Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 2 - dvitīyaḥ parivartaḥ

Atha dvitīyaḥ parivartaḥ / (maṇḍalavidhānaparivartaḥ)

atha khalu mañjuśrīḥ kumārabhūtaḥ sarvāvantaṃ parṣanmaṇḍalamavalokya sarvasattvamayānupraveśāvalokinīṃ nāma samādhiṃ samāpadyate sma / samanantarasamāpannasya ca mañjuśriyaḥ kumārabhūtasya nābhimaṇḍalapradeśād raśmirniścaranti sma / anekaraśmikoṭīniyutaśatasahasraparivāritā samantāt sarvasattvadhātumavabhāsya punareva taṃ śuddhāvāsabhavanaṃ avabhāsya sthitābhūt //

atha khalu vajrapāṇirbodhisattvo mahāsattvaḥ mañjuśriyaṃ kumārabhūtamāmantrayate sma - bhāṣa bhāṣa tvaṃ bho jinaputra sarvasattvasamayānupraveśanaṃ nāma + + + + + + + + + + + + + + + + + + + + + + samanupraviśya tvadīyaṃ mantragaṇaṃ sarvalaukikalokottaraṃ ca mantrasiddhiṃ samanuprāpnuvanti / evamukta āguhyakādhipatinā yakṣendreṇa mañjuśrīḥ kumārabhūtaḥ paramaguhyamaṇḍalatantraṃ bhāṣate sma / sarvavidyasañcodanaṃ nāma sa + + vikurvaṇaṃ vidantayati / dakṣiṇaṃ ca pāṇimudyamya aṅgulyāgreṇa parṣanmaṇḍalamākārayati sma / tasminnaṅgulyagre anekavidyārājakoṭīnayutaśatasahasrāṇi niśceruḥ / niścaritvā sa sarvāvantaṃ śuddhāvāsabhavanaṃ mahatāvabhāsenāvabhāṣya va sthitā abhūvam //

atha mañjuśrīḥ kumārabhūtaḥ, yamāntakasya krodharājasya hṛdayaṃ sarvakarmikaṃ ekavīraṃ āvāhanavisarjanaśāntikapauṣṭika ābhicāruka antardhānākāśagamanapātālapraveśapādapracārikākarṣaṇavidveṣaṇavaśīkaraṇasarvagandhamālyavilepanapradīpasvamantratantreṣupradānaḥ saṃkṣepataḥ yathā yathā prapadyate, tathā tathā sādhyamānaḥ akṣaraṃ nāma mahāvīryaṃ sarvārthasādhanaṃ mahākrodharājam / katamaṃ ca tat / om / āḥ / hrūṃ / idaṃ tanmahākrodhasya hṛdayam / sarvakarmikaṃ sarvamaṇḍaleṣu sarvamantracaryāsu ca nirdiṣṭaṃ mahāsattvena mañjughoṣeṇa sarvavighnavināśanam //

atha mañjuśrīḥ kumārabhūtaḥ dakṣiṇaṃ pāṇimudyamya krodhasya mūrdhni sthāpayāmāsa / evaścāha - namaste sarvabuddhānām / samanvāharantu buddhā bhagavantaḥ / ye kecid daśadiglokadhātuvyavasthitā anantāparyāntāśca bodhisattvā maharddhikāḥ samayamadhitiṣṭhanta / ityevamuktvā taṃ krodharājānaṃ bhrāmayitvā kṣipati sma / samanantaranikṣipte mahākrodharāje sarvāvantaṃ lokadhātuṃ sattvā kṣaṇamātreṇa ye duṣṭāśayāḥ sattvā maharddhikāḥ tāṃ nigṛhyānayati sma / taṃ mahāparṣanmaṇḍalaṃ śuddhāvāsabhavanaṃ praveśayati sma / vyavasthāyāśca sthāpayitvā samantajvālāmālākulo bhūtvā duṣṭasattveṣu ca mūrdhni tiṣṭhate sma //

atha mañjuśrīḥ kumārabhūtaḥ punarapi taṃ parṣanmaṇḍalamavalokya - śṛṇvantu bhavantaḥ sarvasattvāḥ yo hyenaṃ madīyaṃ samayamatikramet tasyāyaṃ krodharājā nigrahamāpādayiṣyati / yat kāraṇamanatikramaṇīyā buddhānāṃ bhagavatāṃ samayarahasyamantrārthavacanapathāḥ bodhisattvānāṃ ca maharddhikānāṃ samāsanirdeśataḥ kathayiṣyāmi / taṃ śruṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye'ham / namaḥ samantabuddhānām / om ra ra smara apratihataśāsanakumārarūpadhāriṇa hūṃ hūṃ phaṭ phaṭ svāhā / ayaṃ samāryāḥ madīyamūlamantraḥ / āryamañjuśriyaṃ nāma mudrā pañcaśikhā mahāmudreti vikhyātā taṃ prayojaye asmin mūlamantre sarvakarmikaṃ bhavati hṛdayam / (Vaidya 18) buddho sarvakarmakaraṃ śivam / om dhānyada namaḥ / mudrā cātra bhavati triśikheti vikhyātā sarvabhogābhivarddhanī / upahṛdayaṃ cātra bhavati / bāhye hūṃ / mudrā cātra bhavati triśikheti vikhyātā sarvasattvākarṣaṇī / paramahṛdayaṃ cātra bhavati / muṃ / mudrā bhavati cātra mayūrāsaneti vikhyātā sarvasattvavaśaṅkarī / sarvabuddhānāṃ hṛdayam / aparamapi mahāvīraṃ nāma aṣṭākṣaraṃ paramaśreyasaṃ mahāpavitraṃ tribhavavartmīyacchedaṃ sarvadurgatinivāraṇaṃ sarvaśāntikaraṃ sarvakarmakaraṃ kṣemaṃ nirvāṇaprāpaṇaṃ buddhamiva saṃmukhadarśanopasthitam / svayameva mañjuśrīrayaṃ bodhisattvaḥ sarvasattvānāmarthāya paramahṛdayaṃ mantrarūpeṇopasthitaḥ sarvāśāpāripūrakaṃ yatra smaritamā treṇa pañcānantaryāṇi pariśodhayati / kaḥ punarvādo jāyate / katamaṃ ca tat / om āḥ dhīra hūṃ khacaraḥ / eṣa saḥ mārṣāḥ yuyamevāhaṃ aṣṭākṣaraṃ mahāvīraṃ paramaguhyahṛdayaṃ buddhatvamiva pratyayasthitam / sarvakāryeṣu saṃkṣepato mahāgu + + + + + + + + + + + ntaniṣṭhādakṣamiti / mudrā cātra bhavati mahāvīreti vikhyātā sarvāśāpāripūrakī / āhvānanamantrā cātra bhavati / om he he kumārarūpisvarūpiṇe sarvabālabhāṣitaprabodhane āyāhi bhagavaṃ āyāhi / kumārakrīḍotpaladhāriṇe maṇḍalamadhye tiṣṭha tiṣṭha / samayamanusmara / apratihataśāsana hūṃ / vilamba / ru ru phaṭ svāhā / eṣa bhagavaṃ mañjuśriyaḥ āhvānanamantrā / sarvasattvānāṃ sarvabodhisattvānāṃ sarvapratyekabuddhāryaśrāvakadevanāgayakṣagandharvagaruḍakinnaramahoragapiśācarākṣasasarvabhūtānāṃ ceti saptābhimantritaṃ candanodakaṃ kṛtvā caturdiśamityūrdhvamadhastiryaksarvataḥ kṣipet / sarvabuddhabodhisattvāḥ mañjuśriyaḥ svayaṃ tasya parivāraḥ sarvalaukikalokottarāśca mantrāḥ sarve ca bhūtagaṇāḥ sarvasattvāśca āgatā bhaveyuḥ / namaḥ sarvabuddhānāmapratihataśāsanānām / om dhu dhura dhura dhūpavāsini dhūpārciṣi hūṃ tiṣṭha samayamanusmara svāhā / dhūpamantraḥ / candanaṃ karpūraṃ kuṅkumaṃ caikīkṛtya dhūpaṃ dāpayettataḥ / āgatānāṃ tathāgatānāṃ sarvabodhisattvānāṃ ca dhūpāpyāyitamanasaḥ ākṛṣṭā bhavanti / bhavati cātra mudrā yasya māleti vikhyātā sarvasattvākarṣaṇī śivā / āhvānanamantrāyāśca ayameva mudrā padmamālā śubhā / āgatānāṃ ca sarvabuddhabodhisattvānāṃ sarvasattvānāṃ cāgatānāṃ arghyo deyaḥ / karpūracandanakuṅkumairudakamāloḍya jātīkusumanavamālikavārṣikapunnāganāgavakulapiṇḍitagarābhyāṃ eteṣāmanyatamena puṣpeṇa yathārttukena sugandhapuṣpeṇa miśrīkṛtya anena mantreṇa arghyo deyaḥ / namaḥ sarvabuddhānāmapratihataśāsanānāṃ tadyathā - he he mahākāruṇika viśvarūpadhāriṇi arghyaṃ pratīccha pratīcchāpaya samayamanusmara tiṣṭha tiṣṭha maṇḍalamadhye praveśeya praviśa sarvabhūtānukampaka gṛhṇa gṛhṇa hūṃ / ambaravicāriṇe svāhā / mudrā cātra pūrṇeti vikhyātā sarvabuddhānuvartinī / dhruvā / gandhamantrā cātra bhavati / namaḥ sarvabuddhānāṃ namaḥ samantagandhāvabhāsaśriyāya tathāgatāya / tadyathā - gandhe gandhe gandhāḍhye gandhamanorame pratīccha pratīccheyaṃ gandhaṃ samatānusāriṇe svāhā / bhavati cātra mudrā pallavā nāma sarvāśāpāripūrikā / puṣpamantrā cātra bhavati / namaḥ sarvabuddhānāmapratihataśāsanānām / namaḥ saṅkusumitarājasya tathāgatasya / tadyathā - kusume kusume kusumāḍhye kusumapuravāsini kusumāvati svāhā / tenaiva dhūpamantreṇa pūrvoktenaiva dhūpena dhūpayet /

(Vaidya 19)
sarvabuddhāṃ namaskṛtya acintyādbhutarūpiṇām /
balimantraṃ pravakṣyāmi samyak sambuddhabhāṣitām // verse 2.1 //

namaḥ sarvabuddhabodhisattvānāmapratihataśāsanānāṃ tadyathā - he he bhagavaṃ mahāsattva buddhāvalokita vilamba / idaṃ baliṃ gṛhṇāpaya gṛhṇa hūṃ hūṃ sarvaviśva ra ra ṭa ṭa phaṭ svāhā / nivedhaṃ cānena dāpayet / baliṃ ca sarvabhautikam / bhavati cātra mudrā śaktiḥ sarvaduṣṭanivāriṇī / namaḥ sarvabuddhānāmapratihataśāsanānāṃ sarvatamo'ndhakāravidhvaṃsināṃ namaḥ samantajyotigandhāvabhāsaśriyāya tathāgatāya / tadyathā - he he bhagavaṃ jyotiraśmiśatasahasrapratimaṇḍitaśarīra vikurva vikurva mahābodhisattvasamantajvālodyotitamūrti khurda khurda avalokaya avalokaya sarvasattvānāṃ svāhā / pradīpamantrā / pradīpaṃ cānena dāpayet / mudrā vikāsinī nāma sarvasattvāvalokinī / namaḥ samantabuddhānāmapratihataśāsanānām / tadyathā - jvala jvala jvālaya jvālaya / huṃ / vivodhaka harikṛṣṇapiṅgala svāhā / agni kārikā mantrā / bhavati cātra mudrā sampuṭanāma lokaviśrutā / sarva sattvaprabhodyotanī bhāṣitā munivaraiḥ pūrvaṃ bodhisattvasya dhīmataḥ //

atha khalu mañjuśrīḥ kumārabhūtaḥ vajrapāṇiṃ bodhisattvamāmantrayate sma / imāni guhyakādhipate mantrapadāni sarahasyāni paramaguhyakāni

tvadīyaṃ kulavikhyātaḥ sutaṃ ghoraṃ sadāruṇaṃ /
ya eva sarvamantrāṇāṃ sādhyamānānāṃ vicakṣaṇaiḥ // verse 2.2 //
mūrdhūṭaka iti vikhyāta + + + jakulayorapi /
tasya nirnāśanārthāya vidyeyaṃ sampravakṣyate // verse 2.3 //

namaḥ sarvabuddhabodhisattvānāmapratihataśāsanānām / uṃ kara kara kuru kuru mama kāryam / bhañja bhañja sarvavighnāṃ / daha daha sarvavajravināyakam / mūrdhaṭakajīvitāntakara mahāvikṛtarūpiṇe paca paca sarvaduṣṭāṃ / mahāgaṇapatijīvitāntakara bandha bandha sarvagrahāṃ / ṣaṇmukha ṣaḍbhuja ṣaṭcaraṇa rudramānaya / viṣṇumānaya / brahmādyāṃ devānānaya / vilamba vilamba / jhal jhal maṇḍalamadhye praveśaya / samayamanusmara / hūṃ hūṃ hūṃ hūṃ hūṃ hūṃ phaṭ phaṭ svāhā / eṣa saḥ paramaguhyakādhipate paramaguhyaḥ mahāvīryaḥ mañjuśrīḥ ṣaṇmukho nāma mahākrodharājā sarvavighnavināśakaḥ / anena paṭhitamātreṇa daśabhūmipratiṣṭhāpitabodhisattvā vidravante / kiṃ punarduṣṭavighnāḥ / anena paṭhitamātreṇa mahārakṣā kṛtā bhavati / mudrā cātra bhavati mahāśūleti vikhyātā sarvavighnavināśikā / asyaiva krodharājasya hṛdayam / om hrīḥṃ jñīḥ vikṛtānana hum / sarvaśatruṃ nāśaya stambhaya phaṭ phaṭ svāhā / anena mantreṇa sarvaśatrūṃ mahāśūlarogeṇa caturthakena gṛhṇāpayati / śatatajapena yāvad rocate, maitratāṃ na pratipadyate / atha karuṇācittaṃ labhate / jāpānte muktirna syāt / mṛyata iti ratnatrayāpakariṇāṃ kartavyaṃ nāśeṣaṃ saumyacittānāṃ mudrāṃ mahāśūlaiva prayojanīyā / upahṛdayaṃ cātra bhavati / om hrīḥṃ kālarūpa huṃ khaṃ svāhā / mudrā mahāśūlayaiva prayojanīyā / sarvaduṣṭāṃ (Vaidya 20) yamicchati taṃ kārayati / paramahṛdayam / sarvabuddhādhiṣṭhitaṃ ekākṣaraṃ nāma / hūṃ / eṣa sarvakarmakaraḥ / mudrā mahāśūlayaiva prayojanīyā / sarvānarthanivāraṇam / sarvabhūtavaśaṅkaraḥ saṃkṣepataḥ / eṣa krodharāja sarvakarmeṣu prayoktavyaḥ maṇḍalamadhye jāpaḥ siddhikāle ca viśiṣyate / visarjanamantrā bhavanti / namaḥ sarvabuddhānāmapratihataśāsanānām / tadyathā - jayaṃ jaya sujaya mahākāruṇika viśvarūpiṇe gaccha gaccha svabhavanaṃ sarvabuddhāṃśca visarjaya / saparivārāṃ svabhavanaṃ cānupraveśaya / samayamanusmara / sarvārthāśca me siddhyantu mantrapadāḥ manorathaṃ ca me paripūraya svāhā / ayaṃ visarjanamantraḥ sarvakarmeṣu prayoktavyaḥ / mudrā bhadrapīṭheti vikhyātā / āsanaṃ cānena dāpayet / manasā saptajaptena visarjanaṃ sarvebhyaḥ laukikalokottarebhyo maṇḍalebhyaḥ mantrebhyaścaiva mantrasiddhiḥ / samayajapakālaniyameṣu ca prayoktavyeti //

atha khalu mañjuśrīḥ kumārabhūtaḥ punarapi taṃ śuddhāvāsabhavanamavalokya taṃ mahāparṣanmaṇḍalaṃ svakaṃ ca vidyāgaṇamantrapaṭalavisaraṃ bhāṣate sma / namaḥ sarvabuddhānām apratihataśāsanānām / om riṭi svāhā / mañjuśriyasyedam anucarī keśinī nāma vidyā sarvakarmikā / mahāmudrāyā pañcaśikhāyāṃ yojyasarvaviṣakarmasu / namaḥ samantabuddhānāmapratihataśāsanānām / om niṭi / upakeśinī nāma vidyeyaṃ sarvakarmikā mudrayā vikāsinyā ca yojayet / sarvagrahakarmeṣu / namaḥ samantabuddhānāmapratihatagatīnām / om niḥ /

vidyeyaṃ balinī nāma sarvakamakarā śubhā /
mudrayā bhadrapīṭhayā saṃyuktā yakṣiṇī ānayed dhruvam // verse 2.4 //
nāmaḥ samantabuddhānāṃ acintyādbhutarūpiṇām /
mudrayā śaktinā yuktā sarvaḍākinīghātinī // verse 2.5 //

om jñaiḥ svāhā /

vidyā kāpatalinī nāma mañjughoṣeṇa bhāṣitā /
samantāsarvabuddhaiśca praśastā divyarūpiṇī // verse 2.6 //

namaḥ samantabuddhānām apratihatagatipracāriṇām /

tadyathā - om varade svāhā /

mudrā triśikhenaiva prayojayet śreyasātmakaḥ /
bahurūpadharā devī kṣiprabhogapasādhikā // verse 2.7 //

namaḥ samantabuddhānāṃ acintyādbhutarūpiṇām /

om bhūri svāhā /

mudrayā śūlasaṃyuktā sarvajvaravināśinī /
namaḥ samantabuddhānāmacintyādbhutarūpiṇām // verse 2.8 //

(Vaidya 21)
om nu re svāhā /

vidyā tārāvatī nāma praśastā sarvakarmasu /
mudrayā śaktiyaṣṭyā tu yojitā vighnaghātinī // verse 2.9 //

namaḥ samantabuddhānāmacintyādbhutarūpiṇām /

tadyathā - om vilokini svāhā /

vidyā lokavatī nāma sarvakośavaśaṅkarī /
yojitā vajramudreṇa sarvasaukhyapradāyikā // verse 2.10 //

namaḥ samantabuddhānāmacintyādbhutarūpiṇām /

tadyathā - om viśve viśvasambhave viśvarūpiṇi kaha kaha āviśāviśa / samayamanusmara / ruru tiṣṭha svāhā /

eṣā vidyā mahāvīryā darśitā lokanāyakaiḥ /
daṃṣṭramudrāsametāstrasarvasattvā + veśinī /
śubhā varadā sarvabhūtānāṃ viśveti samprakāśitā // verse 2.11 //

namaḥ samantabuddhānāmacintyādbhutarūpiṇām /

tadyathā - om śvetaśrī vapuḥ svāhā /

mayūrāsanena mudreṇa vinyastā sarvakarmikā /
mahāśvetiti vikhyātā acintyādbhutarūpiṇī /
saubhāgyakaraṇaṃ loke naranārīvaśaṅkarī // verse 2.12 //

namaḥ samantabuddhānāmacintyādbhutarūpiṇām //

tadyathā - om / khikhirikhiri bhaṅguri sarvaśatruṃ stambhaya jambhaya mohaya vaśamānaya svāhā /

eṣā vidyā mahāvidyā yoginīti prakathyate /
yojitā vakkramudreṇa duṣṭasattvaprasādinī // verse 2.13 //

namaḥ samantabuddhānāmapratihatagatipracāriṇām /

tadyathā - om śrīḥ /

eṣā vidyā mahālakṣmī lokanāthaistu deśitā /
mudrā sampuṭayā yuktā mahārājyapradāyikā // verse 2.14 //

namaḥ samantabuddhānāṃ sarvasattvābhayapradāyinām /

tadyathā - om / ajite / kumārarūpiṇe / ehi āgaccha / mama kāryaṃ kuru svāhā /

ajiteti vikhyātā kumārī amṛtodbhavā /
mudrayā pūrṇayā yuktā sarvaśatrunivāraṇī // verse 2.15 //

namaḥ samantabuddhānāmacintyādbhutarūpiṇām /

(Vaidya 22)
tadyathā - om jaye svāhā / vijaye svāhā / ajite svāhā / aparājite svāhā /

caturbhaginya iti vikhyātā bodhisattvānucārikā /
paryaṭanti mahīṃ kṛtsnāṃ sattvānugrahakārikāḥ // verse 2.16 //
bhrātā stumburuvikhyātā etāsāmanucārakaḥ /
nauyānasamārūḍhā andurdhetuḥ nivāsinaḥ /
muṣṭimudreṇa vinyastā sarvāśāpāripūrikā // verse 2.17 //

namaḥ samantabuddhānāṃ lokāgrādhipatīnām //

tadyathā - om / kumāra mahākumāra krīḍa krīḍa ṣaṇmukhabodhisattvānujñāta mayūrāsanasaṅghodyatapāṇi raktāṅga raktagandhānulepanapriya kha kha khāhi khāhi khāhi / huṃ nṛtya nṛtya / raktāpuṣpārcitamūrti samayamanusmara / bhrama bhrama bhrāmaya bhrāmaya bhrāmaya / lahu lahu māvilamba sarvakāryāṇi me kuru kuru citrarūpadhāriṇe tiṣṭha tiṣṭha huṃ huṃ sarvabuddhānujñāta svāhā /

bhāṣitā bodhisattvena mañjughoṣeṇa nāyinā /
ṣaḍvikārā mahī kṛtsnā pracacāla samantataḥ // verse 2.18 //
hitārthaṃ sarvasattvānāṃ duṣṭasattvanivāraṇam /
maheśvarasya suto ghoro vaineyārthamihāgataḥ // verse 2.19 //
skandamaṅgārakañcaiva grahacihnaiḥ sucihnitaḥ /
mañjubhāṣiṇī tato bhāṣe karuṇāviṣṭena cetasā // verse 2.20 //
mahātmā bodhisattvo'yaṃ bālānāṃ hitakāriṇaḥ /
sattvacaryā yataḥ prokto viceruḥ sarvato jagat // verse 2.21 //
mudrāśaktiyaṣṭyānusaṃyukto sa mahātmanaḥ /
āvartayati brahmādyāṃ kiṃ punarmānuṣaṃ phalam // verse 2.22 //
kaumārabhittamakhilaṃ kalyamasya samāsataḥ /
kārttikeyamañjuśrīḥ mantro'yaṃ samudāhṛtaḥ // verse 2.23 //
sattvānugrahakāmyarthaṃ bodhisattva ihāgataḥ /
tryakṣaraṃ nāma hṛdayaṃ mantrasyāsya udāhṛtam // verse 2.24 //
sarvasattvahitārthāya bhogākarṣaṇataptaraḥ /
mudrayā śaktiyaṣṭyā tu vinyastaḥ sarvakarmikaḥ // verse 2.25 //

om hūṃ jaḥ /

eṣa mantraḥ samāsena kuryānmānuṣakaṃ phalam /

namaḥ samantabuddhānāṃ samantodyotitamūrtinām //

om vikṛtagraha huṃ phaṭ svāhā //

upahṛdayaṃ cāsya saṃyukto mudrāśaktinā tathā /
āvartayati bhūtāni sagrahāṃ mātarāṃ tathā // verse 2.26 //
(Vaidya 23)
sarvamudritamudreṣu vinyastā saphalā bhavet /
vitrāsayati bhūtānāṃ duṣṭāviṣṭavimocanī // verse 2.27 //

eṣa mañjuśriyasya kumārabhūtasya kārttikeyamañjuśrīrnāma kumāraḥ anucaraḥ sarvakarmikaḥ japamātreṇaiva sarvakarmāṇi karoti, sarvabhūtāni trāsayati, ākarṣayati, vaśamānayati, śoṣayati, ghātayati, yathepsitaṃ vidyādharasya tat sarvaṃ sampādayati //

namaḥ samantabuddhānāmapratihataśāsanānām / tadyathā - om brahma subrahma brahmavarcase śāntiṃ kuru svāhā //

eṣa mantro mahābrahmā bodhisattvena bhāṣitaḥ /
śāntiṃ prajagmurbhūtāni tatkṣaṇādeva śītalā // verse 2.28 //
mudrā pañcaśikhāyuktā kṣipraṃ svastyayanaṃ bhavet /
ābhicārukeṣu sarveṣu athavo cedapaṭhyate /
eṣa saṃkṣepata ukto kalpamasya samāsataḥ // verse 2.29 //

namaḥ samantabuddhānāmapratihataśāsanānām //

tadyathā - om garuḍavāhana cakrapāṇi caturbhuja huṃ huṃ samayamanusmara / bodhisattvo jñāpayati svāhā //

ājñapto mañjughoṣeṇa kṣipramarthakaraḥ śivaḥ /
vidrāpayati bhūtāni viṣṇurūpeṇa dehinām // verse 2.30 //
mudrā triśikhe yuktaḥ kṣipramarthakaraḥ sthiraḥ /
ya eva vaiṣṇave tantre kathitāḥ kalpavistarāḥ /
upāyavaineyasattvānāṃ mañjughoṣeṇa bhāṣitāḥ // verse 2.31 //

namaḥ samantabuddhānāmapratihataśāsanānām //

tadyathā - om mahāmaheśvara bhūtādhipativṛṣadhvaja pralambajaṭāmakuṭadhāriṇe sitabhasmadhūsaritamūrti huṃ phaṭ phaṭ / bodhisattvo jñāpayati svāhā //

eṣa mantro mayā proktaḥ sattvānāṃ hitakāmyayā /
śūlamudrāsamāyuktāḥ sarvabhūtavināśakaḥ // verse 2.32 //
yanmayā kathitaṃ pūrvaṃ kalpamasya purātanam /
saivamiti vakṣyante sattvā bhūtalavāsinaḥ /
vividhā guṇavistārāḥ śaivatantre mayoditāḥ // verse 2.33 //

namaḥ samantabuddhānāmapratihataśāsanānām //

tadyathā - om śakuna mahāśakuna padmavitatapakṣa sarvapannaganāśaka kha kha khāhi khāhi samayamanusmara / huṃ tiṣṭha / bodhisattvo jñāpayati svāhā //
(Vaidya 24)
eṣa mantro mahāvīryaḥ vainateyeti viśrutaḥ /
durdāntadamako śreṣṭhaḥ bhogināṃ viṣanāśanam // verse 2.34 //
mahāmudrayā samāyuktāḥ hantyanartha sudāruṇām /
vicikitsayati na sandeho viṣaṃ sthāvarajaṅgamam // verse 2.35 //
sattvānupāyavaineyā bodhisattvasamājñayā /
vicerurgaruḍarūpeṇa pākṣirāṭ sa mahādyutiḥ // verse 2.36 //
yāvantaḥ gāruḍe tantre kathitāḥ kalpavistarāḥ /
te mayaivoditāḥ sarve sattvānāṃ hitakāraṇāt // verse 2.37 //
garutmā bodhisattvastu vainateyārthamihāgataḥ /
bhogināṃ viṣanāśāya viceruḥ pakṣirūpiṇaḥ // verse 2.38 //
yāvanto laukikā mantrāḥ te'smi kalpa udāhṛtāḥ /
vaineyārthaṃ hi sattvānāṃ vicarāmi tathā tathā // verse 2.39 //
ye tu tāthāgatīmantrāḥ kuliśāṅkukulayorapi /
te'smin kalpavistare bhāṣiutā pūrvameva tu // verse 2.40 //
yathā hi dhātrī bahudhā bālānāṃ lālati yatnataḥ /
tathā bāliśabuddhīnāṃ mantrarūpī carāmyaham // verse 2.41 //
daśabalai kathitaṃ pūrve adhunā ca mayoditam /
sakalaṃ mantratantrārthaṃ kumāro'pyāha mahādyutiḥ // verse 2.42 //
jinavaraiśca ye gītā gītā daśabalātmajaiḥ /
mañjusvareṇa te gītā acintyādbhutarūpiṇām // verse 2.43 //

atha khalu mañjuśrīḥ kumārabhūta sarvāvantaṃ śuddhāvāsabhavanaṃ taṃ ca mahāparṣanmaṇḍalavalokya sarvasamayasañcodanīṃ nāma samādhiṃ samāpadyate sma / yatra samādheḥ pratiṣṭhitasya aśeṣasattvanirhāracaryāmanasaḥ sarvasattvā pratiṣṭhitāḥ bhaveyuḥ, samanantarasamāpannasya mañjuśriyaḥ kumārabhūtasya sarvāvantaṃ śuddhāvāsabhavanaṃ vicitramaṇiratnavyūhālaṅkāramaṇḍalaṃ acintyādbhutabodhisattvavikurvaṇaṃ sarvapratyekabuddhāryaśrāvakacaryāpraviṣṭairapi bodhisattvaiḥ daśabhūmipratiṣṭhiteśvarairapi na śakyate maṇḍalaṃ likhituṃ , kaḥ punarvādo pṛthagjanabhūtaiḥ sattvai ta divyamāryamaṇḍalasamayanirhāravasthānāvasthitaṃ mañjuśriyaṃ kumārabhūtaṃ dṛṣṭvā sarve buddhā bhagavantaḥ sarvapratyekabuddhāḥ, sarve āryaśrāvakāḥ, sarve bodhisattvāḥ, daśabhūmipratiṣṭhitāḥ, yauvarājyābhiṣekasamanuprāptā āryā pratipannāśca sarve sattvā sāśravā anāśravāśca mañjuśriyaḥ kumārabhūtasyādhiṣṭhānenācintyaṃ buddhabodhisattvācaryāniṣyanditaṃ samādhiviśeṣamānasodbhavaṃ maṇḍalaṃ praviṣṭamātmānaṃ sañjānante sma / na śakyate tat pṛthagjanaiḥ sattvaiḥ samanasāpyālambayitum, kaḥ punarvādo likhituṃ lekhayituṃ //

(Vaidya 25)
atha mañjuśrīḥ kumārabhūtaḥ, mahāparṣanmaṇḍalasamayamanupraviṣṭaḥ sattvānāmantrayate sma / śṛṇvantu mārṣāḥ / anatikramaṇīyametat tathāgatānāṃ bodhisattvānāṃ ca samayaḥ, kaḥ punarvādo'nyeṣāṃ sattvānām āryānāryāṇām / atha mañjuśrīḥ kumārabhūtaḥ vajrapāṇiṃ guhyakādhipatimāmantrayate sma / nirdiṣṭaṃ bho jinaputrātikrāntamānudhyakaṃ samayaṃ mānasodbhavaṃ mānuṣyakaṃ tu vakṣye parinirvṛtānāṃ ca tathāgatānām, yatra sattvā samanupraviśya sarvamahālaukikalokottarā siddhiṃ gaccheyuḥ //

atha khalu vajrapāṇirguhyādhipatiḥ mañjuśriyaṃ kumārabhūtamāmantrayate sma / bhāṣa bhāṣa tvaṃ bho jinaputra yasyedānīṃ kālaṃ manyase /

parinirvṛte lokanāthe śākyasiṃhe anutare /
buddhatva iva sattvānāṃ tvadīyaṃ maṇḍalaṃ bhuvi // verse 2.44 //
dṛṣṭimātro hi loko'smin mantrā siddhiṃ prajagmire /
ajñānavidhihīnaṃ tu śayānavikṛtena // verse 2.45 //
mantrā siddhiṃ na gaccheyuḥ brahmasyāpi mahātmanaḥ /
anabhiyuktā tantre'smin adṛṣṭasamayodite // verse 2.46 //
mantrā siddhiṃ na gacchanti yatnenāpyanekadā /
samayaprayogahīnaṃ śakrasyāpi prayatnataḥ // verse 2.47 //
mantrāḥ siddhiṃ na gacchanti kiṃ punarbhuvi mānuṣe /
samayaśāstratattvajñe caryākarmasu sādhane /
paṭhitamātrā hi sidhyante mātrā āryā ca laukikāḥ // verse 2.48 //
maṇḍalaṃ mañjughoṣasya praviṣṭaḥ sarvakarmakṛt /
mantrasiddhirdhruvaṃ tasya kumārasyaiva śāsane // verse 2.49 //

atha khalu vajrapāṇirguhyādhipatiḥ taṃ mahāsattva madhye bhāṣate sma / saṃkṣepataḥ bho bho mahābodhisattva sattvānāmarthāya maṇḍalavidhānaṃ bhāṣasveti //

evamuktastu guhyakādhipatinā mañjuśrīḥ kumārabhūtaḥ sarvasattvānāmarthāya maṇḍalavidhānaṃ bhāṣate sma / ādau tāvat pratihārakapakṣe caitravaiśākhe ca māse sitapakṣe praśastadivase śuddhagrahanirīkṣite śubhanakṣatrasaṃyukte śuklapratipadi pūrṇamāsyāṃ anye kāle prāvṛṇmāsavivarjite pūrvāhṇe bhūmimadhiṣṭhātavyaṃ mahānagaramāsṛtya yatra svayaṃ tiṣṭhenmaṇḍalācāryaḥ samudragāminīṃ nadīmāśrityaḥ, samudrataṭasamīpaṃ mahānagarasya pūrvottare digbhāge nātidūre nātyāsanne maṇḍalācāryeṇa sattvānā saptāhaṃ pakṣamātraṃ ekānte uḍayaṃ kṛttvā prativastavyam / yaḥ tasmin sthāne sucaukṣaṃ pṛthivīpradeśaṃ samantāccaturasraṃ ṣoḍaśahastaṃ dvādaśahastaṃ apagatapāṣāṇakaṭhallabhasmāṅgāratuṣakapālāsthivarjitaṃ sucaukṣaṃ supasuparikarmitaṃ pṛthivīpradeśaṃ nighrātmakenodakena pañcagavyasanmiśritena candanakarpūrakuṅkumodakena yamāntakena krodharājenāṣṭasahasrābhimantritena (Vaidya 26) pañcaśikhamahāmudrāsaṃyuktena taṃ pṛthivīpradeśaṃ abhyukṣayeccaturdikṣu ityūrdhvamadhastiryag vidikṣu ca sarvataḥ kṣipet / tato taṃ pṛthivīpradeśaṃ samantāccaturasraṃ ṣoḍaśahastaṃ dvādaśahastaṃ aṣṭahastaṃ , tatra ṣoḍaśahastaṃ jyeṣṭhaṃ madhyaṃ dvādaśahastaṃ kanyasaṃ aṣṭahastam / etat trividhaṃ proktaṃ maṇḍalaṃ sarvadarśibhiḥ rājyakāmāya tato jyeṣṭhaṃ madhyamaṃ sambhogavardhanaṃ kanyasaṃ samayamātraṃ tu sarvakarmakaraṃ śivam / tato'nyatamaṃ manasepsitaṃ maṇḍalamālikhet / tatra taṃ pṛthivīpradeśaṃ dvihastamātraṃ khanet / tatra pāṣāṇāṅgārabhasmāsthikeśādayo vividhā prāṇakajātayaḥ yadi dṛśyante, anyaṃ pṛthivīpradeśaṃ khanet / nirupahatyaṃ nirupadravaṃ bhavet / na cet parvatāgranadīpulinasamudrotsaṅgamahānadīpulinasikatādicayaṃ mahatā prayatnataḥ sa pratyavekṣitaṃ sucaukṣa niḥprāṇakaṃ kṛtvā likhet / taṃ pṛthivīpradeśaṃ bhūyo niḥprāṇenodakena pañcagavyasanmiśreṇa nadīkūlamṛttikayā medhyayā valmīkamṛttikayā yatra prāṇakā na santi, tayā mṛttikayā pūrayitavyam / pūrayitvā ca svākoṭitaṃ samatalaṃ samantāt trividhaṃ maṇḍalaṃ yathepsitaṃ kārayet / caturdikṣu catvāraḥ khadirakīlakāṃ nikhanet / krodharājenaiva saptābhimantritaṃ kṛtvā, pañcaraṅgikeṇa sūtreṇa saptābhimantritena krodhahṛdayena kṛtvā samantā tanmaṇḍalaṃ caturasrākāreṇa veṣṭayet / evaṃ madhyame sthāne evamabhyantare caturasrākāraṃ kārayet / madhyasthānasthitena maṇḍalācāryeṇa vidyā aṣṭasahasraṃ mūlamantrā uccārayitavyā mahāmudrā pañcaśikhāṃ badhvā mūṃlamantreṇa sasakhāyarakṣā ātmarakṣā ca kāryā / japataśca niṣkasarvahimaṇḍalaṃ pradakṣiṇīkṛtya prāṅmukhaḥ kuśaviṇḍakopaviṣṭaḥ sarvabuddhabodhisattvānāṃ manasi kurvāṇaḥ / samantācca tanmaṇḍalaṃ caturasrākāreṇa veṣṭayet / bahirnādhaḥ ekarātroṣitāṃ kṛtvā pravāsayet //

tatra maṇḍalācāryeṇa kṛtapuraścaraṇena svatantramantrakuśalena upāyasattvārthamahāyānādhimuktena ekarātroṣitena susakhāyasametena vidhiśāstradṛṣṭena karmaṇā pañcaraṅgikena cūrṇena ślakṣṇojjvalena suparikarmakṛtena ṣaḍkṣarābhimantrite hṛdayenābhimantyaṃ taṃ cūrṇaṃ maṇḍalamadhye sthāpayet / bahiścocchritadhvajapatākatoraṇe catuṣpathālaṅkṛtaṃ kadalīstasbharopitaphalabharitapiṇḍībhiḥ pralambamānamāhatabherīmṛdaṅgaśaṅkhatantrīnirghoṣanināditaṃ pṛthivīpradeśaṃ kuryāt / praśastaśabdadharmaśravaṇacatupparṣānukūlamahāyānasūtrāṃ caturdikṣu pustakāṃ vācayan / tadyathā - bhagavatī prajñāpāramitā dakṣiṇāṃ diśi vācayet / āryacandrapradīpasamādhiḥ paścimāyāṃ diśi / āryagaṇḍavyūha uttarāyāṃ diśi / āryasuvarṇaprabhāsottamasūtraṃ pūrvāyāṃ diśi / evamadhītacatuḥsūtrāntikaṃ pudgalāṃ dharmabhāṇakaṃ pustakābhāvādddhyeṣayet / dharmaśravaṇāya tato maṇḍalācāryeṇotthāya candanakarpūrakuṅkumavyāmiśrakeṇa śvetasugandhapuṣpaiḥ mūlamantraṃ japatā sarvatastaṃ maṇḍalamabhikiret / abhikīrya ca bahirnirgacchet / saptāhāddhaviṣyāhāroṣitāṃ dvau trayo utpāditabodhicittaṃ upoṣadha upavāsocitāṃ citrakarā nipuṇatarāṃ praveśayet / mūlamantreṇaiva śikhāvandhaṃ kṛtvā, tataḥ suvarṇarūpyavividharatnapañcavicitrojjvalacārusūkṣmacūrṇatāmbrāṃ pratigṛhya, mahābhogaiḥ sattvaiḥ mahārājānaiśca dhārmikaiḥ likhāpanīyam / bodhiparāyaṇīyaṃ bodhiparāyaṇaṃ niyataṃ //

(Vaidya 27)
maṇḍalaṃ darśanādevaṃ kiṃ punarmantrasādhane /
sattvānāmalpapuṇyānāṃ nirvṛte śākyapuṅgave // verse 2.50 //
kuta evaṃvidhā bhogā vidhireṣā tu kalpyate /
daridrajanatāṃ dṛṣṭvā mañjughoṣo mahādyutiḥ // verse 2.51 //
udīrayet kalpasaṃkṣepaṃ maṇḍalaṃ tu samāsataḥ /
śālitaṇḍulacūrṇaistu sūkṣmaiḥ pañcaraṅgojjvalaiḥ /
śuklapītaraktakṛṣṇaharitavarṇairvarṇayet // verse 2.52 //

pūrvasthāpitakaṃ cūrṇaṃ maṇḍalācāryeṇa svayaṃ gṛhya, mahāmudrāṃ pañcaśikhāṃ badhvā mūlamantraṃ japatā taṃ cūrṇaṃ mudrayet / apareṇa tu sādhakācāryeṇa maṇḍalabahirdakṣiṇapūrvāyāṃ diśi vidhidṛṣṭena karmaṇā agnikuṇḍaṃ kārayet / dvihastapramāṇaṃ hastamātranimnaṃ samantāt padmapuṣkarākāraṃ bahiḥ padmapuṣkarākārā palāśakāṣṭhasamidbhiḥ agniṃ prajvālya śrīphalakāṣṭhasamidhānāṃ vitastimātrapramāṇānāṃ sādrāṃ dadhimadhughṛtāktā mūlamantraṃ ṣaḍakṣarahṛdayena mudrāmuṣṭiṃ badhvā āhvayet / āhūya ca pūrvoktainaiva ekākṣaramūlamantrahṛdayena bhūyo aṣṭaśataṃ juhuyāt //

tato maṇḍalācāryeṇa baddhoṣṇīṣakṛtaparikaraḥ ātmanā citrakarāṃśca nipuṇatarānātmanā kārayet / tato maṇḍalācāryeṇa buddhabodhisattvāṃ manasi kurvatā pūrvoktenaiva dhūpamantreṇa dhūpaṃ daitā añjaliṃ kṛtvā sarvabuddhabodhisattvāṃ praṇamya, mañjuśriyaṃ kumārabhūtaṃ namaskṛtya cūrṇaṃ gṛhītvā, ākārayet / rūpaṃ citrakaraiśca pūrayitavyam / etena vidhinā prathamata eva buddhaṃ bhagavantaṃ śākyamuniṃ sarvākāravaropetaṃ ratnasiṃhāsanopaviṣṭaṃ śuddhāvāsabhavanasthaṃ dharmaṃ deśayamānamālikhet / likhitaśca maṇḍalācāryasyānusādhakena ātmarakṣāvidhānaṃ mūlamantreṇa kṛtvā sarvabhūtikā balirdeyā caturdikṣurdhvamadhaḥ bahirmaṇḍalasya kṣipet //

tato snātvā agnikuṇḍasamīpaṃ gatvā śucivastraprāvṛtena śucinā kṛtā rakṣāvidhānena ghṛtāhutīnāṃ kuṅkumamiśrāṇāmaṣṭasahasraṃ juhuyānmūlamantreṇa / tataḥ kuśaviṇḍakopaviṣṭena japaṃ kurvataḥ tatraiva sthātavyam / śvetasarṣapāṇāmaṣṭābhimantritaṃ kṛtvā yamāntakakrodharājenābhimantrya śarāvasampuṭe sthāpayet / anekākāravikṛtarūpaghorasvaravātavarṣadurdinamanyatamānyatamaṃ vighnamāgataṃ dṛṣṭvā hutena sarṣapāhutayaḥ sapta hotavyāḥ / tato vighnāḥ praṇaśyanti / manuṣyavighnairvā pañcāhutayo hotavyā / stambhitā bhavanti aśaktivantaḥ puruṣā mṛyanti / amānuṣyairvā gṛhṇante tatkṣaṇādeva na sandehosti / kathañcana śakro'pi mriyate kṣipram / kiṃ punarduṣṭacetasā manuṣyāḥ, itare vighnā yamāntakakrodhabhayā nirnaṣṭā vidravanti ito ita iti //

tato'nusādhakena tatraiva kuśaviṇḍakopaviṣṭena yamāntakakrodharājānaṃ japaṃ kurvāṇa sthātavyam / tato maṇḍalācāryeṇa bhagavataḥ śākyamuneḥ pratimāyā dakṣiṇe pārśve dvau pratyekabuddhau padmāsanopaviṣṭau paryaṅkenopaviṣṭau kāryau, tayoradhastād dvau mahāśrāvakau dharmaṃ śṛṇvantaḥ (Vaidya 28) kāryau / teṣāmapi dakṣiṇataḥ bhagavānāryāvalokiteśvaraḥ sarvālaṅkāravibhūṣitaḥ śaratkāṇḍagauraḥ padmāsanopaviṣṭaḥ, vāmahastena padmaṃ gṛhītvā dakṣiṇahastena varadaḥ / tasyāpi dakṣiṇataḥ bhagavatī paṇḍaravāsinī padmahastā dakṣiṇena hastena bhagavantaṃ śākyamuniṃ vandamānā padmāsanopaniṣaṇṇā jaṭāmakuṭadhāriṇī śvetapaṭṭavastranivastā paṭṭāṃśukottarāsaṅginī kṛṣṇabhasmatṛmuṇḍīkṛtā / evaṃ tārā, bhrukuṭī svakasvakāsaneryāyathe susthitā kāryā / upariṣṭācca bhagavatī teṣāṃ prajñāpāramitā, tathāgatalocanā, uṣṇīṣarājā svakāryāḥ / evaṃ bodhisattvāḥ ṣoḍaśa kāryāḥ / tadyathā - samantabhadraḥ, kṣitigarbhaḥ, gaganagañjaḥ sarvanīvaraṇaviṣkambhī, apāyajaha maitreyaḥ, camaravyagrahastaḥ, buddhaṃ bhagavantaṃ nirīkṣamāṇaḥ, vimalagatiḥ, vimalaketuḥ, sudhana, candraprabha, vimalakīrti, sarvavyādhicikitsakaḥ sarvadharmīśvararājaḥ, lokagatiḥ, mahāmatiḥ, patidharaśceti / ete ṣoḍaśa mahābodhisattvāḥ prasannamūrtayaḥ sarvālaṅkārabhūṣitā lekhyāḥ / pradhānavidyārājaḥ, vidyārājñī abjakūle rūpakamudrā / sa ca yathāsmarattaḥ āgamataśca yathāsthāneṣu śeṣā lekhyāḥ / ante ca sthāne caturasrākāraṃ sthānaṃ sthāpaye padmapuṣpasaṃskṛtam / yena smaritā vidyā devatā te'smin sthāne tiṣṭhantviti //

evaṃ dakṣiṇe pārśve bhagavataḥ śākyamuneḥ dvau pratyekabuddhau gandhamādanaḥ, upāriṣṭaśceti / evaṃ prāṅmukhaṃ maṇḍalaṃ sarvataḥ praveśadvāraṃ kāryam / bhagavataḥ śākyamuneḥ pārśve aparau dvau pratyekabuddhau candanasiddhaśceti ālekhyau / teṣāmadhastād dvau mahāśrāvakau mahākāśyapamahākātyāyanaścālekhyau / teṣāmapi vāmataḥ āryavajrapāṇikuvalayaśyāmābhaḥ prasannamūrtiḥ sarvālaṅkārabhūṣitaḥ dakṣiṇe cāmaravyagrahastaḥ vāmena krodhamūrtihastaḥ vajramuṣṭiḥ vajrāṅkuśi vajraśṛṅkhalā subāhu vajrasena yathāveṣacinhasthānāsanasarvavidyārājñārājñīsaparivāraḥ rūpamudrādiṣu yathāsmaraṇā lekhyāḥ / teṣāmapi vāmataḥ caturasrākāramubhayavajramudrāṃ likhet / likhya ca vaktavyam, ye'tra sthāne na smaritā vidyāgaṇāḥ, te'tra sthānena smaritā vidyāgaṇāḥ, te'tra sthāne tiṣṭantviti //

teṣāmupariṣṭāt vedyāramitāḥ bhagavatī māmakī ālekhyāḥ sarvālaṅkāravibhūṣitāśca tāḥ prasannamūrtayaḥ //

teṣāmapyupariṣṭā aṣṭau uṣṇīṣarājānaḥ samantajvālamālākulāḥ / mudrā ca svakasvakāni mahārājacakravartīrūpāṇi ālekhyāni / kanakavarṇasuprasannendriyāṇi sarvālaṅkāravibhūṣitāni / īṣat tathāgataḥ pratimadṛṣṭijātāni / tadyathā - cakravartī, uṣṇīṣaḥ, abhyudgatoṣṇīṣa, sitātapatra, jayoṣṇīṣa, kamaloṣṇīṣa, tejorāśi, unnatoṣṇīṣa iti //

ete ataḥ uṣṇīṣarājānaḥ pratyekabuddhānāṃ vāmataḥ ālekhya, dvāre buddho bodhisattvo kāryapraveśatadakṣiṇato lokātikrāntagāmī nāma jaṭāmakuṭadhārī saumyamūrtiḥ dakṣiṇahastena akṣasūtraṃ gṛhītvā vāmahastena kamaṇḍaluṃ dvārābhimukhaḥ īṣadbhrukuṭīvadanaḥ vāmataḥ praveśe mahābodhisattva ajitañjayo nāma ālekhyaḥ / prasannamūrtiḥ jaṭāmakuṭadhārī daṇḍakamaṇḍaluvāmakarāvasaktaḥ (Vaidya 29) dakṣiṇahastena akṣasūtraṃ gṛhītvā varapradānakaraḥ īṣadbhrukuṭivadanaḥ dvārābhimukha ālekhyaḥ //

siṃhāsanasyādhastād dharmacakraḥ samantajvālamālākulaḥ, tasyāpyadhastāt ratnavimānaḥ, tatrastho bhagavāṃ mahābodhisattvaḥ mañjuśrīḥ kumārabhūtaḥ kumārarūpī kuṅkumagaurākāraḥ prasannamūrtiḥ cārurūpī īṣit prahasitavadanaḥ vāmahaste nīlotpalāvasaktaḥ dakṣiṇahastena śrīphalāvasaktavaradaḥ sarvabālālaṅkārabhūṣitapañcacīrakopaśobhitaḥ muktāvalīyajñopavītaḥ paṭṭāṃśukottarīyaḥ paṭṭavastranivastaḥ samantaprabhaḥ samantajvālamālākulaḥ padmāsanopaniṣaṇṇaḥ yamāntakakrodharājatadṛṣṭiḥ maṇḍalapraveśadvārābhimukhaḥ cārudarśano sarvataḥ ālekhyaḥ //

tasya dakṣiṇe pārśve padmasyādhastād yamāntakaḥ krodharājā ālekhyaḥ mahāvikṛtarūpī samantajvālamālākulaḥ ājñāṃ pratīcchamānaḥ mahābodhisattvagatadṛṣṭiḥ sarvata ālekhyaḥ / vāmapārśve padmasyādhastācchuddhāvāsakāyikāḥ devaputrarūpiṇaḥ bodhisattvāḥ pañca ālekhyāḥ / tadyathā - sunirmalaḥ sudāntaḥ, suśāntaḥ, saṃśuddhaḥ tamodghātanaḥ, samantāvalokaśceti / sarve ca te śuddhāvāsabhavanopaniṣaṇṇaḥ anekaratnojvalaśilātalākāraḥ samantajvālavicitrapuṣpāvakīrṇaścārurūpī ālekhyaḥ //

bahiḥ samantāccaturasrākāraṃ catustoraṇākāraṃ caturdiśaṃ vicitrapañcaraṅgojjvalaṃ supraguṇarekhāvanaddhaṃ abhyantaramaṇḍalaṃ kāryam / pūrvāyāṃ diśi bhagavataḥ śākyamuneḥ upariṣṭād rekhābhiḥ madhye saṅkusumitarājendraḥ padmāsanopaniṣaṇṇaḥ tathāgatavigrahaḥ svalpamātraḥ kāryasamantajvālamālākulaḥ varadapradānahastaḥ paryaṅkopaniṣaṇṇaḥ //

tasya dakṣiṇataḥ uṣṇīṣacakravarttimudrā lekhyā / vāmatastejorāśimudrā lekhyā / tathāgatalocanāyā upariṣṭāt prajñāpāramitāmudrā lekhyā / bhagavataḥ āryāvalokiteśvarasyopariṣṭāt prajñāpāramitāmudrāyā dakṣiṇataḥ bhagavānamitābhaḥ tathāgatavigrahaḥ kāryaḥ varapradānahastaḥ padmāsanopaniṣaṇṇaḥ samantajvālamālākulaḥ //

tasyāpi dakṣiṇataḥ pātracīvaramudre kāryau / evamanupūrvataḥ praveśasthāne padmamudrā kāryāḥ / bhagavatā saṅkusumitarājasya tathāgatasya mato uṣṇīṣatejorāśimudrā lekhyā samantajvālamālākulāḥ //

tasyāpi vāmataḥ ratnaketustathāgataḥ kāryaḥ, ratnaparvatopaniṣaṇṇaḥ dharmaṃ deśayamānaḥ nīlavaiḍūryamarakatapadmarāgavicitrajvālārciṣi nirgatasamantātsamantaprabha ālekhyaḥ //

tasyāpi vāmataḥ jayoṣṇīṣamudrā samantajvālamālākulā ālekhyā / tasyāpi vāmataḥ dharmacakramudrā ālekhyā samantajvālāvatī / tasyāpi vāmataḥ khakharakakamaṇḍalumakṣasūtrakamaṇḍaluṃ bhadrapīṭhamudrā ālekhyā / anupūrvataḥ dvārasthāne vajrasūcyobhayataḥ samantajvāla ālekhyaḥ / bhagavato mañjuśriyasyādhastānmahāmudrā pañcaśikhā nāma utpalamudrā lekhyā / samantajvālinau etau anyo'nyāsaktaṃ samantamaṇḍalākāramālekhyam / dvārataḥ paścānmukhapraveśataḥ (Vaidya 30) prāṅmukhaśca kāryaḥ / sarveṣvapi bahirmaṇḍalaṃ bhavati pañcavarṇaraṅgojjvalaṃ vicitracārudarśanaṃ, catuḥkoṇavibhaktaṃ, catustoraṇākāraṃ caturdiśaṃ dvihastamātrābhyantaramaṇḍalato bahirālekhyam / pūrvasyāṃ diśi mahābrahmā caturmukhaḥ śuklavastranivastaḥ śvetastrottarāsaṅginaḥ śvetayajñopavītaḥ kanakavarṇaḥ jaṭāmakuṭadhārī daṇḍakamaṇḍaluṃ vāmāvasaktapāṇiḥ //

tasya dakṣiṇataḥ ābhāsvaro devaputraḥ kāryaḥ kanakavarṇaḥ dhyānāntaragatamūrttiḥ paṭṭavastranivastaḥ paṭṭāṃśukottarīyaḥ suprasannavadanaḥ jaṭāmakuṭadhārī śvetayajñopavītaḥ paryaṅkopaniṣaṇṇaḥ dakṣiṇahastena varadaḥ //

tasya dakṣiṇata akaniṣṭho devaputraḥ kāryaḥ sarvālaṅkārabhūṣitaḥ prasannamūrttiḥ dhyānagatacetasaḥ paṭṭavastranivasananivastaḥ paṭṭāṃśukottarīyaḥ //

tasya dakṣiṇataḥ paryaṅkopaviṣṭaḥ dakṣiṇahastena varadaḥ śvetayajñopa vītaḥ //

evamanupūrvataḥ, santuṣitaḥ sunirmitaḥ, paranirmitaḥ, suyāmaśakraprabhṛtayo devaputrā ālekhyā yathānupūrvataḥ yathāveṣasaṃskṛtāḥ //

śakrasyādhastāccaturmahārājakāyikāḥ sadāmattāḥ mālādhāriṇo karoṭapāṇayaḥ vīṇādvitīyakā lekhyāḥ / bhaumāśca devaputrā yathānupūrvataḥ yathāveṣenālekhyāḥ //

evaṃ dakṣiṇāyāṃ diśi avṛha anaya sudṛśa sudarśanaṃ parīttābha puṇyaprasavaprabhṛtayo devaputrā ālekhyā yathāveṣasthānāḥ //

evaṃ paścimāyāṃ diśi cottarāyāṃ diśi teṣāmadhastād dvipaṅktyāśritā ālekhyāḥ / dvitīyamaṇḍalād bahistṛtīyamaṇḍalaṃ bhavati / caturdiśaṃ catvāro mahārājānaḥ anupūrvata ālekhyāḥ //

uttarāyāṃ diśi praviśato dakṣiṇaḥ dhanadaḥ, nidhisamīpasthaḥ sarvālaṅkārabhūṣitaḥ īṣadbhagnakirīṭa yakṣarūpī / tasya dakṣiṇataḥ maṇibhadrapūrṇabhadrau yakṣasenāpatī ālekhyau //

evamanupūrvataḥ hārītī mahāyakṣiṇī ālekhyā / priyaṅkaraḥ kumāra utsaṅgopaviṣṭo maṇḍalaṃ nirīkṣamāṇaḥ ālekhyāḥ / pañcikaḥ piṅgalaḥ bhīṣaṇaśca ālekhyaḥ //

teṣāṃ ca samīpe yakṣāṇāṃ mudrā ālekhyāḥ / evamanupūrvataḥ varuṇo pāśahasta paścimāyāṃ diśi ālekhyaḥ / nāgau nandopanandau takṣakavāsukiprabhṛtayo'ṣṭau mahānāgarājānaḥ ālekhyāḥ //

evaṃ dvipaṅktyāśritāḥ anupūrvataḥ yakṣarākṣasakinnaramahoragaṛṣayaḥ siddhapretapiśācagaruḍakinnaramanuṣyā manuṣyādyā oṣadhayaśca maṇiratnaviśeṣāḥ parvatāḥ saritaḥ dvīpāśca anupūrvataḥ sarve pradhānā lekhyāḥ /

dakṣiṇāyāṃ diśi yama ālekhyaḥ saparivāraḥ / mātarāḥ sapta pūrvadakṣiṇasyāṃ diśi / agniḥ samantajvālamālākulaḥ daṇḍakamaṇḍaluakṣasūtravyagrapāṇiḥ jaṭāmakuṭadhārī śvetavastranivastaḥ paṭṭāṃśukottarāsaṅgikaḥ śvetayajñopavīta kanakavarṇaḥ bhasmatripuṇḍarīkṛtaḥ //

(Vaidya 31)
evaṃ nānākaraṇapraharaṇaveṣasaṃsthānavarṇatattvadvipaṅkti āśritā ālekhyāḥ / sarvataḥ praviśato bahirmaṇḍale umāpatirvṛṣavāhanāstriśūlapāṇiḥ, umā ca devī kanakavarṇā sarvālaṅkārabhūṣitā, kārtikeyaśca mayūrāsanaḥ śaktyudyatahastaḥ kumārarūpī ṣaṇmukhaḥ raktābhāsamūrtiḥ pītavastrāanivastaḥ / pītavastrottarāsaṅgaḥ vāmahastena ghaṇṭāṃ gṛhītvā raktapatākāṃ ca anupūrvataḥ bhṛṅgiriṭi atyantakṛśākāraḥ mahāgaṇapatinandikeśvaramahākālau mātarāḥ sapta yathābharaṇapraharaṇaveṣasaṃsthānābhilekhyāḥ / aṣṭau vasavaḥ, sapta ṛṣayaḥ, viṣṇuścakrapāṇiścaturbhujo gadāśaṅkhāsihasto garuḍāsanaḥ sarvālaṅkārabhūṣitaśca / aṣṭau grahāḥ, saptaviṃśatinakṣatrāḥ, yeṣu caranti bhuvi maṇḍale upagrahāścāṣṭā devā lekhyāḥ anupūrvaśaḥ pañcadaśa tithayaḥ sitakṛṣṇā, dvādaśa rāśayo ṣaṭ ṛtavo, dvādaśa māsāḥ saṃvatsaraśca / caturbhaginyaḥ nāvābhirūḍhāḥ bhrātṛpañcamāḥ salilavāsinaśceti saṃkṣepato mudrāsu vyavasthāpyā hi devatā anupūrvataśca dvipaṅktyā śritāśca kāryā saṃkṣepato maṇḍalatraye pitṛmaṇḍalāśrayaḥ / abhilekhyaḥ caturasraśca / trimaṇḍaleṣvapi vyavasthā saiṣā bhavati / saṃkṣepataḥ buddho bhagavān sarvasattvānāmagra avaśyamabhilekhyaḥ / abjakule āryāvalokiteśvaro dakṣiṇataḥ avaśyamabhilekhyaḥ / vāmata vajrakule vajrapāṇiravaśyamabhilekhyaḥ / bodhisattvānāmagra āryasamantabhadro'vaśyamabhilekhyaḥ / mañjuśrīḥ kumārabhūto'vaśyamabhilekhyaḥ / saiṣā mudrāsu yathāvyavasthāyāmabhilekhyāḥ / etadabhyantaramaṇḍalaṃ madhyamaṇḍale'pi brahmā sahāmpatiḥ pūrvāyāṃ diśyavaśyamabhilikhitavyaḥ / evamābhāsvaro dakṣiṇāyāṃ diśi, akaniṣṭha arūpinaśca devā maṇḍalākārā avyaktāḥ naiva saṃjñānāsaṃjñāyatanā devāḥ, uttarāyāṃ diśi śakro devarājā sayāmaḥ santuṣitaḥ sunirmitaḥ paranirmitaḥ parīttābhaprabhṛtayo devaputrā avaśyamekaikaḥ devarājo'bhilikhitavyaḥ / saiṣā mudrāsu vyavasthāpyāḥ //

evaṃ tṛtīyamaṇḍale'pi uttarāyāṃ diśi īśāno bhūtādhipatiḥ sahomayāvaśyamabhilikhitavyaḥ / dvitīyadvārasamīpe kārttikeyamañjuśrīḥ mayūrāsanaḥ śaktipāṇiḥ raktāvabhāsamūrttiḥ pītavastranivastottarāsaṅginaḥ dakṣiṇahaste ghaṇṭāpatākāvasaktaḥ kumārarūpī maṇḍalaṃ nirīkṣamāṇaḥ / pūrvāyāṃ diśi vainateyaḥ pakṣirūpī / ṛṣirmārkaṇḍaḥ avaśyamabhilikhitavyaḥ / saiṣā mudrāsu ca vyavasthāpyāḥ //

dakṣiṇapūrvataḥ catuḥkumāryāḥ kumārabhrātṛusahitā nauyānasaṃsthitā mahodadheḥ paribhramantyaḥ / agniśca devarāṭ avaśyalikhitavyaḥ / evaṃ dakṣiṇasyāṃ diśi laṅkāpurī vibhīṣaṇaśca rākṣasādhipatiḥ, tatrasthitaḥ picumandavṛkṣāśritaḥ jambhalajalendranāmā yakṣarūpī bodhisattvo'vaśyamabhilikhitavyaḥ //

evamanupūrvato yamo rājo pretamaharddhiko'vaśyamabhilikhitavyaḥ / evaṃ piśācarājā vikarālo nāmāvaśyamabhilikhitavyaḥ / saiṣā mudrāsu vyavasthāpyā //

evaṃ dakṣiṇapaścimāyāṃ diśi nandopanandau nāgamukhyau avaśyamabhilikhitavyau / grahamukhyaścādityaḥ paścimāyāṃ diśi kapilamunirnāma ṛṣivaro nirgrandhatīrtthakaraṛṣabhaḥ (Vaidya 32) nirgrandharūpī anupūrvataḥ / saiṣā mudrāsu vyavasthāpyāḥ / uttarapaścimāsu ca diśāsu yakṣarāḍ dhanadaḥ, gandharvarāṭ paścaśikhaḥ, kinnararājā drumaḥ, ete'vaśyamabhilikhitavyāḥ / saiṣā mudrāsu ca anupūrvataḥ yathāsthānaṃ saṃsthitā abhilikhitavyā iti //

caturthamaṇḍalaṃ bahiḥ pañca rekhāḥ cittaṃ mudramālābhiścopaśobhitaṃ caturasraṃ catustoraṇākāraṃ caturmahārājavibhūṣitaṃ yathānupūrvasthitā / tadyathā - mudrā bhavanti puraḥpradeśe nīlotpalamabhilekhyam / dakṣiaṇato vāmataḥ padmaṃ vajraṃ paraśukhaḍgaśūlatriśūlagadācakrasvastikakalaśamīnaśaṅkhakuṇḍaladhvajapatākaṃ pāśaghaṇṭākadvārakadhanurnārācamudgara etairvividhākārapraharaṇamudraiḥ samantāccaturasramālākulaṃ kuryādityataḥ bahiścaturdiśaṃ catvāro mahāsamudrāḥ sthāpanīyāḥ //

uttarāyāṃ diśi caturasrākāraṃ maṇḍalakaṃ kṛtvā ubhayavajraṃ trisūcyākāraṃ samantajvālaṃ trikoṇākāraṃ maṇḍalakaṃ kṛtvā sthāpayet //

dakṣiṇāyāṃ diśi dhanvākāraṃ maṇḍalakaṃ kṛtvā pātraṃ samantajvālaṃ sthāpayet / paścimāyāṃ diśi samantaprabhākāraṃ maṇḍalakaṃ kṛtvā nīlotpalaṃ sanālapatropetaṃ samantajvālaṃ vidikṣu ca catvāro mudrā bhavanti / uttarapaścimāyāṃ diśi pāśaṃ varttulākāraṃ maṇḍalaṃ kṛtvā samantajvālaṃ dakṣiṇapaścimāyāṃ diśi dīrghākāramaṇḍalakaṃ kṛtvā daṇḍaṃ samantajvālaṃ dakṣiṇapaścimāyāṃ diśi paraśuṃ samantajvālaṃ trikoṇākāraṃ maṇḍalakaṃ kṛtvā pūrvottarāyāṃ diśi khaḍgaṃ samantajvālaṃ sthāpayet //

ālikhya sarvata ityūrdhvamadhastiryak trīṇi mudrādvārasamaye bahirmaṇḍalasyālekhyāḥ cūrṇaireva / tadyathā - vajravyajanopānahau ca samantajvālinastvete abhilekhyā iti //

etanmaṇḍalavidhānaṃ kathitaṃ tviha samāsataḥ /
sattvānāṃ hitakāmyārthaṃ mañjughoṣeṇa dhīmatā // verse 2.5311368481402242895708 //

tato maṇḍalācāryeṇa śiṣyāḥ pūrvamevānugṛhītavyāḥ avikalendriyāḥ sarvāṅgaśobhanāḥ brāhmaṇakṣatriyaviṭśūdrāḥ utpāditabodhicittāḥ mahāyānayāyinaḥ itarayānāspṛhaṇaśīlā mahāsattvāḥ śraddhā kalyāṇadharmiṇaḥ mahārājyābhikāṃkṣiṇaḥ alpabhogajugupsanāḥ mahābhogābhirucitavantaḥ bhadrā vinītāḥ śīlavantaḥ bhikṣubhikṣuṇyupāsakopāsikā niyamasthā upoṣadhopavāsasaṃvarasthāḥ mahāvodhisattvādveṣiṇo mahāyakṣaḥkulīnāḥ prakṛtyaiva dharmacāriṇaḥ ahorātroṣitā śucivastraprāvṛtāḥ sugandhakeśāḥ triḥsnāyinaḥ mauninaśca / tadaho karpūrakuṅkumalavaṅgasugandhamukhagandhinaḥ nityaṃ copaspṛśitavantaḥ kuśapiṇḍakopaviṣṭāḥ kṛtarakṣāvidhānāḥ brahmacāriṇaḥ satyavantaḥ + + + + + + nmaṇḍala + + + + + + nātyāsanne sthāpanīyāḥ / śucinaḥ sucaukṣāḥ aṣṭānāṃ prabhṛti yāvadekaṃ nānyeṣām / te ca parasparāsaṃsaktinaḥ kṣatriyā mūrddhābhiṣiktāśca mahārājānaḥ / teṣāṃ ca sutāḥ kumārakumārikāśca aviditagrāmyadharmāṇaḥ kāraṇaṃ bhagavān kumārarūpī mahābodhisattvo mañjuśrīḥ bālajanaprabodhakaḥ kumārakrīḍanaparaśca / ataḥ prathamatara (Vaidya 33) eva kumāraḥ praveśayitavyaḥ / mahārājñābhivarddhana āyurārojyaiśvaryakāmaḥ bhogābhivarddhanaṃ ca viśeṣataḥ bālānāṃ mantrasiddhiḥ dhruvaṃ sthitā iti / etāṃ pūrvasthāpitāṃ kṛtvā susakhāyopetā apramattāḥ tato maṇḍalācāryeṇa karpūradhūpaṃ dahatā pṛṣṭhato bahirnigantavyam / nirgatya ca yathāmukharttukodakenāṣṭaśatābhimantritena mūlamantreṇa mahāmudrā pañcaśikhamudritenodakena snātvā upaspṛśya ca śucirvastraprāvṛtena śucinā agnikuṇḍaṃ gatvā kuśaviṇḍakopaviṣṭaḥ uttarapūrvābhimukhaḥ āhutīnāṃ karpūrakuṅkumacandanamiśrāṇāmaṣṭasahasraṃ juhuyāt //
pūrvoktena vidhinā āhūya visṛjya ca bhūyo maṇḍalaṃ praveṣṭavyam / praviśya cāṣṭau pūrṇakalaśāḥ śucivastropetāḥ sahakārapallavavibhūṣitāḥ suvarṇarajataratnadhānyavrīhiprakṣiptagarbhaḥ ekaṃ bhagavataḥ śākyamuneḥ pratipādayet / dvitīyaḥ sarvabuddhānām / tṛtīyaḥ sarvapratyekabuddhāryaśrāvakasaṅghasya / caturthaḥ sarvamahābodhisattvānām / pañcamo mahābodhisattvasya āryamañjuśriyasya / ṣaṣṭhaḥ sarvadevānām / saptamāṣṭamau dvitīyamaṇḍale dvārakoṣṭhake sthāpayitavyau / śucivastropetāḥ / ekaḥ sarvabhūtānām / dvitīyaḥ sarvasattvapariṇāmitaḥ sādhāraṇabhūtaṃ sthāpayitavyeti //

tataḥ pūrvoktenaiva vidhinā dhūpaṃ dahatā mahāmudrāpañcaśikhāṃ baddhvā bhūyaścāvāhanaṃ kuryāt / sarvabuddhānāṃ, sarvapratyekabuddhānāṃ, āryaśrāvakamahābodhisattvānāṃ, sarvabhūtānāṃ, sarvasattvāṃśca mañjuśriyaṃ kumārabhūtaṃ ca pūrvoktena vidhinā āhvānayet //

evaṃ puṣpadhūpagandhapradīpaiḥ nivedyāṃśca pūrvanirdiṣṭenaiva karmaṇā nivedyaḥ / sarveṣāṃ sarvataḥ anupūrveṇaiva kuryāt / pradīpagrahaṇenaiva dhṛtadīpaṃ dadyāt / sarvebhyaḥ āryānāryebhyaḥ nivedyagrahaṇena śālyodanaṃ dadhnopetaṃ madhupāyasaviśeṣaviśeṣyoparacitaghṛtapakkāpūpān aśokavarttīkhaṇḍakhādyakādyāṃ sarvaṃ tathāgatebhyo niryātayet / havi pūrṇa śrīveṣṭamadhuśirapayopakkabhakṣādyāṃ sarvapratyekabuddhāryaśrāvakamahābodhisattvānāryadevatānāṃ ca niryātayet / evaṃ laḍḍukāgarbhoktārakaviśeṣān pūpopakāraṇān sarvadevabhūtagaṇān sarvasattvāṃśca mantropetān vidhinā niryātayet / evaṃ sugandhapuṣpān jātītagaranāgapuṣpapunnāgaprabhṛtiṃ pūrvanirdiṣṭān sarvabuddhapratyekabuddhāryaśrāvakamahābodhisattvebhya āryānāryebhyo niryātayet / viśeṣataḥ tathāgatakule jātīkusumaṃ padmaṃ padmakule tathā kuvalayaṃ kuliśapāṇe anyamantrebhyo itaramiti karpūradhūpaṃ tathāgatakule candanaṃ padmakule tathā gugguluṃ guhyakendrasya vajriṇasyaiva śasyate / anyamantrebhyaḥ sarvebhyaḥ dhūpaṃ dadyāt itaraghṛtapradīpānāryebhyaḥ sarvebhyaścaiva dāpayet / anāryebhya mantrebhyaḥ sugandhatailantu dāpayet /

anupūrveṇa vidhinā pūrvadṛṣṭena hetunā /
gandha + + ttathaivoktaṃ sarvamantrebhyo nityaśa // verse 2.5423158260581796061995 //
avalokitena yat proktaṃ yat proktaṃ kuliśapāṇinā /
svakasvakeṣu tantreṣu mantracaryārthasādhane /
tepyeha kalpe draṣṭavyāḥ anuvarttyāśca sarvadā // verse 2.55314291674956645022 //
iti //

(Vaidya 34)
tato maṇḍalācāryeṇa pūrvadṛṣṭena vidhinā āvāhanapūjanadhūpanādinivedyapradānānuvartanakriyāṃ kṛtvā, tato'nusādhakena kuśalena tvaramāṇena sārvabhautikaṃ baliṃ nirāmiṣāṃ sarvataśca paṭahaśaṅkhadhvaninandīśabdaghoṣanināditena dhūpapuṣpadīpamālabhiracitaḥ caturdikṣu vidikṣu ca ityūrdhvamadhastiryak sarvato bahirmaṇḍalaṃ pradakṣiṇī + + + + + rva bhautikāṃ kṣi + + + + + + + ryo dadhimadhudhṛtāktānāṃ śālitandulāhūtīnāmaṣṭasahasraṃ juhuyāt / ṣaḍakṣaramūlamantrahṛdayena juhvataḥ pūrvasthāpitakāṃ maṇḍalānupraveśamahāsattvāṃ kṛtarakṣāvidhānānāṃ maṇḍalācāryaśiṣyatvābhyupagatānāmutpāditabodhicittānāmupoṣadhikānāṃ sarvabuddhabodhisattvātmāniryātitamūrttīnāṃ siddhyarthasattvopabhogasādhāraṇabhūtānāmanuttarabodhimaṇḍākramaṇakuśalānāṃ sarvajñajñānabuddhalipsakāmānāṃ maṇḍaladarśanādeva mucyate sarvakilbiṣāt / ānantaryahāriṇo'pi ye mucyante tatkṣaṇājjanāḥ iti //

tato maṇḍalācāryeṇa anāhatena vastreṇa tantroddhṛtenāpagatakeśena mūlamantrasaptābhimantritena sugandhacandanakuṅkumābhyaktena paṭena maṇḍalaṃ praveṣṭukānāṃ mukhaṃ veṣṭayitvā prathamataḥ bālaṣoḍaśaprabhṛti yāvattrīṇi varṣajanmikaṃ pañcacīrakopaśobhitaṃ ekacīrakopaśobhitaṃ śikhopaśobhitaṃ aśiraskaṃ rājaputraṃ mūrdhābhiṣiktaṃ kṣatriyaputraṃ , anyaṃ mahotsāhamahārājyakāmaṃ praveśayet //

dvitīyamaṇḍalasthitaṃ mukhaṃ veṣṭayitvā, utpalamudrāṃ baddhvā, mañjuśriyaḥ kumārabhūtasya mūlamantraṃ sakṛjjaptvā, kārāpayitvā sugandhapuṣpaṃ dattvā, candanakuṅkumābhyāṃ miśraṃ sacaukṣābhyāṃ hastābhyāṃ puṣpāṇi kṣipāpayitavyāḥ / yatrāsya puṣpamadhitiṣṭhati tamasya mantraṃ dadyāt / svamantreti kīrtyate / saivāsyānubaddhā janmaparamparāsu saivāsya kalyāṇamitro bodhimaṇḍakramaṇamahābodhisattvajñajñānaparipūraṇārthamabhinirharati / saivāsya sādhanīyam / mahābhogamahārājyamaheśākhyapudgalasamavadhānatā cāsyamabhinirharati / ihaiva janmani avicārataḥ sādhanīyaṃ sidhyate sarvakarmeṣu ca / evamanupūrvataḥ ekaṃ prati tāvad yāvadaṣṭānāṃ nānyeṣāmiti siddhikāmaiḥ / anyeṣāṃ yathepsataḥ pāpakṣapaṇārthaṃ samayamātraṃ syāditi abhiṣekaṃ dadatā maṇḍalācāryeṇa ādau tāvanmaṇḍale bahirnātidūre nātyāsanne pūrvottare digbhāge bhūpradeśe adhiṣṭhāya mantrapūtaṃ kṛtvā mūlamantreṇa tataḥ rājyābhiṣekamiva manyamānamātmānaṃ ekāntabuddhadharmasaṅghābhiprasannaṃ śrāddhaṃ mahotsāhinaṃ avirahitabodhicittaṃ mahāyānayāyinaṃ ratnatrayopakāriṇaṃ avikalendriyaṃ akutsitamihaiva janmani mantrāṃ sādhayitukāmaḥ / bhadrāśayaṃ mantracaryodyuktamānasaṃ kautukajātīyaṃ jijñāsanahetopari avikalpitamantrārthatadgatamānasaṃ ekaṃ prabhṛti yāvatyathe abhiṣecyā sevyāvarjyā iti / prājñā amūḍhacaritā iti / śeṣato abhiṣecyāḥ / nānyeṣāmapi / tataḥ sarvarājyābhiṣekamivopakaraṇaṃ sambhṛtya ācāryo yena tuṣyeta / tataḥ vitatavitānocchritadhvajapatākaśvetacchatramūrghani dhāryamāṇaḥ sitacāmare nivījyamānaḥ mahatā satkāreṇa nandīśabdanirghoṣaśaṅkhabherīmṛdaṅgajayaśabdaiḥ maṅgalagāthābhiḥ praśastasvastikagāthābhiśca jinabhāṣitairabhistūyamānaḥ pradakṣiṇīkṛtya ca tanmaṇḍalaṃ sarvabuddhabodhisattvāṃ praṇamya ācāryaṃ śirasā praṇamya, (Vaidya 35) evaṃ ca vaktavyam u + + ṣyācāryasarvabuddhabodhisattvamantracaryānirhāraṃ samanupraveṣṭuṃ sarvalaukikātikrāntarahasyavimokṣamaṇḍalaṃ samanupraveṣṭuṃ sarvadharmarājyasamanupraveśabuddhatvamadhigantuṃ saṃkṣepato vaktavyaṃ buddho bhūyāmiti //

tataḥ kuśaviṇḍakopaviṣṭaḥ pūrvābhimukhaḥ maṃ + + + + + + + + + + + + + + pañcaśikhāṃ baddhāpayitavyaḥ / tato svesthitaṃ mantraṃ yo yasya rocate bhūrjapatre gorocanayā likhitavyam / likhitvā candanakuṅkumābhyāṃ hastau mrakṣayitvā śarāvasampuṭaṃ ca tatastaṃ bhūrjapatraṃ śarāvasampuṭābhyantarasthaṃ + + + + + + bodhisattvasya pādamūle sthāpanīyam //

tatastatropaviṣṭena vidyāmūlamantrā aṣṭaśatavārānuccārayitavyaḥ / pūrvameva tu tataḥ taṃ kuśaviṇḍakopaviṣṭamabhiṣecanīyam / bahirmaṇḍale yaḥ sarvasattvasādhāraṇabhūtaṃ pūrṇakalaśaṃ pūrvasthāpitakaṃ dvārasamīpe taṃ gṛhītvā ācāryeṇa mūlamantraṃ paṭhatā mūrdhani abhiṣektavyaḥ / śeṣā yatheṣṭamuda keneti //

tatastaṃ śarāvasampuṭaṃ tasyaiva dātavyam / pradīpena ca pāthayitavyaḥ / yadi eva bhavati mantrā kramāt sidhyati yatnataḥ / atha anyo mantrapaṭhanādeva siddhyati / atha mantrākṣarahīnātiriktā dattā bhavati, prathamasādhana eva sidhyatītyavikalpataḥ / eṣa pūrvalikhitā ācāryeṇa tribhiḥ sādhanaiḥ kurvaṃ siddhyatītyayatnataḥ //

evaṃ prathamataḥ vidyābhiṣekaṃ dadyāt / dvitīyamaṇḍalābhiṣeka dvitīyamaṇḍale sarvadevānāṃ yat pratipāditakaṃ pūrṇakalaśaṃ, tenābhyaṣiñcet / mūrdhani yathaiva pūrvakaṃ tenaiva vidhinā mucyate sarvakilviṣāt / anujñātaśca bhavati sarvabuddhaiḥ sarvalaukikalokottarasamayamaṇḍalaṃ sarvamantramudrāsādhaneṣu ca avyaṣṭo bhavati / sarvabodhisattvairiti ācāryābhiṣekaṃ dadyāt //

tṛtīyamaṇḍale sarvaśrāvakapratyekabuddhebhyaḥ pūrṇakalaśaṃ niryātitakaṃ tenaiva vidhinā mūrdhanyabhipecayet / vaktavyaṃ anujñātastvaṃ sarvabuddhaiḥ bodhisattvaiśca maharddhikaiḥ sarvalaukikalokottarāṇāṃ mantrāṇāṃ likhanapaṭhanamaṇḍalopadeśamantratantramudrācaryānirdeśa svayaṃ carituṃ nirdeṣṭuṃ / ihaiva janmani paramparāsu ca yāvatpaścimakaṃ niyataṃ buddhatvaṃ prāptavyamiti //

evaṃ jayavijayābhiṣeke'pi pūrvanirdiṣṭena vidhinā bhagavato buddhaniryātitakapūrṇakalaśena bodhisattvaniryāti / tena ca pūrṇakalaśena tathaivābhyaṣicyat / evaṃ ca vaktavyamanujñātastvaṃ sarvabuddhairbhagavadbhirmahābodhisattvaiśca śrāvakaiḥ,

adhṛṣyaḥ sarvabhūtānāmajitaḥ sarvadehinām /
vijayatvaṃ sarvamantrāṇāṃ sādhayastvaṃ yathepsataḥ // verse 2.5623583613891726914224 //
tato maṇḍalācāryeṇa ekaikasya yathepsataḥ /
pañcābhiṣekā dātavyā sarvebhyo pañca eva tu // verse 2.5730026731161665645848 //

(Vaidya 36)
tatastāmanupūrveṇa maṇḍalaṃ praveśya sarvabuddhabodhisattvānāṃ niryātayitvā maṇḍalaṃ triḥ pradakṣiṇīkṛtya visarjayitavyaḥ / tadaho pareṇa anupūrveṇa śikṣayitavyāḥ mantracaryāsu niyoktavyā / tatkṣaṇādeva bhagavato mañjuśriyasya mahābodhisattvasya yaḥ pūrvaniryātitakaṃ pūrṇakalaśaṃ gṛhītvā teṣāṃ maṇḍalapraviṣṭānāmudakaculukatrayaṃ pūrvābhimukhaṃ kṛtvā pāyayet / vaktavyāśca - iyaṃ bho mahābodhisattvasya mañjuśriyaḥ kumārabhūtasya samayarahasyaṃ mātikramiṣyateti / bahu apuṇyaṃ prasaviṣyathe'; ti / sarva mantrāśca na pratikṣeptavyāḥ / sarvabuddhabodhisattvāśca na visaṃvādanīyāḥ / gururārādhanīyaśceti / anyathā samayātikramaḥ syāt / mantrāśca siddhiṃ na gaccheyuḥ / bahupuṇyaṃ syāditi / evaṃ visarjayitavyāḥ //

tato maṇḍalācāryeṇa bhūyo dadhimadhudhṛtābhyaktāḥ śālitaṇḍulāhutayo'ṣṭākṣarahṛdayena hotavyāḥ / tatotthāya maṇḍalamadhyaṃ praviśya pūrvanirdiṣṭai puṣpaiḥ pūrvoktena vidhinā ardhyaṃ deyaḥ sarvebhyaḥ manasā cintayet / pūrvoktenaiva dhūpena sarvabuddhabodhisattvāṃ pratyekabuddhāryaśrāvakāṃ sarvadevanāgayakṣagandharvakinnaramahoragayakṣarākṣasapiśācabhūtayoginasiddhaṛṣayaḥ sarvasattvāṃ sandhūpya puṣpairavakīrya candanakuṅkumodakenābhyaṣiñcet / pūrvoktenaiva vidhinā visarjayet / manasā mokṣaḥ sarvebhya iti //

tato maṇḍalācāryeṇa nivedyaṃ baliṃ cūrṇaṃ sarve nadyāṃ plāvayitavyāḥ / duḥkhitebhyo prāṇibhyo dātavyam / suparāmṛṣṭaṃ sukelāyitaṃ suśobhitaṃ pṛthivīpradeśaṃ kṛtvā gomayena leptavyaḥ / udakena plāvayitavyam / sucaukṣamṛttikayā vābhyalimpya sikatāyā asyaiva kāryaṃ yatheṣṭato gantavyam / tairmaṇḍalapraviṣṭairātmanaḥ kṣīrodanāhāreṇa haviṣyāhāreṇa bhavitavyamiti //

bodhisattvapiṭakāvataṃsakānmahākalparājendrānmañjuśrīkumārabhūtavikurvaṇāt bodhisattvapaṭalavisarād dvitīyaḥ maṇḍalavidhinirdeśaparivartaḥ samāpta iti //

__________________________________________________________


(Vaidya 37)
Like what you read? Consider supporting this website: