Satvata-samhita [sanskrit]

78,524 words

The Sanskrit text of the Satvata-samhita, one of the earliest available work from the Pancaratra tradition possibly dating as early as the 5th century A.D. Another text, the Ishvara-samhita, is supposed to be a shorter (simpler) version of this Satvatasamhita. This edition includes the nineteenth-century commentary (bhashya) by Alashinga-bhatta . Alternative titles: Sātvatasaṃhitā (सात्वतसंहिता, Satvatasamhita), Sātvata-saṃhitā (सात्वत-संहिता, Satvata-samhita), Sāttvatasaṃhitā (सात्त्वतसंहिता), Sāttvata-saṃhitā (सात्त्वत-संहिता), Alaśiṅgabhaṭṭaviracitabhāṣyopetā (अलशिङ्गभट्टविरचितभाष्योपेता) or Alaśiṅgabhaṭṭa (अलशिङ्गभट्ट, Alashingabhatta, Alasingabhatta, Alasinga)

 

(1)trayoviṃśaḥ paricchedaḥ
nārada uvāca(2)
kāmapālena deveśastvatha brāhmaṇasattamāḥ|
codito yat tadadhunā kathayāmi samāsataḥ|| 1 ||
atha trayoviṃśaḥ paricchedo vyākhyāsyate| iha saṃkarṣaṇena vāsudevo yatpṛṣṭastat kathayāmītyāha---kāmapāleneti|| 1 ||
(1.dvāviṃśaḥ--a.)(2. sthānatraye'pyuvācapadaṃ nāsti--mu. aṭī.|)
saṅkarṣaṇa uvāca(3)
jñāto vibhavadevānāṃ deva bījagaṇo mayā|
adhunā jñātumicchāmi tatpiṇḍanicayo hi yaḥ|| 2 ||
praśnaprakāramāha--jñāta iti|| 2 ||
(3. sthānatraye'pyuvācapadaṃ nāsti--mu. aṭī.|)
śrībhagavānuvāca(4)
yathākramoditānāṃ ca devānāṃ vinibodhatu|
piṇḍamantragaṇaṃ mattaḥ sāvadhānena cetasā|| 3 ||
evaṃ pṛṣṭo vāsudevaḥ piṇḍamantrān śṛṇvityāha--yatheti| yathākramoditānāṃ devānāṃ padmanābhadhruvāṇāmityarthaḥ(5)|| 3 ||
(4. sthānatraye'pyuvācapadaṃ nāsti--mu. aṭī.|)(5.dhruvādīnāmiti paṭhanīyam|)
tadadhaścottaraṃ cākṣādarāntena vibhūṣayet|| 4 ||
athottaraṃ cākṣadeśādādāya tadadho nyaset|
bījaṃ (1) nemerdvitīyaṃ (2) yanmadhyānmadhyaṃ tadāsane|| 5 ||
ādhāraṣaṣṭhasaṃrūḍhaṃ(3) kuryād vai nābhisaptakam(4)|
aṣṭamaṃ (5) ca tadūrdhve tu etad viddhi tṛtīyakam|| 6 ||
nābhyaṣṭamamathādāya arāt ṣaṣṭhāsanasthitam|
tato nābhidvitīyasya krameṇādho niveśya ca|| 7 ||
taduddeśāt tṛtīyaṃ ca saptamaṃ turyameva ca|
athādāya ca nemeḥ prāk tadadho nābhisaptamam|| 8 ||
tasyāpyadhastaduddeśāt tṛtīyaṃ viniveśya ca|
tatastu navamaṃ nābhestasyordhvādhogataṃ nyaset|| 9 ||
tatraiva yad dvitīyaṃ tu tatpiṇḍaṃ viddhi saptamam|
arāt ṣaṣṭhasya cordhve tu nābhipūrvaṃ tu vinyaset|| 10 ||
saptamaṃ cāṣṭamaṃ cāpi hyuparyupari vai kramāt|
athāṣṭamaṃ nābhideśādārūḍhaṃ saptamopari|| 11 ||
tadadho madhyagaṃ (6) (7) cākṣānnavamaṃ parikīrtitam|
bhūyo'rāt pañcamasyordhve dadyānnābhitṛtīyakam|| 12 ||
bāhyāt tṛtīyaṃ tanmūrdhnā piṇḍo'yaṃ daśamaḥ smṛtaḥ|
dvitīyaṃ nābhideśācca tattṛtīyaṃ tadūrdhvagam|| 13 ||
nemerādyantamūrdhve(8) tu smṛtamekādaśaṃ tvidam|
atho(9) nābhicaturthasya saptamaṃ viniveśya ca|| 14 ||
tadadho nemipūrvaṃ tu etad dvādaśamaṃ smṛtam|
nemestridaśamādāya tadadho yojayet kramāt|| 15 ||
saptamaṃ ca caturthaṃ ca pūrvaṃ(10) nābhermahāmate|
(11) araṣaṣṭhāsanāḥ(12) sarve piṇḍametat trayodaśam|| 16 ||
nābheścaturthamādāya tadūrdhve saptamaṃ nyaset|
navamaṃ cāpi tanmūrdhni etadviddhi caturdaśam|| 17 ||
nemeścaturthasaṃkhyasya ūrdhvādhobhyāṃ niveśya ca|
varṇaṃ(13) nābhidvitīyaṃ yat(14) tatpañcadaśamaṃ smṛtam|| 18 ||
yadviṃśasaṃkhyakaṃ(15) bāhyādādāyārākhyamaṇḍalāt|
sāntimena ca ṣaṣṭhena yuktaṃ (16) kuryādanantaram|| 19 ||
nemeḥ saptamavarṇasya (17) ūrdhvādhobhyāṃ niveśya ca|
nābhideśād dvitīyaṃ yad viddhi saptadaśaṃ tu tat|| 20 ||
navamaṃ nābhideśācca saptamasyopari nyaset|
athāṣṭamaṃ(18) nābhideśāt kuryāt saptamamūrdhvagam|| 21 ||
dvitīyamapi (19) tasyādhastasmād vai nābhimaṇḍalāt|
arāt (20) trayodaśādūrdhve(21) nyūnaviṃśatimaṃ tu tat|| 22 ||
nābheścaturthaṃ tasyordhve tattṛtīyaṃ tadūrdhvagam|
tatraiva saptamaṃ yad vai viddhi viṃśatimaṃ tvidam|| 23 ||
dvitīyasyāṣṭamaṃ nābhervarṇasyordhve niyojya ca|
arāt ṣaṣṭhaṃ ca tasyādhaḥ kuryāt tadanu lāṅgalin|| 24 ||
navamaṃ nābhideśācca tṛtīyasyopari nyaset|
(22) dvitīyaṃ tadadhaḥ kuryāt trayoviṃśatimaṃ śṛṇu(23)|| 25 ||
aṣṭamaṃ saptamaṃ nābherdvitīyaṃ prathamaṃ tataḥ|
krameṇa yojayeccaiva arāt ṣaṣṭhasya mūrdhani|| 26 ||
nemeḥ saptamamādāya tadadho nābhisaptamam|
tattṛtīyaṃ ca tasyādhaścaturviśatimaṃ smṛtam|| 27 ||
nābhestṛtīyaṃ tasyordhve dvitīyaṃ tasya copari|
niveśya nemipūrvaṃ tu ṣaḍviṃśamadhunocyate|| 28 ||
arāt ṣaṣṭhāsanaṃ kuryād varṇaṃ(24)nābhitṛtīyakam||
tadūrdhve saptamaṃ caiva ato'nyamavadhāraya|| 29 ||
nyūnaṃ ṣaviṃśatiṃ(25) nemestasyordhvādhogataṃ nyaset|
saptamaṃ nābhivarṇebhyastvaravargācca pañcamam|| 30 ||
nemerādyadvitīyaṃ(26) ca ādāya tadadho nyaset|
madhyamakṣānmahābuddheraṣṭāviṃśatimaṃ smṛtam|| 31 ||
navamaṃ saptamaṃ nābhestṛtīyaṃ ca tṛtīyakam(27)|
athottarasthamakṣācca ādāya tadadho nyaset|| 32 ||
tṛtīyaṃ ca dvitīyaṃ ca nābhideśādanantaram|
nābhidvitīyamādāya saptamaṃ turyameva ca|| 33 ||
tṛtīyasyātha vai nābherbāhyādādyaṃ(28) tu mūrdhagam|
tatastu(29) navamaṃ nābherakṣamadhyasthamūrdhvagam|| 34 ||
aṣṭamasyātha(30) vai nābheratha(31) ūrdhve dvitīyakam|
dadyāt tadanvarāt ṣaṣṭhaṃ tasyaivādhaugataṃ tu vai|| 35 ||
arāt ṣaṣṭhasya cordhve (32) tu nābhipūrvaṃ ca tatparam|
viniveśyāṣṭamaṃ cāpi ṣaṭtriṃśamavadhāraya|| 36 ||
saptamaṃ ca tṛtīyaṃ ca caturthaṃ nābhimaṇḍalāt|
yojayitvā tadūrdhve (33) cāpyarāṇāṃ tridaśaṃ nyaset|| 37 ||
athavā(34) navamaṃ nābhestṛtīyaṃ ca dvitīyakam|
tatsaptatriṃśakaṃ vidvi nābhideśādathāharet(35)|| 38 ||
arāt (36) ṣaṣṭhāsanaṃ pūrvaṃ dvitīyaṃ ca tadūrdhvataḥ|
navamaṃ cāpi tasyordhve piṇḍāstvadyādimaṃ(37) vinā|| 39 ||
arāntādyena vai mūrdhnā sarve kāryā hyalaṅkṛtāḥ|
namo'ntāḥ praṇavādyāśca yuktāḥ saṃjñāpadaiḥ svakaiḥ|| 40 ||
teṣāmuddhārakramamāha--nābheraṣṭamabījaṃ yadityārabhya namo'ntāḥ praṇavādyāśca yuktāḥ saṃjñāpadaiḥ svakairityantam| nābheraṣṭamabījaṃ yad hakāraṃ tatsaptamopari sakāropari sthitaṃ kṛtvā tadadhaḥ sakārasyādhastād akṣarāduttaraṃ nakāraṃ saṃyojya arāntena visargeṇa bhūṣayet| padmanābhasya piṇḍākṣaramidam| uttaratrāpyevaṃrītyā bodhyam| tathā caiṣāṃ prayogaḥ---hsnaḥ, nkhamaṃ, hssūṃ, hūṃ, lsvaṃ, kslaṃ, kṣraṃ ,hsyūṃ, hssaṃ, gluṃ, ksraṃ, khskaṃ, ksvyaṃ, kṣsvaṃ, kṣvaṃ, ghraṃ, bhruṃ, dbhraṃ, kṣsaṃ, ssroṃ, slvaṃ, hrūṃ, kṣluṃ, hsyūṃ, jsvaṃ, kyaṃ, stryūṃ, svūṃ, kkhmaṃ, hrlaṃ, nyraṃ, svaṃ, kṣaṃ, kṣmaṃ,hrūṃ, hyūṃ, slvoṃ, kṣruṃ, kṣrūṃ|
ityaṣṭatriṃśat piṇḍamantrāḥ| atrādyaṃ piṇḍaṃ vinā'nye sarve'pyanusvāreṇa yojyāḥ praṇavādinamontāśca caturthyantapadmanābhādisaṃjñāyuktāśca kāryāḥ|| 4--40 ||
(1.nemidvi--bakha. u.|) (2.yat padbhyāṃ (padmāṃ) madhye--mu. aṭa
ी.|) (3.ṣaṣṭhaṃ--mu. aṭī.|) (4.mam--mu. aṭī. a.|) (5.ślokacatuṣṭayaṃ nāsti--mu. aṭī.|) (6.madhyamaṃ--mu. aṭī. baka.|)(7.cākṣana--mu. aṭī. bakha.|)(8.rādyaṃ tadū--a.)(9.adho--mu. baka. bakha. u.|) (10.punarnā--mu. aṭī. baka.|) (11.arāḥ--mu., arāt--aṭī.|) (12. ṣaṣṭhasamāḥ--a.|) (13.yastu--a., varṇa-u.|) (14.tat--mu. aṭī.|) (15.saṃkhyākaṃ-mu. baka. bakha.|) (16.vṛttamāyā--mu. aṭī.|)(17. ūrdhvādhaḥ sanni--a. u.|) (18.yathā--mu. aṭī.|) (19.tasyātha--mu.|) (20.asya--mu. aṭī.|) (21.śaṃ co-bakha. a. u.|) (22. dvitīyasta--mu.|) (23. smṛtam--mu. aṭī.|)(24.varṇa--mu. aṭī. baka. bakha. a.|)(25.viṃśatinemestu ta-bakha., viṃśatinemeryat-a. u.|) (26.rādyaṃ--a., rādyā-u.|) (27.dvitī-a. u.|) (28.ratha madhyastha-baka., rbāhyādādyanta--u.|) (29.paṅktireṣā na dṛśyate--mu. aṭī. baka.|) (30.akṣa--mu. aṭī.|)(31.radha--a. aṭī.|) (32.rdhve'tha--bakha. a. u.|) (33.tu a-baka. bakha. a. u.|) (34. atha yatra--bakha. a. u.|) (35.nābhiṃ ca daśamaṃ tathā--u.|) (36.atha--u.|) (37.stvityā--a., stvatyā--u.|)
arāntādyaṃ vinā yasya ca ūrdhve vartate(1) svaraḥ|
adho nābhipūrveṇa saha(2) kevalaṃ hi tam|| 41 ||
apāsya ca tataḥ kuryāt sarveṣāṃ pūjanāya ca|
svena svena tu piṇḍena siṃhavaccāṅkalpanam(3)|| 42 ||
namaḥ praṇavasaṃjñā'syā(4) jātiḥ(5) karmavaśāt punaḥ|
ā taduktāt (6)tu yajanād mokṣaniṣṭhaḥ samācaret|| 43 ||
bījapiṇḍapadotthānāṃ viniyogaṃ tu cākhilam|
kintveṣāṃ vaibhavī mudrā deyā''rādhanakarmaṇi|| 44 ||
tadaṅgamudrāścāṅgānāṃ yojyā mantraiḥ svakaiḥ saha(7)|
sarvaṃ (8) sādhāramuddiṣṭaṃ saiṃhamantroditaṃ mayā|| 45 ||
dīkṣāpūrvaṃ hi mantrāṇāṃ(9) caturvargaṃ (10) hi sādhanam|
atha tattatpiṇḍaṃ vihāyākārādisvaraiḥ pūrvoktaviśvatrātṛnṛsiṃhamantravad hṛdayādyaṅgakalpanāṃ sarveṣāṃ mantrāṇāmapyaviśeṣeṇa daśamaparicchedokta(10/48) vaibhavamudrāpradarśanaṃ hṛdayādīnāṃ nṛsiṃhakalpokta(17/17-106) tattanmudrāpradarśanaṃ nṛsiṃhamantravadeva teṣāmapi dīkṣāpūrvamarcanādibhiścaturvidhapuruṣārthasādhanaṃ cāha--arāntādyaṃ vinā yasyetyārabhya caturvargaṃ hi sādhanamityantam|| 41--46 ||
(1. vardhate--mu. aṭī. baka. bakha.|)(2.sahasā--mu. aṭī. baka.|) (3.--baka. bakha. u.|) (4.jñāḍhyāṃ--a. u.|) (5.jātiṃ--mu. aṭī., matiḥ--a. u.|) (6. ktyā tu--baka. a. u.) (7. svakaiḥ--a.|) (8.`sarvaṃ sādhāramuddiṣṭaṃ' nāsti--mu. aṭī.|) (9.cātu--mu. aṭī. baka. bakha.|) (10. tathāsanam--mu. a.|)
lakṣaṇaṃ padamantrāṇāmathedānīṃ nibodhatu|| 46 ||
yairvinā labdhasattānāmarcanaṃ hi na jāyate|
viśvātītāya vimalaṃ(1) padaṃ vidyāvidhāyine|| 47 ||
padmanābhāya vai viśvyāpine tadanantaram|
caturviṃśākṣaraṃ viddhi etatsaṃkhyaṃ paraṃ śṛṇu|| 48 ||
jyotīrūpāya pañcārṇaṃ padaṃ gaganamūrtaye|
dhruvāya dadyāt tadanu paramaṃ tryakṣaraṃ tataḥ|| 49 ||
padaprāpticaturvarṇaṃ hetave tryakṣaraṃ tviti|
anantāya padaṃ dadyāt tato'parimitāya ca|| 50 ||
sarvāśrayāya tadanu tadante dhṛtaśaktaye|
etadviṃśatisaṃkhyaṃ (2) ca dvāviṃśārṇamataḥ(3) śṛṇu|| 51 ||
namo bhagavate kṛtvā vāsudevāya vai tataḥ|
sarvaśaktyātmane'nantamūrtaye tu padaṃ tviti|| 52 ||
(4) vīryātmane mahāśapdaṃ puruṣāya padaṃ tataḥ|
mohamāyā padaṃ caiva tato vidhvaṃsine tu vai|| 53 ||
sadoditāya śabdaṃ tu sarvaśaktipadaṃ tataḥ|
niyoktavyaṃ caturvarṇaṃ saptaviṃśākṣaraṃ smṛtam|| 54 ||
padaṃ vedavide viśvarañjakāya(5) tato bhavet|
tadante viśvapataye tato vai paramātmane|| 55 ||
eṣa viṃśatibhirvarṇaiḥ śṛṇu saptadaśākṣaram|
jñānātmane padaṃ kuryāt saṃvicchabdamataḥ param|| 56 ||
padaṃ prakāśāśayāya(7) śāntarūpāya vai tataḥ|
anantaśaktaye sarvavyāpine tadanantaram|| 57 ||
jaganmayāya tadanu viśvarūpāya vai padam|
ekaviṃśatibhirvarṇairayamukto'paraṃ śṛṇu|| 58 ||
satsattvapadamādāya guhāśayapadaṃ tataḥ|
tataḥ paramahaṃsāya tato mānasacāriṇe|| 59 ||
nyūnaviṃśatyakṣaraścaivāthāto(8) yajñamūrtaye|
padamādāya tadanu viśvāntarvirtine tu vai|| 60 ||
tato bhuvanaśabdaṃ tu varāhāya padaṃ tvatha|
vibhūtisvāmine ceti caturviṃśakṣarastvayam|| 61 ||
namo bhagavate dadyāt tato vai vāḍavāgnaye(9)|
jagajjalendhanapadaṃ(10) pradīptapadameva tu|| 62 ||
vīryāya phaṭ tadante tu etatsaṃkhyastvayaṃ smṛtaḥ|
sarvāntaścāriṇe dadyāt prasannapadameva ca|| 63 ||
mūrtaye'tha tadante vai dadyād dharmātmane padam|
ṣoḍaśākṣarametad vai ato guhyatamaṃ śṛṇu|| 64 ||
sarvavidyeśvarāyātha dadyāt vākpataye tataḥ|
padaṃ vada(11) vadādāya tato vāgvibhavaṃ tviti|| 65 ||
nyūnaviṃśākṣaro hyeṣa tvaparaṃ kathayāmi te|
yogaiśvaryapradāyātha (13) yoganidrārasāya(14) vai|| 66 ||
niratāya (15) padaṃ dadyād bhagavajyalaśāyine(16)|
triraṣṭavarṇasaṃkhyaśca ayamekādhikastu vai|| 67 ||
bhagavatpadamādāya anantabalaśakyate|
tejomayāya bhuvanabhṛte'tha dvyakṣaraṃ padam|| 68 ||
tadante viniyoktavyaṃ padaṃ vai kacchapātmane|
ṣaḍviṃśārṇamimaṃ viddhi mantraṃ mantravidāṃvara|| 69 ||
yajñāṅgadehāyādyāya(17) mahāpadamataḥ param|
varāhāya tato dadyāt purāṇapuruṣāya vai|| 70 ||
dadyāt tataḥ prajāśabdaṃ tadante pataye padam|
caturviṃśakṣaraṃ mantrametanmatantravidāṃvara|| 71 ||
namo bhagavate kṛtvā(18) nārasiṃhāya vai tataḥ|
tejonidhe padaṃ dadyāt padaṃ hanahaneti ca|| 72 ||
tato vikarmajātyaṃ(19) vai śabdaṃ pañcākṣaraṃ bhavet|
duṣkṛtaṃ hi tadante vai saptaviṃśākṣarastvayam|| 73 ||
ādāyāmṛtamūrte vai tato jñānabalātmane|
sarveśvarāya bhagavannyūnaviṃśakṣarastvayam|| 74 ||
ādāya puṇḍarīkākṣapadaṃ vai parameśvara|
tataḥ sakalaśabdaṃ tu sukhamaubhāgya vai padam|| 75 ||
(22) nidhe vāñchitaśabdaṃ tu tataḥ siddhipradeti vai|
padaṃ cākhiladuḥ kheti tatastu śamanāgnaye|| 76 ||
ānandasundarapadaṃ tato lakṣmīpadaṃ nyaset|
pataye śabdamuccārya pañcāśārṇastrirujjhitaḥ|| 77 ||
sadasatpadamādāya mūrtaye tadanantaram|
viśvottamāya tadanu tato'mṛtanidhe tu vai|| 78 ||
ṣoḍaśārṇastvayaṃ mantra uktaḥ kāntātmano(23) vibhoḥ|
puruṣottamāya śabdaṃ tu tato'pratihateti(24) ca|| 79 ||
śaktaye'tha(25) padaṃ dadyat sarveśvarapadaṃ tataḥ|
samagrograbhayetyatra nivāraṇapadaṃ(26) tataḥ|| 80 ||
saptaviṃśākṣaro mantra uktaścātaḥ paraṃ śṛṇu|
niyantre padamuddhṛtya tadante viśvahetave|| 81 ||
parabrahmasametaṃ ca setave omanantaram|
mantro dviraṣṭavarṇaśca kathito vacmyataḥ param|| 82 ||
padamapratimetyādau brabhāvaṃ tadanantaram|
mahāvibhūte tadanu mahāmāyāpadaṃ tataḥ|| 83 ||
atha darśakaśabdaṃ tu tadante tālaketave|
caturviṃśākṣaro mantrastvayamuktaḥ samāsataḥ|| 84 ||
śāntātmane padaṃ dadyāt tadante yama vinyaset|
niyamāśrayāya dadyāt paramardhipradāya ca|| 85 ||
nārāyaṇāya śabdaṃ tu(27) pūrvasaṃkhyāsamaṃ smṛtam|
bhavabhaṅgapadaṃ caiva kāriṇe tadanantaram|| 86 ||
tato bhagavate śabdaṃ dattātreyāya vai tataḥ|
varṇāśramapadaṃ cātha dharmaśabdamataḥ param|| 87 ||
parigrahāya praṇavamaṣṭāviṃśākṣaraḥ smṛtaḥ|
sarvalokamayāyeti sarvajñāya padaṃ tataḥ|| 88 ||
sarveśvarāya nyagrodhaśayanāya padaṃ tvatha|
trayoviṃśatyakṣaraśca tvayamanyaṃ nibodhatu|| 89 ||
bhūtaśabdamathādāya bhāvanāya padaṃ(31) tataḥ|
(32) śabdaṃ viśvātmane cātha vimaletipadaṃ tataḥ|| 90 ||
(33) niketanāya tadanu kandharāya padaṃ tataḥ|
ayaṃ viṃśatibhirvarṇairdvyadhikairmantrarāṭ smṛtaḥ|| 91 ||
viṣṇave padamādāya nirastāstrāya vai tataḥ|
padaṃ brahmamayāyā'tha jaṭine daṇḍine tataḥ|| 92 ||
dadyād viditaśabdaṃ vai tadante vibhavāya ca|
ṣaḍviṃśārṇastvayaṃ mantraḥ paramasmānnibodhatu|| 93 ||
(34) sarvaśabdamathādāya vyāpine tadanantaram|
padaṃ sahasrārciṣe tu dadyāt pañcākṣaraṃ śubham|| 94 ||
trivikramāyātha padaṃ tato'parimiteti(35) ca|
(36)prabhāvāya padaṃ dadyāt trayoviṃśākṣaraḥ smṛtaḥ|| 95 ||
naranāthāya śabdaṃ tu puruṣapravarāya vai|
ātmadhyānaparāyeti ṇāya vai dvyakṣaraṃ tataḥ|| 96 ||
ekaviṃśākṣaro mantrastvato'nyamavadhāraya(38)|
nārāyaṇāya śabdaṃ tu dadyānnirati vai padam|| 97 ||
śayānandamayāyeti padaṃ nirabhimāna vai|
padāsaktāya tadanu pañcaviṃśākṣarastvayam|| 98 ||
parāya padamādāya tato vai paramātmane|
yogeśvarāya haraye mantro'yaṃ ṣoḍaśākṣaraḥ|| 99 ||
saptārṇaṃ padamādāya prāṅnamaḥ paramātmane|
kṛṣṇāya śabdaṃ tadanu kamalaṃ tryakṣaraṃ tataḥ|| 100 ||
dalaśabdaṃ tu vitatanetrāya tadanantaram|
brahmiṣṭhāya brahmaṇe vai aṣṭāviṃśākṣarastataḥ(39)|| 101 ||
bhagavan(40) padamādāya yugāntadahaneti ca|
dīptaye'tha padaṃ dadyāt saṃsārapadameva hi|| 102 ||
bandhavicchedakartre vai dvāviṃśārṇastvayaṃ smṛtaḥ(41)|
padaṃ caturmūrtaye vai caturgatimayāya ca|| 103 ||
śaraśārṅgabhṛte dadyāccharadindīvaratviṣe|
tato bhagavate dadyādabhirāmapadaṃ tataḥ|| 104 ||
śarīrāya padaṃ caiva tvaṣṭatriṃśākṣaraḥ smṛtaḥ|
dadyād viśadaśabdaṃ(42) vai paramārthapadaṃ tataḥ|| 105 ||
tato vedavide śabdaṃ viduṣe vyāpakāya ca|
svāmiṃstadanu vai dadyād dvyakṣaraṃ cāparaṃ padam|| 106 ||
ayaṃ viṃśatibhirvarṇairuktastvanyamataḥ śṛṇu|
dadyād garuḍaśabdaṃ tu tadante vāhaneti ca|| 107 ||
sarvaśastrāstrodyateti (46) śamayā'śubhameva ca|
tato dhuna dhunādāya karmabandhāṃstato vadet|| 108 ||
dharmaṃ pāhi tato dadyād jahyadharmaṃ tato(47) vadet|
catustriṃśākṣaro(48) mantra eṣa vakṣyāmyataḥ param|| 109 ||
saṃhāramūrtaye śabdaṃ kālavaiśvānarārciṣe|
pātālaśayanāyeti tvajñānanigaḍeti(49) vai|| 110 ||
nicayaṃ hana vīpsā'taḥ praṇavaṃ tadanantaram|
pañcatriṃśākṣaro hyeṣa(50) sarvasiddhikaraḥ smṛtaḥ|| 111 ||
praṇavālaṅkṛtāḥ sarve namaskāravibhūṣitāḥ|
saṃsmṛtāḥ pūjitāścaiva dhyātā japtā viśeṣataḥ|| 112 ||
tannāsti yanna yacchanti bhaktyā satkarmaṇāṃ(51) bhuvi|
atha lāñchanamantrāṇāṃ sāstrāṇāṃ(52) lakṣaṇaṃ śṛṇu|| 113 ||
atha padamantrānāha--lakṣaṇaṃ padamantrāṇāmityārabhya bhaktyā satkarmaṇāṃ bhuvityantam| tathā caiṣāṃ prayogaḥ---oṃ viśvātītāya vimalavidyāvidhāyine padmanābhāya viśvavyāpine namaḥ| oṃ jyotīrūpāya gaganamūrtaye dhruvāya paramapadaprāptihetave namaḥ| oṃ anantāyā'parimitāya sarvāśrayāya dhṛtaśaktaye namaḥ| oṃ namo bhagavate vāsudevāya sarvaśaktyātmane'nantamūrtaye namaḥ| oṃ(6) vīryātmane mahāpuruṣāya mohamāyāvidhvaṃsine sadoditāya sarvaśaktaye namaḥ| oṃ vedavide viśvarañjakāya viśvapataye paramātmane namaḥ| oṃ jñānātmane saṃvitprakāśāśāyāya śāntarūpāya namaḥ| oṃ anantaśaktaye sarvavyāpine jaganmayāya viśvarūpāya namaḥ| oṃ satsattvaguhā(12) (śayā) ya parahaṃsāya mānasacāriṇe namaḥ| oṃ yajñamūrtaye viśvāntarvartine bhuvanavarāhāya vibhūtisvāmine namaḥ| oṃ namo bhagavate vaḍavāgnaye jagajjalendhanapradīptatīryāya phaṭ namaḥ| oṃ sarvāntaścāriṇe prasannamūrtaye dharmātmane namaḥ| oṃ sarvavidyeśvarāya vākpataye vada vada vāgvibhavaṃ namaḥ| oṃ yogaiśvarya pradāya yoganidrārasāya nīradāya bhagavajjalaśāyine namaḥ| oṃ bhagavadanantabalaśaktaye tejomayāya bhuvanadhṛte kacchapātmane namaḥ| oṃ yajñāṅgadehāya mahāvarāhāya purāṇapuruṣāya prajāpataye namaḥ| oṃ namo bhagavate nārasiṃhāya tejonidhaye hana hana vikarmajātyaṃ(20) duṣkṛtaṃ namaḥ| oṃ amṛtamūrte jñānabalātmane sarveśvarāya bhagavannamaḥ| oṃ puṇḍarīkākṣa parameśvarasakalasukhasaubhāgyanidhe vāñchitasiddhipradākhiladuḥ khaśamanāgnaye ānandasundaralakṣmīpataye namaḥ(21)| oṃ sadasanmūrtaye viśvottamāyāmṛtanidhaye namaḥ| oṃ puruṣottamāyāpratihataśaktaye sarveśvarāya samagrograbhayanivāraṇāya namaḥ| oṃ niyantre viśvahetave parabrahmasetave oṃ namaḥ| oṃ apratimaprabhāvamahāvibhūte (28) mahāmāyādarśakatālaketave(29) namaḥ| oṃ śāntātmane yamaniyamāśrayāya paramardhipradāya(30) nārāyaṇāya namaḥ| oṃ bhavabhaṅgakāriṇe bhagavate dattātreyāya varṇāśramadharmaparigrahāya oṃ namaḥ| (38) oṃ sarvajñāya viśvātmane vimalasarveśvarāya nyagrodhaśayanāya namaḥ| oṃ bhūtabhāvanāya viśvātmane vimalaniketanāya namaḥ| oṃ viṣṇaveḥ nirastāstrāya brahmamayāya viśvātmane vimalaniketanāya kandharāya namaḥ| oṃ sarvavyāpine sahasrārciṣe trivikramāyā'parimitaprabhāvāya namaḥ| oṃ naranāthāya(43) puruṣapravarāya ātmadhyānaparāyaṇāya namaḥ| oṃ nārāyaṇāya niratiśayānandamayāya nirabhimānapadāsaktāya (44) namaḥ| oṃ parāya paramātmane yogeśvarāya haraye namaḥ| oṃ namaḥ| paramātmane kṛṣṇāya kamaladalavitatanetrāya brahmiṣṭhāya brahmaṇe namaḥ| oṃ bhagavan yugāntadahanadīptaye saṃsārabandhavicchedakartre namaḥ| oṃ caturmūrtaye caturgatimayāya śaraśārṅgabhṛte śaradindīvaratviṣe bhagavate'bhairāmaśarīrāya namaḥ| oṃ viśadaparamārthavedavide(45) viduṣe vyāpakāya svāmin(53) namaḥ| oṃ garuḍavāhana sarvaśastrāstrodyata(54) śamayā'śubhaṃ dhuna dhuna karmabandhān dharma pāhi jahyadharmaṃ(55) namaḥ| oṃ saṃhāramūrtaye kālavaiśvānarārciṣe pātālaśayanāya ajñānanigaḍanicayaṃ hana hana oṃ namaḥ| ityaṣṭatriṃśatpadamantrāḥ || 46--113 ||
(1. vimalapadaṃ--mu. aṭī. baka. bakha. a.|) (2.saptaviṃśatisaṃkhyamityucitaḥ pāṭhaḥ pratibhāti|)(3. śaṃ kramataḥ-- mu. aṭī. baka.|) (4. vidyā-- baka. bakha., viddhyā--mu. aṭī.|)(5. vyañja--mu. aṭī. a.|) (6. oṃ namo--a.|) (7. śrayāya--aṭī.|) (8.vatato--baka. a. u.|) (9. vāmabāhave--aṭī.|) (10. jaha---mu. aṭī.|) (11.padavide dadyāt--mu aṭī.|) (12.guhyāya--a.|) (13.sādāya--a. u.|) (14. raseti ca-mu. aṭī. baka. bakha.|) (15. nīradāyeti bhāṣyānusārī pāṭhaḥ|) (16. vān--muda aṭī.|) (17.dhārāya--a.|) (18. nara--baka. a. u.|) (19. jādyaṃ--mu. aṭī. baka. bakha.|)(20. jarti duṣkṛtiṃ a.|) (21. sundarapada--a. ma.|)(22. nidhaye vāñchitapadaṃ--mu. aṭī.|) (23. tmane--baka. bakha. u. aṭī.|) (24. tataḥ siddhipradeti--mu aṭī.|) (25. śaktaye ca--mu. aṭī.|) (26. tataḥ param--baka. baka. a. u.|) (27. vai--mu. aṭī.|) (28.hata-a.|) (29.darśita--a.|) (30. mārtha--a., paramapadapradāyātha--ma.|)(31. tadantataḥ--mu. aṭī.|) (32. śabdaśvāsā--baka. a. u.|) (33. ślokadvayaṃ nāsti--mu. aṭī. a.|) (34. sattva--baka., śarva--bakha., bhūta--mu. aṭī.|) (35. tāya vai---bakha. a. u.|) (36. prabhavāya---baka. bakha. u.|) (37. oṃ sarvalokamayāya sarvajñāya sarveśvarāya nyagrodhaśayanāya nama iti mūlānusāriṇā pāṭhena bhāvyam|) (38. ntrasta--mu. aṭī.|) (39. stvayam--bakha. a. u.|) (40. vat--baka. bakha. a. u.|) (41. itaḥ param--`dadyād dviśataśabdaṃ vai paramārthapadaṃ tataḥ iti dṛśyate--baka. u.| etacca mūle'pyagre pāṭhabhedena saha vidyate|) (42. dviśata--baka. u., vidita--mu. aṭī.|) (43. nārāyaṇāya a.) (44. padasattāya--a., padaktāya--ma.|) (45.vedaviduṣe--a. ma.|)(46. śāstrodyatetyevamataḥ śubhamayeti ca--mu. aṭī.|) (47. toccaret--bakha., toddharet a. u.|) (48. caturviṃ---mu. aṭī. baka.|) (49. vikaleti---a. u.|) (50. satkarmiṇāṃ--a.|) (51. śāstrāṇāṃ--mu. aṭī. bakha. u.|) (52. śāstrāṇāṃ--mu. aṭī. bakha. u.|) (53. svāmine---a.|) (54. śāstro--a., śāstrāstro--ma.) (55. pāhyadharmaṃ jahi--a. ma.|)
sahasradīdhiti padaṃ dadyācchurita vai tataḥ|
vigrahāya darśārṇaṃ ca tryadhikaṃ makuṭasya ca|| 114 ||
ādāya vāñchitapadaṃ tataḥ siddhipradāya vai|
māhācintāpadaṃ dadyānmaṇaye tadanantaram|| 115 ||
viddhi pañcadaśārṇaṃ ca daśārṇamaparaṃ śṛṇu|
sarvalakṣaṇaśabdaṃ tu tataḥ sampatpradāya vai(1) || 116 ||
saubhāgyaśabdamādāya janani(2) tryakṣaraṃ tataḥ|
sarvaprade tu (3) tadanu ayameva(4) daśākṣaraḥ|| 117 ||
prāṇātmane'tha satyāya viddhi saptākṣaraṃ tvidam(5)|
kālakartre'tha cakrāya phaḍaṣṭārṇaḥ prakīrtitaḥ|| 118 ||
viśvātmane padaṃ dadyāt tato viśvapradāya ca|
navākṣaramidaṃ viddhi paramaṣṭākṣaraṃ śṛṇu|| 119 ||
samādāya padaṃ vidye tato vidyeśvarārcite|
prāk śabdamūrtaye kuryācchaṅkhāyāṣṭākṣaraḥ smṛtaḥ|| 120 ||
padaṃ rasanidhe kuryāt bhīmaśabdamataḥ (6) param|
bhīṣaṇāya tadante vai daśākṣaramidaṃ smṛtam|| 121 ||
prāg bhuvanādhipataye stambhabhūtāya (7) vai padam|
trayodaśākṣaraṃ viddhi tato'nyamavadhāraya|| 122 ||
padamindriyakośāya iṣvastrāya(12) daśākṣaram|
kalpāntānilaghoṣāya vidyullasita vai padam|| 123 ||
(13) prabhāya ṣoḍaśārṇaṃ tu navākṣaramataḥ śṛṇu|
mahāmāyāpadaṃ dadyād bandhavarṇadvayaṃ tataḥ|| 124 ||
dhvaṃsine padamādāya etatsaṃkhyaṃ padaṃ (14) śṛṇu|
sarvāstragrasanādāya(15) parāya (16) tadanantaram|| 125 ||
santāpakāya(17) śabdaṃ tu darpavidhvaṃsine tataḥ|
ekādaśākṣaraṃ viddhi navākṣaramathocyate|| 126 ||
ajñānakhaṇḍanapadaṃ parāya tadanantaram|
trailokyamohanapadaṃ mūrtaye tu navākṣaram|| 127 ||
sarvākarṣakarapadaṃ(18)mahāmāyāmayeti vai|
dvādaśākṣarasaṃkhyastu navākṣaramathoddharet|| 128 ||
prāgakhaṇḍitaśabdaṃ tu tadante viniyojya ca|
parākramāya śabdaṃ tu saptākṣaramataḥ śṛṇu|| 129 ||
darpapraśamakartre tu pañcārṇaṃ vinibodha vai|
tejomālini cetyetad dvāviṃśatyanukīrtitāḥ|| 130 ||
prāgvadādyantasaṃruddhāḥ svanāmapadabhūṣitāḥ|
saṃkhyāniṣṭhākṣarasyānte dadyāt saṃjñāpadaṃ sadā|| 131 ||
atha teṣāṃ kirīṭādilāñchanamantrān(varāhamantraṃ?) cakrādyāyudhamantrāṃścāha--atha lāñchanamantrāṇāmityārabhya yāvat paricchedaparisamāpti| tathā caiṣāṃ prayogaḥ---oṃ sahasradīdhiticchuritavigrahāya kirīṭāya namaḥ| oṃ vāñchitasiddhipradāya(8) mahācintāmaṇaye kaustubhāya namaḥ| oṃ sarvalakṣaṇasampatpradāya śrīvatsāya namaḥ| oṃ saubhāgyajanani(9) sarvaprade(10) vanamālāyai namaḥ| oṃ prāṇātmane satyāya namaḥ| oṃ kālakartre cakrāya phaṭ| oṃ viśvātmane viśvapradāya padmāya phaṭ| oṃ vidye vidyeśvarārcite gadāyai phaṭ| oṃ śabdamūrtaye śaṅkhāya phaṭ| oṃ rasanive(11) bhīmabhīṣaṇāya lāṅgalāya phaṭ| oṃ bhuvanādhipataye stambhabhūtāya musalāya phaṭ| oṃ indriyakośāya iṣvastrāya phaṭ| oṃ kalpāntānilaghoṣāya vidyullasitaprabhāya śārṅgāya phaṭ| oṃ mahāmāyābandhadhvaṃsine(19) khaṅgāya phaṭ oṃ sarvāstragrasanaparāya kheṭakāya phaṭ| oṃ saṃtāpakāya(20) darpavidhvaṃsine daṇḍāya phaṭ| oṃ sarvākarṣakaramahāmāyāmayāya(21) aṅkuśāya phaṭ| oṃ akhaṇḍitaparākramāya mudgarāya phaṭ| oṃ darpapraśamakartre vajrāya phaṭ| oṃ tejomālini (22) śaktyai phaṭ| iti ca dvāviṃśatimantrāḥ|| 113--132||
(1.itaḥ param--'tataścintāpadaṃ dadyānmaṇaye tadanantaram' ityadhikaḥ pāṭho dṛśyate--mu. aṭī.|) (2. jananī--aṭī. a., yajanī--u.|) (3. deti--a.|) (4. mevaṃ--mu. aṭī.|) (5. tviha--mu. aṭī.|) (6. bhīṣma--mu. aṭī. baka.|) (7.stamba--mu. baka. bakha. u.|) (8. tārtha--a.|) (9.--a. ma.|) (10.pradāyai--a.|) (11.nidhe'bhīkṣāya--a.|)(12. viśva--u.|) (13. prabhavāya--baka.|) (14.paraṃ--u.|) (15.grāsamādāya--a. u.|) (16.vāraya--a. u.|) (17. paṅktitrayaṃ nāsti--baka.|) (18.ākarṣaṇapara--mu., ākarṣaṇaparaṃ--aṭī.|) (19. vidhvaṃ--a.|)(20. mantrasyaikādaśākṣaratāsampādanāya vibhaktilopa āvaśyakaḥ|)(21. śive--a.|) (22. māyāya--a. ma.|) (23.mālinī--a.|)
cakravaccāstramāntrāṇāṃ kuryānnāmāvasānakam|
kramāccaturdaśānāṃ tu śaktyantānāṃ ca phaṭpadam|| 132 ||
iti śrī pāñcarātre (1) śrīsātvatasaṃhitāyāmadhivāsadīkṣāvidhirnāma
trayoviṃśaḥ(2) paricchedaḥ||
iti śrīmauñjyāyanakulatilakasya śrīyogānandabhaṭṭācāryasya tanayena
alaśiṅgabhaṭṭena viracite sātvatatantrabhāṣye
(3)trayoviṃśaḥ paricchedaḥ||
(1. pañcarātrasāre--baka. bakha.|) (2. dvāviṃśatitamaḥ--a., trayoviṃśatiḥ--u.|) (3. trayoviṃśatiḥ--ma.|)

 

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Sattvata-samhita Chapter 23

Cover of edition (2009)

Isvarasamhita in Five Volumes
by V. Varadachari and G. C. Tripathi (2009)

1598 pages; [Publisher: Indira Gandhi National Centre for the Arts and Motilal Banarsidass Publishers Pvt. Ltd.] Sanskrit Text with English Translation

Buy now!
Cover of edition (2009)

Satvata Samhita with the Commentary of Alashinga Bhatta
by (2009)

715 pages; [Volume II] सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]

Buy now!
Cover of edition (2007)

Satvata Samhita: A Pancaratra Agama
by Sudhakar Malaviya (2007)

775 pages; Sanskrit Text with Hindi Translation; सात्वतसंहिता (संस्कृत एवम् हिन्दी अनुवाद) [Publisher: Chowkhamba Sanskrit Series Office]; ISBN: 978817080244x

Buy now!
Like what you read? Consider supporting this website: