Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 10 - daśamaḥ paṭalavisaraḥ

Atha daśamaḥ paṭalavisaraḥ /

atha khalu bhagavān śākyamuniḥ punarapi karmasādhanottamaṃ bhāṣate sma / iha kalparāje anyatamaṃ mantraṃ gṛhītvā gaṅgāmahānadīmavatīrya nauyānasaṃsthitaḥ gaṅgāyāḥ madhye kṣīrodanāhāraḥ triṃśallakṣāṇi japet yatheṣṭadivasaiḥ / tato japānte sarvān nāgāṃ paśyati / tataḥ sādhanamārabhe tatraiva naumadhye agnikuṇḍaṃ kārayet padmākāram / tato nāgakesarapuṣpaiḥ paṭasya mahatīṃ pūjāṃ kṛtvā jyeṣṭhaṃ paṭaṃ paścānmukhaṃ pratiṣṭhāpya ātmanaśca pūrvābhimukhaṃ kuśaviṇḍakopaviṣṭaḥ nāgakesarapuṣpaṃ ekaikaṃ saptābhimantritaṃ kṛtvā khadirakāṣṭhendhanāgniprajvālite juhuyāt / yāvat triṃśasahasrāṇi śvetacandanakuṅkumapūtānāṃ nāgakesarapuṣpāṃ nānyeṣāṃ nāgānāṃ darśanamavekṣyaṃ siddhadravyaiśca pralobhayanti / na grahītavyāni //

tato homānte nauyānena sārddhamutpatati / vidyādharacakravartī bhavati / sarvanāgendrarājāścāsyānucarā bhavanti / bhṛtyā iva tiṣṭhante / triṃśatyantarakalpāṃ jīvati / svacchandacārī cāsya bhavati / apratihatagatiḥ āryamañjuśriyaṃ sākṣāt paśyati / sa mūrdhni spṛśati spṛṣṭamātraśca pañcābhijño bhavati / niyataṃ buddhatvamadhigacchati / aparamapi uttamakarmopayikasādhanaṃ bhavati / gaṅgāmahānadīmavatīrya ekakāṣṭhenaiva vilvavṛkṣamayena nauyānaṃ kṛtvā sudṛṣṭaṃ sukṛtaṃ tatra samābhirūhya bilvakāṣṭhakamayaṃ vāhanaṃ tenaiva tāṃ nau anusādhakenaiva vyaktena nipuṇatareṇa vāhaye gaṅgāmahānadīmaparityajya bāhayet samantāt / tiryag dīrghaṃ / ato'nyataraṃ mantraṃ gṛhītvā mūlamantraṣaḍakṣarasakṛt aṣṭākṣara ekākṣaraṃ krodhadūtīdūta aparā anyataraṃ mantraṃ gṛhītvā jyeṣṭhaṃ paṭaṃ tatraiva aścānmukhaṃ pratiṣṭhāpya ātmanaśca pūrvāmukhaṃ prathamataḥ paścād yatheṣṭaṃ bhavati kṣīrayāvakaphalāhāro udakakandamūlaphalāhāro maunī triḥ kālasnāyī tricelaparivartī śuklakarmasamācārī suśuklabuddhiḥ / prathamaṃ tāvat paṭasyāgrataḥ yathopadiṣṭapūrvadṛṣṭavidhiḥ vidyāṃ ṣaṣṭilakṣāṇi japet / tato japānte naurmahāsamudrābhigāminī bhavati //

tato sādhakenopakaraṇāni saṅgṛhya pūrvasthāpitakāni kuryāt tatraiva nauyāne / tato mahāsamudraṃ gacchatā na bhetavyam / nāpi nivārayitavyā / na ca śakyante nivarttāpayituṃ varjayitvā sādhakaśāt //

tato muhūrtamātreṇaiva mahāsamudraṃ praviśati yojanasahasrasthitāpi, kiṃ punaḥ svalpamadhvānam / tatra praviṣṭaḥ saritālaye sādhanakarmamārabhet / khadirakāṣṭhairagniṃ prajvālya pūrvakāritāgnikuṇḍe kumbhakārakārite mṛdbhāṇḍe nāgakesarakiñjalkāhutīnāṃ śvetacandanakarpūravyāmiśrāṇāṃ svalpatarāṇāṃ prabhūtatarapramāṇānāṃ ṣaṣṭilakṣāṇi juhuyāt //

juhvataśca laṅkāpurivāsino rākṣasā bahurūpadhāriṇaḥ hāhākāraṃ kurvantāḥ nāgapuribhogavatīvāsināśca nāgarājānaḥ uttiṣṭhante vividharūpadhāriṇo krūratarāḥ saumyatarāśca / te nāgarākṣasāśca evamāhuḥ - uttiṣṭhatu bhagavānuttiṣṭhatu bhagavāniti / asmākaṃ svāmī bhavat / evaṃ asurāḥ yakṣāḥ devāḥ mahoragāḥ siddhāḥ sarvamānuṣāśca pralobhayanti / notthātavyaṃ (Vaidya 61) na bhetavyaṃ ca / tato vidyādhareṇa mantraṃ japatā vāmahaste tarjanyā tarjayitavyā / tato vidravanti itaścāmutaśca prapalāyante naśyanti ca / tato homāvasāne nautaṃ sādhakaṃ gṛhītvā kṣaṇenākaniṣṭhabhavanaṃ gacchanti / aparāṇyapi lokadhātuṃ gacchatyāgacchati ca bodhisattvacittavido bhavati pañcābhijñaḥ maharddhiko bhavati mahānubhāvaḥ / āryamañjuśriyaṃ cāsya satataṃ paśyati / sarvanāgāḥ sarvarākṣasāḥ sarvadevāḥ sarvāsurāḥ sarvasattvā cāsya vaśyā bhavanti / ājñākarāḥ sthāpayitvā sarvabuddhabodhisattva pratyekabuddhāryaśrāvakānāmiha mantrasiddhānāṃ ca / te cāsya maitrātmakā bhavanti anumantāraḥ yāvatsarvasattvānāmadhṛṣyo bhavati //

aparamapi karmopayikottamasādhanaṃ bhavati / bilvakāṣṭhairmahatā nauyānaṃ kārāpaye / ekakāṣṭhadārusaṅghātairvā mahatāvasthānaṃ ca kuryāt / gaṅgāmadhyasthe dvīpakaṃ tatrasthaṃ nauyānaṃ kuryā / tasmiṃśca nauyāne viṃśottaraśataṃ puṣpāṇāṃ pradīpavyagrahastānāṃ nauyānamabhirūḍhānāṃ śuklāmbaravasanānāṃ kṛtarakṣāṇāṃ jyeṣṭhapaṭapūrvavidhisaṃsthāpitakasyāgrataḥ saṃsthāpayet / tato paṭasya mahatīṃ pūjāṃ kṛtvā nāgakesaracūrṇānāṃ kuṅkumaśvetacandanakarpūravyāmiśrāṇāṃ khadirānale āhūtīsahasrāṇi ṣaṭtriṃśa juhuyāt //

tato homāvasāne nau kṣaṇamātreṇa brahmalokaṃ gacchati / āgacchati ca / yatheṣṭaṃ vicarate / āryamañjuśriyaṃ sākṣāt paśyati / dṛṣṭamātraśca bhūmiprāpto bhavati pañcābhijñaḥ cirakālajīvī mahākalpasthāyī mahāvidyādharacakravartirājā bhavati / te cāsya pradīpadharā siddhavidyādharā bhavanti / sahāyakā taiḥ sārddhaṃ yatheṣṭaṃ vicarate svacchandagāmī bhavati / buddhānyaṃ bhagavatāṃ pūjābhirato bhavati / ante ca buddhatvaṃ niyataṃ bhavati / aparamapi karmopayikasādhanottamo bhavati //

nadīkūle samudrakūle himavantagirau tathā /
parvate vinghyarāje'smiṃ sādhayet karmamuttamam // verse 10.1 //
sahye malaye caiva arbude gandhamādane /
tṛkūṭe parvatarāje'smiṃ śādhayet karmamuttamam // verse 10.2 //
mahāsamudre tathā śaile vṛkṣāḍhye puṣpasambhave /
ete deśeṣu sidhyante mantrā vai jinabhāṣitā // verse 10.3 //
viviktadeśe śucau prānte grāmyadharmavivarjite /
sidhyante mantrarāṭ sarve tathaiva girigahvare // verse 10.4 //
prāntaśayyāsane ramye tathaiva jinavarṇite /
duṣṭasattvavinirmukte sidhyante sarvamantrarāṭ // verse 10.5 //
dhārmike nṛpe deśe śaucācārarate jane /
mātapitṛbhakte ca dvijavarṇāvivarjite /
devatā siddhimāyānti tasmiṃ sthāne tu nānyathā // verse 10.6 //
(Vaidya 62)
bhāgīrathītaṭe ramye yumane caiva suśobhane /
sindhunarmadavakṣe ca candrabhāge śucau taṭe // verse 10.7 //
kāverī sarasvatī caiva sitā devamahānadī /
siddhikṣetrāṇyetāni uktā daśabalātmajaiḥ // verse 10.8 //
daśabalaiḥ kathitāḥ kṣetrāḥ uttarāpathaparvatāḥ /
kaśmīre cīnadeśe ca nepāle kāviśe tathā // verse 10.9 //
mahācīne tu vai siddhi siddhikṣetrāṇyaśeṣataḥ /
uttarāṃ diśimāśritya parvatāḥ saritāśca ye // verse 10.10 //
puṇyadeśāśca ye proktā yavagodhūmabhojinaḥ /
sattvā dayālavo yatra siddhisteṣu dhruvā bhavet // verse 10.11 //
śrīparvate mahāśaile dakṣiṇāpathasaṃjñike /
śrīdhānyakaṭake caitye jinadhātudhare bhuvi // verse 10.12 //
siddhyante tatra mantrā vai kṣipraḥ sarvārthakarmasu /
vajrāsane mahācaitye dharmacakre tu śobhane // verse 10.13 //
śāntiṃ gataḥ muniḥ śreṣṭho tatrāpiḥ siddhi dṛśyate /
devāvatāre mahācaitye saṅkaśye mahāprātihārike // verse 10.14 //
kapilāhvaye mahānagare vare vane lumbini puṅgave /
siddhyante mantrarāṭ tatra praśastajinavarṇite // verse 10.15 //
gṛdhrakūṭe tathā śaile sadā sītavane bhuvi /
kusumāhvaye puradhare ramye tathā kāśīpurī sadā // verse 10.16 //
madhure kanyakubje tu ujjayanī ca purī bhuvi /
vaiśālyāṃ tathā caitye mithilāyāṃ ca sadā bhuvi // verse 10.17 //
purīnagaramukhyāstu ye vānye janasambhavā /
praśastapuṇyadeśe tu siddhisteṣu vidhīyate // verse 10.18 //
ete cānye ca deśā vai grāmajanapadakarvaṭā /
pattanā puravarā śreṣṭhā puṇyā saritāśritā // verse 10.19 //
tatra bhikṣānuvartī ca japahomarato bhavet /
lapane cābhyavakāśe ca śūnyamāyatane sadā // verse 10.20 //
pūrvasevāṃ tu kurvīta mantrāṇāṃ sarvakarmasu /
madhyadeśe sadā mantrī japenmantraṃ samantataḥ // verse 10.21 //
jāpapravṛtto sadāyuktaṃḥ tyāgābhyāsāt mantravit /
śīlācārasusatyaśca sarvabhūtahite rataḥ // verse 10.22 //
(Vaidya 63)
śrāddho mantracaryāyāṃ pūrvameva jape vratī /
śucau deśe sukṣetre mlecchataskaravarjite // verse 10.23 //
sarīsṛpādiṣu sarveṣu varjitaṃ ca viriṣyate /
phalapuṣpasamopete praśaste nirmalodake // verse 10.24 //
sarve mantravinmantraṃ nānyadeśeṣu kīrtyate /
devālaye śmaśāne ekasthāvaralakṣite // verse 10.25 //
ekaliṅge tathā prānte sarve mantraṃ tu mantravit /
ātmarakṣāṃ sakhāyāṃ tu kṛtvā vai sa puraścarī // verse 10.26 //
mantrayukto sadā mantrī sevenmantramuttamam /
mahāraṇye mahāvṛkṣe kusumāḍhye phalodbhave // verse 10.27 //
+ + + + + + + + + + + + + + parvatāgre tu nimnage /
udakasthāne śucaukṣe ca mahāsarittaṭe vare // verse 10.28 //
seveta mantraṃ mantrajño sthāneṣveha + + + + /
prāgdeśe ca lauhitye mahānadye nadīśubhe // verse 10.29 //
kāmarūpe tathā deśe vardhamāne purottame /
yatrāsau nimnāgā śliṣṭātipuṇyāgrasaridvarā // verse 10.30 //
tasmiṃ sthāne sadājāpī bhajeta suvigāṃ śuciḥ /
pūrvasevaṃ tu tasmādvai kuryātsarvakarmasu // verse 10.31 //
gaṅgādvāre tathā nityaṃ gaṅgāsāgarasaṅgame /
śucirjapet mantraṃ vai prayoge caiva savrataḥ // verse 10.32 //
mahāśmaśānānyetāni jāpī tatra sadā japet /
vimalodakāni saritāni kṛmibhirvarjitāni ca // verse 10.33 //
ataeva japī tatra japenmantraṃ samāhitaḥ /
na puṇyaṃ tatra vai kiñcid dṛśyate lokaceṣṭitam // verse 10.34 //
kintu mantrāpadeśena kiñcitkālaṃ vaseta vai /
anyatra tato gacche samaye somagrahe travat // verse 10.35 //
samayaprāpto vasattatra kiñcitkālaṃ tu nānyathā /
anyatra tato kṣipraṃ gacche śaktā tu mantravit // verse 10.36 //
sugatadhyuṣitacaityeṣu bhūtaleṣu sadā vaset /
lokatīrthāni sarvāṇi kudṛṣṭipatitāni ca // verse 10.37 //
anyāni tīrthasthānāni mantravid varjaye sadā /
na vaset tatra mantrajño kuhetugatimudbhavām // verse 10.38 //
(Vaidya 64)
ākrāntaṃ jinavarairyastu bhūtalaṃ pratyekakhaḍgibhiḥ /
bodhisattvairmahāsattvaiḥ śrāvakairjinavarātmajaiḥ // verse 10.39 //
tāni sarvāṇi deśāni sevenmantravinmantrajāpī /
pūrvamevaṃ prayatnena tasmiṃ sthāne sadācare // verse 10.40 //
vidhidṛṣṭena mantrajño japenmantraṃ punaḥ punaḥ /
pāpaṃ hyaśeṣaṃ nāśayati japahomaiśca dehinām /
tasmāt sarvaprayatnena japenmantraṃ susamāhitamiti // verse 10.41 //

etāni sthānānyuktāni sarvakarmeṣu ca uttamakarmopayikasādhaneṣu / eṣāmalābhena yatra tatra sthāne śucau pūrvasevāḥ kāryā śraddhāvimuktena sādhanopayikottamakarma samācaret //

ādau tāvajjyeṣṭhaṃ paṭaṃ pañcānmukhaṃ pratiṣṭhāpya ātmanaśca pūrvābhimukhaṃ pratiṣṭhāpya valmīkāgramṛttikāṃ gaṅgānadīkūlamṛttikāṃ gṛhya uśīraśvetacandanakuṅkumaṃ karpūrādibhirvyatimiśrayitvā mayūrākāraṃ kuryāt / taṃ paṭasyāgrataḥ sthāpayitvā acchinnāgraiḥ kuśaiḥ śucideśasamudbhavaiḥ cakrākāraṃ kṛtvā paṭasyāgrataḥ dakṣiṇahastena gṛhītvā vāmahastena mayūraṃ śuklapūrṇamāsyāṃ rātrau paṭasya mahatīṃ pūjāṃ kṛtvā karpūradhūpaṃ dahatā tāvajjaped yāvatprabhāta iti //

tataḥ sūryodayakālasamaye tanmṛnmayaṃ mayūraḥ mahāmayūrarājā bhavati / cakraścādīptaḥ / ātmanaśca divyadehī divyamālyāmbarābharaṇavibhūṣitaḥ uditādityasaṅkāśaḥ kāmarūpī / sarvabuddhabodhisattvānāṃ praṇamya paṭaṃ pradakṣiṇīkṛtya paṭaṃ gṛhītvā tasmiṃ mayūrāsane niṣaṇṇaḥ muhūrtena brahmalokamatikrāmati / anekavidyādharakoṭīnayutaśatasahasraparivāritaḥ vidyādharacakravartī bhavati / ṣaṣṭimanvantarakalpāṃ jīvati / yatheṣṭagatipracāro bhavati / apratihatagatiḥ divyasampattisamanvāgato bhavati / āryamañjuśriyaṃ sākṣāt paśyati sākṣāt paśyati / sa evāsya kalyāṇamitro bhavati / ante ca buddhatvaṃ prāpnotīti //

evaṃ daṇḍakamaṇḍaluyajñopavītamanaśilārocanakhaḍganārācabhiṇḍipālaparaśunānāvidhāṃśca praharaṇaviśeṣāṃ mṛnmayāṃ dvipadacatuṣpadāṃ pakṣivāhanaviśeṣāṃ siṃhavyāghratarkṣvādīṃśca valmīkamṛttikamayāṃ nadīmṛttikamayāṃ sugandhagandhābhiplutāṃ āsanavāhanaśayanavāhanasitātapatramakuṭābharaṇaviśeṣāṃ sarvāṃśca ratnaviśeṣāṃ sarvāṃśca pravrajitopakaraṇaviśeṣāṃ akṣasūtropānahakāṣṭhapādukapātracīvarakhakharakaśūcīśastraprabhṛtayo puṣpalohamayāni anye yatkiñcit sarvopakaraṇabhāṇḍaprabhṛtayo puṣpalohamayāṃ vālmīkamṛttikanadīkūlamṛttikamayāṃ tāṃ sarvāṃ pañcagavyena prakṣālayitvā abhyukṣayitvā aṣṭaśatenābhimantritaṃ kṛtvā saṃśodhanamantreṇaiva ekākṣareṇa mantreṇa anyatareṇa mantreṇehakalparājoktena varjayitvānusādhanopayikena mantreṇa yatheṣṭataḥ yathābhirucitaṃ ātmano kṛtarakṣaḥ sahāyakāṃśca kṛtaparitrāṇaḥ saguptamantratantrajñaḥ pūrvanirdiṣṭeṣu sthāneṣu paścānmukhaṃ pratiṣṭhāpya ātmano pūrvavat paṭasya mahatīṃ pūjāṃ kṛtvā (Vaidya 65) jyeṣṭhasya karpūradhūpaṃ dahatā teṣāṃ pūrvanirdiṣṭānāṃ praharaṇopakaraṇasarvaviśeṣāṃ pūrvanirdiṣṭakṛtrimāṃ śuklapuūrṇamāsyāṃ rātrau anyataraṃ saṅgṛhya teṣāṃ rātrau tāvajjapet yāvatsūryodayakālasamayam //

atrāntare mahāprabhāmālī paṭo sandṛśyate / yadi vāhanaviśeṣaṃ sādhakena gṛhīto bhavati tadābhiruhya yatheṣṭaṃ gacchati / yadyābharaṇaviśeṣo praharaṇaviśeṣo taṃ gṛhītvā vandyo vidyādharacakravartīṃ bhavati / yatheṣṭa gacchati divyarūpī uditādityasaṅkāśaḥ mahāprabhāmālī vidyudyotitamūrttiḥ sarvavidyādharaprabhuḥ dīrghajīvī mahākalpasthaḥ aneka vidyādharakoṭīnayutaśatasahasraparivāraḥ divyamahāmaṇiratnacārī yena vāhanena pūrvaparikalpitena dṛṣṭa yena siddho sa evāsya mahāprabhāvo bhavati / tamevāsya vāhanaṃ sa evāsya sahāyakaḥ paramantrāṇusiddhiḥ nivārayitvā ātmamantrasiddhiṃ samprayojitamaitrātmako hitakāmaḥ satatānubaddhaḥ ya evāsya praharaṇābharaṇaratnaviśeṣāḥ āsanaśayanayānasattva prabhṛtayo ta evāsya mahārakṣāvaraṇaguptaye nityānubaddhā bhavanti / mahāprabhāvo mahāvīryo mahākāyaśca bhavati / āryamañjuśriyaṃ sākṣāt paśyati / sādhukāraṃ ca dadāti / mūrdhniraparāmṛṣṭena kalyāṇamitratāṃ ca pratilabhate / yāvad bodhimaṇḍalamanuprāpta iti daśabalatāṃ niyatamavāpnoti / pūjyaśca bhavati / sarvasattvānāmanabhibhavanīyaḥ adhṛṣyo bhavati sarvabhūtānāṃ bhūtakoṭīvaṃśānucchedakaḥ bhūmiprāptaśca bhavati / daśabalānāṃ bodhisattvaniyāmatāṃ ca samanugacchatīti saṃkṣepato uttamakarmāṇi sarvāṇi uttamasthānasthite uttamapaṭasyāgrataḥ uttamapūjābhirataḥ uttamānyeva karmāṇi kuryāt / vidyādharatvamākāśagamanaṃ bodhisattvamanupraveśaṃ pañcābhijñatāṃ bhūmimanuprāpaṇatāṃ anenaiva dehena lokadhātusaṅkramaṇatāṃ daśabalavaṃśaparipūritāyai āryamañjuśriyaṃ sākṣāddarśanatāyai avandhyadarśanadharmadeśanaśravaṇatāyai buddhavaṃśānupacchedanatāyai sarvajñajñānānukramaṇasamanuprāpaṇatāyai dharmameeghavisṛtasamanupraveśanatāyai kleśānucchoṣaṇa amṛtavṛṣṭidhāribhiḥ praśamanatāyai lokānugrahapravṛttiranuṣṭhānatāyai tathāgatadharmanetrārakṣaṇatāyai tathāgatavacanāvandhyakaraṇatāyai mantracaryāsādhanopayikavidhiprabhāvanatāyai sarvabuddhabodhisattvapratyekabuddhāryaśrāvakamāhātmyadharmamudbhāvanatāyai sādhanīyamimaṃ kalparājavisaraṃ mantrapratibhāṣayuktajyeṣṭhapaṭāgrasamīpasthasarvalaukikalokottaramantrakalpasarvatantreṣu vidhimārgeṇa saṃkṣepato ihānyakalpabhāṣitairapi karmabhiḥ sādhanīyo'yaṃ paṭarājā / āśusteṣāṃ mantrāṇāṃ siddhirbhavatīti yanmayā kathitaṃ tadavaśyaṃ sidhyatīti //

bodhisattvapiṭakāvataṃsakād mahāyānavaipulyasūtrād āryamañjuśriyamūlakalpād daśamaḥ uttamapaṭavidhānapaṭalavisaraḥ parisamāptaḥ //


__________________________________________________________



(Vaidya 66)
Like what you read? Consider supporting this website: