarśanamukhaiḥ mahābodhisattvavikurvitavīryapāramitāsaṃdarśanamukhaiḥ sarvabodhisattvadhyānavimokṣasamādhisamāpattibuddhajñānamārgamaṇḍalālokaprabhāsasvaramukhaiḥ sarvabuddhadharmaparyeṣaṇāya ekaikasya dharmapadavyañjanasyārthāya asaṃkhyeyātmabhāvaparityāgasaṃdarśanamukhaiḥ sarvatathāgatopasaṃkramaṇasarvadharmaparipṛcchanamukhaiḥ yathākālayathāśayajagadupasaṃkramaṇopanāyikasarvajñatāparipūrakopāyanayasāgarālokavijñaptimukhaiḥ sarvabodhisattvapuṇyajñānasaṃbhārasarvamāraparapravādyanavamṛdyabalaketusaṃdarśanamukhaiḥ sarvaśilpajñānābhijñāvatījñānabhūmisaṃdarśanamukhaiḥ sarvajagadviśeṣajñānābhijñāvatījñānabhūmisaṃdarśanamukhaiḥ sarvasattvāśayaviśeṣajñānābhijñāvatījñānabhūmisaṃdarśanamukhaiḥ sarvasattvendriyapraveśaprayoganānākleśavāsanāsamuddhātajñānābhijñāvatījñānabhūmisaṃdarśanamukhaiḥ sarvasattvanānākarmapratipattijñānābhijñāvatījñānabhūmisaṃdarśanamukhaiḥ| etatpramukhānanabhilāpyabuddhakṣetraparamāṇurajaḥsamaiḥ sattvaparipākavinayopāyasaṃgrahamukhaistairbodhisattvāḥ sarvasattvabhavaneṣūpasaṃkrāntāḥ saṃdṛśyante sma| keciddevabhavaneṣu

kecinnāgabhavaneṣu kecid yakṣabhavaneṣu kecidgandharvabhavaneṣu kecidasurabhavaneṣu kecidgaruḍabhavaneṣu kecitkinnarabhavaneṣu kecinmahoragabhavaneṣu kecidbrahmendrabhavaneṣu kecinmanuṣyendrabhavaneṣu kecid yamanagareṣu kecit sarvapretālayeṣu kecit sarvanarakalokeṣu kecit sarvatiryagyonigatiṣu asaṃbhinnayā mahākaruṇayā asaṃbhinnena praṇidhānena asaṃbhinnena jñānena asaṃbhinnena sattvasaṃgrahaprayogena darśanavainayikānāṃ sattvānāṃ śravaṇavainayikānāmanusmṛtivainayikānāṃ svaramaṇḍalavainayikānāṃ nāmanadīnirghoṣavainayikānāṃ prabhāmaṇḍalavainayikānāṃ raśmijālapramuñcanavainayikānāṃ yathāśayānāaṃ sattvānāṃ paripākavinayārthaṃ jetavanānte bodhisattvā nānāvikurvitavyūhaiḥ sarvalokadhātusamudreṣu sarvasattvadhātuprasarān spharantaḥ saṃdṛśyante sma| na ca tathagatāpādamūlāduccalanti| kecit svabhavanakūṭāgārāsanaparivārā daśa diśaḥ spharantaḥ saṃdṛśyante, tathāgatapādamūlācca na calanti| kecinnirmitameghān pramuñcataḥ saṃdṛśyante sattvaparipākāya, tathāgataparṣanmaṇḍalācca na calanti| kecicchramaṇarūpeṇa kecidbrāhmaṇarūpeṇa kecitsarvapratiliṅgākalpārohapariṇāharūpeṇa kecidvaidyarūpeṇa kecidvaṇigrūpeṇa kecicchrubhājīvarūpeṇa kecinnartakarūpeṇa keciddevalakarūpeṇa kecit sarvaśilpādhārarūpeṇa sarvagrāmanagaranigamajanapadarāṣṭrarājadhānīṣūpasaṃkrāntāḥ saṃdṛśyante sma| kālavaśena kālamanuvartamānā anurūpakāyābhinirhārabhedena anurūpakāyavarṇasaṃsthānabhedena svarabhedena mantrabhedena īryāpathabhedena avasthānabhedena sarvajagadindrajālopamāyāṃ bodhisattvācaryāyāṃ sarvaśilpamaṇḍalaprabhāsanāyāṃ sarvajagajjñānoddyotanālokapradīpāyāṃ sarvasatyādhiṣṭhānavyūhāyāṃ sarvadharmāvabhāsanaprabhāyāṃ sarvadigyānavyavasthānaśodhanāyāṃ sarvadharmamaṇḍalapradīpāyāṃ bodhisattvacaryāyāṃ carantaḥ sarvagrāmanagaranigamajanapadarāṣṭrarājadhānīṣūpasaṃkrāntāḥ saṃdṛśyante sma sattvaparipākavinayāya||
Like what you read? Consider supporting this website: