Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 1 - prathamaḥ parivartaḥ

Atha prathamaḥ parivartaḥ /

namaḥ sarvabuddhabodhisattvebhyaḥ /

evaṃ mayā śrutam / ekasmin samaye bhagavāṃ śuddhāvāsopari gaganatalapratiṣṭhite'cintyā ścaryādbhutapravibhaktabodhisattvasannipātamaṇḍalamāḍe viharati sma / tatra bhagavāṃ śuddhāvāsakāyikān devaputrānāmantrayate sma / śṛṇvantu devaputrāḥ mañjuśriyasya kumārabhūtasya bodhisattvasya mahāsattvasyācintyādbhutaprātihāryacaryāsamādhiśuddhiviśeṣavimokṣamaṇḍalabodhisattvavikurvaṇaṃ sarvasattvopajīvyamāyurārogyaiścaryamanorathapāpāripūrakāṇi mantrapadāni sarvasattvānāṃ hitāya bhāṣiṣye / taṃ śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye'haṃ te //

atha te śuddhāvāsakāyikā devaputrāḥ sāñjalayo bhūtvā *+ ++ ++ ++ ++ ++ ++ ++ ++ ++ ++ ++ + viśeṣabhūmipratilābhavajrāsanākramaṇamāradharṣaṇadharmacakrapravartanasarvaśrāvakapratyekabuddhaniryāṇadevamanuṣyopapattisarvaduḥkhapraśamanadaridravyādhitaāḍhyarogopakarṣaṇatāṃ sarvalaukikalokottaramantracaryānabhibhavanatāṃ sarvāśāparipūraṇataḥ sarvatathāgatānāmavaśyavacanadhāraṇam / tad vadatu bhagavān maitracitto hitacitto'smākamanukampāmupādāya sarvasattvānāṃ ca //

atha bhagavān śākyamuniḥ sarvāvantaṃ śuddhāvāsabhavanaṃ buddhacakṣuṣāvalokya viśuddhaviṣayajyotirvikaraṇavidhvaṃsinīṃ nāma samādhiṃ samāpadyate sma / samanantarasamāpannasya bhagavata + ++ ++ saṅkusumitabodhisattvasañcodanī nāma raśmi + ++ ++ ++ ++ ++ + sitaraśmyavabhāsaṃ dṛṣṭvā, īṣat prahasitavadano bhūtvā taṃ bodhisattvagamāmantrayate sma / iyaṃ bho jinaputrāḥ asmākaṃ raśmisañcodanī / ihāyāta / sajjībhavantu bhavantaḥ //

atha khalu mañjuśrīḥ kumārabhūto bodhisattvo mahāsattva utphullanayano'nimipanayano yenāsau raśmyavabhāsaḥ, tenābhimukhastasthau / atha raśmiḥ sañcodanī kusumāvatī lokadhātuṃ mahatāvabhāsenāvabhāsya bhagavataḥ saṅkusumitarājendrasya tathāgatasya triḥ pradakṣiṇīkṛtya mañjuśriyasya bodhisattvasya mahāsattvasya mūrdhanyantardhīyate sma // atha mañjuśrīḥ kumārabhūta utthāyāsanād bhagavantaṃ saṅkusumitarājendraṃ tathāgataṃ triḥ pradakṣiṇīkṛtya, śirasā praṇamya, dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya, bhagavantaṃ saṅkusumitarājendrametadavocat - samanvāhṛtāsya bhagavatā śākyamuninā tathāgatenārhatā samyak sambuddhena / gacchāmo vayaṃ bhagavannito sahāṃ lokadhātuṃ bhagavantaṃ śākyamuniṃ draṣṭuṃ vanditumupāsituṃ sarvamantracaryāsādhanaupayikamaṇḍalavidhānaṃ kalparahasyapaṭavidhānarūpasarvatathāgatahṛdayaguhyamudrābhiṣekaṃ nirdeṣṭuṃ sarvasattvānāṃ sarvāśāṃ paripūrayitum //

(Vaidya 2) evamukte bhagavān saṅkusumitarājendrastathāgato mañjuśriyaṃ kumārabhūtametadavocat gaccha tvaṃ mañjuśrīḥ kumāra yasyedānīṃ kālaṃ manyase / api tvasmadvacanena bhagavān śākyamuniralpābādhatāmalpātaṅkatāṃ laghūtyānatāṃ sanyāsavihāratāṃ praṣṭavyaḥ //

atha bhagavān saṅkusumitarājendrastathāgato mañjuśriyaṃ kumārabhūtametadavocat - api tu kumāra śatasahasragaṅgānadīsikataprakhyaistathāgatairarhadbhiḥ samyak sambuddhaistvadīyaṃ mantracaryāmaṇḍalakalparahasyābhiṣekamudrāpaṭalavidhānahomajapaniyamasarvāśāpāripūrakasarvasattvasantoṣaṇajyotiratnapaṭalavisarātītānāgatavartamānajñānarājyaiśvaryavyākaraṇamantrāvartanadeśaniṣṭhāvasānāntardhānakālasamayavisarapaṭalasamastāśeṣalaukikalokottarasarvabuddhabodhisattvāryaśrāvakapratyekabuddhabodhisattvabhūmākramaṇataścaryāniṣṭhaṃ bhāṣiatavantaḥ, bhāṣiṣyante ca mayāpyetarhi / anumoditumeva gaccha tvaṃ mañjuśrīḥ kumārabhūta yasyedānīṃ kālaṃ manyase / śākyamunisamīpaṃ sammukham / iyaṃ dharmaparyāyaṃ śroṣyasi / tvamapi bhāṣiṣyase / bhavati cātra mantraḥ -

namaḥ sarvatathāgatānāmacintyāpratihataśāsanānāṃ oṃ ra ra smara / apratihataśāsanakumārarūpadhāriṇa hūm hūm phaṭ phaṭ svāhā //

ayaṃ sa kumāra mañjuśrīḥ mūlamantraḥ / sarveṣāṃ tathāgatānāṃ hṛdayaḥ, sarvaiśca tathāgatairbhāṣitaḥ, bhāṣiṣyante / sa tvamapīdānīṃ bhāṣiṣyase / sahāṃ lokadhātuṃ gatvā vistara vibhāgaśaḥ sarvakarmakaram / śākyamuninā tathāgatenābhyanujñātaḥ / paramahṛdayaṃ bhavati cātra oṃ vākye da namaḥ / upahṛdayaṃ cātra vākye hūm //

atha khalu mañjuśrīḥ kumārabhūto bhagavān saṅkusumitarājena tathāgatenābhyanujñātaḥ sarvavyūhālaṅkāro bodhisattvacaryāniṣyandabodhimaṇḍalasamanuprāpaṇaṃ nāma samādhiṃ samāpadyate / samanantarasamāpannasya mañjuśriyaḥ kumārabhūtasya caturdigvyāpannāgra antordhvamadhastiryak sarvaṃ sarvāvantaṃ diśaṃ buddhairbhagavadbhiḥ saṃpūrṇaṃ taṃ lokadhātumabhavat / sādhu sādhu bho jinaputra yat tvamimaṃ samādhiviśeṣaṃ samāpadyase / na śakyaṃ sarvaśrāvakapratyekabuddhairbodhisattvaiśca caryāpraviṣṭairdaśabhūmipratiṣṭhitairapi + + saṅkusumitarājendrastathāgatastaiśca buddhairbhagavadbhiḥ sārdhaṃ sammantrya idaṃ mañjuśriyaḥ kumārabhūtasya paramahṛdayaṃ paramaguhyaṃ sarvārthasādhanaṃ mantraṃ bhāṣate sma / ekākṣaraṃ nāma paramaguhyaṃ sarvasattvānāmarthakaraṃ divyamanyairapi mantracaryāviśeṣaiḥ sādhanīyam //

atha bhagavān saṅkusumitarājendrastathāgato muhūrte tūṣṇīmabhūt / sarve sarvāvantaṃ lokadhātuṃ buddhacakṣuṣāvalokya tāṃśca buddhān bhagavataḥ samanvāhṛtaṃ maitrātmakena cetasā mantramudīrayate sma / namaḥ sarvabuddhānām / mantraḥ / eṣa mañjuśrīḥ paramahṛdayaḥ sarvakarmakaraḥ //

atha mañjuśrīḥ kumārabhūtastasmāt samādhervyutthāya sayathāpi nāma balavān puruṣaḥ sammiñjitaṃ bāhuṃ prasārayet, prasāritaṃ sammiñjayedacchaṭāsaṅghātamātro nimeṣonmeṣakṣaṇamātraśuddhivalavalajabuddhirnāmanītasamādhiviśeṣavikurvaṇaṃ nāma samāpadyata sahāṃ lokadhātuṃ pratyasthāt / āgatya copari gaganatalamahāmaṇiratnapratiṣṭhite śuddhāvāsadevanikāye pratyaṣṭhāt / sarvaṃ ca taṃ (Vaidya 3) śuddhāvāsabhavanaṃ mahatā raśmyavabhāsenāvabhāsya jyotiratnapratimaṇḍanoddyotanīṃ nāma samāpadyate sma / samanantarasamāpannasya mañjuśriyaḥ kumārabhūtasyānekaratnapravibhaktakūṭāgāraratnacchatrānekayojanaśatasahasravistīrṇadivyadṛśyamahāpaṭṭakalāpopaśobhitaviracitadivyapuṣpadhvajapatāka mālākularatnakiṅkiṇījālopanaddhamadhurasarvanirghoṣavaivarttikatvabodhisattvapratiṣṭhāpanadivyaṃ ca gandhamālyavilepanasrakcūrṇapravarṣaṃ cābhinirmame bhagavataḥ śākyamuneḥ pūjākarmaṇe tamāścaryādbhutaprātihāryaṃ bodhisattvavikurvaṇaṃ dṛṣṭvā //

atha te śuddhāvāsakāyikā devaputrā saṃhṛṣṭaromakūpajātā bhavanaṃ prakampamānaṃ dṛṣṭvā, uttaptabhinnahṛdayā āhosvit kiṃ ṛddheḥ parihīyāma iti satvaramāṇarūpāḥ uccaiḥ krośitumārabdhāḥ evaṃ cāhuḥ paritrāyasva bhagavan paritrāyasva śākyamune //

atha bhagavān sarvāvantaṃ śuddhāvāsaparṣadamāmantrayate sma / bhaiṣṭatu mārṣā bhaiṣṭatha / eṣa sa mañjuśrīḥ kumārabhūto bodhisattvo mahāsattvaḥ saṅkusumite buddhakṣetre saṅkusumitarājasya tathāgatasya sakāśād draṣṭuṃ vandituṃ paryupāsituṃ mahatārthacaryāmantrapadavaipulyādbhutadharmapadaṃ ca nirdiṣṭumāgataḥ //

atha khalu mañjuśrīḥ kumārabhūto bhagavataḥ śākyamunestriḥ pradakṣiṇīkṛtyānimiṣanayano bhagavantamavalokya caraṇayornipatya imebhirakṣarapadapratyāhārairbhagavantamabhyaṣṭāvīt /

namaste muktāyājanya namaste puruṣottamaḥ /
namaste puruṣaśreṣṭha sarvacaryārthasādhakaḥ // verse 1.1 //
namaste puruṣasiṃha sarvānarthanivāraka /
manaste'stu mahāvīra sarvadurgavināśakaḥ // verse 1.2 //
namaste puruṣa puṇḍarīkapuṇyagandhamanantaka /
namaste puruṣapadma tribhavapaṅkaviśodhaka // verse 1.3 //
namaste muktāya sarvaduḥkhavimocaka /
namaste śāntāya sarvādāntasudāntaka // verse 1.4 //
namaste siddhāya sarvamantracaryārthasādhaka /
namaste maṅgalyāya sarvamaṅgalamaṅgala // verse 1.5 //
namaste buddhāya sarvadharmāvabodhane /
namaste tathāgatāya sarvadharmatathāgata /
niḥprapañcākārasamanupraviṣṭadeśika // verse 1.6 //

namaste sarvajñāya sarvajñajñeyavastusaṃskṛtāsaṃskṛtatriyānamārganirvāṇapratiṣṭhāpanapratiṣṭhitāya iti /

ebhirakṣarapadapratyāhārastotrapadairbhagavantaṃ saṃmukhama + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + . . . . . . lokadhātūnatikramya pūrvottare digbhāge saṅkusumitaṃ nāma buddhakṣetramabhūt / (Vaidya 4) tatra kusumāvatī nāma lokadhātu yatra sa bhagavān saṅkusumitarājendrastathāgato viharatyarha samyak sambuddho vidyācaraṇa + + + + + + + + + + + + + + + + + + + ṣvādeśayatyādau kalyāṇaṃ, madhye kalyāṇaṃ, paryavasāne kalyāṇaṃ svārthaṃ sarvaṃ janaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ buddhacaryaṃ samprakāśayati sma //

sa etarhi tiṣṭhati dhriyate yāpayati dharmaṃ ca do + + + + + + + + + + + + + + + + + + + + trāṇaṃ layanaṃ śaraṇaṃ parāyaṇaṃ kṣemamatyantaniṣṭhamatyantaparyavasānaṃ sarvasattvānāṃ ca bhāṣate sma / tenaiva bhagavatā kṛtābhyanujñāta ihāgato bhagavataḥ samīpapādamūlam sa ca bhagavān saṅkusumitarājendrastathāgato bhagavata alpābādhatāṃ laghūtthānalovabhāsyatvavihāratāṃ paryapṛcchat / evaṃ cāha - ‘āścaryam yatra hi nāma evaṃvidhe pañcakaṣāye kāle buddho bhagavān śākyamunirutpannaḥ sarvadharmaṃ deśayati / anūnapadavyañjanaṃ tṛpathāpavargadevamanuṣyopapattipratilobhanatā / āścaryaṃ tasya bhagavataḥ śākyamunervīryam / yatra hi nāma abhavye sattvanikāye tribhavasamudyātānuvarttite mārge'tyantayogakṣemānugame nirvāṇe bhaktaṃ pratiṣṭhāpayati / api tu bhagavān buddhānāṃ bhagavatāṃ cittaṃ buddhā eva bhagavantaṃ jñāsyanti / kiṃ mayā śakyamacintyādbhutaiścaryavikurvitānāṃ bhagavatāṃ buddhavikurvituṃ jñātum / cittacaritacaryānupraveśanirhāraceṣṭitaṃ jñātuṃ samāsanirdeśato kalpakoṭīnayutaśatasahasrairapi vaktum / yo'yaṃ tathāgatānāṃ tathāgatanirhārasamastavyastāśeṣamūrtyā saṃskṛtadharmato draṣṭavyaḥ / darśanaheyapurāṇāva lambināṃ caryā vaktuṃ guṇān kathayituṃ tathāgata evātra bhagavān jānīte; na vayam //

atha khalu mañjuśrīḥ kumārabhūtaḥ svariddhivikurvitanirmite mahāratnapadme niṣaṇṇaḥ, bhagavantaṃ śākyamuniṃ nirīkṣyamāṇaḥ / atha bhagavāñchākyamunirmañjuśriyaṃ kumārabhūtaṃ bodhisattvaṃ mahāsattvaṃ vividhakathānusāre tathāgatabhūtān pūrvapraśnapūrvaṅgamapuraḥ saradharmadeśanānukūlabodhisattvacaryānirhārārthopasaṃhitena brāhmeṇa svareṇa kalaviṅkarutaracitagarjitadundubhisvaranināditanirghoṣeṇa svareṇa mañjuśriyaṃ kumārabhūtamāmantrayate sma / svāgataṃ te mañjuśrīḥ mahāsattva caryāsarvabuddhyadhiṣṭhitanirhārasarvabodhisattvārtthasamprāpakasarvamantrapadasarahasyābhiṣekamudrāmaṇḍalakalyabhiṣeka āyurārogyaiśvaryasarvāśāpāripūrakaḥ sarvasādhanaupayikatantrajñānajñeyakālāntarādhānarājyakṣetra atītānāgatavartamānasaṃkṣepataḥ sarvasattvānāṃ sarvāśāpāripūraka svaguṇodbodhanamantracaryānuvarttitaparasattvaprītikaraṇa antarddhānākāśagamana pādapracārika medhāvīkaraṇa ākarṣaṇa pātālapraveśana ābhicārika sarvakāmāvāptisaṅkula yakṣayakṣiṇī kiṅkarapiśācasarvabhūtākarṣaṇa bālavṛddhataruṇayathāsthitisthāpakaḥ saṃkṣepataḥ sarvakarmakara sarvamanorathaparipūraka ābhicāraka śāntikapauṣṭikeṣu prakurvāṇaḥ, yathā yathā prayujyamānastathā tathā śrāvyamānabodhisattvapiṭakāvataṃsakaṃ mahākalparatnapaṭalavisaraṃ asmābhiranujñātaḥ sarvabuddhaiśca śuddhasattva + + + + ye dharmakośaṃ bahujanahitāya bahujanakāmāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānuddiśya //

(Vaidya 5)
atha khalu mañjuśrīḥ kumārabhūtaḥ sarvabuddhādhiṣṭhānajyotiraśmivyūhālaṅkārasañcodanīṃ nāma bodhisattvasamādhiṃ samāpadyate / samanantara samāpannasyānekagaṅgāna + + + + + + + + + + yāvad + + + bhuvanaṃ yāvacca avīcirmahānarakaṃ ye kecit sattvā suduḥkhitāḥ, sarve te duḥkhapraśamanaśāntiṃ ca jagmuḥ / sarvaśrāvakapratyekabuddhabodhisattvān buddhāṃśca bhagavatāṃ sañcodya punareva raśmirmañjuśriyasya bodhisattvasya mūrdhanyantardhīyate sma / atrāntare pūrvasyāṃ diśi ye vyavasthitā buddhakṣetrāḥ, tatra buddhā bhagavantaḥ sañcoditāḥ, tena raśmidhātumaṇḍalīsamuddyotitanirhāreṇa / tadyathā - jyotissaumyagandhāvabhāsaśrīrnāma tathāgataḥ, bhaiṣajyaguruvaiḍūryaprabharājastathāgataḥ samantāvabhāsaśrīrnāma tathāgataḥ, samudgatarājo nāma tathāgataḥ, śālendrarājo nāma tathāgataḥ, lokendrarājo nāma tathāgataḥ, amitāyurjñānaviniścayarājo nāma tathāgataḥ, anantāvabhāsarājendro nāma tathāgataḥ, jyotiraśmirājendro nāma tathāgataḥ, evaṃpramukhā buddhā bhagavanto bodhisattvagaṇaparivṛtāḥ anantānanteṣu ca lokadhātuṣu tathāgatārhantaḥ samyak sambuddhāḥ sahāṃ lokadhātuṃ śuddhāvāsabhavanasthaṃ ca śākyamuniṃ tathāgatāmarhantaṃ samyak sambuddhaṃ mañjuśriyā sārdhaṃ kumārabhūtena bodhisattvacaryānirdeśamantrapadārthapaṭalavisaraṃ bhāṣantaṃ te buddhā bhagavantaḥ sannipateyuḥ / evaṃ dakṣiṇasyāṃ paścimasyāmuttarasyāṃ dikṣu vidikṣu / ityūrdhvamadhastiryak sarvāvantaṃ buddhakṣetrānavabhāsya sarveṣu ca buddhakṣetreṣu sarvamārabhavanāni jihvīkṛtya sabodhisattvagaṇaparivṛtāḥ saśrāvakasaṅghapuraskṛtāśca ta śuddhāvāsabhavanaṃ buddhavikurvaṇabodhisattvamāhātmyaṃ ca darśayitukāmā mantracaryānirhārasamādhiviśeṣapaṭalavisaratathāgataśāsanamapratihataṃ coddyotayitukāmāḥ pratyasthāt / tadyathā - subāhu, suratna, suvrata, sunetra, sūrata, sudharma, sarvārthasiddhi, sarvodgata, dharmodgata, ratnodgata, ratnaśrīḥ, meruśrīḥ, acintyaśrīḥ, prabhākaraśrīḥ, prabhaśrīḥ, jyotiśrīḥ, sarvārthaśrīḥ, sarvaratnapāṇiḥ, cūḍāmaṇiḥ, merudhvajapāṇiḥ, vairocanagarbhaḥ, ratnagarbhaḥ, jñānagarbhaḥ, sacintyārthagarbhaḥ, acintyārthagarbhaḥ, dharmodgatagarbhaḥ, dhvajaketuḥ, suketuḥ, anantaketuḥ, vimalaketuḥ, gaganaketuḥ, ratnaketuḥ, garjitaghoṣadundubhisvararājāḥ, anantāvabhāsajñānarājaḥ, sarvatamo'ndhakāravidhamanarājaḥ, sarvavikiraṇabodhividhvaṃsanarājaḥ, sarvacaryātiśayajñānarājaḥ, lokendrarāja, atiśayendrarāja, vidhamanarāja, nirdhūtarāja, ādityarāja, abhāvasamudgatarāja, svabhāvasamudgatarāja, abhāvasvabhāvasamudgatarāja, avivakṣitarāja, svabhāvapuṇyābhaḥ, lokābhaḥ, amitābhaḥ, mitābhaḥ, sunetrābhaḥ, susambhavābhaḥ, arthabhāvābhaḥ, adhṛṣyaḥ, amṛṣyaḥ, akarṣaḥ, akaniṣṭhaḥ, amalaḥ, analaḥ, dyuti pati mati sukha mukha nemi nimi ketu ṛkṣa divideva divya nābhi ravana lokaśānti upāriṣṭa dundubhisiddha śiva ākhyadivya duprasaha durgharṣa durālabha dūraṅgama durālabha dūrasthita ūrdhvadravyatama khadyota samahadyota adyota ṛṣabha ābha sumanāya sumana mahādeva sunirmala malānta dānta sami sucihna śvetadhvaja imi kimi kaniṣṭha nikarṣa jīva sujāta dhūmaketu dhvajaketu (Vaidya 6) śvetaketu suketu vasuketu vasava pitāmaha pitaraniṣkakurulokākhya samantākhya mahākhya śreyasi tejasi jyotikiraṇa samantakara lokaṅkara divaṅkara dīpaṅkara bhūtāntakara sarvārthaṅkara siddhaṅkara dyotiṅkara avabhāsaṅkara dundubhisvara rutasvara susvara anantasvara ketusvara bhūtamuni kanakamuni krakucchandaḥ kāśyapaśikhi viśvabhuk vipaśvi śākyamuniśceti //

etaiścānyaiśca bahubhirbuddhairbhagavadbhistaṃ śuddhāvāsabhavanamavabhāsya, padmāsaneṣu va sthitvā, bhūdevaṃ bodhisattvagaṇāścājahāraṃ evaṃrūpāḥ / tadyathā - ratnapāṇiḥ, vajrapāṇiḥ, supāṇiḥ, anantapāṇi kṣitipāṇi ālokapāṇi sunirmala sukūpa prabhūtakūṭa maṇikūṭa ratnakūṭa ratnahasti samantahasti gandhahasti sugati vimalagati lokagati cārugati anantagati anantakīrti vimalakīrti gatikīrti amalakīrti kīrtikīrti nātha anātha nāthabhūta lokanātha samantanātha ātreya anantatreya samantatreya maitreya sunetreya namantatreya tvaddhatreya sarūlātreya trirantātreya triśaraṇātreya triyānātreya visphūrja sumanodbhavarṇavāṃ dharmīśvaraḥ, abhāveśvaraḥ, sammateśvaraḥ, lokeśvaraḥ, avalokiteśvaraḥ, sulokiteśvara vilokiteśvara lokamaha sumaha garjiteśvara dundubhisvara vitateśvara vidhvastesvara suvakṣa sumūrti sumahad yaśovata ādityaprabhāva prabhaviṣṇuḥ someśvara soma saumya anantaśrī lokaśrī gagana gaganāḍhya gaganaṃga+kṣiteśvara maheśvara kṣitikṣitigarbha nīvaraṇa sarvāvaraṇa sarvāvaraṇa viṣkambhi sarvanīvaraṇaviṣkambhi samantanirmathanaḥ samantabhadraḥ bhadrapāṇiḥ sudhanaḥ susaṃhataḥ rasupuṣya sunabha ākāśa ākāśagarbhaḥ savārthagarbhaḥ sarvodbhava anivartī anivartita apāyajaha avivartitaṃ avaivarttikasarvadharmopaśceti / etaiścānyaiśca bodhisattvairmahāsattvaiḥ sārdhaṃ bhagavān śākyamuniḥ śuddhāvāsabhavane viharati sma //

anyairapi bodhisattvairmahāsattvaiḥ strīrūpadhāribhiḥ anantacaryārthalokanirahārasakalasattvāśaya anivartanamārgapratiṣṭhāpanatayācintyāvidyāpadamantradhāraṇī oṣadhaveṣarūpadhāribhirnānāvidhapakṣigaṇayakṣarākṣasamaṇimantraratnarājasattva asattvasaṅkhyātasamanupraveśasattvacaryānuvartibhiryathāsayasattvavinayatathānukāribhiḥ tatprativiśiṣṭarūpānuvartibhirvidyārājopadeśayathāvabodhadharmaniryātatathāgatābjakuliśasarvalaukikalokottarasamanupraveśasamayānatikramaṇīyavacanapathapratiṣṭhāpanatṛratnavaṃśānupacchedakartṛbhiḥ tadyathā - uṣṇīṣa atyadbhuta atyunnata sitātapatra anantapatra śatapatra jayoṣṇīṣa lokottara vijayoṣṇīṣa abhyudgatoṣṇīṣa kamalaraśmi kanakaraśmi sitaraśmi vyūḍhoṣṇīṣa kanakarāśi sitarāśi tejorāśi maṇirāśi samanantarāśi vikhyātarāśi bhūtarāśi satyarāśi abhāvasvabhāvarāśi avitatharāśi etaiścānyaoścoṣṇīṣarājairanantadharmadhātupraviṣṭairyathāśayasattvābhimāyapāripūrakaiḥ sarvajinahṛdayasamantāgatairna śakyaṃ kalpakoṭīniyutaśatasahasrairapi uṣṇīṣarājñāṃ gaṇanāparyantaṃ vaktum, acintyabalaparākramāṇāṃ māhātmyaṃ kathayitum / samāsanirdeśataḥ saṃkṣepataśca kathyate //

(Vaidya 7)
vidyārājñīnāṃ samāgamaṃ vakṣyate / tadyathā - ūrṇā bhrūlocanā padmā śravaṇaḥ grīvā abhayā karuṇā maitrī kṛpā prajñā raśmi cetanā prabhā nirmalā dhīvarā //

tathānyāśca vidyārājñībhiranantāparyantatathāgatamūrtanisṛṣṭābhiḥ / tadyathā - tathāgatapātra dharmacakra tathāgataśayana tathāgatāvabhāsa tathāgatavacana tathāgatoṣṭha tathāgatoru tathāgatāmala tathāgatadhvaja tathāgataketu tathāgatacinhaśceti / etaiścānyaiśca tathāgatamantrabhāṣitairvidyārājñarājñīkiṅkaraceṭaceṭī dūtadūtī yakṣayakṣī sattvāsattvaiśca prativiśiṣṭavyūhālaṅkāradharmameghānniḥsṛtaiḥ samādhiviśeṣaniṣyanditairaparimitakoṭīśatasahasraparivāritaiḥ sarvavidyāgaṇa uparyupari pravartamānairvidyārājñaiḥ / te'pi tatra śuddhāvāsabhavanamadhiṣṭhitavānabhūvam / abjakule ca vidyārājñaḥ / tadyathā - bhagavān dvādaśabhujaḥ ṣaḍbhujaḥ caturbhujaḥ hālāhalaḥ amoghapāśaḥ śvetahayagrīvaḥ sugrīva anantagrīva nīlagrīva sugrīva sukarṇaḥ śvetakarṇaḥ nīlakaṇṭhaḥ lokakaṇṭha vilokita avalokita īśvarasahasraraśmi manaḥ manasaḥ vikhyātamanasaḥ kamalaḥ kamalapāṇiḥ manorathaḥ āśvāsakaḥ prahasita sukeśa keśānta nakṣatra nakṣatrarāja saumya sugata damakaśceti //

etaiścānyaiśca vidyārājaiḥ / abjoṣṇīṣapramukhairanantanirhāradharmameghaniṣyandasamādhibhūtairanekaśatasahasra koṭīniyutavidīpaparivāritairanekaiśca vidyārājñībhirlokeśvaramūrttisamādhivisṛtaiḥ / tadyathā - tārā sutārā naṭī bhṛkuṭī anantaṭī lokaṭī bhūmiprāpaṭī vimalaṭī sitā śvetā mahāśvetā pāṇḍaravāsinī lokavāsinī vimalavāsinī abjavāsinī daśabalavāsinī yaśovatī bhogavatī mahābhogavatī ulūkā alokā amalāntakarī samantāntakarī duḥkhāntakarī bhūtāntakarī śriyā mahāśriyā bhūpaśriyā anantaśriyā lokaśriyā vikhyātaśriyā lokamātā samantamātā buddhamātā bhaginī bhāgīrathī surathī rathavatī nāgadantā damanī bhūtavatī amitā āvalī bhogavalī ākarṣaṇī adbhutā raśmī surasā suravatī pramodā dyutivatī taṭī samantataṭī jyotsnā somā somāvatī māyūrī mahāmāyūrī dhanavatī dhanandadā suravatī lokavatī arciṣmatī bṛhannalā bṛhantā sughoṣā sunandā vasudā lakṣmī lakṣmīvatī rogāntikā sarvavyādhicikitsanī asamā devī khyātikarī vaśakarī kṣiprakarī kṣemadā maṅgalā maṅgalāvahā candrā sucandrā candrāvatī ceti / etaiścānyaiśca vidyārājñibhiḥ parṇāsavarijāṅgulimānasīpramukhairanantanirhāradharmadhātugaganasvabhāvaiḥ sattvacaryāvikurvitādhiṣṭhānasañjanitamānasaiḥ dūtadūtī ceṭaceṭī kiṅkarakiṅkarī yakṣayakṣī rākṣasarākṣasīṃ piśācapiśācī abjakulasamayānupraveśamantravicāribhiḥ yena taṃ śuddhāvāsaṃ devabhavanaṃ śuddhasattvaniśvastaṃ, tena pratyaṣṭhāt / pratiṣṭhitāśca bhagavataḥ śākyamuneḥ pūjākarmaṇodyuktamānaso abhūvaṃ sthitavantaḥ //

tasmin bhagavataḥ śākyamuneḥ samīpaṃ vajrapāṇiḥ bodhisattvaḥ svakaṃ vidyāgaṇamāmantrayate sma / sannipātaṃ ha bhavanto'smadvidyāgaṇaparivṛtāḥ, sakrodharājaḥ vidyārājarājñibhirmahādūtibhiḥ smaraṇamātreṇaivasarvā vidyāgaṇāḥ sannipatitāḥ / tadyathā - vidyottamaḥ suvidya suviddha subāhu suṣeṇa surāntaka surada supūrṇa vajrasena vajrakara (Vaidya 8) vajrabāhu vajrahasta vajradhvaja vajrapatāka vajraśikhara vajraśikha vajradaṃṣṭra śuddhavajra vajraroma vajrasaṃhata vajrānana vajrakavaca vajragrīva vajranābhi vajrānta vajrapañjara vajraprākāra vajrāsu vajradhanuḥ vajraśaraḥ vajranārāca vajrāṅka vajrasphoṭa vajrapātāla vajrabhairava + + + netra vajrakrodha jalānantaścara bhūtāntaścara gandhanānantaścara mahākrodhāntaścara maheśvarāntaścara sarvavidyāntaścara ghoraḥ sughoraḥ kṣepa upakṣepaḥ padanikṣepaḥ vināyakāntakṣepaḥ savinyāsakṣepaḥ utkṛṣṭakṣepa bala mahābala sumbha bhramara bhṛṅgiriṭi krodha mahākrodha sarvakrodha ajara ajagara jvara śoṣa nāgānta daṇḍa nīladaṇḍa raktāṅga vajradaṇḍa medhya mahāmedhya kāla kālakūṭa śvitraroma sarvabhūtasaṃkṣaya śūla mahāśūla arti mahārti yama vaivasvata yugāntakara kṛṣṇapakṣa ghoraḥ ghorarūpī paṭṭisa tomara gada pramathana grasana saṃsāra araha yugāntārka prāṇahara śakraghna dveṣa āmarṣa kuṇḍali sukuṇḍali amṛtakuṇḍali anantakuṇḍali ratnakuṇḍali bāhu mahābāhu mahāroga duṣṭasarpa vasarpa kuṣṭha upadrava bhakṣaka atṛpta ucchuṣyaśceti / etaiścānyaiśca vidyārājñairmahākrodhaiśca samastāśeṣasattvadamaka uccāṭanodhvaṃsana sphoṭana māraṇa vināśayitāraḥ, bhaktānāṃ dātāraḥ, śāntika pauṣṭika ābhicārakakarmeṣu prayoktāraḥ, anikaiśca vidyārājakoṭīnayutaśatasahasraparivāritāḥ śākyamuniṃ bhagavantaṃ mañjuśriyaṃ kumārabhūtaṃ nidhyāyantaṃ svakaṃ vidyārājaṃ kuliśapāṇiṃ namasyatāmājñāmudīkṣayamāṇāśca kulasthānaṃ sthitāḥ / svakasvakeṣu cāsaneṣu ca niṣaṇṇā abhūvan //

bhagavato vajrapāṇeryā api mahādūtyo vidyārājñīniyutasahasraparivārāśca api svakaṃ dharmadhātuṃ gamanasvabhāvaṃ niḥprapaṃ cāvalambya tasmin sthāne sannipatitāḥ / tadyathā - mekhalā sumekhalā siṅkalā vajārṇā vajrajihvā vajrabhrū vajralocanā vajrāṃsā vajrabhṛkuṭī vajraśravaṇā vajralekhā vajrasūcī vajramustī vajrāṅkuśī vajraśāṭī vajrāsanī vajraśṛṅkhalā sālavatī sālāviraṭī kāminī vajrakāminī kāmavajriṇī paśyikā paśyinī mahāpaśyinī śikharavāsinī grahilā dvāravāsinī kāmavajriṇī manojavā atijavā śīghrajavā sulocanā surasavatī bhramarī bhrāmarī yātrā siddhā anilā pūrā keśinī sukeśā hiṇḍinī tarjinī dūtī sudūtī māmakī vāmanī rūpiṇī rūpavatī jayā vijayā ajitā aparājitā śreyasi hāsinī hāsavajriṇī lokavatī yasavatī kuliśavatī adāntā trailokyavaśaṅkarī daṇḍā mahādaṇḍā priyavādinī saubhāgyavatī arthavatī mahānarthā tittirī dhavalatittirī dhavalā sunirmitā sunirmalā ghaṇṭā khaḍgapaṭṭisā sūcī jayatī avarā nirmitā nāyikā guhyakī visrambhikā musalā sarvabhūtavaśaṅkarī ceti / etāścānyāśca mahādūtyaḥ anekadūtīgaṇaparivārivāritā atraiva mahāparṣanmaṇḍale sannipateyuḥ //

anekāśca dhāraṇyaḥ samādhiniṣpandaparibhāvitamānasodbhavā duṣṭasattvanigrahadaṇḍamāyādayitāḥ tadyathā - vajrānalapramohanī dhāraṇī meruśikharakūṭāgāradhāriṇī ratnaśikharakūṭāgāradharaṇindharā sukūṭā bahukūṭā puṣpakūṭā daṇḍadhāriṇī nigrahadhāraṇī ākarṣaṇadhāriṇī (Vaidya 9) keyūrā keyūravatī dhvajāgrakeyūrā ratnāgrakeyūrā lokāgrakeyūrā patāgrakeyūrā viparivartā lokāvartā sahasrāvartā vivasvāvartā sarvabhūtāvartā ketuvatī ratnavatī maṇiratnacūḍā boddhyagā balavatī anantaketu samantaketu ratnaketu vikhyātaketu sarvabhūtaketu ajiravatī asvarā sunirmalā ṣaṇmukhā vimalā lokākhyā ceti / etāścānyāścānekadhāraṇīśatasahasrakoṭīparivāritā tatraiva mahāparṣanmaṇḍale sannipateyuḥ / anantabuddhādhiṣṭhānamahābodhisattvasamādhyādhiṣṭhānaṃ ca //

atha buddhakṣetravivarjitapratyekabuddhā bhagavanto khaḍgaviṣāṇakalpāvanacāriṇaśca sasattvānāmarthaṃ kurvantastūṣṇīmbhāvānadhivāsanadharmanetrīsamprakāśayantaḥ saṃsārānuvartina sadā khinnamānasā mahākaruṇāvarjitasantānaḥ kevalacittavāsanāparibhāvitabodhicittapūrvodbhāvitaparibhāvitacetanā ekabhūmi dvibhūmi tribhūmiryāvadaṣṭamī bodhisattvabhūminivartitamānasaḥ khinnamānaso saṃsārabhayabhīravaḥ, te'pi na mahāparṣanmaṇḍalaṃ sannipateyuḥ / tadyathā - gandhamādahaḥ simantāyatana samantaprabha candana kāla upakāla nemi upanemi riṣṭa upariṣṭa upāriṣṭa pārśva supārśva dundubhi upadundubhi lokākhya lokaprabha jayanta areṇu reṇu upareṇu aṃśa upāṃśa cihna sucihna dinakara sukara prabhāvanta prabhākara lokakara viśruta suśruta sukānta sudhānta sudānta adantānta bhavānta sitaketu jihmaketu ketu upaketu tathya padmahara padmasambhava svayambhu adbhuta manoja manasa mahendukūṭākhya kumbhasakalākhya makara upakara śānta śāntamānasa varma upavarma vairocana kusuma sulīla śreyam badyaharāntaka duḥprasaha kanaka vimalaketu soma susoma suṣeṇa sucīrṇa śukra kratu iṣṭa upendra vasuśceti / etaiścānyaiḥ pratyekabuddhakoṭīniyutaśatasahasrācintyātulyā praṇihitadharmadhātugaganasvabhāvaniḥprapaṃcasaṃskṛtamadhyayānapraviṣṭanirdiṣṭapratiṣṭhitaiḥ sārdhaṃ bhagavān śākyamuniḥ pratiṣṭhātunanayapratighāpagatairviharati sma //

mahāśrāvakasaṅghena ca sārghamanekaśrāvakaśatasahasrakoṭīparivāraiḥ / tadyathā - mahākāśyapa nadīkāśyapa gayākāśyapa duravikṣokāśyapa bharadvāja viṇḍola maudgalyāyana mahāmaudgalyāyana śāriputra mahāsāriputra subhūti mahāsubhūti gavāmpati kātyāyana mahākātyāyana upāli bhadrika kaphiṇananda ānanda sundarananda lokabhūta anantabhūta varṇaka upavarṇaka nandika upanandika aniruddha pūrṇa supūrṇa upapūrṇa tiṣya punarvasu rūha raurava kuru pañcika upapañcika kāla sukāla devala rāhula harita upaharita dhyāyi nandi dhyāyika upāyi upayāyika śreyasaka dravyo mallaputraḥ upadravyaḥ upetaḥ khaṇḍaḥ tiṣya mahātiṣya samantatiṣya āhvayanayasoda yasika dhanika dhanavarṇa upadhanika pilindavaśa pippala kimphala upaphala anantaphala saphala kumāra kumārakāśyapa mahoda ṣoḍaśavartikā nanda upananda jihva jihma jitapāśa maheṣvāsa vātsīka kurukulla upakurukulla koṭīkarṇa śramaṇa śroṇīparāntaka gāṅgeyaka girikarṇika koṭikarṇika vārṣika jeta sujeta śrīgupta lokagupta gurugupta guruka dyotīrasa sanaka ḍimbhaka upaḍimbhi visakoṭika anāthada upartana vivartana unmattaka dyota samanta bhaddali suprabuddha svāgata (Vaidya 10) upāgata lohāgata duḥkhānta bhadrakalpika mahābhadrika arthacara pitāmaha gatika puṣpamāla puṣpakāśikha upakāśika mahauṣadha mahojaska mahoja anurādhamahaujaska mahoja anurādha rādhaka rāsika subrahma suśobhana suloka samāgama mitaśceti / etaiścānyaiśca manantadharmadhātuvimuktirasarasajñaiḥ triyānasamavasaraṇakaraṇīyasayānasamanuprāptaiḥ saṃsārapalāyibhiḥ trimokṣadhyānadhyāyibhiḥ caturbāhuvihāra īrṣyāpathasampannaiḥ susamāhitaiḥ sūpasampannaiḥ anayapraviṣṭanirvāṇadhātusamavaśaraṇasamatāniḥprapaṃcabhiḥ sārdhaṃ tanmahāparṣanmaṇḍalaṃ taṃ ca bhagavantaṃ śākyamuniṃ trirantasthānavasthita / daśabhūmyānantaraṃ te'pi tatra niṣaṇṇabhūvam //

anekaiśca mahāśrāvikāsamavaśaraṇanirvāṇadhātusamanupraviṣṭābhiḥ asaṃskṛtayāvamānayānāvalambibhiḥ śuddhābhirvītarāgābhiḥ samantadyotisamanuprāptābhiḥ, dakṣiṇīyakṣetraguṇādhānaviśodhibhiḥ sattvasāramaṇḍabhūtābhiḥ lokāgrādhipatībhiḥ pūjyadevamanuṣyapuṇyakṣetradvipadacatuṣpadabahupada apada sarvasattvāgrādhipatībhiḥ tadyathā - yaśodharā yaśodā mahāprajāpatī prajāpatī sujātā nandā sthūlanandā sunandā dhyāyinī sundarī anantā viśākhā manorathā jayavatī vīrā upavīrā devatā sudevatā āśritā śriyā pravarā pramuditā priyaṃvadā rohiṇī dhṛtarāṣṭrā dhṛtā svāmikā sampadā vapuṣā śuddhā premā jaṭā upajaṭā samantajaṭā bhavāntikā bhāvatī manojavā keśavā viṣṇulāṃ viṣṇuvatī sumanā bahumatā śreyasī duḥkhāntā karmadā ka + + + + + + + vasudā dharmadā narmadā tāmrā sutāmrā kīrtivatī manovatī prahasitā tribhavāntā trimalāntā duḥkhaśāyikā nirvīṇā triparṇā padmavarṇā padmāvatī padmaprabhā padmā padmāvatī triparṇī saptavarṇī utpalavarṇā ceti / etāścānyāśca mahāsthaviṣṭhā mahāśrāvikā bhagavataḥ pādamūlaṃ vandanāya upasaṅkrāntāḥ / etā eva mahāpaeṣanmaṇḍalaṃ mahābodhisattvavikurvaṇaṃ prabhāvayitukāmāḥ sannipatitāḥ sanniṣaṇṇā abhuvam / dharmaśravaṇāya mantracaryārthanirhāramudyotayitukāmā bhūvam //

atha bhagavān śākyamunistaṃ sarvāvantaṃ parṣanmaṇḍalamavalokya śuddhādhyāsayaḥ abhāvasvabhāvagaganasvabhāvatriparvasamatikramaṇaṃ sattvadhātuṃ viditvā mañjuśriyaṃ kumārabhūtamāmantrayate sma / samanvāhara tvaṃ mañjuśrīḥ sattvārthacaryaṃ prati yathāśayābhinandanepsitakarmaphalaśraddhāsamanvāgamamantracaryārthasamprāpaṇaṃ nāmāmadharmapadakarmapadaṃ śāntipadaṃ mokṣapadaṃ kalpanirhāraṃ nirvikalpasamatāprāpaṇaṃ daśatathāgatabalasamantabalasabalaṃ mārabalābhivarddhanaṃ nāma bodhisattvasamādhiṃ bhāvayatha //

atha mañjuśrīḥ kumārabhūtaḥ samanantarabhāvitaṃ bhagavatā samāpadyate sma / samanantarasamāpannasya mañjuśriyaḥ kumārabhūtasya yatheyaṃ trisāhasramahāsāhasro lokadhāturanekalokadhātuśatasahasraparamāṇurajaḥsamāṃ trisāhasramahāsāhasrāṃ lokadhātuṃ samprakampya mahatāvabhāsenāvabhāsya ca svakaṃ śuddhibalādhānaṃ darśayate sma / svāni ca mantrapadāni bhāṣate sma /

namaḥ samantabuddhānām / abhāvasvabhāvasamudgatānām / namaḥ pratyekabuddhaddhāryaśrāvakāṇām / namo bodhisattvānāṃ daśabhūmipratiṣṭhiteśvarāṇāṃ bodhisattvānāṃ mahāsattvānām / tadyathā - uṃ (Vaidya 11) khakha khāhikhāhi duṣṭasattvadamaka / asimusalaparaśupāśahasta caturbhuja caturmukha ṣaṭcaraṇa gaccha gaccha mahāvighnaghātaka vikṛtānana sarvabhūtabhayaṅkara aṭṭahāsanādine vyāghracarmanivasana kuru kuru sarvakarmāṃ / chinda chinda sarvamantrān / bhinda bhinda paramudrām / ākarṣaya ākarṣaya sarvamudrām / nirmatha nirmatha sarvaduṣṭān / praveśaya praveśaya maṇḍalamadhye / vaivasvatāntakara kuru kuru mama kāryam / dahadaha paṃcapaca vilamva vilamva samayamanusmara hūṃ hūṃ phaṭ phaṭ / sphoṭaya sphoṭaya sarvāśāpāripūraka he he bhagavan kiṃ cirāyasi mama sarvārthān sādhaya svāhā //

eṣa bhagavato mañjuśriyasya mahākrodharājā yamāntako nāma yamarājāmapi ghātayati / ānayati / kiṃ punaranyasattvam / samanantarabhāṣite mahākrodharāje bhagavataḥ samīpaṃ sarvasattvā upasaṅkramante ārtā bhītāstrastā udvignamanaso bhinnahṛdayāḥ / nānyaccharaṇam / nānyat trāṇam / nānyat parāyaṇam / varjayitvā tu buddhaṃ bhagavantaṃ mañjuśriyaṃ ca kumārabhūtam / atha ye kecid pṛthivīcarā jalecarāḥ khagacarāḥ sthāvarajaṅgamāśca jarāyujāṇḍajasaṃsvedaja upapādukasattvasaṅkhyātāḥ, te'pi tatkṣaṇatanmuhūrtenānantāparyanteṣu lokadhātuṣu sthitā ityūrdhvamadhastiryag dikṣu vidikṣu nilīnāstatkṣaṇaṃ mahākrodharājena svayamapohya nītāḥ / ayaṃ ca krodharājā, avītarāgasya purato na japtavyaḥ / yat kāraṇaṃ so'pi mriyate śuṣyate / samayamadhiṣṭhāya buddhapratimāyāgrataḥ + + + + + + + mañjuśriyo kumārabhūtasyāgrato japtavyaḥ / anyakarmanimittaṃ yatra tatra na paṭhitavyaḥ / kāraṇaṃ mahotpādamahotsanna ātmopaghātāya bhavatīti / paramakāruṇika hi buddhā bhagavanto bodhisattvāśca mahāsattvāśca kevalaṃ nu sarvajñajñāna + + + + + + + + sampratiṣṭhāpanaḥaśeṣasattvadhātunirvāṇābhisamprāpaṇā āśāsitaśāsanaḥ trimātrasaṃyojanaḥ triratnavaṃśānupacchedamantracaryādīpanaḥ mahākaruṇāprabhāvaniṣyandena cetasā mārabalābhibhavana mahāvighnanāśana duṣṭarājñā nivāraṇa ātmabalābhibhavana parabalanivāraṇastobhana pātana nāśana śāsana ucchoṣaṇa toṣaṇa svamantracaryāprakāśana āyurārogyaiśvaryābhivarddhanataḥ kṣiprakāryān sādhayataḥ, mahāmaitryā mahākaruṇā mahopekṣā mahāmuditāsadyagataḥ tannimittahetuṃ sarvatarkāvitarkāpagatena cetasā bhāṣate sma //

atha te nāgā mahānāgā yakṣā mahāyakṣā rākṣasā mahārākṣasāḥ piśācā mahāpiśācāḥ pūtanā mahāpūtanāḥ kaṭapūṭanā mahākaṭapūtanā mārutā mahāmārutāḥ kūṣmāṇḍā mahākūṣmāṇḍā vyāḍā mahāvyāḍā vetāḍā mahāvetāḍā kambojā mahākambojā bhaginyo mahābhaginyo ḍākinyo mahāḍākinyaḥ cūṣakā mahācūṣakā utsārakā mahotsārakā ḍimphikā mahāḍimphikāḥ kimpakā mahākimpakā rogā mahārogāḥ mahārogā apasmārā mahāapasmārāḥ grahā mahāgrahā ākāśamātarā mahākāśamātaraḥ rūpiṇyo mahārūpiṇyaḥ krandanā mahākrandanāḥ chāyā mahācchāyā preṣakā mahāpreṣakāḥ kiṅkarā mahākiṅkarā yakṣiṇyo mahāyakṣiṇyaḥ piśācyo mahāpiśācyo jvarā mahājvarāḥ cāturthakā mahācāturthakāḥ nityajvarā viṣamajvarā sātatikā (Vaidya 12) mauhūrtikā vātikāḥ paittikāḥ śleṣmikāḥ sānnipātikā vidyā mahāvidyā siddhā mahāsiddhā yogino mahāyoginaḥ ṛṣayo mahāṛṣayaḥ kiṅkarā mahākiṅkarā mahoragā mahāmahoragā gandharvā mahāgandharvā devā mahādevā manuṣyā mahāmanuṣyā janapadayo mahājanapadayaḥ sāgarā mahāsāgarāḥ nadyo mahānadyaḥ parvatā mahāparvatāḥ nidhayo mahānidhayaḥ pṛthivyā mahāpṛthivyā vṛkṣā mahāvṛkṣāḥ pakṣiṇyo mahāpakṣiṇyo rājñā mahārājñā śakrā mahendrā vāsavā kratayo bhūtā viyati īśāna yamaḥ brahmā mahābrahmā vaivasvata dhanada dhṛtarāṣṭraḥ virūpākṣaḥ kuberaḥ pūrṇabhadraḥ pañcikaḥ jambhala sambhala kūṣmala hārīti harikeśa harihārīti piṅgalā priyaṅkara arthaṅkara jālandra lokendra upendra guhyaka mahāguhyaka cala capala jalacara sātata giri hemagiri mahāgiri kūtākṣa triyasiraśceti / etaiścānyaiśca mahāyakṣasenāpatibhiḥ anekayakṣakoṭīniyutaśatasahasraparivāritaistatraiva mahāparṣanmaṇḍale śuddhāvāsabhavane bodhisattvādhiṣṭhānena ṛddhibalādhānena ca sannipatitā abhūvaṃ, sanniṣaṇṇāśca dharmaśravaṇāya //

ye'pi te mahārākṣasarājānaḥ, anekarākṣasakoṭīniyutaśatasahasraparivārāḥ ānītā mahākrodharājena / tadyathā - rāvaṇa praviṇa vidrāvaṇa śaṅkukarṇa kumbha kumbhakarṇa samantakarṇa yama vibhīṣaṇa ghora sughora yakṣa yama ghaṇṭa indrajit lokajiḥ yodhanaḥ suyodhanaḥ śūlaḥ triśūlaḥ triśiraḥ anantaśiraśceti sannipatitā bhūvaṃ dharmaśravaṇāya //

ye'pi te mahāpiśācā anekakoṭīniyutaśatasahasraparivārāḥ / tadyathā - pīlu upapīlu supīlu anantapīlu manoratha amanoratha sutāya grasana sudhāma ghora ghorarūpīśceti sannipatitā abhūvaṃ dharmaśravaṇāya //

ye'pi te mahānāgarājānaḥ, anekanāgakoṭīniyutaśatasahasraparivārā ānītāḥ krodharājena, bodhisattvaṛddhibalādhānena ca / tadyathā - nanda upananda kambala upakambala vāsuki ananta takṣaka padma mahāpadma saṅkhapāla saṅkha saṅkhapāla karkoṭaka kulika akulika māṇa kalaśoda kuliśika cāṃpeya maṇināga mānabhañja dukura upadukura lakuṭa mahālakuṭa śveta śvetabhadra nīla nīlāmbuda kṣiroda apalāla sāgara upasāgaraśceti / etaiścānyaiśca mahānāgarājanaiḥ, anekaśatasahasramahānāgaparivāritaistanmahāparṣanmaṇḍalaṃ sannipatitāḥ sanniṣaṇṇā abhūvaṃ dharmaśravaṇāya //

ye'pi te ṛṣayo mahāṛṣayaḥ / tadyathā - ātreya vasiṣṭhaḥ gautama bhagīrathaḥ jahnu aṅgirasaḥ agasti pulastiḥ vyāsa kṛṣṇa kṛṣṇa gautama agni aṅgirasa jāmadagni āstīka muniḥ munivara aśvaraḥ vaiśampāyana parāśaraḥ paraśuḥ yogeśvaraḥ pippalaḥ pippalāda vālmīkaḥ mārkaṇḍaśceti / etaiścānyairmahāṛṣayai anekamahāṛṣiśatasahasraparivārāstatparṣanmaṇḍalamupajagmuḥ / bhagavantaṃ śākyamuniṃ vanditvā sanniṣaṇṇā bhūvaṃ mantracaryārthabodhisattvapiṭakaṃ śrotumanumodituṃ ca //

ye'pi te mahoragarājānaḥ, te'pi tat parṣanmaṇḍalaṃ sampraviṣṭā abhūvaṃ sanniṣaṇṇāḥ / tadyathā - bheruṇḍa bhūrūṇḍa maruṇḍa mārīca dīpa pradīpāśceti //

(Vaidya 13)
ye'pi te garuḍarājñāste'pi tat parṣanmaṇḍalaṃ sannipatitā anekaśatasahasraparivārāḥ / tadyathā - suparṇa śvetaparṇa pannaga parṇaya sujātapakṣa ajātapakṣaḥ manojava pannaganāśana vainateya vainateya bharadvāja śakuna mahāśakuna pakṣirājāśceti / te'pi tat parṣanmaṇḍalaṃ sannipateyuḥ //

ye'pi te kinnararājñaḥ anekakinnaraśatasahasraparivārāḥ te'pi taṃ parṣanmaṇḍalaṃ sannipateyuḥ / tadyathā - druma upadruma sudruma anantadruma lokadruma ledruma ghanoraska mahoraska mahojaska mahoja maharddhika viruta susvara manojña cittonmādakara unnata upekṣaka karuṇa aruṇaśceti / ete cānye ca mahākinnararājānaḥ anekakinnaraśatasahasraparivārāḥ sannipatitā abhūvaṃ dharmaśravaṇāya //

evaṃ brahmā sahāmpati mahābrahmā ābhāsvaraḥ prabhāsvaraḥ suddhābhaḥ puṇyābhaḥ aṭṭaha atapāḥ akaniṣṭhā sukaniṣṭhā lokaniṣṭhā ākiñcanyā naivakiñcanyā ākāśānantyā naivākāśānantyā sudṛśā sudarśanā sunirmitā paranirmitā śuddhāvāsā tuṣitā yāmā tṛdaśā cāturmahārājikā sadāmattā mālādhārā karoṭapāṇayaḥ vīṇātṛtīyakāḥ parvatavāsinaḥ kūṭavāsinaḥ śikharavāsinaḥ alakavāsinaḥ puravāsinaḥ vimānavāsinaḥ antarikṣacarāḥ bhūmivāsinaḥ vṛkṣavāsinaḥ gṛhavāsinaḥ / evaṃ dānavendrāḥ - pralhāda bali rāhu vemacitti sucitti kṣemaciti devacitti rāhu bāhupramukhāḥ anekadānavakoṭīśatasahasraparivārāḥ vicitragatayo vicitrārthāḥ surayodhirno'surāḥ, te'pi tat parṣanmaṇḍalaṃ sannipateyuḥ / buddhādhiṣṭhānena bodhisattvavikurvaṇaṃ draṣṭu vandituṃ paryupāsitum //

ye'pi te grahā mahāgrahā lokārthakarā antarikṣacarāḥ / tadyathā - āditya soma aṅgāraka budha bṛhaspati śukra śaniścara rāhu kampa ketu aśani nirghāt tāra dhvaja ghora dhrūmra vajra ṛkṣa vṛṣṭi upavṛṣṭi naṣṭārka nirnaṣṭa haśānta māṣṭi ṛṣṭi tuṣṭi lokānta kṣaya vinipāta āpāta tarka mastaka yugānta śmaśāna piśita raudra śveta abhija abhijata maitra śaṅku triśaṅku lūtha raudrakaḥ kratunāśana balavāṃ ghora aruṇa vihasita mārṣṭi skanda sanat upasanat kumārakrīḍana hasana prahasana nartapaka nartaka khaja virupaśceti / ityete mahāgrahāḥ te'pi tat parṣanmaṇḍalamanekaśatasahasraparivṛttāḥ buddhādhiṣṭhānena tasmiṃ śuddhāvāsabhavane sannipatitā abhūvaṃ sanniṣaṇṇāḥ //

atha ye nakṣatrāḥ khagānucāriṇaḥ anekanakṣatraśatasahasraparivāritāḥ / tadyathā - aśvinī bharaṇī kṛttikā rohiṇī mṛgaśirā ārdra punarvasū puṇya āśleṣā maghā ubhe phalgunī hastā citrā svāti viśākhā anurādhā jyeṣṭhā mūlā ubhau āṣaḍhau śravaṇā dhaniṣṭhā śatabhiṣā ubhau bhadrapadau revatī devatī prabhijā punarṇavā jyotī aṅgirasā nakṣatrikā ubhau phalguphalguvatī lokapravarā pravarāṇikā śreyasī lokamātā īrā ūhā vahā arthavatī asārthā ceti / ityete nakṣatrarājñaḥ tasmiṃ śuddhāvāsabhavane anekanakṣatraśatasahasraparivāritāḥ tāstasmin mahāparṣanmaṇḍalasannipāte buddhādhiṣṭhānena sannipatitāḥ sanniṣaṇṇā abhūvam //

(Vaidya 14)
ṣaṭtṛṃśad rāśayaḥ tadyathā - meṣa vṛṣabha mithuna karkaṭaka siṃha kanya tula vṛścika dhanu makara kumbha mīna vānara upakumbha bhṛñjāra khaḍga kuñjara mahiṣa deva manuṣya śakuna gandharva lokasatvajita ugrateja jyotsna chāya pṛthivī tama raja uparaja duḥkha sukha mokṣaṃ bodhi pratyeka śrāvaka naraka vidyādhara mahoja mahojaska tiryakpreta asurapiśita piśāca yakṣarākṣasa sarvabhūmita bhūtika nimnaga ūrdhvaga tiryaga vikasita dhyānaga yogapratiṣṭha uttama madhyama adhamaśceti / ityete mahārāśyaḥ anekarāśiśatasahasrarāśiparivāritāḥ, yena śuddhāvāsabhavanaṃ, yena ca mahāparṣatsannipātamaṇḍalaṃ, tenopajagmuḥ / upetya bhagavataścaraṇayornipatya svakasvakeṣu ca sthāneṣu sanniṣaṇṇā bhūvam //

ye'pi te mahāyakṣiṇyaḥ, anekayakṣiṇīśatasahasraparivṛtāḥ / tadyathā - sulocanā subhrū sukeśā susvarā sumatī vasumatī citrākṣī pūrāṃśā guhyakā suguhyakā mekhalā sumekhalā padmoccā abhayā jayā vijayā revatikā keśinī keśāntā anilā manoharā manovatī kusumāvatī kusumapuravāsinī piṅgalā hārītī vīramatī vīrā suvīrā sughorā ghoravatī sura sundarī surasā guhyottamārī vatavāsinī aśokā andhārasundarī ālokasundarī prabhāvatī atiśayavatī rūpavatī surūpā asitā saumyā kāṇā menā nandinī upanandinī lokāntarā ceti / ityete mahāyakṣiṇyo anekayakṣiṇīśatasahasraparivārāḥ tanmahāparṣanmaṇḍalaṃ dūrata eva bhagavantaṃ śākyamuniṃ namastantyaḥ sthitā bhūvam //

ye'pi te mahāpiśācyaḥ, anekapiśācinīśatasahasraparivṛtāḥ, te'pi taṃ bhagavantaṃ śākyamuniṃ namasyantyaḥ sannipateyuḥ / tadyathā - maṇḍitikā pāṃsupiśācī ulkāpiśācī jvālāpiśācī bhasmodgirā piśitāśinī durdharā bhrāmarī mohanī tarjanī rohiṇikā govāhiṇikā lokāntikā bhasmāntikā pīluvatī bahulavatī bahula durdāntā dhaṇā cihnitikā dhūmāntikā dhūmā sudhūmā ceti / ityetā mahāpiśācyaḥ, anekapiśācīśatasahasraparivāritāḥ, te'pi tanmahāparṣatsannipātamaṇḍalaṃ sampraviṣṭā bhūvam //

ye'pi te mātarā mahāmātarāḥ lokamanucarantiḥ; satvaviheṭhikā balimālyopahāriśca / tadyathā - brahmāṇī māheśvarī vaiṣṇavī kaumārī cāmuṇḍā vārāhī aindrī yāmyā āgneyā vaivasvatī lokāntakarī vāruṇī aiśānī vāyavyā paraprāṇaharā sukhamaṇḍitikā śakunī mahāśakunī pūtanā kaṭapūtanā skandā ceti / ityete mahāmātarā anekamātaraśatasahasraparivārāḥ; te'pi taṃ mahāparṣanmaṇḍalaṃ namo buddhāyeti vācamudīrayantyaḥ sthitā abhūvam //

evamanekaśatasahasramanuṣyā manuṣyasattvāsattvayāvadīdevīcirmahānarakaṃ, yāvacca bhagavāgraṃ, atrāntare sarvagaganatalaṃ sphuṭamabhūt / sattvanikāye na ca kasyacit prāṇino virodho'bhūt / buddhādhiṣṭhānena ca bodhisattvasaṅghālaṅkāreṇa ca sarva eva sattvā mūrdhāpasthitaṃ buddhaṃ bhagavantaṃ mañjuśriyaṃ kumārabhūtaṃ sampaśyate sma //

(Vaidya 15)
atha bhagavān śākyamuniḥ sarvāvantaṃ lokadhātuṃ buddhacakṣuṣā samavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / bhāṣa bhāṣa tvaṃ śuddhasattva mantracaryārthaviniścayasamādhipaṭalavisaraṃ bodhisattvapiṭakaṃ yasyedānīṃ kālaṃ manyase //

atha mañjuśrīḥ kumārabhūtaḥ bhagavatā śākyamuninā kṛtābhyanujñātaḥ gaganasvabhāvavyūhālaṅkāraṃ vajrasaṃhatakaṭhinasantānavyūhālaṅkāraṃ nāma samādhiṃ samāpadyate / samanantarasamāpannasya mañjuśriyaḥ kumārabhūtasya taṃ śuddhāvāsabhavanaṃ anekayojanaśatasahasravistīrṇaṃ vajramayamadhitiṣṭhate sma / yatra te anekayakṣarākṣasagandharvamarutapiśācaḥ saṃkṣepataḥ sarvasattvadhātubodhisattvādhiṣṭhānena tasmin vimāne vajramaṇiratnaprakhye sampratiṣṭhitāḥ sanniṣaṇṇā bhūvaṃ anyonyamaviheṭhakāḥ / atha mañjuśrīḥ kumārabhūtastanmahāparṣannipātaṃ viditvā yamāntakaṃ krodharājamāmantrayate sma / bho bho mahākrodharāja sarvabuddhabodhisattvanirghātaḥ evaṃ mahāparṣatsannipātamaṇḍalaṃ sarvasattvānāṃ ca rakṣa rakṣa vaśamānaya / duṣṭān dama / saumyān bodhaya / aprasannāṃ prasādaya / yāvadahaṃ svamantracaryānuvarttanaṃ bodhisattvapiṭakaṃ vaipulyamantracaryāmaṇḍalavidhānaṃ bhāṣiṣye / tāvadetāṃ bahirgatvā rakṣaya //

evamuktastu mahākrodharājā ājñāṃ pratīkṣya mahāvikṛtarūpī niryayuḥ sarvasattvān rakṣaṇāya śāsanāya samantāt parṣanmaṇḍalaṃ yamāntakaḥ krodharājā anekakrodhaśatasahasraparivārito samantāttaṃ caturdikṣu ityūrdhvamadhastiryag ghoraṃ ca nādaṃ pramuñcamānaḥ sthito'bhūt //

atha te sarvāḥ saumyāḥ sumanaskāḥ saṃvṛttāḥ ājñāṃ nollaṅghayanti / evaṃ ca śabdaṃ śṛṇvanti yo hyetaṃ samayamatikramet, sa tavāsya sphuṭo mūrdhnā ajakasyeva mañjarīti / bodhisattvādhiṣṭhānaṃ ca tat //

atha mañjuśrīḥ kumārabhūtaḥ svamantracaryārthadharmapadaṃ bhāṣate sma / ekena dharmeṇa samanvāgatasya bodhisattvasya mahāsattvasya mantrāḥ siddhiṃ gaccheyuḥ / katamainekena? yaduta sarvadharmāṇāṃ niḥprapañcākārataḥ samanupaśyatā / dvābhyāṃ dharmābhyāṃ pratiṣṭhitasya bodhisattvasya mantrāḥ siddhiṃ gaccheyuḥ / katamābhyāṃ dvābhyāṃ, bodhicittāparityāgitā sarvasattvasamatā ca / trayābhyāṃ dharmābhyāṃ svamantracaryārthanirdeśapāripūriṃ gacchanti / katamābhyāṃ trayābhyāṃ, sarvasattvāparityāgitā bodhisattvaśīlasaṃvarārakṣaṇatayā svamantrāparityāgitā ca / caturbhiḥ dharmaiḥ samanvāgatasya prathamacittotpādikasya bodhisattvasya mantrāṃ siddhiṃ gaccheyuḥ / katamaiścaturbhiḥ, svamantrāparityāgitā paramantrānupacchedanatā sarvasattvamaitryopasaṃharaṇatā mahākaruṇābhāvitacetanatā ca / imaiścaturbhiḥ dharmaiḥ samanvāgatasya prathamacittotpādakasya bodhisattvasya mantrāḥ siddhiṃ gaccheyuḥ / yaṃdharmāṃ bodhisattvasya piṭakasamavaśaraṇatā mantracaryābhinirhāraṃ bodhipūriṃ gaccheyuḥ / katame pañca / viviktadeśasevanatā, parasattvādveṣaṇatā, laukikamantrānirīkṣaṇatā, śīlaśrutacāritrasthāpanatā ca / ime pañca dharmāḥ mantracaryārthapāripūriṃ gaccheyuḥ / ṣaṭ dharmā mantracaryārthapāripūriṃ gaccheyuḥ / katame ṣaṭ / triratnaprasādānupacchedanatā, bodhisattvaprasādānupacchedanatā, laukikalokottaramantrānindanatā, (Vaidya 16) niḥprapañcadharmadhātudambha natā, gambhīrapadārthamahāyānasūtrānta apratikṣepaṇatā, akhinnamānasatā, mantracaryāparyeṣṭiḥ kuśalapakṣe aparihānatā / ime ṣaṭ dharmā vidyācaryāmantrasiddhiṃ samavaśaraṇatāṃ gacchanti / sapta dharmā vidyāsādhanakālaupayikamantracaryānupraveśanatāṃ gacchanti / katame sapta / gambhīranayaḥ, prajñāpāramitā bhāvanā paṭhanadeśanasvādhyāyanalikhanabodhisattvacaryāvimuktiḥ kāladeśaniyamajapahomamaunatapaavilambitagatimatismṛtiprajñādhṛti adhivāsavataḥ bodhisattvasambhāramahāyānadharmanayasampraveśanataḥ svamantramantrākarṣaṇarakṣaṇasādhanakriyākauśalataḥ mahākaruṇā mahāmaitrī mahopekṣā mahāmuditā pāramitābhāvavataḥ niḥprapañcasattvadhātudharmadhātutathatāsamavasaraṇataḥ dvayākārasarvajñajñānaparigaveṣaṇataḥ sarvasattvāparityāgaḥ hīnayānāspṛhaṇataśca / ime sapta dharmā vidyāvidyāmantrasiddhiṃ pāripūratāṃ gacchanti / katame adṛṣṭadṛṣṭādṛṣṭaphalaśraddhā kautukajiṃjñāsata apicikitsā aṣṭadharmāvidyāmantracaryārthasiddhiṃ samavasaraṇatāṃ gacchanti / bodhisattvaprasādasaphalaśuddhivikurvaṇataḥ aviparītamantragrahaṇagurugauravataḥ buddhabodhisattvamantratantra ācāryopadeśagrahaṇa avisaṃvādanasarvasvaparityāgataḥ siddhakṣetrasthānāsthānasvapnadarśanakauśalaprakāśanataḥ vigatamātsaryamalamakhilastyānamiddhavīryārambhasatatabuddhabodhisattvātmānaniryātanataḥ saṃkṣepataḥ atṛptakuśalamūlamahāsannāhaprannaddhaḥ sarvavighnān prahartukāmaḥ bodhimaṇḍakramaṇamahābhogapratikāṃkṣaṇamaheśākhyayātmabhāvataḥ maheśākhyapudgalasamavadhānāvirahitakalyāṇamitramañjuśrīkumārabhūtabodhisattvasamavadhānataśca / ime aṣṭa dharmā mantracaryārthasiddhiṃ samavaśaraṇatāṃ ca gacchanti / saṃkṣepataḥ mārṣā avirahitabodhicittasya ratnatrayāvimuktasya paramaduḥśīlasyāpi akhinnamānamānasaḥ satatābhiyuktasya madīyamantrapaṭalavisara anantādbhutabodhisattvacaryāniṣyanditamānasodgataṃ sidhyateti / nānyathā ca gantavyam / avikalpamānaso bhūtvā jijñāsanahetorapi sādhanīyamiti //

atha sarvāvatī parṣat sabuddhabodhisattvapratyekabuddhāryaśrāvakādhiṣṭhitā evaṃ vācamudīrayantaḥ, sādhu sādhu bho jinaputra vicitramantracaryārthakriyādharmanayapraveśānuvartinī dharmadeśanāsudeśitā sarvasattvānāmarthāya aho kumārabhūta mañjuśrīḥ vicitradharmadeśanānuvartinī mantracaryānukūlā subhāṣitā / yo hi kaścit mahārājñaḥ imaṃ sannipātaparivartaṃ vācayiṣyati, dhārayiṣyati, manasi kariṣyati, saṅgrāme vāgrataḥ hastimāropya sthāpayiṣyati, vividhairvā puṣpadhūpagandhavilepanaiḥ pūjayiṣyati, pratyarthikānāṃ pratyamitrāṇāṃ vaśamānayiṣyāmaḥ / parabalasenābhaṅgaṃ kariṣyāmaḥ / pustakalikhitaṃ kṛtvā svagṛhe sthāpayiṣyati, tasya kulaputrasya kuladuhiturvā mahārājñasya mahārājñīya bhikṣurvā bhikṣaṇyā , upāsikasya upāsikāyā , mahārakṣāṃ mahābhogatāṃ, dīrghāyuṣmatāṃ, āyurārogyatāṃ, satatabhogābhivardhanatāṃ, kariṣyāmīti //

evamuktastu sarvāvatī parṣat tūṣṇīmabhūt //

mahāyānamantracaryānirdeśyamahākalpāt mañjuśrīkumārabhūtabodhisattvavikurvaṇapaṭalavisarāt mūlakalpāt prathamaḥ sannipātaparivartaḥ //

__________________________________________________________


(Vaidya 17)
Like what you read? Consider supporting this website: