Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 11 - ekādaśaḥ paṭalavisaraḥ

Athaikādaśaḥ paṭalavisaraḥ /

atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ tvadīyeṃ madhyamaṃ paṭavidhānaṃ madhyamakarmopayikasādhanavidhiḥ samāsato tāṃ bhāṣiṣye / taṃ śṛṇu / sādhu ca suṣṭhu ca manasi kuru / bhāṣiṣye / atha khalu mañjuśrīḥ kumārabhūto bhagavantamevamāhaḥ - tad vadatu bhagavāṃ lokānukampako śāstā sarvasattvahite rataḥ / yasyedānīṃ kālaṃ manyase / asmākamanukampārthamanāgatānāṃ ca janatāmavekṣya /

evamukte bhagavāṃ mañjuśriyā kumārabhūtena bhagavānetadavocat - śṛṇu mañjuśrīḥ ādau tāvad śīlavrataśaucācāraniyamajapahomadhyānavidhiṃ yatra pratiṣṭhitā sarvamantracaryāsādhanakarmāṇyavandhyāni bhavanti saphalāni / āśu ca sarvamantracaryāsādhanakarmānyavandhyāni bhavanti saphalāni / āśu ca sarvamantraprayogāni siddhiṃ gacchanti / katamaṃ ca tat / bhāṣiṣye'haṃ śṛṇu kumāra //

ādau tāvad vidyāvrataśīlacaryāsamādānaṃ prathamata eva samādadet / prathamaṃ tāvanmaṇḍalācāryopadeśanasamayamanupraviśet / tvadīyaṃ kalparājoktaṃ vyaktaṃ medhāvinaṃ labdhvācāryābhiṣekatvaṃ śāsanābhijñaṃ kuśalaṃ vyaktaṃ dhārmikaṃ satyavādinaṃ mahotsāhaṃ kṛtajñaṃ dṛḍhasauhṛdaṃ nātivṛddhaṃ nātibālaṃ nispṛhaṃ sarvalābhasatkāreṣu brahmacāriṇaṃ kāruṇikaṃ na lobhamātreṇa bhogahetorvā anunayahetorvā na mṛṣāṃ vadate kaḥ purnarvādo svalpamātraiṇaiva lobhamohaprakāraiḥ dṛḍhapratijñā samatā sarvabhūteṣu dayāvāṃ dānaśīlaḥ kṛtapuraścaraṇaḥ tvadīyaguhyamantrānujāpī pūrvasevakṛtavidyaḥ tvadīyamaṇḍalasamanupūrvapraviṣṭaḥ lokajñaḥ vidhijñaḥ samanugrāhakaḥ kāryāvāṃ vicakṣaṇaḥ śreyasapravṛttaḥ abhīru acchambhinamamaṅkubhūtaḥ dṛḍhavīryaḥ avyādhitaḥ yena vyādhinā akarmaśīlī mahoccakulaprasūtaśceti / ebhirguṇairyukto maṇḍalācāryo bhavati //

sādhakaśca tatsamaḥ nyūno kiñcidaṅgaiḥ tādṛśaṃ maṇḍalācāryamabhyarthya prārthayet / icchāmyācāryeṇa mahābodhisattvasya kumārabhūta syāryamañjuśriyasya samayamanupraviṣṭum / tad vadatvācāryo'smākamanukampārthaṃ hitacitto dayāvāṃ / tatastena maṇḍalācāryeṇa pūrvanirdiṣṭena vidhinā śiṣyāṃ yathāpūrvaṃ parīkṣya praveśayet / pūrvavadabhiṣekaṃ dattvā, mantraṃ dadyāt / yathāvat kramaśo samayaṃ darśayet / rahasyatantramudrākarmāṇi ca prabhūtakālenaiva suparīkṣya āśayaṃ jñātvā darśayet / sarvatantramantrādiṣu karmāṇi nānyeṣāmiti vidhireṣā prakīrttitā / tataḥ śiṣyeṇa maṇḍalācāryasya yathāśaktitaḥ ācāryo yena tuṣyeta, ātmānaṃ bhogāṃśca pratipādayet / tatastena maṇḍalācāryeṇa putrasaṃjñā upasthāpayitavyā / putravat pratipattavyam / mātuśca bhogā upasaṃhartavyā iti /

tatastena sādhakena anyatamaṃ mantraṃ gṛhītvā ekāntaṃ gatvā pūrvanirdiṣṭe sthāne peyālaṃ taireva mantraiḥ āhvānanavisarjanapradīpagandhadhūpabalinivedyaṃ maṇḍaloktena vidhinā vistareṇa karttavyam / āhūya arghamāsanaṃ dattvā trisandhyā trisnāyī tricailaparivartī jāpaṃ (Vaidya 67) kuryāt pratyahaṃ tatra sandhyākālaṃ nāma rātryantāt prabhṛti yāvad yugamātrādityodayam / atrāntare prathamaṃ sandhyamucyate / madhyandine ca āditye ubhayānte yugamātraṃ pramāṇaṃ vyomni sanniśritaṃ ravimaṇḍalaṃ madhyaṃ sandhyamucyate / astamanakāle ca yugamātraśeṣaṃ tritīyaṃ sandhyamucyata iti //

śīlavratasamāyuktamācāryaṃ dakṣapaṇḍitam /
mahākuloccaprasūtaṃ ca dṛḍhavīryaṃ tu sarvataḥ // verse 11.1 //
mantratantrābhiyuktaṃ ca sarvakāryeṣu dakṣadhīḥ /
sūkṣmo nipuṇamantrajñaḥ dharmadhātudharo sadā // verse 11.2 //
mahotsāhī ca tejasvī lokadharmānupekṣiṇaḥ /
śrāddho munivaradharmo'smiṃ laukikānāṃ tu varjitāḥ // verse 11.3 //
kṛtajāpī vivekajño pūrvasevānusevinaḥ /
mantrajño mañjughoṣasya dṛṣṭapratyayatatparaḥ // verse 11.4 //
laukikānāṃ prayogajño mantrāṇāṃ buddhabhāṣitām /
kṛtarakṣo dṛḍhasthāmo śaucācārarataḥ sadā // verse 11.5 //
buddhopadeśitaṃ mārgamanuvarttī ca sarvataḥ /
udyukto mantrajāpe'smiṃ praśaste jinavarṇite // verse 11.6 //
dṛṣṭakarmaphale nityaṃ paralokeṃ tathaiva ca /
bhīruḥ syāt sarvapāpānāmaṇumātraṃ tathaiva ca /
śucirdakṣonyanalasaḥ meghāvī priyadarśanaḥ // verse 11.7 //
daśabalaiḥ kathitā mantrāstathaiva jinasūnubhiḥ /
laukikā ye ca mantrā vai vajrāntakulayorapi /
teṣāṃ kṛtaśramo nityaṃ granthaśāstrārthadhārakāḥ // verse 11.8 //
avyādhito naśaktiṣṭho jarābālyovivarjitaḥ /
siddhamantro tathārakṣo āśukārī tu sarvataḥ // verse 11.9 //
adīrghasūtrī tathā mānī iṅgitajño viśeṣataḥ /
brahmacāri mahāprajño ekākīcarasaṅgakṛt // verse 11.10 //
labdhābhiṣeko śūraśca tantre'smin mañjubhāṣite /
kṛtajāpāntakṛdyukto kṛtavidyo tathaiva ca // verse 11.11 //
mahānubhāvo lokajño gatitattvānucintakaḥ /
śreyasāyaiva prayuktaśca dātā bhūtahite rataḥ // verse 11.12 //
tathā viśiṣṭo ācāryo prārthanīyo sadā tu vai /
likhitaṃ tena mantrāṇāṃ maṇḍalaṃ siddhimarchati // verse 11.13 //
abhiṣekaṃ tu tenaivaṃ dattaṃ bhavati mahat phalam /
siddhikāmastu śiṣyairvā pūjyo'sau munivat sadā // verse 11.14 //
(Vaidya 68)
alaṅghyaṃ tasya vacanaṃ śiṣyaiḥ kartavya yatnataḥ /
bhogāstasya dātavyāḥ yathāvibhavasambhavāḥ // verse 11.15 //
svalpamātrā prabhūtā yena tuṣṭi gacchati /
kāyajīvitahetvartthaṃ cittaṃ dehaṃ yathā pituḥ // verse 11.16 //
tathaiva śiṣyo dharmajño ācāryāya dade dhanam /
prāpnuyād yaśaḥ siddhiṃ āyurārogyameva tu // verse 11.17 //
puṣkalaṃ gatimāpnoti śiṣyo pūjyastu ta gurum /
mantrāstasya ca sidhyanti vidhimārgopadarśanāt // verse 11.18 //
sevanād bhajanād teṣāṃ mānanā pūjanādapi /
tuṣyante sarvabuddhāstu tathaiva jinavarātmajāḥ // verse 11.19 //
sarve devāstu tuṣyante satkriyā tu gurau sadā /
etat kathitaṃ sarvaṃ gurūṇāṃ mantradarśinām // verse 11.20 //
samayānupraveśināṃ pūrvaṃ prathamaṃ sādhakena tu /
jano tatsamo vāpi utkṛṣṭo bhaved yadi // verse 11.21 //
nāvamanyo gururnityaṃ mekādvā adhiko'pi /
tenāpi tasya tantre'smiṃ upadeśaḥ sadā tu vai // verse 11.22 //
kartavyo mantresiddhasmai yathāsattvānudarśite /
na matsaro bhavet tatra śiṣye'smiṃ pūrvanirmite // verse 11.23 //
snehānuvartinī cakṣuḥ supratiṣṭhitadehinām /
tameva kuryācchiṣyatvaṃ ācāryā śiṣyahetavaḥ // verse 11.24 //
anyonyānuvartinī yatra snehasantatimāninī /
snigdhasantānānudharā nu mantraṃ dadyāttu tatra vai // verse 11.25 //
ācāryo śiṣyamevaṃ tu śiṣyo gurudarśane /
utsukau bhavataḥ nityā sādhvasayogataḥ ubhau // verse 11.26 //
teṣāṃ nityaṃ tu mārgaṃ vai mantracaryānudarśane /
saphalānuvartanau mantrajñau ubhayo pitṛputṛṇau // verse 11.27 //
dhṛtiṃ tuṣṭiṃ ca lebhe tau tathā śiṣya guruḥ sadā /
rakṣaṇīyo prayatnena putro dharmavatsalaḥ sadā // verse 11.28 //
avayavacchedabuddhānāṃ dharmatā bhavati teṣu vai /
tadabhāve hyanāthānāṃ dadyānmantraṃ yathoditam // verse 11.29 //
daridrebhyaśca sattvebhyo klibebhyo viśeṣataḥ /
sarvebhyo'pi sattvebhyo mantracaryā viśiṣyate // verse 11.30 //
(Vaidya 69)
sarvakāle va kurvīta adhamottamamadhyame /
sadā sarvasmiṃ dharmeṣu kuryānugrahahetutaḥ // verse 11.31 //
īpsitebhyo'pi pradātavyaṃ gatiyonirviceṣṭite /
śiṣyeṇaiva tu tasmai tu mantraṃ gṛhya yathātamam // verse 11.32 //
tenaivopadiṣṭena mārgeṇaiva nānyathā /
siddhikāmo yatet tasminnitareṣāṃ parāyike // verse 11.33 //
pitṛvat praṇamya śirasā vainato gacchaṃ yatheṣṭataḥ /
ekāntaṃ tato gatvā japenmantraṃ samāsataḥ // verse 11.34 //
bhikṣabhaikṣāśavṛttī tu maunī triḥkālajāpinaḥ /
pūrvanirdiṣṭamevaṃ syād yathāmārgaṃ pravartakaḥ // verse 11.35 //
tadānuvṛttī sevī ca sthānamāyatanāni ca /
mahāraṇyaṃ parvatāgraṃ tu nadīkūle śucau tathā // verse 11.36 //
goṣṭhe mahāpure cāpi vivikte janavarjite /
śūnyadevakule vṛkṣe śiloccaye // verse 11.37 //
mahodakataṭe ramye puline vāpi dīpake /
vividhaiḥ pūrvanirdiṣṭaiḥ deśaiścāpi manoramaiḥ // verse 11.38 //
etaiścānyaiḥ pradeśaistu japenmantraṃ samāhitaḥ /
sakhāyairlakṣaṇopetaiḥ mantrārthaṃ nītitārkikaiḥ // verse 11.39 //
iṅgitākāratattvajñai ātmasamasādṛśaiḥ /
śūrairvijitasaṅgrāmaiḥ sāttvikaiśca sahiṣṇubhiḥ // verse 11.40 //
śrāddhairmantracaryāyāṃ śāsane'smi jinodite /
praśastairlakṣaṇopetaiḥ kṣamibhistu sahāyakaiḥ // verse 11.41 //
sidhyante sarvakarmāṇi ayatnenaiva tasya tu /
prātarutthāya śayanāt snātvā caiva śuce jale // verse 11.42 //
niḥprāṇake jale caiva sarinmahāsarodbhave /
udghṛṣya gātraṃ mantrajño mṛdgomayacūrṇitaiḥ // verse 11.43 //
mantrapūtaṃ tato kṛtvā jalaṃ caukṣaṃ sanirmalam /
snāyīta japī yuktātmā nātikālaṃ bilaṅghaye // verse 11.44 //
tatotthāya taṭe sthitvā hastau prakṣālya mṛttikaiḥ /
sapta sapta punaḥ sapta vārānyekaviṃśati // verse 11.45 //
upaviśya tatastatra dantakāṣṭhaṃ samācaret /
visarjayitvā dantadhāvanaṃ tato vandeta tāyinam // verse 11.46 //
(Vaidya 70)
vanditvā lokanāthaṃ tu pūjāṃ kuryānmanoramām /
vividhaiḥ stotropahāraistu saṃstutya punaḥ punaḥ // verse 11.47 //
sugandhapuṣpaistathā śāstu ardhaṃ dattvā tu jāpinaḥ /
praṇamya śirasā buddhāṃ tadā tu śiṣyasambhavāṃ // verse 11.48 //
teṣāṃ lokanāthānāṃ agrato yāpadeśanā /
nivedha cāśano tatra paṭasyāgrata madhyame // verse 11.49 //
kuśaviṇḍakṛtaḥ tatsthaḥ niṣaṇṇopasamāhitaḥ /
japaṃ kuryāt pratatnena akṣasūtreṇa tena tu // verse 11.50 //
yathālabdhaṃ tu mantraṃ vai nānyamantraṃ tadā japet /
atihīnaṃ ca varjītaṃ atiutkṛṣṭa eva // verse 11.51 //
madhyamaṃ madhyakarmeṣu japenmantraṃ sadā vratī /
atyuccaṃ varjayed yatnād vacanaṃ cāpi cetaram // verse 11.52 //
madhyamaṃ madhyakarmeṣu praśasto jinavarṇitaḥ /
nātyuccaṃ nātihīnaṃ ca madhyamaṃ tu sadā japet // verse 11.53 //
vacanaṃ śreyasādyukto sarvabuddhaistu pūrvakaiḥ /
na jape parasāmīpye parakarmapathe sadā /
gupte cātmavide deśe japenmantraṃ tu madhyamam // verse 11.54 //
tathā jape tu prayuktaṃ syāt kaścinmantrārthasuśrutaḥ /
bhūyo japeta tanmantraṃ madhyamāṃ siddhimicchataḥ // verse 11.55 //
tasmā jantuvigate mantratattvārtthasuśrute /
viveke vigatasampāte japenmantraṃ tu jāpinaḥ // verse 11.56 //
caturthe rātribhāge tu tadardha ardha eva tu /
tāmrāruṇe yugamātre ca udite ravimaṇḍale // verse 11.57 //
prathamaṃ sandhyamevaṃ tu kathitaṃ munipuṅgavaiḥ /
yugamātraṃ caturhasto madhyamo parikīrtitaḥ // verse 11.58 //
ato vyomne dite bhānoḥ mantrajāpaṃ tadā tyajet /
mantrajāpaṃ tadā tyaktvā visarjyārghaṃ dadau vratī // verse 11.59 //
śeṣakālaṃ tadādyukto kuśale'smin śāsane munau /
saddharmavācanādīni prajñāpāramitādayaḥ // verse 11.60 //
pustakā daśabhūmākhyāḥ pūjyā vācyāstu vai sadā /
kālamāgamya tasyā vai praṇamya jinapuṅgavāṃ // verse 11.61 //
svamantraṃ mantranāthaṃ ca tato gacchenna jīvikam /
kālacārī tathā yukto kālabhojī jitendriyaḥ // verse 11.62 //
(Vaidya 71)
dhārmiko sādhakodyukto prasanne buddhaśāsane /
praviśed grāmāntaraṃ maunī śaucācārarato sadā // verse 11.63 //
gṛhe tu dhārmike sattve praviśed bhikṣāṃ japī sadā /
niṣprāṇodakasaṃsiddhe vāke śucisammate // verse 11.64 //
samyag dṛṣṭisapatnīke prasanne buddhaśāsane /
tathāvidhe kule nityaṃ bhikṣārtthī bhikṣamādadet // verse 11.65 //
yathā yodhaḥ susannaddho praviśed raṇasaṅkaṭam /
arīn mardayate nityaṃ ripubhirna ca hanyate // verse 11.66 //
evaṃ mantrī sadā grāmaṃ praviśed bhikṣānujīvinaḥ /
rañjanīyaṃ tathā dṛṣṭvā rūpaṃ śabdāṃstu vai śubhām // verse 11.67 //
rāgapraśamanārtthāya bhāvayedaśubhā śubhā /
dṛṣṭvā kalevaraṃ strīṣu yauvanācārabhūṣitām // verse 11.68 //
bhāvayedaśucidurgandhāṃ pūtimūtrādikutsitam /
krimibhiḥ klinnaḥ śmaśānasthaṃ anityaṃ duḥkhaṃ kalevaram // verse 11.69 //
bāliśā yatra mūḍhā vai bhramanti gatipañcake /
grathitā karmasūtraistu cirakālābhiśobhinaḥ // verse 11.70 //
ajñānāvṛtamūḍhāstu jātyandhā duḥkhahetukāḥ /
viparītadhiyo yatra saktāḥ sīdanti jantavaḥ // verse 11.71 //
vividhaiḥ karmanepatthaiḥ anekākārarañjitāḥ /
dīrghadolābhirūḍhāstu gamanāgamaneṣu cekṣitāḥ // verse 11.72 //
nṛtyatāyaiva yuktastu caraṇākāraceṣṭitāḥ /
sīdanti ciramadhvānaṃ yatra sattvā śuce ratāḥ // verse 11.73 //
araghaṭṭaghaṭākāraṃ bhavārṇavajalodbhavāḥ /
na kṣayaṃ janma teṣāṃ vai duḥkhavārisamaplutām // verse 11.74 //
duḥkhamūlaṃ tathā hyukto striyā buddhaistu kevalaḥ /
śrāvakairbodhisattvaistu pratyekamunibhistathā // verse 11.75 //
etanmahārṇavaṃ duḥśoṣaṃ akṣobhyaṃ bhavasāgaram /
yatra sattvāni majjante strīṣu cetanavañcitāḥ // verse 11.76 //
narakaṃ tiryalokaṃ ca pretalokaṃ ca sāsuram /
mānuṣyaṃ lokaṃ vai divyaṃ divyaṃ caiva gatiḥ sadā // verse 11.77 //
paryaṭanti samantādvai aśaktāḥ strīṣu vañcitāḥ /
nimajjante mahāpaṅkāt saṃsārārṇavacārakāt // verse 11.78 //
(Vaidya 72)
strīṣu saktā narā mūḍhāḥ kuṇameṇaiva kroṣṭukāḥ /
yatra sattvā ratā nityaṃ tīvrāṃ duḥkhāṃ sahanti vai // verse 11.79 //
nirnaṣṭaśukladharmāṇāṃ praviṣṭā buddhaśāsane /
nivārayanti sarvāṇi duḥkhā naiva bhavārṇave // verse 11.80 //
mantrajāparatodyuktāḥ maheśākṣā manasvinaḥ /
tejasvino jitamitrāḥ teṣāṃ duḥkho na vidyate // verse 11.81 //
saṃyatā brahmasatyajñā gurudevatapūjakāḥ /
mātṛpitṛbhaktānāṃ strīṣu duḥkhaṃ na vidyate // verse 11.82 //
anityaṃ duḥkhato śūnyaṃ paramārthānusevinām /
gaṇḍaśalyaṃ tathābhūtaṃ jāpināṃ strīkalevaram // verse 11.83 //
rāgī bāliśadurbuddhiḥ saṃsārādapalāyitaḥ /
strīprasakto bhavennityaṃ tasya siddhirna vidyate // verse 11.84 //
na tasya gatirutkṛṣṭā na cāpi gatimadhyamā /
kanyasā nāpi siddhiśca duḥśīlasyeha jāpine // verse 11.85 //
duḥśīlasya munīndreṇa mantrasiddhirna coditā /
na cāpi mārgaṃ dideśaṃ vai nirvāṇapuragāminam // verse 11.86 //
kutaḥ sidhyanti mantrā vai bāliśasyeha kutsite /
na cāpi sugatistasya duḥśīlasyeha jantunaḥ // verse 11.87 //
na cāpi nākapṛṣṭhaṃ vai na ca saukhyaparāyaṇaḥ /
kaḥ punaḥ siddhimevaṃ syānmantrāṇo jinabhāṣitām // verse 11.88 //
chinno tālavṛkṣastu mastake tu yadā punaḥ /
abhavye haritattvāya aṅkurāya punaḥ kāryā // verse 11.89 //
evaṃ mantrasiddhistu mūḍhasyeha prakīrtitā /
duḥśīlo pāpakarmastu strīṣu saṅgī punaḥ sadā /
akalyāṇamitrasamparkī kutaḥ sidhyanti mantrarāṭ // verse 11.90 //
tasmā dānto sadā jāpī strīdoṣamavicārakaḥ /
saṅgaṃ teṣu varjīta siddhisteṣu vidhīyate // verse 11.91 //
nānyeṣāṃ kathitā siddhiḥ bāliśāṃ strīṣu mūrchitām /
avyagrarato dhīmāṃ śuciardakṣamasaṅgakṛt // verse 11.92 //
kulīno dṛḍhaśūraśca sauhṛdo priyadarśanaḥ /
dharmādharmavicārajño siddhisteṣāṃ na durlabhā // verse 11.93 //
(Vaidya 73)
evaṃ pravṛtto mantrajño grāmaṃ bhikṣārtthamāviśe /
yathābhirucitaṃ gatvātra sthānaṃ pūrvakalpitam // verse 11.94 //
bhuñjīta gatvā deśe tu kalpikaṃ + + + + + + + + + /
śucau deśe tu saṃsthāpya bhikṣābhājanaśuddhadhīḥ // verse 11.95 //
pādau prakṣālya bahirgatvā tasmādāvasathāt punaḥ /
niḥprāṇake tadā ambhe prathamaṃ jaṅghameva tu // verse 11.96 //
dvitīya vāmahastena jaṅghaṃ cāśliṣya cāghṛṣe /
apasavyaṃ punaḥ kṛtvā hastaṃ prakṣālya mṛttikaiḥ // verse 11.97 //
pūrvasaṃsthāpitaiḥ śuddhaiḥ śucibhiḥ sapta eva tu /
mantrapūtaṃ tato caukṣaṃ śucinirmalabhājane // verse 11.98 //
gṛhya gomayasudyaṃ tu kapilāgaupariśrute /
niṣprāṇakāmbhasaṃyukte kuryā śāsturmaṇḍamaṇḍalam // verse 11.99 //
prathamaṃ munivare kuryāt hastamātraṃ viśeṣataḥ /
dvitīyaṃ sumantranāthasya tṛtīyaṃ kuladevate // verse 11.100 //
ya jāpino yadā mantrī tat kuryāttu sadā punaḥ /
caturthaṃ sarvasattvānāmupabhogaṃ tu kīrtyate // verse 11.101 //
dakṣiṇe lokanāthasy maṇḍale tu sadā iha /
ratnatrayāya kuryāttaṃ maṇḍalaṃ caturaśrakam // verse 11.102 //
dvitīyaṃ pratyekabuddhānāṃ tṛtīyaṃ daśabalātmajaiḥ /
ityete maṇḍalāḥ sapta caturaśrā samantataḥ // verse 11.103 //
hastamātrārdhahastaṃ kuryā cāpi dine dine /
gupte deśe tadā jāpī pratyahaṃ pāpanāśanā // verse 11.104 //
tatotthāya punarmantrī hastau prakṣālya yatnataḥ /
upaspṛśya jale caukṣe śuddhe prāṇakavarjite // verse 11.105 //
nirmale śucine yatnāt śucibhāṇḍe tadāhṛte /
mahāsare prasravarṇa vāpi audbhave saritāsṛte // verse 11.106 //
śucideśasamāyāte śucisatvakaroddhṛte /
upaspṛśya punarmantrī dve trayo sadā punaḥ // verse 11.107 //
āmṛśeta tato vaktraṃ karṇaśrautrau tathaiva ca /
+ + + + + + + + + + + akṣṇau nāsāpuṭau bhujau // verse 11.108 //
mūrdhni nābhideśe ca saṃspṛśet śubhavāriṇā /
vārāṃ pañcasaptaṃ kuryāt sarvaṃ yathāvidhim // verse 11.109 //
(Vaidya 74)
śaucācārasampanno śucirbhūtvā tu jāpinaḥ /
bhikṣābhājanamādāya gacchet salilālayam // verse 11.110 //
yatra pratiṣṭhitā vāri nimnāgā codbhave tathā /
nadīprasravaṇādibhyo bhikṣāṃ prakṣālayet sadā // verse 11.111 //
tatotthāya punargacche vihāramāvasathaṃ tu vai /
pūrvasanniśrito yatra vaśe tatra tu taṃ vajret // verse 11.112 //
gatvā taṃ tu vai deśaṃ nyaset pātraṃ taṃ japī /
upaspṛśya tataḥ kṣipraṃ gṛhya pātraṃ tathā punaḥ // verse 11.113 //
pātre mṛnmaye parṇe rājate hemna eva /
tāmre valkale vāpi dadyāt śāsturnivedanam // verse 11.114 //
nivedyaṃ śāstuno dadyāt svamantraṃ mantrarāṭ punaḥ /
ekaṃ tithimāgamya duḥkhitebhyo'pi śaktitaḥ // verse 11.115 //
nātiprabhūtaṃ dātavyaṃ nivedyaṃ caiva sarvataḥ /
nātmānupāyā mantrajño kuryād yuktā tu sarvataḥ // verse 11.116 //
kukṣimātrapramāṇaṃ tu sthāpyaṃmānaṃ dadau sadā /
na bubhukṣāpipāsārttā śakto mantrārtthasādhane // verse 11.117 //
nātyāśī malpabhojī śakto mantrānuvartane /
ata eva jinendreṇa kathitaṃ sarvadehinām // verse 11.118 //
āhārasthitisattvānāṃ yena jīvanti mānuṣāḥ /
devāsuragandharvanāgayakṣāśca kinnarāḥ // verse 11.119 //
rākṣasāḥ pretapiśācāśca bhūtostārakasagrahāḥ /
nāsau saṃvidyate kaścid bhājane yo'vahitapekṣiṇaḥ // verse 11.120 //
ādaurikamākārakavaḍīkāhāraśca kīrtitāḥ /
sūkṣmāhārikasattvā vai ityuvāca tathāgataḥ // verse 11.121 //
dhyānāhāriṇo divyāḥ rūpāvacaraceṣṭitā /
ārūpyāśca devā vai samādhiphalabhojinaḥ // verse 11.122 //
antarābhavasattvāśca gatvāhārāḥ prakīrtitāḥ /
kāmadhātau tathā sattvā vicitrāhārabhojanāḥ // verse 11.123 //
kāmiko'suramartyānāṃ kabalikāhārabhojanāḥ /
ata eva jinendraistu kathitaṃ dharmahetubhiḥ // verse 11.124 //
āhārasthiti sattvānāṃ sarveṣāṃ ca prakīrtitā /
jāpino nityayuktastu mātrā eva bhujakriyā // verse 11.125 //
(Vaidya 75)
śakto hi sevituṃ mantrā bhojane'smiṃ pratiṣṭhitaḥ /
ācārapariśuddhastu kuśalo brahmacāriṇaḥ // verse 11.126 //
mātrajñatā ca bhuktesmiṃ siddhistasya na durlabhā /
yathaivākṣapabhyajya śākaṭī śakaṭasya tu // verse 11.127 //
cirakālābhisthityartthaṃ bhārodvahanahetavaḥ /
tathaiva mantrī mantrajño āhāraṃ sthitaye dadau // verse 11.128 //
kalevarasya yāpyayāvyartthaṃ poṣayeta sadā japī /
mantrāṇāṃ sādhanārthāya bodhisambhārakāraṇā // verse 11.129 //
japenmantraṃ tathā martye lokānugrahakāraṇāt /
ata eva muniḥ śreṣṭho ityuvāca mahādyutiḥ // verse 11.130 //
kāśyapo nāma nāmena purā tasmiṃ sadā bhuvi /
śreyasārtthaṃ hi bhūtānāṃ idaṃ mantraṃ prabhāṣata // verse 11.131 //
duḥkhināṃ sarvalokānāṃ dīnāṃ dāridryakhedinām /
āyāsoparatāṃ kliṣṭāṃ teṣāmarthāya bhāṣitam // verse 11.132 //
śreyasāyaiva bhūtānāṃ saṃsṛtānāṃ tathā punaḥ /
āhārārtthaṃ tu bhūtānāṃ idaṃ mantravaraṃ vadet // verse 11.133 //
śṛṇvantu śrāvakāḥ sarve bodhisaniśritāśca ye /
mahyedaṃ vacanaṃ mantraṃ gṛhṇa tvaṃ vyādhināśanam // verse 11.134 //
kṣudvyādhipīḍitā ye tu ye tu sattvā pipāsitāḥ /
sarvaduḥkhopaśāntyarthaṃ śṛṇvadhvaṃ bhūmikāṃkṣiṇaḥ // verse 11.135 //
ityevamuktvā muniprakhye kāśyapo'sau mahādyutiḥ /
śrāvakā tuṣṭamanaso prārtthayāmāsa taṃ vibhum // verse 11.136 //
vadasva mantraṃ dharmajño dharmarājā mahāmuniḥ /
sattvānukampakaḥ agro samayo pratyupasthitaḥ // verse 11.137 //
ityuktvā munibhiḥ agro mantraṃ bhāṣeta vistaram /
kalaviṅkarutāghoṣā dundubhīmeghanisvanaḥ // verse 11.138 //
brahmasvaro mahāvīryo brahmaṇo hyagraṇī jinaḥ /
śṛṇvantu bhūtasaṅghā vai ye kecidihāgatāḥ // verse 11.139 //
apadā bahupadā cāpi dvipadā cāpi catuṣpadāḥ /
saṃkṣepato sarvasattvārthaṃ mantraṃ bhāṣe sukhodayam // verse 11.140 //
atītānāgatā sattvā vartamānā ihāgatāḥ /
saṃkṣepato nu vakṣyāmi śṛṇvadhvaṃ bhūtakāṃkṣiṇam // verse 11.141 //
iti //

(Vaidya 76)
namaḥ sarvabuddhānāmapratihataśāsanānām // tadyathā - om gagane gaganagañje ānaya sarvaṃ lahu lahu samayamanusmara ākarṣaṇi vilamba yathepsitaṃ me sampādaya svāhā / ityevamuktvā bhagavāṃ kāśyapaḥ tūṣṇī abhūt //

atrāntare bhagavatā kāśyapena samyak sambuddhena vidyāmantrapadāni savistarāṇi sarvaṃ taṃ gaganaṃ mahārhabhojanaparipūrṇameghaṃ sandṛśyate sma / sarvaṃ taṃ trisāhasraṃ mahāsāhasralokadhātuṃ bhojanameghasañchannagaganatalaṃ sandṛśyate sma / yathāśayasattvabhojanamabhikāṃkṣiṇaṃ yathābhirucitamāhāraṃ tattasmai pravartate sma / yathābhirucitaiścāharaiḥ bhojanakṛtyaṃ kṣudduḥkhapraśamanārthaṃ pipāsitasya pānaṃ pānīyaṃ cāṣṭāṅgopetaṃ vāridhāraṃ tatraiva manīṣitaṃ nipatati sma //

sarvasattvāśca tasmiṃ samaye tasmiṃ kṣaṇe sarvakṣudvyādhipraśamanasarvatṛṣāpanayanaṃ ca kṛtāmabhūt / ca sarvāvatī parṣat āścaryaprāpto audvilyaprāpto bhagavato bhāṣitamabhinandya anumodya bhagavataḥ pādau śirasā vanditvā tatraivāntarhitā / bhagavāṃ kāśyapaśca tathāgatavihāraiḥ vihāriyuriti mayā ca bhagavatā śākyamunināpyetarhi bhāṣitā cābhyanumoditā ca //

asmiṃ kalparājottame sarvasattvānāmarthāya kṣutpipāsāpanayanārthaṃ sarvamantrajāpināṃ ca viśeṣataḥ pūrvaṃ tāvajjāpinā imaṃ mantraṃ sādhayitavyam / yadi notsahed bhikṣāmaṭituṃ, parvatāgramabhiruhya ṣaḍ lakṣāṇi japet triśuklabhojī kṣīrāhāro / tato tatraiva parvatāgre āryamañjuśriyasya madhyamaṃ paṭaṃ pratiṣṭhāpya pūrvavanmahatīṃ pūjāṃ kṛtvā udārataraṃ ca bali nivedyam / anenaiva kāśyapasamyaksambuddhairbhāṣitena mantreṇa khadirasamidbhiragniṃ prajvālya audumbarasamidhānāṃ dadhimadhughṛtāktānāṃ sārdrāṇāṃ vitastimātrāṇāṃ śrīphalasamidhānāṃ aṣṭasahasraṃ juhuyāt //

tato'rdharātrakālasamaye mahākṛṣṇameghavātamaṇḍalī āgacchati / na bhetavyam / nāpyotthāya prakramitavyam / āryamañjuśriyāṣṭākṣarahṛdayena ātmarakṣā kāryā maṇḍalabandhaśca sahāyānāṃ ca pūrvavat / tato kṛṣṇavātamaṇḍalī antardhīyate / striyaśca sarvālaṅkārabhūṣitāḥ prabhāmālinī diśāścāvabhāsyamānā sādhakasyāgrato kurvate / uttiṣṭha bho mahāsattva siddhāsmīti / gataḥ sādhakena gandhodakena / jātīkusumasanmiśreṇa argho deyaḥ / tataḥ tatraivāntardhīyate / tadaha eva ātmapañcaviṃśatimasya sahayairvā yathābhirucitaiḥ kāmikaṃ bhojanaṃ prayacchati / yatheṣṭāni copakaraṇāni sandadhāti / tataḥ sādhakena visarjyārghaṃ dattvā paṭaṃ triḥ pradakṣiṇīkṛtya paṭamādāya sarvabuddhabodhisattvān praṇamya yatheṣṭaṃ sthānaṃ sādhanopayikaṃ pūrvanirdiṣṭaṃ mahāraṇyaṃ parvatāgraṃ nirmānuṣaṃ sthānaṃ gantavyam //

tatrātmanaḥ sahāyairvā uḍayaṃ kṛtvā prativastavyam / prativasatā ca tasmiṃ sthāne ākāśagamanādikarmāṇi kuryāt / tato sādhakena pūrvavat kuśaviṇḍakopaviṣṭena madhyamaṃ paṭaṃ pratiṣṭhāpya pratiṣṭhāpya pūrvavat khadirakāṣṭhairagniṃ prajvālya trisandhyaṃ śvetapuṣpāṇāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt divasānyekaviṃśati //

(Vaidya 77)
tato'rdharātrakālasamaye homānte āryamañjuśriyaṃ sākṣāt paśyati / īpsitaṃ varaṃ dadāti / ākāśagamanamantardhānabodhisattvabhūmipratyekabuddhatvaṃ śrāvakatvaṃ pañcābhijñatvaṃ dīrghāyuṣkatvaṃ mahārājyamahābhogatāyairvā nṛpapriyatvaṃ / āryamañjuśriyā sārdhamantravicaratā saṃkṣepato yanmanīṣitaṃ tat sarvaṃ dadāti / yaṃ yācate tamanuprayacchati / siddhyadravyāṇi sarvāṇi labhate / ākarṣaṇaṃ ca mahāsattvānāṃ ca karoti / saṃkṣepato yathā yathā ucyate tat sarvaṃ karoti / prāktanaṃ karmāparādhaṃ saṃśodhayatītyāha bhagavāṃ śākyamuniḥ //

aparamapi karmopayikamadhyamasādhanaṃ bhavati / ādo tāvad tathā viśiṣṭe sthāne śucau deśe nadyāḥ pulinakūle pūrvavat sarvaṃ kṛtvā pañcānmukhaṃ paṭaṃ pratiṣṭhāpya ātmanaśca pūrvābhimukho bhūtvā kuśaviṇḍakopaviṣṭaḥ peyālaṃ vistareṇa kartavyam / trisandhyaṃ ṣaḍ lakṣāṇi japet / japaparisamāpte ca karṇikārapuṣpāṇāṃ śuklacandanamiśrāṇāṃ kuṅkumamiśrāṇāṃ śatasahasrāṇi juhuyāt / pūrvavat tathaivāgniṃ prajvālya homaparyavasāne ca paṭaprakampane mantritvaṃ paṭaraśmyavabhāse niścarite ca raśmau rājyaṃ paṭasamantajvālamālākule caturmahārājakāyikarājyatvaṃ vākniścaraṇe paṭe trayaḥ tridaśeśvaratvaṃ śakratvaṃ paṭadharmadeśananiścaraṇe bodhisattvatribhūmeśvaratvaṃ paṭabāhumūrdhniṃ sparśane pañcābhijñāsaptabhūmimanuprāpaṇadaśabalaniyatamanupūrvaprāpaṇamiti //

atha sādhakena bhagavāṃ kāśyapabhāṣitena mantre sādhite kṣutpipāsāpratighātārthamanuprāpte tenaiva vidhinā tenaivopakaraṇena mantracaryārthasādhanopayike dharme samanuṣṭheyam / nānyathā siddhiriti //

evamanupūrvamantracaryāmanuvṛttiḥ samatoranuṣṭheyā niyataṃ siddhyati / dravyopakaraṇoṣadhyapi śeṣāṇi maṇiratnāni yathāpūrvanirdiṣṭānīti //

mantrajño mantrajāpī ca vidhirākhyātamānasaḥ /
tasmiṃ deśe tadā mantrī śucijaśvetadodanam // verse 11.142 //
bhuktvā tu tuṣṭamanaso paripuṣṭendriyaḥ sadā /
guhya taṃ pātraśeṣaṃ tu sarid gacche śubhodake // verse 11.143 //
ekānte chorayitvā tu tiryebhyo dadau vratī /
tiryebhyo tu datvā vai pātraṃ prakṣālya yatnataḥ // verse 11.144 //
mṛnmayaṃ tu punaḥ pākaṃ tataḥ kurvata yatnataḥ /
śeṣapātraṃ tu kurvīta nisnehaṃ nirāmiṣam // verse 11.145 //
gandhaṃ caiva santyājya śeṣapātraṃ munirvaraḥ /
yasmin pātre aṭe bhikṣāṃ na jagdhe tatra bhojanam // verse 11.146 //
na bhakṣe tatra bhakṣāṇi phaladravyāṇi tu sadā /
na bhuñjet padmapatreṇa na cāpi kuvalayodbhavaiḥ // verse 11.147 //
(Vaidya 78)
saugandhikeṣu varjīta na bhuṅkte tatra mantriṇaḥ /
kaumudā ye ca patrā vai plakṣodumbarasambhavā // verse 11.148 //
na cāpi vaṭapatraistu karṇaśākogaulmiṇām /
na cāpi āmrapatreṣu tathā pālāśamudbhavaiḥ // verse 11.149 //
śālapatraiḥ śirīṣaiśca bodhivṛkṣasamudbhavaiḥ /
yatrāsau bhagavāṃ buddhaḥ śākyasiṃho niṣaṇṇavāṃ // verse 11.150 //
taṃ vṛkṣaṃ varjayed yatnāt tatkāṣṭhaṃ cāpi na khanet /
nāgakesaravṛkṣeṣu na kuryātpatraśātanam // verse 11.151 //
nāpi bhuṅkte kadā kasmiṃ sarve te varjitā budhaiḥ /
nāpi laṅghet kadā mohā munīnāṃ parṇaśālinām // verse 11.152 //
samayād bhraśyate mantrī teṣāṃ parṇeṣu bhojane /
anyaparṇairna bhuñjīta bhojanaṃ tatra mantriṇaḥ // verse 11.153 //
mṛnmaye tāmranirdiṣṭaiḥ tathā rūpyaiḥ sātamudbhavaiḥ /
sphaṭikaiḥ śailamayairnityaṃ tathā bhojanamādade // verse 11.154 //
na bhuṅkte parṇapṛṣṭhaistu tathā hastatale tathā /
nivedyasambhavā ye parṇā mārārerdaśabalātmajāṃ // verse 11.155 //
pratyekakhaḍgiṇāṃ ye ca tathā śrāvakapuḍgalām /
varjaye taṃ japī parṇaṃ padbhyāṃ caiva na laṅghayet // verse 11.156 //
vividhāṃ bhakṣapūpāṃ tu tathā pānaṃ ca bhojanam /
na mantrī ādade yatnāt sarvaṃ caiva niveditam // verse 11.157 //
jinānāṃ jinacārāṇāṃ ca tathā śrāvakapuḍgalām /
ratnatraye'pi dattaṃ vai taṃ jāpī varjayet sadā // verse 11.158 //
mantrāstasya na siddhyante svalpamātrāpi dehinām /
kaḥ punaḥ śreyasā divyaṃ sarvamaṅgalasammatām // verse 11.159 //
pauṣṭikaṃ śāntikaṃ caiva sarvāśāparipūriṇam /
pauṣṭikaṃ śāntikaṃ caiva sarvāśāparipūriṇam /
na siddhyanti tadā tasya nivedya balibhojinaḥ // verse 11.160 //
śucino dakṣaśīlasya ghṛṇino dhārmiṇastathā /
siddhyanti mantrāḥ sarvatra śaucācāraratasya vai // verse 11.161 //
anna sarveṣu dattvādyaṃ na bhuṅkte tatra jāpinaḥ /
anyamannaṃ na bhuñjīta bhuñjītānyebhyo pratipāditam // verse 11.162 //
bhojanaṃ svalpamātra tu svadattaṃ cāpi ādade /
ya eva pravṛtto mantrajño tasya siddhi kare sthitā // verse 11.163 //
(Vaidya 79)
anena vidhinā taṃ jāpī bhojanaṃ ādaded vratī /
munibhiḥ sampraśastaṃ tu sarvamantreṣu sādhane /
vidhidṛṣṭāṃ samāsena sarvabhojanakarmasu // verse 11.164 //
ataḥ paraṃ pravakṣyāmi mantraṃ sarvaśodhane /
upaspṛśya tato jāpī idaṃ mantraṃ paṭhet sadā /
saptabārāṃ tato mantrī japitvā kāyaśodhanam // verse 11.165 //
śṛṇu tasyārthavistāraṃ bhūtasaṅghānudevatā /
sarvakāyaṃ parāmṛśya idaṃ mantraṃ vadenmunī // verse 11.166 //

namaḥ sarvabuddhānāmapratihataśāsanānām / tadyathā - om sarvakilbiṣanāśani nāśaya nāśaya sarvaduṣṭaprayuktāṃ samayamanusmara hūṃ jaḥ svāhā // anena mantreṇa bhikṣodanaṃ yaṃ anyaṃ paribhuṅkte sa mantrābhimantritaṃ kṛtvā paribhoktavyaḥ / bhuiktvā copaspṛśya pūrvavat mūrdhnaprati sarvaṃ kāyaṃ parāmṛjya tato viśrāntavyam / viśrāmya ca muhūrtaṃ ardhārdhehayāmaṃ tataḥ paṭamabhivandya sarvabuddhānāṃ saddharmapustakāṃ vācayet / āryaprajñāpāramitā āryacandrapradīpasamādhiṃ āryadaśabhūmakaḥ āryasuvarṇaprabhāsottamaḥ āryamahāmāyūrī āryaratnaketudhāriṇīm / eṣāmanyatamānyatamaṃ vācayed yugamātrasūryapramāṇatālam / tato parināmya yathāpariśaktitaśca vācayitvā pustakāmutsārya śucivastrapracchannāṃ kṛtā saddharmaṃ praṇamya tato snānāyamavatere nadīkūlaṃ mahāhradaṃ gatvā niṣprāṇakāṃ mṛttikāṃ gṛhya saptamantrābhimantritāṃ kṛtvā anena mantreṇa jalaṃ kṣipet / katamena // namaḥ samantabuddhānāmapratihataśāsanānām / tadyathā - om sarvaduṣṭāṃ stambhaya hūṃ indīvaradhāriṇe kumārakrīḍarūpadhāriṇe bandha bandha samayamanusmara sphaṭ sphaṭ svāhā / anena tu rakṣāṃ kṛtvā diśābandhaṃ ca sahāyānāṃ ca maṇḍalabandhaṃ tuṇḍabandhaṃ sarvaduṣṭapraduṣṭānāṃ sarvākarṣaṇaṃ ca śukrabandhaṃ saptajaptena sūtreṇa kaṭipradeśāvabaddhena sarvataśca paryaṭet / japakāle ca sarvasmiṃ sarvakālasnānakāle ca duṣṭavighnavināśanamupraśamanārthamasya mantrasya lakṣamekaṃ japet / tataḥ sarvakarmāṇi karoati / pañcaśikhamahāmudropetaṃ nyaset sarvakarmeṣu / sarvāṃ karoti nānyathā bhavatīti //

tataḥ sādhakena mṛdgomayacūrṇādīṃ gṛhya snāyīta yathāsukham / niṣprāṇakenodakena snātavyam / sarvatra ca sarvakarmasu niṣprāṇakenaiva kuryāt / tato snātvā mṛdgomayānulepanairanyairvā sugandhagandhibhiścopakaraṇaviśeṣaiḥ nāpi salile kheṭamūtrapurīṣādīnutsṛjet / salilapīkadhārāṃ notsṛjet / nāpi krīḍet karuṇāyamānaḥ sarvasattvānāmātmanaśca pratyavekṣya anātmaśūnyaduḥkhoparuddhavedanābhinunnaṃ rūrṇamiva mātṛviprayogaduḥkhitasattvo / evaṃ sādhanarahito mantrajño hi tathāvidhaṃ śatanapatanavikiraṇavidhvaṃsanādibhiḥ duḥkhopadhānairuparuddhyamānaṃ saṃsārārṇavagahanasthamātmānaṃ paśyet / alayanamantrāṇamaśaraṇa adīnamanasamātmātamavekṣya / dhyāyīta kaṇṭhamātramudakastho nābhimātramudakasthito tatraiva tu jalamadhye cittaikāgratāmupasthāpya //

(Vaidya 80)
prathamaṃ tāvanmahāpadmaviṭapaṃ mahāpadmapuṣpopetaṃ mahāpadmapatropaśobhitaṃ cārudarśanaratnamayaṃ vaidūryakṛtagaṇḍaṃ marakatapatraṃ padmakesaraṃ sphaṭikasahasrapatraṃ ativikasitaṃ tadā na jātasphaṭikapadmarāgapuṣpopaśobhitaṃ tatrasthaṃ siṃhāsanaṃ ratnamayamanekaratnopaśobhitaṃ duṣpayugapraticchannaṃ tatrasthaṃ buddhaṃ bhagavantaṃ dhyāyīta dharmaṃ deśayamānaṃ kanakāvadātaṃ samantajvālamālinaṃ dhyāya prabhāmaṇḍalamaṇḍitaṃ mahāpramāṇaṃ vyomniriva ullikhamānaṃ paryaṅkopaniṣaṇṇam / dakṣiṇataśca āryamañjuśrīḥ sarvālaṅkāravaropetaṃ padmāsanasthaṃ cāmaragrāhī bhagavataḥ sthitako no niṣaṇṇaḥ raktagaurāṅgaḥ piṣṭakuṅkumavarṇo vāmataśca āryāvalokiteśvaraḥ śaratkāṇḍagauraḥ camaravyagrahastaḥ / evamaṣṭau bodhisattvāḥ āryamaitreyaḥ samantabhadraḥ kṣitigarbhaḥ gaganagañjaḥ sarvanīvaraṇaviṣkambhī apāyajaha āryavajrapāṇi sudhanaścetyete daśa bodhisattvāḥ dakṣiṇato pratyekabuddhāḥ aṣṭau dhyāyīta / candanaḥ gandhamādanaḥ ketuḥ suketu sitaketu ṛṣṭaupāriṣṭanemiśceti / aṣṭau mahāśrāvakāḥ tatraiva sthāne / tadyathā - āryamahāmaudgalyāyana śāriputra gavāmpati piṇḍola bharadvāja pilindavatsaḥ āryarāhulaḥ mahākāśyapa āryānandaśceti / ityeṣāṃ mahāśrāvakāṇāṃ samīpe anantaṃ bhikṣusaṅghaṃ dhyāyīta / pratyekabuddhānāṃ samīpe anantāṃ pratyekabuddhāṃ dhyāyītaṃ / mahābodhisattvānāṃ cāṣṭāsu sthāneṣu anantaṃ bodhisattvasaṅghaṃ dhyāyīta / evaṃ śastaṃ nabhastalaṃ mahāparṣanmaṇḍalopetaṃ dhyāyīta / ātmanaśca nābhimātrodakastho nānāvidhaiḥ puṣpaiḥ divyamānuṣyakaiḥ māndāravamahāmāndārava padmamahāpadmadhātuḥ kārikaindīvarakusumaiśca nānāvidhaiḥ mahāpramāṇaiḥ mahākūṭasthaiḥ puṣpapuṭaiḥ bhagavataḥ pūjāṃ kuryā / sarvaśrāvakapratyekabuddhabodhisattvānāṃ cūrṇacchatradhvajapatākaiḥ divyamānuṣyakaiḥ prabhūtaiḥ pradīpakoṭīnayutaśatasahasraiśca pūjāṃ kuryānmanoramām //

evaṃ ca balidhūpanivedyādisarvapūjopasthānānyupakaraṇāni divyamānuṣyakānyupahartavyāni / bhagavataśca śākyamune ūrṇakośādraśmiṃmabhiniścarantaṃ cātmānamavabhāsyamānaṃ sarvāsāṃ dhyāyīta / samanantaradhyānagatasya jāpinaḥ brāhmapuṇyaphalāvāptiḥ niyataṃ bodhiparāyaṇo bhavatīti //

ityevamādayo dhyānāḥ kathitā lokapuṅgavaiḥ /
śreyasaḥ sarvabhūtānāṃ hitārthaṃ caiva mantriṇām // verse 11.167 //
ādimukhyo tadā dhyāno hitārthaṃ sarvamantriṇām /
kathayāmāsa sattvebhyo muniḥ śreṣṭho'tha sattamaḥ // verse 11.168 //
maṇḍalākāratadveṣaprathame munibhāṣite /
dvitīyaṃ maṇḍalaṃ cāpi tṛtīyaṃ mantramataḥ param // verse 11.169 //
prathame uttamā siddhiḥ madhyame tu tathā param /
kanyase kṣudrasiddhistu nigamya munipuṅgavaḥ // verse 11.170 //
paṭākāraṃ tathā dhyānaṃ jyeṣṭhamadhyamakanyasām /
samāsena tu taddhyānaṃ sarvakilviṣanāśanam // verse 11.171 //
(Vaidya 81)
nātaḥparaṃ prapadyeta dhyānākāramanīṣiṇaḥ /
siddhyanti tasya mantrā vai dhyāne'smiṃ supratiṣṭhitāḥ // verse 11.17232620441561774478272 //
yatheṣṭaṃ vidhinākhyātaṃ dhyānaṃ dhyātvā tu jāpinaḥ /
visarjya tatra vai mantraṃ arghaṃ dattvā yathāsukham // verse 11.173518415598228229585 //
uttīrya tasmājjalaughāttu tato gacched yathāsukham /
sthānaṃ pūrvanirdiṣṭaṃ vidhidṛṣṭaṃ susaṃyatam // verse 11.174352082118460802564 //
japenmantraṃ tadā mantrī pūrvakarma yathodite /
visarjya mantraṃ vai tatra āhūtā āśca devatāḥ // verse 11.17540879349683727844074 //
tato nikṛtvā rakṣā sahāyānāṃ tathaiva ca /
kuśalo karmatattvajño vidhikarmarato mataḥ // verse 11.17633487500991461848557 //
vividhaiḥ stotropahāraistu saṃstutvā agrapuṅgalam /
svamantraṃ mantranāthaṃ ca śrāvakāṃ pratyekakhaḍgiṇā // verse 11.17718380763533033747129 //
bodhisattvāṃ mahāsattvāṃ trailokyānugrahakṣamāṃ /
tatotthāya punastasmādāsanānmantrajāpinaḥ // verse 11.1783513931417835033504 //
dūrādāvasathād gatvā bahirvātāntavarjitām /
visṛjecchaṭasiṅghāṇaṃ mūtraprasravaṇaṃ tathā // verse 11.17917961639611680850289 //
divā udaṅmukhaṃ caiva rātrau dakṣiṇāmukham /
na tatra cintayedarthāṃ mantrajāpī kadācana // verse 11.18014271890363940261121 //
na japettatra mantraṃ vai svakarmakulabhāṣitam /
praśastā gaticihnādyaiḥ upaviṣṭo tadā bhuvi // verse 11.18116647607802075308078 //
upaspṛśya jale śuddhe śucivastrāntagālite /
prakṣālya caraṇau jānormṛttikaiḥ sapta eva tu // verse 11.18240315327841627596460 //
praśruto sapta gṛhṇīyāt + + + + + + + + + + /
purīṣasrāvaṇe triṃśat ubhayānte kare ubhau /
kheṭacchoraṇe caiva siṅghāṇe dvayaṃ tathā // verse 11.18327845742122502851288 //
upaspṛśya tato uatnā dūrādāvasathā bhuvi /
śabdamātraṃ tathā gatvā adhvānādiṣukṣepaṇā // verse 11.18419887035113157999096 //
tato pare yatheṣṭaṃ tu dakṣiṇāntāṃ diśāṃ bahiḥ /
śvabhrakedāmauṣarye sikatāstīrṇe tathaiva ca // verse 11.18520606130844007087679 //
nadīvarjāṃ tu pāraṃ caityajedavaskaradāśucim /
pracchanne rasahi viśrabdho prānte janavivarjite // verse 11.18613170727202573291999 //
(Vaidya 82)
tadā bhave tu binmantrī kuryāt pūticchoraṇam /
ta mantrajāpī kālajño kuryād vegavidhāraṇam // verse 11.18730657578112256007858 //
yatheṣṭaṃ tato gatvā deśaṃ vai śuciṃ prānte yathāvidhi /
kuṭiḥ prasravaṇaṃ kṛtvā tasmiṃ deśe yathāsukham // verse 11.18817375813053003285178 //
uḍaye rahasicchanne gupte caiva bhūtale /
maunī saṅgavarjīta kuryāt prasravaṇaṃ sadā // verse 11.18941250863411770314650 //
vigate mūtrapurīṣe tu kuryāt śaucaṃ sadā vratī /
sukumārāṃ susparśapiṣṭāṃ tu mṛttikāṃ prāṇavarjitām // verse 11.1901537583409383339102 //
gṛhya tisraṃ tathā caikaṃ gudau sadā ubhayānte ca karau tathā /
gṛhya pūrvaṃ tu nirdiṣṭamantriṇā ca sadā bhuvi // verse 11.19128684353253261691432 //
pādau prakṣālya yatnena dakṣiṇaṃ tu tataḥ param /
anyonyanaivaṃ saṃśliṣya pādā caiva sadā japī // verse 11.19229470875671661676120 //
vistaraḥ kathitaṃ pūrvaṃ śaucaṃ mantrajāpinām /
gandhanirlepaśaucaṃ tu kathitaṃ śucibhiḥ purā // verse 11.19325080616543408817643 //
etat saṃkṣepato hyuktaṃ śaucaṃ mantravātinām /
gandhanirlepato śaucaṃ śucireva sadā bhavet /
dṛśyate sarvatantre'smin ityuvāca muniprabhuḥ // verse 11.1942142291713912188712 //
upaspṛśya tati jāpī siddhakarmarato yatiḥ /
vidhinā pūrvamuktena antaḥ śuddhena mānasā // verse 11.19540056206432742407594 //
śaucaṃ pañcavidhaṃ proktaṃ sarvatantreṣu mantriṇām /
kāyaśauco tathā + + dhyānaścaiva kīrtyate /
caturthaṃ satyaśaucaṃ tu āpaḥ pañcama ucyate // verse 11.19629742774752594777824 //
satyadharmā jitakrodho tantrajñaḥ śāstradarśinaḥ /
sūkṣmatattvārthakuśalāḥ mantrajñaḥ karmaśālinaḥ // verse 11.197762915834351203068 //
hetudadhyātmakuśalāḥ siddhisteṣu na durlabhā /
na bhāṣedvitathā pūjāṃ satyadharmavivarjitām // verse 11.19813026306052874828535 //
krūrāṃ krūratarāṃ caiva sarvasatyavivarjitām /
vidveṣaṇīṃ saroṣāṃ karkaśāṃ marmaghaṭṭanīm // verse 11.19942600143682382292689 //
satyadharmavihīnāṃ tu parasattvānupīḍanīm /
piśunāṃ kliṣṭacittāṃ ca sarvadharmavivarjitām // verse 11.20032490697003577051969 //
hiṃsātmakīṃ tathā nityaṃ kuśīlāṃ dharmacāriṇīm /
mantrajāpī sadāvarjyā grāmyadharmaṃ tathaiva ca // verse 11.20128756294812772809415 //
(Vaidya 83)
mithyāsaṃ vakrodhaṃ vai paralokātibhīruṇā /
garhitaṃ sarvabuddhestu bodhisattvaistu dhīmataiḥ // verse 11.20239373523454183532236 //
pratyekakhaḍgibhirnityaṃ śrāvakaiśca sadā punaḥ /
mṛṣāvādaṃ tathā loke siddhikāmārthināṃ bhuvi // verse 11.20310684729964066755978 //
narakā ghorataraṃ yāti mṛṣāvādopabhāṣiṇaḥ /
punastiryagbhyo tathā prete yamaloke sadā punaḥ // verse 11.2046016813142635070211 //
vasate tatraiva nityaṃ mṛṣāvādopajīvinā /
tapane durmatirghore kālasūtre pratāprate // verse 11.2056964576223751051690 //
sañjīve'sipatre ca tathaiva śālmalīvane /
bahukalpāṃ vaset tatra mṛṣāvādī tu jantunaḥ // verse 11.20632154815802112739618 //
kutastasya tu siddhyante mantrā vai mithyabhāṣiṇaḥ /
udvejayati bhūtāni mithyāvācena mohitaḥ /
tato'sau mūḍhakarmā vai mantrasiddhimapaśyayam // verse 11.2075535219962024639671 //
evaṃca vadate vācāṃ nāsti siddhistu mantriṇām /
kutastasya bhavet siddhiḥ bahukalpā na koṭibhiḥ // verse 11.20822412231632609072251 //
pratikṣipta yena buddhānāṃ śāsanaṃ tu mahītale /
tato'sau padyate ghore avidyāṃ tu mahābhaye // verse 11.20922998466622562026338 //
sañjīve kālasūtre ca narake ca pratāpane /
mahākalpaṃ vaset tatra saddharmo me vilopanāt // verse 11.21024117238583524300060 //
niraye ghoratamase pacyante bāliśā janāḥ /
saddharmāvamanyaṃ tu andhena tamasā vṛtā // verse 11.2111759776633204054209 //
ajñānā bālabhāvādvā mūḍhā mithyābhimāninaḥ /
patanti narake ghore vidyārājāvamanya vai // verse 11.2127720575003596696300 //
tasmāt pāpaṃ na kurvīta mithyākāryaṃ ca garhitam /
saddharmaṃ cāvamanyaṃ vai mithyādṛṣṭiśca garhitāḥ // verse 11.2131780050491382470096 //
tasmāt śrāddho sadā bhūtvā sevanmantravidhiṃ sadā /
satyavādī ca mantrajño sattvānāṃ ca sadā hitaḥ /
bhajeta mantraṃ mantrajño dhruvaṃ siddhistu tasya vai // verse 11.21441871585662745335428 //
karoti vividhāṃ karmā utkṛṣṭādhamamadhyamām /
kriyā hi kurute karma nākriyā hi hitaṃ sadā /
kriyākarmasamāyukto siddhistasya sadā bhavet // verse 11.215310381531670407461 //
(Vaidya 84)
kriyārthasarvamarthatvāt karmamarthasadākriyā /
akriyārthaṃ kriyārthaṃ ca kriyākarma ca yujyate /
saphalaṃ caiva kriyā yasya kriyāṃ caiva sadā kuru // verse 11.216183683836220877266 //
kṛtyaṃ karmaphalaṃ caivaṃ kṛtyakarmaphalaṃ sadā /
aphalaṃ phalatāṃ yānti phalaṃ caiva sadāphalam // verse 11.21729964653512518044141 //
aphalā saphalāścaiva sarve caiva phalodbhavāḥ /
saṃyogāt sādhyate mantraṃ saṃyogo mantrasādhakaḥ /
asaṃyogaviyogaśca viyogo saṃyogasādhakaḥ // verse 11.21832176345412166908954 //
sādhyasādhanabhāvastu siddhisteṣu na siddhyate /
siddhidravyāstu sarvatra viruddhāḥ siddhihetavaḥ // verse 11.21934077291373929942790 //
aprasiddhā siddhamantrāṇāṃ mantrāḥ sādhanakāraṇāḥ /
karturīpsitatamaṃ karma karmaripsu kriyābhavaḥ // verse 11.22042026069953275468584 //
akarma sarvakarmeṣu na kuryāt karmahetavaḥ /
mantratantrārthayuktaśca sakalaṃ karmamārabhet // verse 11.2211938940694749352612 //
ārabdhaṃ ārabhet karma akarmāṃ caiva nārabhet /
anārambhakriyā mantrā na sidhyante sarvadehinām // verse 11.2223839611779239056186 //
purā gītaṃ munibhiḥ śreṣṭhaiḥ sarvasaddharmabhāṣibhiḥ /
samayaṃ jinaputrāṇāṃ mantravāde tu darśitam // verse 11.22331527437501007455817 //
sādhakaḥ sarvamantrajño kalparāje ihāpare /
deśitaṃ mantrarūpeṇa mārgaṃ bodhikāraṇam // verse 11.224142364106337095163 //
sidhyanti mantrāḥ sarve me yatra yukti sadā bhavet /
so'cireṇaiva kālena siddhiṃ gacchenmanīṣitām // verse 11.225313093834970349167 //
śivārthaṃ sarvabhūtānāṃ sambuddhaistu pra + + + /
+ + + + + + rūpeṇa nirvāṇapuragāminām // verse 11.22625937253090766868 //
bodhimārgaṃ tathā nityaṃ sarvakarmārthapūrakam /
buddhatvaṃ prathamaṃ sthānaṃ niṣṭhaṃ tasya parāyaṇam // verse 11.22732724500931858015680 //
anābhoge tathā siddhiḥ prāpnuyāt saphalāniha /
vicitrakarmadharmajñā mantrāṇāṃ karaṇaṃ bhavet // verse 11.22816444222043522164379 //
śīladhyānavimokṣāṇāṃ prāptireṣā samāsataḥ /
kathitā jinamukhyaistu sarvārthasādhanā // verse 11.2293461754284314639399 //
puṣkalān prāpnuyādarthāṃ uttamāṃ gatiniśrayām /
yakṣādhyakṣa tathā nityaṃ adhamā rājyakāraṇā // verse 11.230345010143926663835 //
(Vaidya 85)
nṛsurāsuralokānāṃ prāpnuyāt sarvamantriṇaḥ /
ādhipatyaṃ tathā teṣāṃ kurute saphalāṃ kriyām // verse 11.23141569456123102536610 //
śaucācārasamāyukto śīladhyānarataḥ sadā /
japenmantraṃ tati mantrī sarvamantreṣu bhāṣitām // verse 11.23230339699173700043016 //
citrāṃ kurute karmāṃ tathā cottamamadhyamān /
kanyasāṃścaiva kurvīta bhūtimākāṅkṣya mantriṇaḥ // verse 11.2332582716950674857456 //
kanyase bhogavṛddhistu madhyame cordhvadehinām /
utkṛṣṭaṃ cottamenaiva samprāpnoti jāpinaḥ // verse 11.2342641815864098501540 //
japānte viśramenmantrī yāvat kālamudīkṣayet /
sādhanaṃ tatra kurvīta prāptakāle tu jāpinaḥ // verse 11.23541427003281780894354 //
sidhyanti sarvakarmāṇi tathāpi tatra nityaṃ jāpī pāpakṣayācca puṃsām /
karoti mantrī vidhipūrvakarma yattat kṛtaṃ karmaparamparāsu // verse 11.23617403109423663098513 //
siddhiḥ sthitā tasya bhave kadādvā samagratāṃ yāva labhet puṃsaḥ /
japeta mantraṃ puna mantrajāpī pāpakṣayārthaṃ tata karmanāśanā // verse 11.2373251397997706261740 //
sidhyantu mantrāstu tathottamāni ye madhyamā kanyasalokapūjitā /
japena pāpaṃ kṣapayantyaśeṣaṃ yattat kṛtaṃ janmaparamparāsu // verse 11.2387991683611515207678 //
naśyanti pāpā tathā sarvadehināṃ karoti citrāṃ vividhāṅgabhūṣaṇām /
manoramāṃ sarvaguṇānuśālināṃ yakṣe samāvāsanṛpatvanityam /
sarvārthasiddhiṃ samavāpnuvanti mantraṃ japitvā tu tathāgatānāmiti // verse 11.23914694488583343205367 //

bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād āryamañjuśrīmūlakalpād ekādaśamapaṭalavisarāccaturthaḥ sādhanopayikakarmasthānajapaniyamahomadhyānaśaucācārasarvakarmavidhisādhanapaṭalavisaraḥ samāpta iti //


__________________________________________________________



(Vaidya 86)
Like what you read? Consider supporting this website: