Satvata-samhita [sanskrit]

78,524 words

The Sanskrit text of the Satvata-samhita, one of the earliest available work from the Pancaratra tradition possibly dating as early as the 5th century A.D. Another text, the Ishvara-samhita, is supposed to be a shorter (simpler) version of this Satvatasamhita. This edition includes the nineteenth-century commentary (bhashya) by Alashinga-bhatta . Alternative titles: Sātvatasaṃhitā (सात्वतसंहिता, Satvatasamhita), Sātvata-saṃhitā (सात्वत-संहिता, Satvata-samhita), Sāttvatasaṃhitā (सात्त्वतसंहिता), Sāttvata-saṃhitā (सात्त्वत-संहिता), Alaśiṅgabhaṭṭaviracitabhāṣyopetā (अलशिङ्गभट्टविरचितभाष्योपेता) or Alaśiṅgabhaṭṭa (अलशिङ्गभट्ट, Alashingabhatta, Alasingabhatta, Alasinga)

aṣṭamaḥ paricchedaḥ
śrībhagavānuvāca[1]||

vratametadamantraṃ ca sāmānyaṃ sārvalaukikam |
sitetaravibhāgena proktaṃ mantradvayaṃ[2] śrṛṇu || 1 ||
athāṣṭamo vyākhyāsyate| pūrvamamantrakaṃ vratamuktam, idānīṃ samantrakaṃ śṛṇvityāha- vratamiti| sāmānyaṃ sārvalaukikaṃ brāhmaṇādicaturvarṇānāmiti sādhāraṇamityarthaḥ| samantrakaṃ vrataṃ tu brāhmaṇamātrakāryam| uktaṃ khalu (prathame? dvitīye) paricchede-
vyāmiśrayāgayuktānāṃ viprāṇāṃ vedavādinām ||
samantre tu caturvyūhe adhikāro na cānyathā |
trayāṇāṃ kṣatriyādīnāṃ prapannānāṃ ca tattvataḥ ||
amantramadhikārastu caturvyūhakriyākrame || (2/8-10) iti || 1 ||
[1 `bhagavān'- mu. aṭī. baka. bakha.|]
[2 mayaṃ - a. u.|]

prāg[1] guruṃ prārthayitvā tu dṛṣṭādṛṣṭapradaḥ sa hi |
jñātvā sthiramatiṃ[2] kuryāt tadarthe cakramaṇḍalam || 2 ||
prathamaṃ śiṣyo [3]guruṃ prārthayet, guruḥ śiṣyaṃ sthirabuddhiṃ jñātvā tadvratārthaṃ maṇḍalaṃ vilikhedityāha- prāgiti| prārthayitvā kṛtakṛtyo bhavediti bhāvaḥ[4] || 2 ||
[1 prāgagraṃ- mu. aṭī. baka.|]
[2 matiḥ- mu. bakha. a. u., vrataḥ-aṭī.|]
[3 gurūn-mu.|]
[4 śeṣaḥ- mu.|]

tanmadhye caturātmā tu yaṣṭavyaḥ karṇikopari |
caturdikṣvīkṣamāṇastu vāsudevāditaḥ kramāt || 3 ||
tanmaṇḍalamadhye karṇikopari vāsudevādicāturātmyārcanaṃ kāryamityāha- tanmadhya iti || 3 ||

hṛdādinetraparyantamaṅgaṣaṭkaṃ yajet tataḥ |
arghyādibhiḥ kramād bhogairvratajñena purāhṛtaiḥ || 4 ||
tadanantaramaṅgamantrārcanaṃ vāsudevādīnāmarghyādibhiḥ pūjanaṃ cāha- hṛdādīti| aṅgamantrāṇāmarcanasthānaṃ tu-
tadoditaṃ vibhordehād hṛdayādyaṃ catuṣṭayam ||
nyaset kamalapatrāṇāmā pūrvāduttarāntimam[1] |
agnīśarakṣovāyavyadaleṣvastraṃ yathākramam ||
netraṃ kesarajālasthaṃ cakraṃ nābhitrayopari | (17/65-67)
iti nṛsiṃhakalpe vakṣyamāṇa jñeyam || 4 ||
[1 kam- mu.|]

tataḥ kuṇḍāntare caiva saṃskṛte'gnau ca vinyaset |
cakraṃ mantragaṇopetaṃ samidbhistarpayet kramāt || 5 ||

paścāt taṇḍulasaṃmiśraiḥ saghṛtairbahubhistilaiḥ |
saca[1]kramaṇḍalasya bhagavato'gnimadhye dhyānaṃ saṃtarpaṇaṃ cāha- tata iti sārdhena || 5-6 ||
[1 `sa' nāsti- a.|]

arghyodakena śirasā pavitrīkṛtya sāmpratam || 6 ||

natajānuśiraḥ śiṣyaṃ kṛtvāsau śrāvayet prabhum |
tvadā[1]rādhanakāmo'yaṃ vrataṃ caritumicchati || 7 ||

saṅkalpasiddhyai bhagavan pūrayāsya manorathān |
iti vijñāpya deveśaṃ tataḥ puṣpāṇi dāpayet || 8 ||
tataḥ [2]śiṣyaṃ śiromantreṇa prokṣya taṃ natajānuśiraskaṃ kṛtvā tvadārādhanaślokaṃ vijñāpya śiṣyāñjalisthapuṣpāṇi maṇḍalopari pradāpayedityāha- arghyodakeneti sārdhadvābhyām| yadyapyasmin tvadārādhanakāmo'yamityādiśloke vrataśabdasya vidyamānatvāt, ayamasyeti padadvayena purova(rti)śiṣyasyoktatvācca vrataprakaraṇa evācāryeṇa vijñāpanīyo'yaṃ ślokaḥ, tathāpi nityārādhanasyāpi śātavārṣikavratarūpatvāt, ayamasyeti padadvayasya svātmavyavahāre'pi yogyatvācca vaṅgivaṃśeśvarakṛta[3]nityārcanakārikādiṣvapyayaṃ ślokaḥ pratipāditaḥ| ato'smattātapādairapi sātvatāmṛ-te cokta iti bodhyam || 6-8 ||
[1 tvayyā- mu. aṭī.|]
[2 `śiṣyaṃ' nāsti- a.|]
[3 nityārcanaprakaraṇaṃ nityārcanakārikā vā''hnikakārikāto'bhinno granthaḥ| tatra 39 saṃkhyāko'yaṃ ślokaḥ|]

aṣṭāṅgamatha vai kuryāt praṇāmaṃ sapradakṣiṇam |
bhūyo bhūyo'navacchinnaṃ bhaktiśraddhāpurassaram || 9 ||
pradakṣiṇapraṇāmāvāha- aṣṭāṅgamiti| caturmūrtīnāmapi[1] caturvāraṃ praṇāmasya kartavyatvād bhūyo bhūya ityuktam, naitāvatā'sakṛt praṇāmasiddhiḥ || 9 ||
[1 miti- a.|]

tatastasyopadeṣṭavyaṃ vidhānaṃ mantrapūrvakam |
sāntaṃ[1] ṣaṣṭhasvarārūḍhamanusvāravibhūṣitam || 10 ||

bījamādyasya ca vibhorvāsudevasya kīrtitam[2] |
tadeva jīvabījasthaṃ ṣaṣṭhasvaravivarjitam || 11 ||

dvitīyasvarasaṃyuktaṃ saṅkarṣaṇasya bījarāṭ |
ubhayorantare rephamādyabījasya yojayet || 12 ||

bījaṃ pradyumnanāthamya tṛtīyaṃ sarvakāmadam |
jīvārūḍhaṃ hakāraṃ tu lāntasyopari vinyaset || 13 ||

visargasahitaṃ bījamaniruddhasya vācakam |

śiṣyasya vratārthaṃ mantropadeśamāha- tata ityardhena| vāsudevādibījacatuṣṭayamāha- sāntamiti caturbhiḥ| sāntaṃ sakārānte sthitaṃ hakārākhyaṃ varṇaṃ ṣaṣṭhasvarārūḍham ūkārānvitam anusvāravibhūṣitaṃ bindusaṃyuktam| tathā ca hūmiti vāsudevasya bījaṃ bhavati| tadeva hakārākhyaṃ varṇameva| jīvabījasthaṃ sakārānvitam ṣaṣṭhasvaravivarjitam ūkārarahitam dvitīyasvarasaṃyutam ākārānvitam| tathā ca hrūmiti pradyumnasya bījaṃ bhavati| jīvārūḍhaṃ sakārasthaṃ hakāraṃ lāntasya vakārasyopari nyaset, visargasahitam antimasvarasaṃyuktaṃ ca kuryāt| kathā ca hsvamityaniruddhabījaṃ bhavati|
nanu makārasya jīvabījatvaṃ yuktaṃ prasiddhaṃ ca, sakārasya jīvabījatvaṃ kathamiti ceducyate-
tridhā hakāraṃ kṛtvādau jīvabījaṃ tathaiva ca ||
kakāraṃ[3] ca kṣakāraṃ ca likhet tadvat tridhā tridhā | (8/22-23)
iti vakṣyamāṇaślokasthitajīvabījaśabdasya pārameśvare-
navamaṃ cāṣṭamaṃ nemāvarādyaṃ mātṛkāntimam ||
tridhaikaikaṃ kramāt kṛtvā bījadvādaśakaṃ yathā | (24/77-78)
iti sakāraparatvaṃ suspaṣṭaṃ vyākhyātaṃ paśyatu bhavān| kiñca,
vāsudevākhyayā ho'bhūt sākhyaḥ saṃkarṣaṇodayaḥ ||
pradyumnaḥ ṣākhyayā jñeyo hyaniruddhastu śākhyayā | (19/31-32)
iti lakṣmītantroktarītyā sakārasya saṅkarṣaṇabījatvād jīvabījatvavyavahāraḥ| jīvādhiṣṭhātṛtvāt saṅkarṣaṇasya jīvavyavahāraḥ "vāsudevāt saṅkarṣaṇo nāma jīvo jāyate" (2/2/39 śrībhāṣye) ityatra prasiddhaḥ| tathā ca śrīmadbhāṣye-
"atra jīvamano'haṅkāratattvānāmadhiṣṭhātāraḥ saṅkarṣaṇapradyumnāniruddhā iti teṣāmeva jīvādiśabdairabhidhānamaviruddham" (2/2/41)iti || 10-14 ||
[1 so'ntaṃ- mu.|]
[2 rtanam- baka. bakha. u.|]
[3 akāraṃ-ma., hakāraṃ- a.|]


dvibhujāḥ sarva evaite sūryenduśatasannibhāḥ || 14 ||

tejasā tvatra bhedo'sti svarūpeṇa sitādinā |
dakṣiṇottarapāṇibhyāṃ tarjanīmadhyamāntare || 15 ||

ādyasya cakraśaṅkhau dvau dhyeyāvaṃsadvayopari |
skandhasūtrasamasthena dakṣiṇena tu pāṇinā || 16 ||

gṛhītvā muṣṭibandhena viśrāntā pīṭhapṛṣṭhataḥ |
dhyeyā gadā dvitīyasya tathābhūte kare pare || 17 ||

saṃsmareddhetirāḍ dīptaṃ[1] līlākṣepaka[2]rodyatam |
evaṃ pradyumnanāthasya vyatyayena tu te ubhe || 18 ||

dakṣiṇottarahastābhyāṃ śrotramaṇḍalasammukhau |
śaṅkhapadmau caturthasya tathākṛṣṭau tu saṃsmaret || 19 ||

kintu vai paṅkajaṃ nālamasya vai pāṇipṛṣṭhagam |
vāsudevādimūrtidhyānaprakāramāha- dvibhujā ityārabhya pāṇipṛṣṭhagamityantam || 14-20 ||
[1 dīpta- baka. bakha. a. u.|]
[2 ivo- mu. baka. bakha. a. u.|]

hakāraṃ ca sakārasthaṃ kṛtvā ṣoḍhā niveśya ca || 20 ||

dvitīyaturyaṣaṣṭhāṣṭadvi[1]ṣaṭkadaśakaiḥ kramāt |
svarai[2]rniyojayed viddhi hṛdādyānnetra[3]paścimān || 21 ||

cāturātmīyamantrāṇāṃ sādhanatvena sarvadā |
atha vāsudevādīnāṃ caturṇāmapi sādhāraṇāni hṛdayādyaṅgamantrabījānyāha- hakāramiti dvābhyām| hakāraṃ sakārasthaṃ kṛtvā ṣoḍhā vilikhya dvitīyaturyaṣaṣṭhāṣṭadviṣaṭkadaśakaiḥ svaraiḥ, ākāreṇa īkāreṇa ūkāreṇa ṛkāreṇa [4]aikāreṇa lṛkāreṇa ca krameṇa yojayet| tathā ca - h sāṃ h sīṃ h sūṃ h sṝṃ h saiṃ h lṛṃ iti bījaṣaṭkaṃ bhavati| etad hṛdādinetramantraṣaṭ[5]ke kramād yojayet| evaṃ kavacamantrādibījatraye'ṣṭamadvādaśadaśamasvarāṇāṃ saṃyojanaṃ kvācitkam, na sārvatrikam| yato'traiva nṛsiṃhakalpe-
dvitīyatu[6]ryaṣaṣṭhaiśca dvādaśenāntimena ca |
caturdaśenārādvargāt kramādvai viniyojayet || (17/9)
iti kavacādibījatrayasya svarāntasaṃyojanamapi vakṣyati|| 20-22 ||

[1 ṣaṭkadvādaśakaiḥ- a. u.|]
[2 raṃ ni- baka.|]
[3 dyante'tra - a.|]
[4 `aikāreṇa' nāsti- a.|]
[5 ṣaṭka- a. |]
[6 turīya- a.|]

tridhā hakāraṃ kṛtvādau jīvabījaṃ tathaiva ca[1] || 22 ||

kakāraṃ ca kṣakāraṃ ca likhet tadvat tridhā tridhā |
dviṣaṭkameva bījānāṃ kramādādau[2] niveśya ca || 23 ||

tato vāyudharāvārisaṃjñaṃ yaccākṣaratrayam |
paunaḥpunyena sarveṣāmadhobhāge niyojayet || 24 ||

sarve ṣaṣṭhasvarārūḍhā anusvāravibhūṣitāḥ |
boddhavyāḥ keśavādīnāṃ bījāstvete pṛthak pṛthak || 25 ||
atha keśavādīnāṃ dvādaśabījānyāha- tridheti sārdhaistribhiḥ| ādau tridhā trivāraṃ hakāraṃ vilikhya, tathaiva jīvabījaṃ sakāraṃ vilikhya, kakāraṃ kṣakāraṃ tadvat tridhā vilikhet| evaṃ bījānāṃ dviṣaṭkamādau niveśya vāyudharāvārisaṃjñaṃ yadakṣaratrayaṃ yakāralakāravakāratrayam, sarveṣāṃ pūrvaṃ vilikhitadvādaśabījānāmadhobhāge paunaḥpunyena yojayet| sarve ṣaṣṭhasvarārūḍhā ūkārānvitāḥ, anusvāravibhūṣitā binduyuktāḥ keśavādibījā jñeyāḥ| tathā caivaṃ prayogaḥ- hyūṃ h lūṃ h vūṃ syūṃ slūṃ svūṃ kyūṃ klūṃ kvūṃ kṣyūṃ kṣlūṃ kṣvūṃ iti|
ayamevārthaḥ pārameśvare'pi suspaṣṭamupabṛṃhitaścaturviṃśe'dhyāye-
kramaśaḥ keśavādīnāṃ mantrāṇāṃ lakṣaṇaṃ śṛṇu |
navamaṃ cāṣṭamaṃ nemāvarādyaṃ mātṛkāntimam ||
tridhaikaikaṃ kramāt kṛtvā bījadvādaśakaṃ yathā |
paunaḥpunyena sarveṣāṃ yalavān yojayedadhaḥ ||
nābhiṣaṣṭhā[3]sanordhvasthāna[4]ṅkayed bindunopari |
tārādihṛdayāntāni saṃjñābhisturyayā saha ||

keśavaḥ prathamo vācyastato nārāyaṇaḥ paraḥ |
mādhavaścaiva govindo viṣṇuśca madhusūdanaḥ ||
trivikramo vāmanākhyaḥ śrīdharaḥ padmalocanaḥ |
hṛṣīkeśaḥ padmanābho dāmodara iti śrutaḥ ||
[5]bījairdīrghasvaropetaiḥ prāgvadaṅgāni kalpayet | iti |
[. saṃ. 24/77-82]
atra nemau navamaṃ hakāramityarthaḥ| aṣṭamaṃ sakāram| arādyaṃ kakāram| mātṛkāntimaṃ kṣakāramityarthaḥ| nābhiṣaṣṭhāsanordhvasthāni ūkārānvitānītyarthaḥ| hṛdayāntāni namaḥ-padāntānītyarthaḥ| evaṃ ca sātvatoktaṃ pārameśvaroktaṃ caikakaṇṭhyam| pārameśvare vyākhyāne tu- saṃ haṃ kaṃ kṣaṃ saṃ haṃ kaṃ kṣaṃ saṃ haṃ kaṃ kṣaṃ iti keśavādibījāni likhitāni| tānyapahāsyāni, yato hakārāt pūrvaṃ sakāralekhanaṃ hakārādīnāṃ pratyekaṃ tridhā tridhā lekhanaṃ vinā parasparavarṇavyavahitalekhanaṃ bījaikadeśamātramapi lekhanaṃ conmattakāryam || 22-25 ||
[1hi- u.|]
[2 krameṇā- u.|]
[3 ṣaṣṭhasvaro- mu.|]
[4 nyaṅka- a. ma.|]
[5 divya- a.ma.|]

kṣa[1]sahatritayaṃ hyetaccaturdhā vilikhet kramāt |
tato dviṣaṭkaṃ bījānāṃ tasyādho viniveśya ca || 26 ||

krameṇa saptamād vargād dvitīyaṃ ca caturthakam |
punastṛtīyaṃ turyaṃ ca dvitīyaṃ ca tṛtīyakam || 27 ||

dvitīyaṃ ca caturthaṃ ca caturthaṃ tadanantaram |
tṛtīyamaṣṭamā[2]ccātha tṛtīyaṃ saptamāt punaḥ || 28 ||

navamadvādaśābhyāṃ tu viśeṣamimamācaret[3] |
atho niyojayed rephaṃ tattrayāṇāṃ tu mūrdhani || 29 ||

ṣaṭsaptamāṣṭasaṃjñānāmī[4]kāramupari nyaset |
sānusvāraṃ ca sarveṣāmiti devīgaṇasya ca || 30 ||

bījadvādaśakaṃ proktaṃ yathā cānukrameṇa tu |
śrīśca vāgīśvarī kāntiḥ kriyā śaktirvibhūtayaḥ || 31 ||

icchā prīti ratiścaiva māyā dhīrmahimeti ca |
tataḥ keśavādidevīnāṃ bījadvādaśakamāha- kṣasahatritayamityādibhiḥ| kṣasahatrayaṃ kṣakārasakārahakāratrayamapi krameṇa caturdhā caturvāraṃ vilikhet| evaṃ kṛte bījānāṃ dviṣaṭkaṃ bhavati| teṣāṃ bījānāmadhastāt krameṇa saptamādvargād yaralavātmakād dvitīyaṃ repham, caturthakaṃ vakāram, tṛtīyaṃ lakāram, turyaṃ vakāram, dvitīyaṃ repham, tṛtīyakaṃ lakāram, dvitīyaṃ repham, caturthaṃ vakāram, punaścaturthaṃ vakāram| aṣṭamāt śakārādivarṇātmakād vargāt tṛtīyaṃ sakāram| saptamāt pūrvoktād vargāt tṛtīyaṃ lakāraṃ punarityanena punaśca lakārameva niyojayet| navamadvādaśābhyāṃ bījābhyāmadho rephaṃ niyojayet| ṣaṭsaptāṣṭasaṃjñānāṃ bījānāṃ tu mūrdhni rephaṃ niyojayet| ayameva viśeṣaḥ| sarveṣāṃ dvādaśabījānāmapyupari sānusvāram īkāraṃ nyaset| evaṃ bījadvādaśakamuktaṃ bhavati| eṣāṃ bījānāṃ krameṇa [5]vācyāḥ śrīvāgīśvaryādayaḥ| ayamevārthaḥ suvyaktamupabṛṃhitaḥ pārameśvare'pi-
teṣāṃ śriyādikāntānāṃ śṛṇu mantrānanukramāt ||
mātṛkāntyatrayaṃ[6] kṣādyaṃ caturdhā prastaret purā |
dviṣa[7]ṭsu yojyānyarṇāni tvadhobhāge yathākramam ||
agnyambupṛthivīvārivahnibhūjvalanāḥ kramāt |
vāridvayaṃ ca somaṃ ca pārthivadvitayaṃ tataḥ ||
yojayedanalaṃ vargaṃ ṣaṭsaptāṣṭasu mūrdhani |
[8]atho navadvādaśayoḥ sarveṣāṃ corghvataḥ punaḥ ||
svaraśaktyā sametena nābhyantādyena bhūṣayet |
svarajātyādiyuktāni bījāni [9]suhṛdādayaḥ || (24/82-86) iti|
tathā cātraivaṃ prayogaḥ - kṣīṃ svīṃ h līṃ kṣvīṃ strīṃ h rlīṃ rkṣrīṃ rsvīṃ h vrīṃ kṣsīṃ slīṃ h lrīṃ iti || 26-32 ||
[1 kṣamasa- mu.|
[2 maṣṭamaṃ - mu. aṭī. baka. bakha.|]
[3 mimamāma ca - mu. aṭī.|]
[4 mikāra- mu. aṭī., mokāra-a.|]
[5 vācyam- a.|]
[6 kāntaṃ kṣayaṃ- a. ma.|]
[7 viṣvaksu- mu.|]
[8 adho- mu.|]
[9 hṛdayādayaḥ- mu.|]


samudramūrtaye svāhā padmasya praṇavādikaḥ[1] || 32 ||

sarvāntaścāriṇe kṛtvā tato gaganamūrtaye |
svāhāntaḥ praṇavādya[2]śca mantraḥ śaṅkhasya kīrtitaḥ || 33 ||

oṃ kāro vedamātre'tha vidye svāhā padaṃ tu vai |
gadāmantrastvayaṃ proktaścakrasyātha nigadyate || 34 ||

oṃkārānte padaṃ dadyāt pañcārṇaṃ prabhaviṣṇave |
[3]tadante kālaśabdaṃ tu mūrtaye huṃ tatastu phaṭ || 35 ||

padmādīnāṃ caturṇāṃ[4] tu etanmantracatuṣṭayam |
atha padmaśaṅkhagadācakrāṇāṃ mantracatuṣṭayamāha- samudramūrtaye ityādibhiḥ| tathā cātraivaṃ prayogaḥ- oṃ samudramūrtaye svāhā, oṃ sarvāntaścāriṇe gaganamūrtaye svāhā, oṃ vedamātre vidyāyai svāhā, oṃ prabhaviṣṇave kālamūrtaye huṃ phaṭ iti| atra samudrasya padmādhiṣṭhātṛtvāt, gaganasya śaṅkhādhiṣṭhātṛtvāt, sarasvatyā gadādhiṣṭhātṛtvāt, kālasya cakrādhiṣṭhātṛtvācca samudramūrtādiśabdaiḥ padmādīnyuktānīti bodhyam |
samudrādīnāṃ padmādyadhiṣṭhātṛtvaṃ trayodaśaparicchede vakṣyamāṇaṃ draṣṭavyam| idaṃ padmādimantracatuṣṭayaṃ vāsudevādivyūhārcane keśavādivyūhāntarārcane[5] ca kāryam| vibhavārcane tu prakārāntareṇa vakṣyamāṇāyudhamantrā grāhyāḥ| ata evāsmattātapādaiḥ sātvatāmṛte nārāyaṇamūrtyarcanaprakaraṇādidameva padmādimantracatuṣṭayaṃ pratipāditam || 32-36 ||
[1 dikāḥ- aṭī., kam- a.|]
[2 vānta- mu. aṭī. baka. bakha. a.|]
[3 paṅkticatuṣṭayaṃ nāsti- mu. aṭī.|]
[4 rṇāmapye- a., rṇāṃ tvapye- u.|]
[5 ntare'rcanācca- a.|]

sāmānyā sarvamantrāṇāmekā mudrāñjaliḥ kṛtā || 36 ||

svena svena tu mantreṇa saṃyuktānāṃ prayojayet |
atha sarvamantrasādhāraṇāñjalimudrāmāha- sāmānyeti| yadyapyevamañjalimudrāyā eva sarvasādhāraṇatvoktyā sarvatreyameva prayoktavyā, tayāpyatraiva katipayamudrāviśeṣāṇāṃ nṛsiṃhakalpādiṣu vakṣyamāṇatvāt tadanurodhe(ca?na) sātvatopabṛṃhaṇe aiśvaratantre[1] ca keṣāñcinmudrāviśeṣāṇāṃ pradarśitatvācca tadvyatiriktānāṃ kevalamañjalimudraiva pradarśanīyeti bodhyam || 36-37 ||
[1 caturviṃśe'dhyāye|]

śliṣṭau vikasitau[1] hastau yojyau cāmaṇibandhanāt || 37 ||

tadbrāhukūrparau dvau ca nābhau saṃrodhya daṇḍavat |
īṣad vai ḍolayet paśyādatha[2] ūrdhve ca[3] tau karau || 38 ||

guptiṃ[4] kṛtvā tu yojyaiṣā mudrā''rādhanakarmaṇi |
ārādhanakāle prayojyāṃ mudrāmāha- śliṣṭāviti dvābhyām| svahastau parasparasaṃśliṣṭau vikasitau ca [5] kṛtvā tadbāhukūrparau dvau maṇibandhaparyantaṃ nirantaraṃ saṃyojya daṇḍavat svanābhau saṃrodhya hastau a(tha?dha) ūrdhvaṃ ca kiñciccālayet| eṣā mudrā guptiṃ kṛtvā yojyā, gopyetyarthaḥ || 37-39 ||
[1 kāsi- mu.|]
[2 kau sarau-mu., kaurparau- a., kopari- u.|]
[3 dadha- mu. aṭī. a. u.|]
[4 guptiḥ- mu. aṭī.|]
[5 `ca' nāsti- mu.|]

āsādya prāksthitāmarcāṃ svayaṃ samapṛṣṭhatām[1] || 39 ||

sarvalakṣaṇasampannāṃ[2] yasyāṃ cetaḥ prasīdati |
[3]vratārādhanārthaṃ svayaṃvyaktā[4]nyatamabimbaṃ salakṣaṇaṃ supratiṣṭhitaṃ bimbaṃ svecchānusāreṇa prāpyamityāha- āsādyeti || 39-40 ||
[1 gām- aṭī.|]
[2 sampūrṇāṃ- baka. bakha. a. u.|]
[3 vṛthā- a., vṛtā- mu.|]
[4 ktādanya- mu.|]

hemādinirmitaṃ kuryāt pīṭhaṃ lakṣaṇānvitam || 40 ||

śamaṃ[1] tribhāganyūnaṃ[2] dvādaśāṅgulavistṛtam |
caturaśraṃ catuṣpādaṃ vistarārdhena connatam || 41 ||

tṛtīyaṃ bhāgamādāya vistarā[3]cca svakaṃ[4] svakam |
tena tanmadhyagaṃ kuryāt kamalaṃ lakṣaṇānvitam || 42 ||

dviṣaṭkāraṃ tu tadbāhye cakraṃ sarvāṅgacihnitam |
siddhāmaranarādīnāṃ hṛdayasthā'[5]kṣayā''cyutī || 43 ||

mṛdūccacaraṇākrānti[6]nirmuktā''kṛtilakṣaṇā |
pādā[7]mburuhamudrā|़tha kāryā vai karṇikodare || 44 ||

sampādya caivamādhāraṃ pīṭhaṃ vā'rcānvitaṃ smaret |
bimbaṃ vinā'rcanārthaṃ kevalapīṭhaṃ kuryāditi tallakṣaṇamāha- hemādinirmitamityādibhiḥ| śamaṃ caturaṅgulavistṛtamityarthaḥ| "śamaḥ syāccaturaṅgulaḥ" (3/1/52) iti vaijayantī| samamiti pāṭhe samaṃ nimnonnatatvarahitamityarthaḥ| [8]yadvā āyāmavistarābhyāṃ samamityarthaḥ| tribhāganyūnaṃ aṣṭāṅgulaṃ[9] vetyarthaḥ| dvadaśāṅgulasya triṣvekabhāgarāhitye'ṣṭāṅgulaṃ bhavati| evamuktaṃ [10]dvitīyaparicchede'pi- "mṛtkāṣṭho[11]paladhātūtthamekadvitriśamaṃ tu " (2/47) iti| dviṣaṭkāraṃ dvādaśāramityarthaḥ| siddhāmaranarādīnāṃ hṛdayasthā, teṣāṃ dhyānaviṣayībhūtetyarthaḥ| akṣayā [12]antarahitā, ācyutī bhagavadīyā, caraṇākrāntinirmuktākṛtilakṣaṇā caraṇayorākrāntirākramaṇaṃ [13]padanyāsa iti yāvat, tena nirmuktā ākṛtistallakṣaṇā, tathetyarthaḥ| bhagavatpādapadmasyātikomalatve'pi tatsukhasparśapīṭhapadmasya tato'pyatiśayitamṛdutvāt tadupari pādalāñchanaṃ sphuṭībhavatīti jñeyam| pādāmburuhamudrā| padmasadṛśaśrīpādadvandvalāñchanamityarthaḥ || 40-45 ||
[1 samaṃ- mu., sama. bakha. a. u.|]
[2 gaṃ- baka. bhaka. a. u.|]
[3 stārā- bakha. a. u.|]
[4 svaraṃ- mu. aṭī.|]
[5 kṣarācyuti- mu. aṭī.|]
[6 kānti- mu. aṭī.|]
[7 padā- baka. bakha. |]
[8 yataḥ- a.|]
[9 ṅgami- a.|]
[10 tṛtīya- a.|]
[11 ṣṭhopalayā- ma., ṣṭho valayātmārthamekadvitrimamuṃ tu veti- a.|]
[12 antarhitā- a., antarahitā- mu.|]
[13 pāda- ma.|]

pādābjamudrārahitaṃ kuṇḍaṃ tadanu kalpayet || 45 ||

phullapadmasamākāramoṣṭhayonisamanvitam |
calamekadiśisthaṃ tato niyamamācaret || 46 ||

saṃvatsarasya pūjārthaṃ vibhorvai dvādaśātmanaḥ |
kuṇḍalakṣaṇamāha- pādābjeti sapādena| kuṇḍasya pādābjamudrārahitatvoktyā kevalasacakrapadmalāñchanaṃ kuṇḍamadhye'pi kāryamityuktaṃ bhavati| pādābjamudrārahitamityasya pūrveṇaivānvaye pīṭhalakṣaṇasyaiva pakṣāntaramuktaṃ bhavati| oṣṭhayonisamanvitamityatra tallakṣaṇaṃ kuṇḍalakṣaṇaprakaraṇe vakṣyamāṇaṃ jñeyam| calaṃ jaṅgamarūpamityarthaḥ| ekadiśisthaṃ sthāvaramityarthaḥ| tathā ca pārameśvare- "tasmāt kuṇḍaṃ sadā kāryaṃ sautraṃ jaṅgamaṃ sthiram" (7/3) iti| vratācaraṇamāha- tata iti sapādena| dvādaśātmanaḥ keśavādirūpasyetyarthaḥ || 45-47 ||

mārgaśīrṣāt samārabhya māsādvai kaumudāntimam[1] || 47 ||

māseśamantrasaṃjaptaṃ yuktaṃ hema[2]kuśāmbunā |
daśamyāṃ pañcagavyaṃ ca pibet sampūjya keśavam || 48 ||

tanniveditamannaṃ ca prāgbhuktvā tu ghṛtādikam |
nātīva tṛptijanakaṃ dantakāṣṭhamathācaret || 49 ||

śayanaṃ mantratoyena prokṣayet sakuśaṃ tataḥ |
śayanastho japenmantraṃ śatamaṣṭādhikaṃ tu vai || 50 ||
mārgaśīrṣaśukladaśamyāṃ rātrau kartavyakramamāha- māseti sārdhatribhiḥ| māseśamantrasaṃjaptam prakṛtamāseśaḥ keśavaḥ, tanmantrābhimantritamityarthaḥ || 47-50 ||
[1 kam- baka. bakha. a. u.|]
[2 homa- mu. aṭī.|]

ekādaśyāṃ prabhāte'tha madhyāhne [1] dinakṣaye |
keśavāya namaskuryād bahuśaḥ praṇavādikam || 51 ||

tasya vai pūjanaṃ bhaktyā kuryāt kālatrayaṃ tu vai |
ekādaśyāṃ keśavasya kālatrayasyārcanamāha- ekādaśyāmiti sārdhena| keśavāya namaskuryād bahuśaḥ praṇavādikamityantena oṃ keśavāya nama iti mantramasakṛjjapedityuktaṃ bhavati || 51-52 ||
[1 divasa- a., divā- u.|]

sarvagaṃ paramaṃ jyotiramūrtamamalaṃ hi yat || 52 ||

sa eva vāsudeveti[1] matvā samyag yajet tataḥ |
cetasāmṛtasaṃkāśaiḥ puṣpādyairakhilaiḥ prabhum || 53 ||

paścāt tamamalaṃ dhāma dhyāyenmu[2]ktamanaśvaram |
śroṇītaṭārpitakaraṃ sānukampamanū[3]pamam || 54 ||

dakṣiṇena tu hastena bhaktānāmabhayapradam |
puṣpābharaṇavastrāḍhyaṃ śaṅkhacakradvayānvitam || 55 ||

tatastasmāttu vai dhāmno yugapannissṛtaṃ smaret |
mahatsphuliṅgasaṃkāśaṃ mahastu[4] satatoditam || 56 ||

tena cākramarāvṛndaṃ samākrāntaṃ ca bhāvayet |
atha pratyekatejoṃ'śādudbhūtaṃ bhāvayet kramāt || 57 ||

trayaṃ trayaṃ sitādyaṃ[5] ca keśavādyaṃ caturbhujam |

atha parātparavāsudevasya mānasārcanapūrvakaṃ mūrtidhyānam, tasmādvāsudevādivyūhotpattikathanam[6], tebhyaḥ keśavādīnāmutpattibhāvanāṃ cāha- sarvagaṃ paramaṃ jyotirityādibhiḥ| atra[7] trayaṃ trayaṃ sitādyamityanena keśavāditrikasya vāsudevavat sitavarṇatvaṃ govindāditrikasya saṃkarṣaṇavadraktavarṇatvaṃ coktaṃ bhavati| tathā ca pauṣkare pañca[8]triṃśe'dhyāye-

dakṣiṇottarapāṇibhyāṃ pṛṣṭhataḥ keśavādiṣu || 58 ||

yugmaṃ yugmaṃ parijñeyaṃ krameṇordhvagataṃ tvidam[1] |
śaṅkhacakrakajaṃ vidyā[2] sātha śaṅkho'tha[3] hetirāṭ || 59 ||

tacchaṅkhaṃ[4] sakajaṃ vidyā'śaṅkhaṃ cakraṃ gadā tvari[5] |
gadā cakraṃ kajaṃ padmaṃ cakraṃ śaṅkhaṃ tato gadā || 60 ||
keśavādīnāṃ paścātkaradvayasthitalāñchanakramamāha- dakṣiṇottareti sārdhadvābhyām| kajaṃ padmamityarthaḥ| vidyā gadetyarthaḥ| tad ambujaṃ saśaṅkhamityarthaḥ| vidyāśaṅkhamityatra vidyā'śaṅkhamiti padacchedaḥ| aśaṅkhaṃ cakramityarthaḥ| yato'nyathā trivikramasya śaṅkhadvayasādhāraṇaṃ bhavati| nanu kiṃ tāvatā pratyavāya iti cenna, pratyekamāyudhacatuṣṭayadhāraṇaniyamāt| vidyā cakramiti pāṭhaścedevaṃ kliṣṭakalpanaśrama eva[6] nāsti| ari cakramityarthaḥ|| 58-60 ||
[1 ca tam- mu aṭī., ca tat- u.|]
[2 vidyāt- iti sārvatrikaḥ pāṭhaḥ|]
[3 gadāmbujam- baka. bakha. a. u.|]
[4 paṅktipañcakaṃ nāsti- mu. aṭī.|]
[5 tvarim- baka. bakha. u.|]
[6 `eva nāsti.....puna saśaṅkha ityarthaḥ' nāsti- mu.|]

tadvad bhūyo'grasaṃsthābhyāmadharasthaṃ dvayaṃ dvayam |
jñeyaṃ dāmodarāntānāṃ dvādaśānāmidaṃ śrṛṇu || 61 ||

padmaṃ gadā dhvaniścakraṃ [1]tatpadmaṃ hetirāḍ dhvaniḥ |
vidyā[2] cakraṃ ca tadvidyāt padmaṃ śaṅkhaṃ[3] ca [4]'mbujam || 62 ||

padmadhvanigadāśaṅkhāḥ sa[5]vidyā[6]mburuhaṃ tvari[7] |
atha mukhyahastadvayasthitāyudhakramamāha- tadvaditi sārdhadvābhyām| dhvaniḥ śaṅkhamityarthaḥ| tat cakramityarthaḥ| punaḥ taccakramityarthaḥ| sa śaṅkha ityarthaḥ| punaḥ sa śaṅkha ityarthaḥ| evaṃ ca padmagadāśaṅkhacakrā[8]khyāyudha[9]catuṣṭayadhāraṇaṃ keśavādidvādaśamūrtīnāmapi samānam, kintu hastabhedaistaddhāraṇameva tattanmūrterviśeṣaḥ| sa ca tantrabhedena naikarūpaḥ| vastutastu pādmokta eva prāyeṇaitadekakaṇṭho bhavati | tathāhi-
keśavasyāmbujaṃ śaṅkhaṃ cakraṃ daṇḍastathā[10]yudham |
prādakṣiṇyena bāhūnāmanyeṣāmucyate kramāt||
nārāyaṇaḥ śaṅkhapadmagadācakradharaḥ smṛtaḥ |
mādhavo gadayā sārdhaṃ śaṅkhacakrāmbujāyudhaḥ ||
govindaścakradaṇḍābjaśaṅkhāyudhadharo bhavet |
viṣṇurgadābjaśaṅkhāridharaḥ syānmadhusūdanaḥ ||
cakraśaṅkhābjadaṇḍāstradharaḥ kāryastrivikramaḥ |
padmaśaṅkhāridaṇḍāstro vāmanaḥ śaṅkhacakradhṛt ||
gadābjapāṇiśca tathā śrīdharo dhṛtavārijaḥ |
sārdhaṃ cakragadāśaṅkho hṛṣīkeśamataḥ śṛṇu ||
gadācakrābjaśaṅkhāstradharo dāmodaraḥ smṛtaḥ |
abjaśaṅkhagadācakradharā dvādaśa mūrtayaḥ || iti ||
atra trivikramapadmanābhoktalakṣaṇaṃ vinā'nyat sarvamekarūpaṃ jñeyam |
nanvetaduktaṃ nārāyaṇamūrtilakṣaṇaṃ yādavācalasthanārāyaṇamūrtau na lakṣyata iti cet, [11]satyam| na tāvatā pratyavāyo'sti, svayaṃvyaktasya niraṅkuśatvāt| nanu sa ca nārāyaṇamūrtirevetyatra kiṃ vinigamakamiti cet, asti paurāṇi[12] prasiddhiḥ| na ca paurāṇikanārāyaṇaśabdasya vyāpakatvānna mūrtinirṇāyakatvamiti vācyam,
keśavaḥ keśihā loke kurukṣetrādiṣu sthitaḥ |
nārāyaṇo muniśreṣṭhāḥ sthito nārāyaṇācale ||
(pau. saṃ. 36/306; ī. saṃ. 20/21-22)
iti pauṣkareśvarayormūrtiviśeṣaniyataśabdenaiva vyaktokteḥ| kiñca, pauṣkaroktaṃ nārāyaṇamūrtilakṣaṇaṃ yādavācalasthanārāyaṇe lakṣyata eva| tathāhi-
savyāpasavyahastābhyāṃ mukhābhyāṃ tu gadāmbuje ||
vāmādau śaṅkhacakrau tu saṃdhatte paścimadvaye |
nārāyaṇākhyo bhagavān (pau. saṃ. 36/147-148) iti|
nanu tatra mukhyadakṣiṇahaste'mbujamapi na lakṣyata iti cet, asti sūkṣmarekhārūpaṃ kamalaṃ tatreti saṃtoṣṭavyamāyuṣmatā| vakṣyati hi dvādaśe paricchede-
yasmāt kāryavaśenaiva mūrtīnāmapi pāṇigāḥ |
catuḥpadmādayo mūrtā mūrtāḥ śāntāstathodyatāḥ || (12/145) iti|
nāstrairvastrairdhvajairyeṣāṃ vyaktirvyaktā jagattraye ||
te'pi lāñchanavṛndaṃ tu dhārayantyaṅghrigocare |
lalāṭe cāṃsapaṭṭe tu pṛṣṭhapāṇitaladvaye ||
tanūruhadvaye[13] mūrdhni karmiṇāṃ pratipattaye | (12/168-170) iti|
ata eveśvaranārāyaṇārcanaprakaraṇe padmanyāsādikamapyuktam| alaṃ prasaṅgena || 61-63 ||

[1 taṃ padmaṃ- baka. |]
[2 gadā-baka.|]
[3 padmaḥ śaṅkhaśca- mu. aṭī.|]
[4 so'mbujam- iti sārvatrikaḥ pāṭhaḥ|]
[5 sva- mu., stva- aṭī.|]
[6 buddhyā- a.|]
[7 hastvarī- mu., hastvari- aṭī. bakha.|]
[8 cakrādyā- a.|]
[9 `catuṣṭaya' nāsti- a.|]
[10 stadā- mu.|]
[11 `satyam' nāsti- a.|]
[12 ṇika- a.|]
[13 caye- mu.|]

bhūyo dhāmagaṇāt tasmāt saṃsmarennissṛtaṃ mahaḥ[1] || 63 ||

keśavādivibhāgena śriyādyaṃ ca trayaṃ trayam |
atha keśavādipatnīvargasyotpattimāha- bhūya iti| tasmāddhāmagaṇād vāsudevādimūrticatuṣṭayādityarthaḥ| evamevoktaṃ pādme'pi-
sudarśanādyāyudhāni kirīṭādivibhūṣaṇam |
mūrtyāvirbhāvasamaye sahaivaitāni jajñire ||
devyaḥ śriyādayastattarnmūrtibhedasamāśritāḥ |
śrīvatsādeva sakalā jajñire divyalāñchanāt || iti || 63-64 ||
[1 mahat- baka. bakha. a. u.|]

kamalāditrayeṇaiva tvanyonyatvena lāñchitam || 64 ||

baddhapadmāsanasthaṃ ca divi[1] dikṣu ca sammukham[2] |
saṃbījayet tu vinayāccāmareṇa sitena ca || 65 ||
devīdvādaśakaṃ viśinaṣṭi- kamalā(di?)ti sārdhena || 64-65 ||
[1 diśi- baka. bakha. |]
[2 saṃbhavam- u.|]

devīdvādaśakaṃ caivaṃ tāsāṃ rūpamathocyate |
pūrṇacandrānanāḥ sarvāḥ sarvartukusumānvitāḥ || 66 ||

sarvalakṣaṇasampannāḥ[1] sarvābharaṇabhūṣitāḥ |
vidrumābhaṃ[2] trayaṃ tvādyamaparaṃ campakaprabham || 67 ||

priyaṅgumañjarīśyāmaṃ tṛtīyaṃ devatātrayam |
caturthaṃ tritayaṃ dhyāyejjātīpuṣpasamaprabham || 68 ||

ādyāyāḥ[3] kamalaṃ pāṇāvanyasyāṃ hetirāṭ kare |
śaṅkhaṃ dhyāyettṛtīyasyāmevaṃ[4] dhyāyet[5] triṣu triṣu || 69 ||

catustrirdevatāntānāmevamādyaṃ trayaṃ kramāt |
tadrūpalāñchanādikramamāha- tāsāmityādibhiḥ| ādyāyāḥ śriyaḥ, anyasyāṃ vāgīśvaryām, tṛtīyasyāṃ kāntyām, triṣu triṣu kriyādikecchāditrike māyāditrike cetyarthaḥ| catustrirdevatāntānāṃ mahimāntānāmityarthaḥ| evamādyaṃ kamalāditrayameva paunaḥpunyena dhyāyedityarthaḥ|| 66-70 ||
ॉ [1 sampūrṇā- a. u.|]
[2 vidyudābhaṃ- aṭī.|]
[3 paṅkticatuṣṭayaṃ nāsti- u.|]
[4 `yasyā evam' iti sārvatrikaḥ pāṭhaḥ]
[5 dhyātvā- a.|]

smṛtvā sampūjanaṃ kuryājjāgareṇa samanvitam || 70 ||

stotraiḥ[1] kathānakairvādyairgītakaiḥ kṣapayenniśām |
evaṃ dhyānapūrvakamekādaśyāṃ kālatrayārcanaṃ kṛtvā jāgaraṇaṃ kuryādityāha- smṛtveti || 70-71 ||
[1 stotraistathā- mu. aṭī.|]

rātrikṣaye tataḥ snāyāt sitāmbaradharaḥ śuciḥ || 71 ||

[1]māseśamantrasannaddhaṃ kṛtvā devaṃ smaret tathā |
pūjāpanayanaṃ kṛtvā snānakarma samācaret || 72 ||
dvādaśyāṃ prātaḥ svanityakarmānuṣṭhānapūrvakaṃ tanmāseśakeśavadhyānaṃ rātrau tadarpitapūjādravyāpanayanādikaṃ kṛtvā'rcanakāle vakṣyamāṇaṃ snapanaṃ[2] kuryādityāha- rātrikṣaya iti sārdhena || 71-72 ||
[1 māseśaṃ- a.|]
[2 smaraṇaṃ- a.|]

madhyataḥ keśava[1]syādau kevalasya[2] mahātmanaḥ |
vāsudevasvarūpasya cakrasthasya tvanantaram || 73 ||

prāga[3]re'bhiniviṣṭasya [4]sakalasyāvyayasya ca |
tadādidvādaśānāṃ ca dadyāt snānādikaṃ kramāt || 74 ||
keśavādīnāmarcanasthānānyāha- madhyata iti dvābhyām| madhyataḥ pīṭhamadhyasthakarṇikāmadhya ityarthaḥ| kevalasyetyanenārasthāne devyā sahārcanam| atra tu keśavasyeti jñāyate| vāsudevasva[5]rūpasyetyanena cakrādhiṣṭhātuḥ kālasyāpi prāgare keśavena sahārcanaṃ jñāyate| tadādidvādaśānāṃ keśavādidvādaśamūrtīnāmityarthaḥ || 73-74 ||
[1 kevala- mu. aṭī.|]
[2 keśavasya- mu. aṭī.|]
[3 paṅkattitrayaṃ nāsti- a.|]
[4 sakāla- bakha. u.|]
[5 `svarūpa' nāsti- a.|]

ambunā pañcagavyena kṣīreṇa tadanantaram |
dadhnā ghṛtena madhunā sarvauṣadhijalena ca[1] || 75 ||

bījāmbuphalatoyena gandhapuṣpāmbunā tataḥ |
hemaratnodakenātha kumbhasthena pṛthak pṛthak || 76 ||
snapanadravyāṇyāha- ambuneti dvābhyām| atrāmbunā madhyasthakeśavasya, pañcagavyenā[2]rasthakeśavasya, kṣīrādyekādaśakalaśairnārāyaṇādidāmodarāntānāṃ ca snapanamiti jñāyate|
nanvīśvarapārameśvarayoḥ-
ambunā pañcagavyena kṣīreṇa tadanantaram |
dadhnā ghṛtena madhunā sarvauṣadhijalena tu ||
bījāmbuphalatoyena gandhapuṣpāmbunā tataḥ |
hemaratnodakena pūritaṃ tu yathākramam ||
kalaśānāṃ dviṣaṭkaṃ yat parametadudāhṛtam |
(ī. saṃ. 15/78-80; . saṃ. 14/79-81)
itīdameva snapanaṃ dvādaśakalaśātmakatvena pratipāditam, iha bhavatā trayodaśakalaśātmakatvena vyākhyātaṃ katha[3]metadaviruddhaṃ bhavatīti cet, satyam[4]| avirodhaṃ brūmaḥ- kimīśvarapārameśvarayorambunetyuktamātreṇa virodhaḥ? tatra yathā mūlamambunetyādipratipādane'pi tannavivakṣitam, kalaśānāṃ dviṣaṭkamityuktatvāt; pañcagavyādīnyeva vivakṣitāni| yathā pārameśvare bhogayāgaprakaraṇe (5/130) "lakṣmyādyāḥ kesarādiṣu" (12/81) iti jayākhyavacane pratipādite'pi tatra lakṣmīrna vivakṣitā, hṛnmantra eva vivakṣitaḥ, tadvadihāpi vivakṣādhīnaṃ bodhyam| ata evāsmattātapādaiḥ sātvatāmṛte pañcagavyādīnyeva pratipāditāni |
nanu ca kimetāvatā prayāsena, madhyasthakeśavasyāpyabhiṣekasiddhyarthaṃ khalu bhavatā trayodaśakalaśātmakatvamaṅgīkriyate, tathā trayodaśakalaśātmakatvaṃ mamāpīṣṭameva| api tu madhyasthitakeśavasyārasthitakeśavasya caikadevatātvādambunaiva pṛthak kalaśābhiṣekaḥ, nārāyaṇādīnāṃ tu pañcagavyādibhiriti jñeyam| evaṃ cātra trayodaśakalaśātmakameva snapanam| tatra tu ambunā kalaśadvayapūraṇasyāprakṛtatvād dvādaśakalaśātmakatvenaiva pratipāditatvāccāmbunaika eva kalaśaḥ pūryaḥ| tathā cāmbuneti padasyāpi sārthakyaṃ bhavatīti cenna, ambunaiva kalaśadvayapūraṇe pañcagavyādidvādaśadravyeṣvekatamasya gatyabhāvāt| na[5] ca gandhapuṣpāmbunetyatraikavacanād gandhasahitapuṣpodakamevārthaḥ, na tu [6]dravyadvayam| ataḥ pañcagavyādīnyekādaśaiveti vācyam, hemaratnodakenetyatrāpyekavacanena vinigamanāvirahāt pañcaviṃśatikalaśasnapanaprakaraṇe gandhapuṣpodakayorhemaratnodakayośca pārthakyenoktatvācca|
nanvambunā pañcagavyenetyādyuktadravyeṣvekaṃ parityajya pañcagavyādīnāmeva grahaṇamanucitamiti cenna, śrīsātvataṣaṣṭhaparicchedoktapañcaviṃśatikalaśasnapane śrīrādīni parityajya dhātrīphalodakādibhireva dvādaśakalaśasnapanamīśvarapārameśvarayoḥ pratipāditaṃ yathā samucitaṃ bhavati, tadvadidamapi bodhyam|
nanu ca tatra nirvivādaṃ dvādaśaiva dravyāṇi pratipāditāni, atra tu[7] trayodaśadravyāṇāmapyuktatvāt tanmadhye kiṃ tyājyam, kāni grāhyāṇi, tatra kiṃ vinigamakamiti ceducyate, madhyasthitasya[8] keśavasyābhiṣekārthaṃ yaduktaṃ tat tyājyam, arasthakeśavādikrameṇa yānyuktāni, tāni dvādaśadravyāṇyapi grāhyāṇi| keśavādikrameṇoktānāṃ dravyāṇāṃ madhye kasyacit parityāgānauci[9]tyameva tatra vinigamakamiti sūkṣmadṛṣṭyā draṣṭavyamāyuṣmatā || 75-76 ||
[1 tu - a. u.|]
[2 tam| kathametadudāhṛtamiti| avi- a.|]
[3 mapi virodhaṃ- a.|]
[4 `na ca' nāsti- a.|]
[5 cayam- mu.|]
[6 vyānye- a.|]
[7 `tu' nāsti- mu.|]
[8 sthitakeśavābhi- mu.|]
[9 gādauci- a.|]

sitaṃ vilepanaṃ puṣpaṃ dhūpaṃ madhu ghṛtaṃ dadhi |
naivedyaṃ vividhaṃ pūtaṃ vrīhayo[1] yavasaṃyutāḥ[2] || 77 ||

nivedya rājate pātre yathāśaktivinirmite |
pātrā[3]bhāvācca rajataṃ svalpamātraṃ[4] na lopayet || 78 ||
atha keśavāditrikasya sitavarṇatvāt śvetavarṇacandanakusumādibhireva tadarcanam, rajatapātre yavavrīhimātrānivedanam, pātrālābhe mātrādānena saha kiñcidrajataṃ deyamiti cāha- sitamiti dvābhyām || 77-78 ||
[1 `vrīhayo.....paścāttadbhagavatpūtaṃ' nāsti- a.|]
[2 tam- mu. aṭī. |]
[3 yatrā- mu.|]
[4 matra- baka. bakha. u.|]

paścāt tadbhagavatpūtaṃ madhuparkādikaṃ tu vai |
pratipādya gurorbhaktyā prasannenāntarātmanā || 79 ||
anantaraṃ gurvarcanamāha- paścāditi || 79 ||

yāvānnaṃ vrīhijaṃ tvādau samaśnīyād ghṛtānvitam |
tataḥ prabhṛtikālācca pratyahaṃ keśavasya tu || 80 ||
vratino bhojyadravyamāha- yavānnamityardhena || 80 ||

tataḥ prabhṛtikālācca pratyahaṃ keśavasya tu || 80 ||

sthānadvayaṃ[1] niviṣṭasya pūjanaṃ ca samācaret |
prāgvanmadhye keśavasya devīyuktasya bāhyataḥ || 81 ||

tato nārāyaṇādīnāṃ sadevīnāṃ ca va kramāt |
sarveṣāṃ pūjanaṃ kuryāt prādakṣiṇyena yatnataḥ || 82 ||

yathāsambhavato bhaktyā puṣpadhūpādikena tu |
yāvadabhyeti daśamī sitā pauṣasya vai tithiḥ || 83 ||
evaṃ puṣyaśuddhadaśamīparyantaṃ pratyahaṃ keśavasya karṇikāmadhye'rapradeśe ca sthānadvaye'rcanam, tatra madhye kevalasya[2], arasthāne devyā sahārcanam, tathaivārasthitānāṃ nārāyaṇādīnāmapi tattaddevībhiḥ saha prādakṣiṇyenārcanaṃ ca kāryamityāha- tata iti sārdhaistribhiḥ || 80-83 ||
[1 dvaye- mu. aṭī., dvaya- a. u.|]
[2 keśavasya- mu.|]

tataḥ prabhṛtikālācca prāguktavidhinā'khilam |
nārāyaṇākhyamantreṇa vratakarma samāpayet || 84 ||

tamarcayet tu prathamaṃ madhye kāraṇa[1]mūrtigam |
bahirdevīsametaṃ ca prāgvat snānādinā prabhum || 85 ||

dvā[2]daśyantaṃ vidhānena keśavena samanvitam |
kintvatra[3] vihitaṃ paścāt pūjanaṃ keśavasya ca || 86 ||

dināvasāne dvādaśyāṃ dhūpaṃ datvā kṣamāpayet |
kāntāsamanvitaṃ devaṃ keśavaṃ kleśanāśanam || 87 ||
atha taddaśamīmārabhya[4] nārāyaṇamantreṇa vratānuṣṭhānam, tadarthaṃ pūrvoktakarṇikāmadhye kevalasya svakāraṇabhūtavāsudevākāranārāyaṇasyārcanam, bahirarasthāne nārāyaṇasya taddevyā sahārcanam, daśamyādidvādaśyantaṃ dinatraye nārāyaṇasyārcanānantaraṃ keśavasyāpi sthānadvaye'rcanam, dvādaśyāṃ rātrau keśavasyottarapūjāṃ cāha- tataḥ prabhṛtīti caturbhiḥ || 84-87 ||
[1 kāruṇya- mu. aṭī.|]
[2 dvādaśyāṃ taṃ- mu. aṭī.|]
[3 tatra- baka. bakha. mu. aṭī.|]
[4 mīmityā- a.|]

atha dāmodarāntābhirmūrtibhiśca samanvitam |
devaṃ[1] nārāyaṇaṃ bhaktyā pare'hani samarcayet || 88 ||

madhye keśavavat paścāccakrasthaṃ keśavārake |
keśavaṃ ca tadīye're yajet kāntāsamanvitam || 89 ||

evaṃ pratidinaṃ tāvad yāvanmāsasya tithiḥ |
tato mādhavamūrtervai prāgvadārādhanaṃ bhavet || 90 ||
tadaparadinamārabhya māghaśukladaśamyantaṃ nārāyaṇasyaiva keśavavat sthānadvaye'rcanam, tadanantaraṃ keśavamādhavādīnāṃ dvitīyādyareṣu krameṇa pūjanaṃ ca kāryamityāha- atheti sārdhadvābhyām| keśavārake pūrvakalpe keśavo yasminnare pūjitastasminnityarthaḥ| tadīye're nārāyaṇaḥ pūrvaṃ yasminnarcitastasminnara ityarthaḥ| māghamāse mādhavamantreṇa vratānuṣṭhānaṃ pūrvavadeva[2] kāryamityāha- tata ityardhena| atra [3](pratipadī? prāgvadi)tyanena māghaśukladaśamyādidvādaśyantaṃ dinatraye'pi mādhavasya sthānadvayārcanānantaraṃ nārāyaṇasyāpi sthānadvaye'rcanam, dvādaśyāṃ rātrau nārāyaṇasyottarapūjanam, tadaparadinamārabhya phālgunaśuddhadvādaśyantaṃ mādhavasyaiva sthānadvaye'rcanam, dvitīyādyareṣu keśavanārāyaṇagovindādīnāmarcanam, taddvādaśyāṃ rātrau mādhavasyottarapūjanaṃ coktaṃ bhavati| taddaśamyādidvādaśyantaṃ dinatraye'pi mādhavārcanāt pūrvameva govindāditrikakāraṇabhūtasya saṃkarṣaṇasya karṇikāmadhye vāsudevavat paratvena dhyānam, tatra tadākārasya govindasyārcanam, tasyārasthāne'pi devyā sahārcanam, saṃkarṣaṇasamutpannagovindāditrikasya raktavarṇatvena candanakusumavastrabhūṣaṇanaivedyādīnāmapi raktavarṇatvam, keṣāñcit kusumādīnāmapi raktavarṇatvābhāve'pi kenacidraktadhātunā tadraktīkaraṇam, tāmrapātre saktumātranivedanaṃ ca || 88-90 ||
[1 paṅktitrayaṃ nāsti- a.|]
[2 pūrvādeva- a.|]
[3 prāpadi- mu.|]

tadarcane samāpte tu dvādaśyāṃ phālgunasya ca |
saṅkarṣaṇaṃ paratvena bhāvayed vāsudevavat || 91 ||

tadāśritaṃ tu govindaṃ madhye [1]mūrtaṃ samāhvayet |
cakrasthaṃ saha devyā vai [2]tatastaṃ pūjya pūrvavat || 92 ||

rakta[3]candanayuktena kuṅkumena tathaiva ca |
puṣpasragvāsasā tadvad raktaśālyodanena ca || 93 ||

sugandhena[4] phalai raktairliptairvā raktadhātubhiḥ |
āraktaratna[5]saṃsiddhairvidrumaiḥ purubhūṣitaiḥ[6] || 94 ||

saktūṃstu tāmrapātre tu kṛtvā'tha vinivedya tu[7] |

viśeṣamāha- tadarcane samāpta ityādibhiḥ| atra dvādaśyāmityanena daśamyādidvādaśyantadinatrayamapyupalakṣyate || 91-95 ||
[1 mūrti- aṭī. u.|]
[2 tataḥ saṃ- a., samastaṃ- u.|]
[3 ratna- baka.|]
[4 saguḍena- a., saṃśuddhena- u.|]
[5 rakta- baka. bakha. mu. aṭī.|]
[6 pari- aṭī. u.|]
[7 ca- baka. bakha. a. u.|]

tadarcane ca homānte sampanne sati vai vratī[1] || 95 ||

yāte māsa[2]traye caiva prasanne'ntaḥsthite'cyute |
gurumūrtigato devaḥ pūjanīyaśca bhaktitaḥ || 96 ||

vastrairvilepanairmālyaiḥ kaṭakairaṅgulīyakaiḥ |
yathāśakti vinā śāṭhyaṃ pāraṇaṃ pāraṇe tataḥ || 97 ||

prīṇayed vāsudevaṃ ca mūrtitrayasamanvitam |
aihikān[3] dharmakāmārthān mama yacchantu śaktayaḥ || 98 ||

mokṣavighnopaśamanaṃ nityaṃ kurvantu mūrtayaḥ |
sarvadā nityaśuddho yaḥ paramātmā paraḥ prabhuḥ || 99 ||

patitasya bhavāmbodhau vāsudevo'stu me gatiḥ |
kṛtvaivaṃ prīṇanaṃ samyag vāsudevasya bhaktitaḥ || 100 ||

tanmūrtitritayasyāpi śaktitrayayutasya ca |
evaṃ homānte govindārcanaprārambhānantaraṃ mārgaśīrṣādimāsatrayakṛtaprasādaguṇārthaṃ viśeṣeṇa gurvarcanam, pāraṇānantaraṃ praṇavanamaḥpūrvakaślokadvayātmakamantreṇa dakṣiṇapāṇisthasapuṣpārghyodakena vāsudevaprīṇanaṃ cāha- tadarcana iti ṣaḍbhiḥ| śaktayaḥ śriyādayastisra ityarthaḥ| [4]mūrtayaḥ keśavādayastraya ityarthaḥ || 95-101 ||

[1 prati- mu. aṭī. baka. bakha . u.|]
[2 vāsa- mu. aṭī.|]
[3 oṃ aihi- baka. bakha. a., oṃ aihikaṃ dharmakāmārthaṃ- u.|]
[4 `mūrtayaḥ keśavādayastraya ityarthaḥ' ityayaṃ pāṭho'grimaślokavyākhyānasthitasya `kāraṇabhūta' iti padasyānantaraṃ sthāpitaḥ- a.|]

atha tritayayuktasya [1]dvitīyasya mahātmanaḥ || 101 ||

saṅkarṣaṇābhidhānasya tata ārabhya yatnataḥ |
prāgvadārādhanaṃ kuryāt pratyahaṃ māsabhedataḥ || 102 ||
atha tadārabhya jyeṣṭhaśukladvādaśyantaṃ māsatraye krameṇa govindaviṣṇumadhusūdanamantrairvratānuṣṭhānam, teṣāṃ kāraṇabhūtasaṃkarṣaṇasya karṇikāmadhye māsatraye'pi paratvenārcanaṃ cāha- atheti sārdhena || 101-102 ||
[1 tṛtī- mu., mūrteśasya- a. u.|]

paścānmāsatraye yāte prāpte jyeṣṭhasya taddine |
trivikramākhyamantreṇa [1]cānyat sarvaṃ puroditam || 103 ||

madhyato'mbujagarbhasthaṃ pradyumnaṃ sarvagaṃ smaret |
trivikramaṃ tadākāraṃ bhāvayitvā tato yajet || 104 ||

anantaraṃ ca saṃsthānādānīya [2]prāgarāntaram |
yaṣṭavyaḥ[3] saviśeṣeṇa tvanujjhita[4]tanuḥ kramāt || 105 ||
tanmāsatrayānantaraṃ taddaśamyāṃ trivikramamantreṇa vrataprārambham, trivikramāditrikakāraṇabhūtapradyumnasya paratvena karṇikāmadhye dhyānam, tadākāratvena [5]dhyātasya trivikramasya tasyārcanam, tasyā[6]rasthāne'pi devyā sahārcanaṃ cāha- paścāditi tribhiḥ || 103-105 ||
[1 sarvaṃ kuryāt- a. u.|]
[2 ganantaram- u.|]
[3 vyasya- mu. aṭī. baka. bakha. |]
[4 tthita- aṭī.|]
[5 dhyānasya- mu.|]
[6 rasthāpi- a.|]

śrīkhaṇḍaṃ ca sakarpūramīṣat kuṅkumabhāvitam |
pītaṃ vilepanaṃ cātra tathā puṣpaphalādikam[1] || 106 ||

pītānāṃ phalapuṣpāṇāmabhāve[2] masṛṇena tu |
pītena[3] dhātucūrṇena rañjayet kuṅkumena || 107 ||

saghṛtaṃ hemapātraṃ ca pūjānte vinivedya ca |
[4]trābhāve yathāśakti kāñcanaṃ ca[5] ghṛtopari || 108 ||
pradyumnotpannatrivikramāditrikasya pītavarṇatvena tādṛśavarṇaireva gandhapuṣpādibhirarcanam, keṣāñcit pītānāmalābhe'pi haridrākuṅkumādinā pītikaraṇam, ghṛtapūritahemapātradānam, tadaśaktau yathāśakti kāñcanānvitaghṛtadānaṃ kāryamityāha- śrīkhaṇḍamiti tribhiḥ || 106-108 ||
[1 dayaḥ- baka. bakha. a. u.|]
[2 mabhāvānma- baka. bakha. a. u.|]
[3 pūtena- mu.|]
[4 pātrābhāvāt-baka. bakha. a. u.|]
[5 tu- u.|]

tataḥ sampūjanaṃ kuryād vratādeṣṭari pūrvavat |
gohemavastrapūrvaistu[1] yathā santoṣameti saḥ || 109 ||
atha gurvarcanamāha- tata iti| vratādeṣṭari gurāvityarthaḥ || 109 ||
[1 pūrvaṃ tu- baka. bakha. |]

tatpūjānte pāraṇena dvitīyaṃ ca jagatpatim |
prīṇayet saṅkarṣaṇaṃ ca[1] gṛhītvā pāṇinā jalam || 110 ||

praṇavādyena tenaiva mantreṇādyoditena ca |
sanamaskena kintvatra[2] gatiḥ[3] saṅkarṣaṇo'stu me || 111 ||
atha pāraṇānantaraṃ pūrvoktarītyā saṃkarṣaṇaprīṇanam, pūrvoktamantre vāsudevo'stu me gatiriti vākyaṃ vihāya saṃkarṣaṇo'stu me gatiriti vākyayojanaṃ cāha- tatpūjānta iti dvābhyām| pāraṇena brāhmaṇabhojanenetyarthaḥ| gṛhītvā pāṇinā jalamityatra sapuṣpaṃ pradhānārghyajalaṃ grāhyam| dīkṣāparicchede-
tadambhasā cārhaṇaṃ tu tathaiva pariṣecanam ||
kuryāt praṇayanādānaṃ prīṇanaṃ prītikarma ca | (18/71-72)
iti pradhānārghyajalena prīṇanasya vakṣyamāṇatvāt, īśvarapārameśvarayoḥ-
ityuktvā sodakaṃ [4]paścāt puṣpaṃ dakṣiṇapāṇigam ||
agrato nikṣiped viṣṇormūlamantreṇa nārada | (13/231-232)
(ī. saṃ. 5/37-38; . saṃ. 6/411-412)
iti jayākhyavacanenodāhṛtena[5] sapuṣpasyoktatvācca || 110-111 ||
[1 vai- baka. bakha. a. u.|]
[2 kiṃ cātra- a. |]
[3 saṅkarṣaṇo'stu me gatiḥ- baka. bakha. a. u.|]
[4 puṣpaṃ kṛtvā- ja.|]
[5 vacanodāharaṇena- mu.|]

atha trivikramaṃ devaṃ vāmanaṃ śrīdharaṃ prabhum |
yajenmāsatrayaṃ [1]vadyāvat syād daśamī sitā || 112 ||

tadādi vai hṛṣīkeśamantreṇākhilamācaret |
paratvamaniruddhasya prāpte cāvasare smaret || 113 ||

tadākāraṃ hṛṣīkeśaṃ padmodaragataṃ smaret |
iṣṭvā samyagvidhānena cakrārasthaṃ yathā purā || 114 ||

atra rājopacāraistu[2] ṣaṭpadābhaistu [3]cā'rcanam |
puṣpaudanāmbaraiḥ kuryādabhāvādañjanādinā || 115 ||

piñjarīkṛtya yatnena devāya vinivedya ca |
kṛṣṇāgaruvimiśraṃ ca lepanaṃ cātra kuṅkumam || 116 ||

dhautāyasamayaṃ pātraṃ maṇibhiścāsitaiścitam[4] |
sampūrṇaṃ[5] ca tilaiḥ kṛṣṇaiḥ pūjānte vinivedya ca || 117 ||

samyak[6] tadarcanaṃ kṛtvā yathāsampatti bhaktitaḥ |
tṛtīyaṃ prīṇayet prāgvat pradyumno me'stu vai gatiḥ || 118 ||
atha trivikramādimantratrayeṇa bhādrapadaśukladaśamyantaṃ vratānuṣṭhānam, tadārabhya hṛṣīkeśamantreṇa vratārambham, hṛṣīkeśāditrikakāraṇabhūtāniruddhasya kṛṣṇavarṇatve kṛṣṇavarṇaireva gandhapuṣpavastraratnaphalādibhirarcanam, keṣāñcit kṛṣṇavarṇānāmalābhe'pyañjanādinā tatkṛṣṇīkaraṇam, kṛṣṇatilapūritadhūpapātramātrādānam, gurvarcanam, tataḥ pūrvoktarītyā pradyumnaprīṇanaṃ cāha- [7](atra rājopa[8]cārairiti caturbhiḥ? atha trivikramamiti saptabhiḥ)| samyak tadarcanaṃ kṛtvetyatra tadarcanaṃ gurvarcanamityarthaḥ|| 112-118 ||
[1 yāvannabhasyadaśamī- a. u.|]
[2 palābhaistu- baka. bakha. a. u.|]
[3 vā'rca- baka. bakha. |]
[4 ryutam- aṭī.|]
[5 vastraiśca citritaiḥ- mu. aṭī., sampūrṇaṃ vāsitaiḥ kṛṣṇaṃ- a.|]
[6 g gurvarcanaṃ- a., g devārcanaṃ- u.|]
[7 `atra' nāsti- a.|]
[8 palābhaiḥ - mu.|]

tato māsānumāsaṃ ca hṛṣīkeśādanantaram |
padmanābhaṃ samabhyarcya tato dāmodaraṃ tu vai || 119 ||

gate māsatraye hyevaṃ samprāpya punareva hi |
daśamīṃ mārgaśīrṣasya tadā karmaṇi karmaṇi || 120 ||

[1]caturṣu cāturātmīyaṃ mantrāṇāṃ viniyojya ca |
catu[2]rmūrtyabhidhānaṃ ca samālambya yajecca tat || 121 ||

karṇikopari patreṣu prāgādi hṛdayādikam |
vidikṣvastraṃ[3] vibhoragre netraṃ vai keśarāśritam[4] || 122 ||

arāntare tataḥ sve sve daśa dvau keśavādikān[5] |
caturvarṇaistu kusumaistathā vastrānulepanaiḥ || 123 ||

tadvad[6] bhakṣyaiśca[7] naivedyaiḥ pānakaiḥ pāvanaiḥ phalaiḥ |
athānyairvividhairbhogairdhvajādyairyāna[8]vāhanaiḥ || 124 ||

mātrābhiḥ sahiraṇyābhistāmbūlenātmanā tataḥ|

atha hṛṣīkeśādimantratrayeṇa mārgaśīrṣaśukladaśamyantaṃ māsatrayaṃ vratānuṣṭhānam, tadārabhye dvādaśyantaṃ dinatraye karṇikāmadhye vāsudevādīnāṃ caturṇāmapyarcanam, prāgdalādiṣu hṛnmantrādyarcanam, areṣu keśavādidvādaśamūrtīnāmarcanaṃ ca pūrvoktaiścaturvarṇacandanakusumādibhiścaturvidhamātrābhiśca[9] tattanmūrtyanusāreṇa kāryamityāha- tato māsānumāsaṃ cetyādibhiḥ || 119-125 ||
[1 catuṣka- a. u.|]
[2 rmūrtivi- u.|]
[3 kṣvagraṃ- a.|]
[4 rāṇi ca- mu., rāṇi tam- a. u.|]
[5 dayaḥ- baka. bakha. a. u.|]
[6 paṅktidvayaṃ nāsti- u.|]
[7 bhakṣyaiḥ sanaive- a.|]
[8 ścāpi vāhanaiḥ- mu. aṭī.|]
[9 mātrādibhi-a.|]

tarpayed vahnimadhyasthaṃ mantragrāmaṃ yathoditam || 125 ||

tato'rcanaṃ guroḥ kuryād viśeṣeṇa puroditam |
brāhmaṇān bhojayet paścāttebhyo dadyācca dakṣiṇām || 126 ||

prīṇanaṃ ca paṭhet prāgvadaniruddho'stu me gatiḥ |
tataḥ pūrṇāhutiṃ dadyāt paścādidamudāharet || 127 ||

[1]vratottamenānenādya mayā bhaktyā kṛtena ca |
catvāro vāsudevādyā mūrtayaḥ śaktibhiḥ saha || 128 ||

prayāntu prītimatulāṃ diśantu bha[2]vino'bhayam |
eṣāṃ sarveṣāmapi vahnimadhye saṃtarpaṇam, tato gurvarcanam, brāhmaṇabhojanam, aniruddhaprīṇanam, pūrṇāhutim, vāsudevādīnāṃ caturṇāmapi yugapat prīṇanaṃ cāha- tarpayediti caturbhiḥ || 125-129 ||
[1 oṃ vrato- baka. bakha. a. u.|]
[2 havino- a.|]

dhanyaṃ vratamidaṃ puṇyaṃ saṃsārādhvanivartanam[1] |

alpakleśama[2]saṅkīrṇamanantaphaladaṃ nṛṇām |
nāvasādastvataḥ kārya etadācaraṇe tu vai || 130 ||
asya vratasyāsaṃpūrṇatve'pyanantaphalapradatvānmadhye vighnānna bhetavyamityāha- dhanyamiti sārdhena || 129-130 ||
[1 dinivṛttidam- a., dvinivṛttidam- u.|]
[2 masampūrṇa- mu. aṭī.|]

yatho[1]pasadanaiḥ kāryamadhamairmadhyamairjanaiḥ |
aśāṭhyena yathāśakti tvāraṇyaiḥ kusumādikaiḥ || 131 ||

adbhirdūrvāṅkuraiḥ patrairjapajāgaraṇādinā |
dīpenābhyukṣaṇenaiva mārjanenopalepanaiḥ || 132 ||
idaṃ vrataṃ yathāśakti madhyamakalpenādhamakalpena kevalaṃ patrapuṣpaphalatoyādibhirvājapajāgaraṇadīpāropaṇamārjanānulepanādikaiṅkaryeṇa vā'nuṣṭheyamityāha- yathopasadanairiti dvābhyām || 131-132 ||
[1 yathoktaṃ sadhanaiḥ- a. u.|]

vrīhīn saktūnathājyaṃ ca tilānyannānyathā[1]haret |
saṃvatsarasya pūjārthaṃ dānārthaṃ prāśanāya ca || 133 ||
vratārthaṃ pūrvaṃ caturvidhamātrā(dyā?)rjanamāha- vrīhīniti || 133 ||
[1 n samā- baka. bakha. a. u.|]

pūrvaṃ māsatrayaṃ dadyād vrīhīn vai vinivedya ca |
dvādaśyāṃ bhojanāt pūrvaṃ hitaṃ tatprāśanaṃ sadā || 134 ||

aparaṃ saktavaścaiva tṛtīyaṃ tritayaṃ[1] ghṛtam |
tilānāṃ tritayaṃ cānyat prāśanaṃ caivameva hi || 135 ||
mārgaśīrṣādimāsatraye'pi dvādaśyāṃ bhojanāt pūrvaṃ vrīhimātrādānam, tato vrīhyannabhojanam, phālgunāditraye saktudānam, tatprāśanam; jyoṣṭhāditraye ājyadānam, tatprāśanam; bhādrapadāditraye tiladānam, tilaprāśanaṃ cāha- pūrvamiti dvābhyām || 134-135 ||
[1 tṛtīyaṃ- u.|]

syād yadyekādaśī pūrṇā dvādaśyatha[1] tayā saha |
pare'hani tadā kuryād dvādaśyāmarcanādikam || 136 ||
dvādaśīnirṇayamāha- syāditi| ekādaśī pūrṇā syādyadi dvādaśīdine'pyavaśiṣṭā cedityarthaḥ| tayā saha ekādaśyā saha dvādaśī ca pūrṇā syādyadi trayodaśīdine'pyavaśiṣṭā cedityarthaḥ| tadā pare'hani dvādaśyāṃ trayodaśīdināvaśiṣṭadvādaśyāmevārcanādikaṃ pūrvoktavratārcanapāraṇādikaṃ kuryādityarthaḥ| tathā ca daśanirṇaye candrikāyām-
saṃpūrṇaikādaśī yatra prabhāte punareva |
vaiṣṇavī ca trayodaśyāṃ ghaṭikaikāpi dṛśyate ||
gṛhastho'pi parāṃ kuryāt [2]pūrvāṃ nopavased gṛhī |
iti [3]pūrṇaśabdārtha uktaḥ| atraikādaśyāḥ pūrṇaśabdaviśeṣaṇenaiva daśamīvedharāhityamapyucyate, yato daśanirṇaye-
udayāt prāg yadā vipra muhūrtadvayasaṃyutā |
saṃpūrṇaikādaśī nāma [3]tatraivopavased gṛhī ||
iti pūrṇaśabdārtha uktaḥ|| 136 ||
[1 syādasyai- mu. aṭī., d dṛṣṭai- u.|]
[2 pūrvaṃ- a.|]
[3 `pūrṇa' nāsti a.|]

saṃvatsarasya vai madhyād yastvekāṃ kartumicchati |
tasyāmapi svamantreṇa karma pūjāntamācaret || 137 ||

yathāprāptaistu puṣpādyaiḥ prāguktāṅgaiḥ sahārcanam |
pararūpasya bhadhye tu pūjanaṃ [1]sve'nvageva hi || 138 ||

kevalasya tu tasyaiva svanāmnā prīṇanaṃ hitam |
pāraṇaṃ prāgvidhānena tvekaṃ bhūriphalapradam || 139 ||

tasmāddve trīṇi kuryāt svaśaktyā śraddhayānvitaḥ |
evamekaṃ vatsaraṃ pratidvādaśīvratānuṣṭhānāśaktāvekasyāṃ dvādaśyāṃ tanmāseśamantreṇa tadanuguṇavarṇaphalapuṣpādivastubhistatkāraṇabhūtavāsudevādyanyatamākārasya kevalasya karṇikāmadhye'rcanam, bahirarasthāne taddevyā sahārcanam, ekasya trayāṇāṃ brāhmaṇānāṃ bhojanam, tena tanmāseśaprīṇanaṃ ca kāryamityāha- saṃvatsarasyeti sārdhaistribhiḥ || 137-140 ||
[1 svairake bahiḥ- baka. bakha. a. u.|]

nārī hyananyaśaraṇā yadyevaṃ hi samācaret || 140 ||

niḥsvāmikā vānujñātā patyā sā'thāpnuyācca tat |
idaṃ vrataṃ strībhirapi sumaṅgalābhiḥ pūrvasumaṅgalābhirvā'nuṣṭheyamityāha- nārīti| tad vrataphalamityarthaḥ| sumaṅgalāyāḥ striyaḥ patyuranujñāṃ vinā vratānuṣṭhānānaucityāt patyā'nujñātetyuktam| tathā ca gāruḍe-
nārī khalvananujñātā pitrā bhartrā sutena ca |
niṣphalaṃ tu bhavet tasyā yat karoti vratādikam ||
anāpṛcchya tu bhartāramupoṣya vratamācaret |
āyuṣyaṃ harate bhartuḥ nārī narakaṃ vrajet ||
nāsti strīṇāṃ pṛthak karma na vrataṃ nāpyupoṣaṇam |
patiśuśrūṣaṇaṃ tāsāṃ tena svargo vidhīyate || iti || 140-141 ||

athāpavargadaṃ vakṣye cāturmāsyaṃ vratottamam || 141 ||

yatkṛtvā'bhimatān kāmānihaiva[1] labhate naraḥ |
gṛhamāsādya nirbādhaṃ deśe na[2] janākule || 142 ||

yathāvibhavavistīrṇaṃ turyāśraṃ yathāyatam |
dhūmanirgamanopetaṃ gavākṣagaṇabhūṣitam || 143 ||

iṣṭakādyaiścitaṃ kuryāt tanmadhye piṇḍikātrayam |
caturaśraṃ ca vicchinnaṃ bhūmeḥ kiñcit samunnatam || 144 ||

tato dakṣiṇadigvederūrdhve kuṇḍaṃ tu pūrvavat |
madhye candanamiśreṇa rocanākuṅkumena ca || 145 ||

gokṣīramarditenaiva māsi māsi likhecchubham |
cakraṃ ṣaṭpatragarbhaṃ tu snānapīṭhamudagdiśi || 146 ||

tatastvāṣāḍhamāsasya daśamyāmuditendunā |
vāsudevākhyamantreṇa toyamādāya pāṇinā || 147 ||

bhagavan puṇḍarīkākṣa sarvavrata[3]pate'cyuta |
vrataṃ me tvatprasādena niṣpadyatu tavāptaye || 148 ||

tato'rcayed vāsudevaṃ dvādaśyāṃ kamalodare |
prāgādāvatha patrāṇāṃ trayaṃ saṅkarṣaṇādikam || 149 ||

prādakṣiṇyena vinyasya yāvadrakṣaḥpadacchadam |
īśānapadapatrāt[4] tu aniruddhādikatrayam[5] || 150 ||

apyayena tu sampūjya yāvat paścimadigdalam |
bhūtāvāsaṃ punarmadhye tataścakrārakeṣu ca || 151 ||

krameṇa pūrvādārabhya nyāsaṃ pūjanamācaret |
vāmanaṃ cātha taddevīṃ [6]hṛnmantraṃ ca tataḥ śiraḥ || 152 ||

śrīdharastvatha tatkāntā śikhā kavacameva ca |
hṛṣīkeśaśca tatpatnī hyastraṃ tadanu locanam || 153 ||

dhyānaṃ snānaṃ tathā pūjāṃ homaṃ japasamanvitam |
krameṇānena sarveṣāṃ sarvadaiva samācaret || 154 ||

dvādaśyāṃ śrāvaṇasyātha madhye saṅkarṣaṇaṃ yajet |
tatpatrābhyāṃ vāsudevaṃ cakrāreṣvatha pūrvavat || 155 ||

tritayaṃ[7] padmanābhādyaṃ tathā devīṃ hṛdādi yat |
tato nabhasyadvādaśyāṃ pradyumnaḥ karṇikāgataḥ[8] || 156 ||

ādyastatpatrago'rāṇāṃ trayaṃ nārāyaṇādikam |
devyaścaivāṅgaṣaṭkaṃ tu pūrvavaccārakāntare || 157 ||

tatastadagradvādaśyāmaniruddhaṃ yathā purā[9] |
patrayugme tadīye tu [10]ādidevaṃ yajet kramāt || 158 ||

trivikramāntaṃ viṣṇvādyaṃ śaktiraṅgānyathādivat |
evaṃ[11] tāvad dvādaśī[12] kārtikasya tu || 159 ||

tatrākhilairmantravaraiḥ karma niśśeṣamācaret |
dvādaśyāṃ pūrvavanmadhye ṣaḍaṅgaṃ tulyarūpadhṛk || 160 ||

mūrtayo'rāntarasthāśca nemistho[13] devatāgaṇaḥ |
pūjāhomaṃ[14] viśeṣeṇa pūrṇāntaṃ pūrvacoditam || 161 ||

ityetat saviśeṣaṃ ca vratamuktaṃ samāsataḥ |
yatkṛtvā [15]punarapyatra jāyate na punarbhave || 162 ||
atha cāturmāsyavidhimāha- athāpavargadaṃ vakṣya ityārabhya yāvatparicchedaparisamāpti| sukhabodhanāyaitadvyākhyā prayogarūpeṇa vilikhyate|
nirbādhe svagṛhe vijane'nyatra deśe yathāvibhavavistārāyāmaṃ dhūma[16]nirgamanārthamūrdhvagavākṣānvitaṃ paritaśca gavākṣopaśobhitaṃ yāgamaṇḍapaṃ parikalpya tanmadhye iṣṭakābhirviracitaṃ caturaśraṃ bhūmeḥ kiñcidunnataṃ vedikātrayaṃ nirmāya tatra dakṣiṇadigvederūrdhvepūrvoktaṃ kuṇḍaṃ kalpayet| madhyavedyāṃ gokṣīramarditena candanamiśreṇa rocanāsahitena kuṅkumena pratimāsaṃ ṣaḍdalapadmagarbhaṃ dvādaśāraṃ cakraṃ vilikhet| uttaravederūrdhvaṃ snānapīṭhaṃ sthāpayet| athāṣāḍhaśukladaśamyāṃ sāyaṃ vāsudevamantreṇa dakṣiṇapāṇinā toyamādāya,
bhagavan puṇḍarīkākṣa sarvavratapate'cyuta |
vrataṃ me tvatprasādena niṣpadyatu tavāptaye || (8/148)
ityudakaprakṣepapūrvakaṃ saṃkalpya, ekādaśyāṃ samupoṣya, dvādaśyāṃ prātaḥ karṇikāmadhye vāsudevaṃ prāgāgneyanairṛtadaleṣu prādakṣiṇyena saṃkarṣaṇapradyumnāniruddhān, aiśānyavāyavyapaścimadaleṣvapyayakrameṇāniruddhapradyumnasaṃkarṣaṇāṃśca saṃpūjya, punarmadhye vāsudevamabhyarcya,cakrasya prāgādyareṣu vāmanaṃ prītisaṃjñāṃ taddevīṃ hṛnmantraṃ śiromantram; śrīdharaṃ ratisaṃjñāṃ taddevīṃ śikhāmantraṃ kavacamantram; hṛṣīkeśaṃ māyākhyāṃ taddevīmastramantraṃ netramantraṃ ca krameṇābhyarcya, dhyānārcanasnapananivedanahomajapādibhiḥ sarvān saṃtoṣya, atha śrāvaṇaśukladvādaśyāṃ karṇikāmadhye karṇikāmadhye saṃkarṣaṇaṃ daleṣu saṃkarṣaṇasthānayorvāsudevamareṣu padmanābhadāmodarakeśavān dhīmahimāśrīdevītrayaṃ hṛnmantrādiṣaṭkaṃ cābhyarcya, bhādrapadaśukladvādaśyāṃ madhye pradyunmaṃ daleṣu pradyumnasthānayorvāsudevamareṣu nārāyaṇamādhavagovindān vāgīśvarīkāntikriyākhyadevītrayaṃ hṛnmantrādiṣaṭkaṃ cābhyarcya, āśvayujaśukladvādaśyāṃ madhye'ḍaniruddhaṃ daleṣvaniruddhasthānayorvāsudevamareṣu viṣṇumadhusūdanatrivikramān śaktivibhū[17](ticchāyā? tīcchākhya)devītrayaṃ hṛnmantrādiṣaṭkaṃ ca krameṇābhyarcya, kārtikaśukladvādaśyāṃ karṇikāmadhye vāsudevādimūrticatuṣṭayaṃ daleṣu hṛnmantrādiṣaṭkamareṣu keśavādimūrtidviṣaṭkaṃ nemisthāne śriyādidevīdviṣaṭkaṃ ca yathāvidhi viśeṣeṇābhyarcya homaṃ pūrṇāhutyantaṃ kuryāt|| 141-162 ||
atha cāturmāsyavidhimāha- athāpavargadaṃ vakṣya ityārabhya yāvatparicchedaparisamāpti| sukhabodhanāyaitadvyākhyā prayogarūpeṇa vilikhyate|
[1 niha vai- a.|]
[2 jananā- mu. aṭī. baka. u., jananā- bakha.|]
[3 bhūta- mu. baka. bakha. a.|]
[4 trāccāpya- mu. aṭī.|]
[5 ditastrayam- baka. bakha. a. u.|]
[6 bhūmantraṃ- mu. aṭī. baka. bakha.|]
[7 dhūme- a.|]
[8 tṛtīyaṃ- mu. aṭī.|]
[9 kāṃ gataḥ- a. aṭī.|]
[10 puram- mu., param- aṭī.|]
[11 cādi- mu. aṭī.|]
[12 paṅktireṣā nāsti- mu. aṭī.|]
[13 tadvad- baka. bakha.|]
[14 daśamīti sārvatrikaḥ pāṭhaḥ|]
[15 sthā devatāgaṇāḥ - mu. aṭī. a.|]
[16 homo - mu. aṭī.|]
[17 tīcchayā- a.|]

iti śrīpāñcarātre śrīsātvatasaṃhitāyāṃ saṃvatsaravrata[1]vidhirnāma aṣṭamaḥ paricchedaḥ ||

iti śrīmauñjyāyanakulatilakasya yadugirīśacaraṇakamalā[2]rcakasya śrīyogānandabhaṭṭācāryasya tanayena alaśiṅgabhaṭṭena viracite sātvatatantrabhāṣye'ṣṭamaḥ paricchedaḥ||
[1 `vrata' nāsti- mu. aṭī.|]
[2 kamalasevārcakasya - a.|]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Sattvata-samhita Chapter 8

Cover of edition (2009)

Isvarasamhita in Five Volumes
by V. Varadachari and G. C. Tripathi (2009)

1598 pages; [Publisher: Indira Gandhi National Centre for the Arts and Motilal Banarsidass Publishers Pvt. Ltd.] Sanskrit Text with English Translation

Buy now!
Cover of edition (2009)

Satvata Samhita with the Commentary of Alashinga Bhatta
by (2009)

715 pages; [Volume II] सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]

Buy now!
Cover of edition (2007)

Satvata Samhita: A Pancaratra Agama
by Sudhakar Malaviya (2007)

775 pages; Sanskrit Text with Hindi Translation; सात्वतसंहिता (संस्कृत एवम् हिन्दी अनुवाद) [Publisher: Chowkhamba Sanskrit Series Office]; ISBN: 978817080244x

Buy now!
Like what you read? Consider supporting this website: