Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 3 - tṛtīyaḥ parivartaḥ

Atha tṛtīyaḥ parivartaḥ / (maṇḍalavidhānaparivarta)

atha khalu mañjuśrīḥ kumārabhūtaḥ punarapi taṃ śuddhāvāsabhavanamavalokya tāṃ mahāparṣanmaṇḍalasannipatitāṃ sarvabuddhabodhisattvāṃ praṇamya, ekākṣaraṃ paramaguhyaṃ sarvaviṣaghātasarvakarmikaṃ ca mantraṃ svamaṇḍalasādhanaupayikaṃ sarvakṣudrakarmeṣu copayojyaṃ bhāṣate sma / katamaṃ ca tat / namaḥ samantabuddhānām / tadyathā - jaḥ / eṣa samārṣā sārvabhūtagaṇāśca asyaiva mantramekākṣarasya dvitīyaṃ maṇḍalavidhānaṃ saṃkṣepato yojyam / aṣṭahastaṃ caturhastaṃ bhūpradeśaṃ saṃśodhya pañcaraṅgikaireva cūrṇaiḥ svayaṃ likhitavyam / na paraiḥ / yatra tatra na cātra doṣaḥ / samaṃ caturasraṃ trimaṇḍalopaśobhitaṃ pañcaśikhāṃ mahāmudrāṃ prathamaṃ ca tāvallikhet / bhagavato mañjuśriyaḥ utpalamudrāṃ daṃṣṭrāmudrāṃ vatkramudrāṃ yaṣṭimudrāṃ ca / ete mudrā abhyantaramaṇḍalapūrvadigbhāge ālikhitavyāḥ / tataḥ padmavajra utpaladhvajapatākacchatratoraṇarathakuñjara aśvabalīvardamahiṣasvastikamayūra ajameṣapuruṣakumārarūpī bahirdvāramūle ālikhitavyaḥ / yathānupūrvataḥ paṅkti āśritā ālekhyāḥ trimaṇḍalāśritā evaṃ kāryāḥ syuriti //

tato ekākṣareṇaiva mantreṇa pūrvadakṣiṇe digbhāge agnikāryaṃ kāeyam / apāmārgasamidhānāṃ dadhimadhughṛtāktānāṃ aṣṭaśataṃ hotavyam / tataḥ puṣpairarghyo deyaḥ / ekākṣareṇaiva mantreṇa balinivedyapradīpa yathepsitaṃ dātavyam / dhūpaṃ , āhvānanavisarjanaṃ kuryāditi //

tataḥ praveśayed rājyakāmaṃ nagaramadhye ālikhet / bhegakāmaṃ vaṭavṛkṣasamīpe, putrakāmaṃ putrañjīvakavṛkṣasamīpe, anapatnīkaṃ hastyaśvakāmaṃ kuñjaraśālāyāṃ vājiśālāyāṃ , daṣṭakaṃ mahāhrade nāgāyatane , cāturthakanityajvarasarvajvareṣu ca ekaliṅge grāmadakṣiṇadiśe , rākṣasagṛhītaṃ śmaśāne śūnyagrahe , piśācagṛhītaṃ vibhītakavṛkṣasamīpe eraṇḍavṛkṣasamīpe , mātarasarvagṛhīteṣu catuḥpatheṣu mṛtakasūtakagṛhasamīpe , brahmarākṣasagṛhītaṃ tālavṛkṣe śleṣmātakavṛkṣe , garadattakaṃ ekākṣareṇaiva mantreṇaiva udakaṃ saptābhimantritaṃ kṛtvā tatraiva maṇḍalamadhye pātayitavyaḥ mucyate //

evaṃ striyāyā puruṣasya yaśorthinaṃ ca catvare brahmasthale ālikhitavyam / mṛtavatsāyāḥ saphale vṛkṣe kṣīravṛkṣe , śālidhānyapakakedāramadhye anapatyāyā likhitavyam / vividhatrogastrīkṛtānyaduṣṭataḥ pratarādiṣu mahārogaspṛṣṭāsu, rakṣoghnaṃ nadīpuline kūle parvatāgre cābhilekhyam / sarvarogeṣu sarvataḥ / ḍākinīkṛtānyapi brahmapālikāyāṃ śūnyaveśma ekāntasthāna nimnapradeśe / evaṃ sarvakarmeṣu ardharātre madhyāhne sarvakālamabhilikhitavyam / tenaivaikākṣaramantreṇa puṣpairarghyaṃ dattvā visarjya ca maṇḍalaṃ udakena plāvayitavyam / sarvaglānānāṃ mahatī rakṣā kṛtā bhavati //

mucyate sarvarogebhyo īpsitamarthaṃ ca sampadyante /
aputro labhate putraṃ durbhagaḥ subhago bhavet // verse 3.1 //
daridro labhate arthāṃ darśanādeva maṇḍalam /
striyasya puruṣasyāpi śrāddhasyāpi kalpataḥ /
yatheṣṭavividhākārāṃ prāpnuyāt sampadāṃ sadā // verse 3.2 //

iti bodhisattvapaṭalavisarā mañjuśrīkumārabhūtamūlakalpāt tṛtīyo maṇḍalavidhānaparivartaḥ //

__________________________________________________________



(Vaidya 38)
Like what you read? Consider supporting this website: