Satvata-samhita [sanskrit]

78,524 words

The Sanskrit text of the Satvata-samhita, one of the earliest available work from the Pancaratra tradition possibly dating as early as the 5th century A.D. Another text, the Ishvara-samhita, is supposed to be a shorter (simpler) version of this Satvatasamhita. This edition includes the nineteenth-century commentary (bhashya) by Alashinga-bhatta . Alternative titles: Sātvatasaṃhitā (सात्वतसंहिता, Satvatasamhita), Sātvata-saṃhitā (सात्वत-संहिता, Satvata-samhita), Sāttvatasaṃhitā (सात्त्वतसंहिता), Sāttvata-saṃhitā (सात्त्वत-संहिता), Alaśiṅgabhaṭṭaviracitabhāṣyopetā (अलशिङ्गभट्टविरचितभाष्योपेता) or Alaśiṅgabhaṭṭa (अलशिङ्गभट्ट, Alashingabhatta, Alasingabhatta, Alasinga)

navamaḥ paricchedaḥ
nārada[1] uvāca
atha lāṅgalinā devaścakradhṛk paricoditaḥ |
yat tacchṛṇuta viprendrāḥ kathyamānaṃ mayā'dhunā || 1 ||
atha navamo vyākhyāsyate| saṃkarṣaṇaparipṛṣṭena vāsudevena yaduktaṃ tacchṛṇudhvamiti nārado munīn pratyāha- atheti || 1 ||
[1 `nāradaḥ' ityeva u. vihāya sarvatra pāṭhaḥ|]

saṅkarṣaṇa[1] uvāca
sūkṣmavyūhavibhāgena sabāhyābhyantaraṃ hi yat |
parasya brahmaṇaḥ samyag jñātamārādhanaṃ mayā || 2 ||

idānīṃ śrotumicchāmi vibhoḥ sadvibhavātmanaḥ |
ārādhanaṃ yathāvacca bhavināmīpsitapradam || 3 ||
praśnaprakāramāha- sūkṣmeti dvābhyām| sūkṣmavyūhavibhāgena paravyūhabhedenetyarthaḥ| sabāhyābhyantaraṃ mānasayāgabāhyayāgabhedabhinnamityarthaḥ || 2-3 ||
[1 `saṅkarṣaṇaḥ' ityeva u. vihāya sarvatra pāṭhaḥ| ]

bhaga[1]vānuvāca[2]
vaibhavīyo mahābuddhe devatānicayo mahān |
ya uktaste mayā pūrvamekaikaṃ viddhi tattridhā || 4 ||

caturṇāṃ yugasandhīnāṃ yugānāṃ ca tathaiva hi |
viśvaviplavadoṣāṇāṃ vināśāya samudyatam || 5 ||

sitaraktādirūpeṇa jvaladastrakarāṅkitam |
kāryārambhe tathā madhye hyavasāne tu sarvadā || 6 ||

sandhatte rūpamātmīyameka[3] eva tvanekadhā |
śreyase sarvalokānāṃ sthūlaṃ[4] tat kāmarūpadhṛk[5] || 7 ||

anudyatena vapuṣā kundendudhavalena ca |
vīrāsanādinā caiva sthitaṃ muditamānasam || 8 ||

līlāvidhṛtasarvāstraṃ saumyavaktramanākulam |
dhiyā doṣagaṇaṃ sarvaṃ [6]dhvaṃsayantaṃ ca mokṣiṇām || 9 ||

tadvyaktaṃ śāntasaṃjñaṃ ca rūpaṃ rūpavatāṃ[7]varam |
prakāśayati sanmārgaṃ samādhiniratātmanam || 10 ||

tejomayaṃ yat tadrūpaṃ vaibhavaṃ śāntasaṃjñakam |
upāsakānāṃ bhaktānāṃ sarve sarvaphalapradāḥ || 11 ||

āmokṣānnirvicāreṇa [8]ekaikasya mahāmate |
ārādhanārthaṃ vihito vācako hi caturvidhaḥ || 12 ||

evaṃ pṛṣṭo bhagavān sthūlasūkṣmaparatvabhedena vibhavāvatārasya traividhyamāha- vaibhavīya ityārabhya āmokṣānnirvicāreṇetyantam| atra yugānāṃ yugasandhīnāmiti paṣṭhyā adhikaraṇatvamarthaḥ| viśvaviplavadoṣāṇāṃ vināśāya samudyatam| yugeṣu tatsandhikāleṣu ca ye ye doṣāḥ saṃbhavanti, teṣāṃ praśamāyāvirbhūtamityarthaḥ| anena-
paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām |
dharmasaṃsthāpanārthāya saṃbhavāmi yuge yuge || (bha. . 4/8)
ityarthaḥ smārito bhavati| sitaraktādirūpeṇa tattadyugānusārivarṇabhedenetyarthaḥ| tathā ca śrībhāgavate-
āsan varṇāstrayo hyasya gṛhṇato'nuyugaṃ tanūḥ |
śuklo raktastathā pīta idānīṃ kṛṣṇatāṃ gataḥ || iti |
(śrīmadbhā. 10/8/13)
kāryārambhe madhye'vasāne ca sṛṣṭisthitisaṃhārakāleṣvityarthaḥ| eka evānekadhā rūpaṃ sandhatte| sṛṣṭikāle raktaṃ rūpam, rakṣaṇakāle śuklaṃ rūpam, saṃhārakāle kṛṣṇaṃ rūpaṃ bibhartītyarthaḥ| sthūlaṃ jāgratpadasthitamityarthaḥ| kāmarūpadhṛk svecchayā nānārūpadharamityarthaḥ| tadvyaktaṃ śāntasaṃjñaṃ ca rūpamityatra vyaktamityanena svapnasuṣuptipadāśritatvam, śāntasaṃjñamityanena turyapadāśritatvaṃ cocyate| [9]yato lakṣmītantre-
trividhaṃ cāturātmyaṃ tu suṣuptyādipadatrike |
suvyaktaṃ tatpade turye guṇalakṣyaṃ paraṃ sthitam || (10/42)
iti svapnasuṣuptipadasthasya suvyaktatvaṃ turyapadasthasya śāntatvaṃ coktam| evaṃ svapnasuṣuptituryapadāśritatvādinā vibhinnasyāpi rūpasyaikyakathanaṃ hṛdayāntaḥsthitatvena sūkṣmatvena cāviśeṣāditi bodhyam| rūpaṃ sūkṣmarūpamityarthaḥ| tathā ca jayākhye caturthe paṭale-
sraṣṭā pālayitā cāhaṃ saṃhartā punareva ca |
svakīyayogayuktyā tu sthūlarūpeṇa nārada ||
sūkṣmeṇa sarvabhūtānāṃ nivasāmi hṛdantare |
karomyanugrahaṃ cāpi bhaktānāṃ bhāvitātmanām ||
pareṇānandarūpeṇa vyāpakenāmalena ca |
vyāsayāmyakhilaṃ vipra raseneva tarūttamam[10] || (4/23-25) iti|
nanvatra vyūhasyaiva turyasuṣuptisvapnajāgratpadāśritatvena cāturvidhyamuktam, tadvibhavāvatāre'pi bhavatā kathamucyata iti cet, brūmaḥ-
svapnādyavasthābhedastu dhyāyināṃ khedaśāntaye |
tattatpadasthajīvānāṃ tannivṛttyarthameva ca ||
svapnādyavasthajīvānāmadhiṣṭhātāra eva te |
karmātmanāṃ ca seneśa tatpadastho mamecchayā ||
upāsyo'haṃ mahābhāga [11]padabhedaprayojanam ||
(tattva., pṛ. 133-134)
ityuktasya phalasya vibhavāvatāre'pyapekṣitatvād vyūhavad vibhavasyāpi turyādipadabhedena cāturvidhyamupapannam| ata evoktaṃ jagajjananyā-
parādyarcāvatāre'smin mama rūpacatuṣṭaye ||
turyādyavasthā vijñeyā itīyaṃ śuddhapaddhatiḥ | (lakṣmī. 2/60-61) iti| vaibhavaṃ śāntasaṃjñakamityatra śāntasaṃjñakaṃ parātparamityarthaḥ|| 4-12 ||

[1 śrībhāga- a. u.|]
[2 `uvāca' u. vihāya kutrāpi nāsti|]
[3 mekameva- a. u.|]
[4 sthūlavat- mu. aṭī.|]
[5 dhṛt- mu. aṭī.|]
[6 dhvaṃsantaṃ taṃ- baka. bakha. |]
[7 vara- bakha. u., varaḥ- a.|]
[8 yataḥ śrī- mu.|]
[9 tvekai- mu. baka. bakha. u.|]
[10 ttamān- a.|]
[11 yada-mu.|]

ārādhanārthaṃ vihito vācako hi caturvidhaḥ || 12

saṃjñānānāpadamayaḥ piṇḍākhyo bījalakṣaṇaḥ |
ebhyo [1]madhyāttvathaikena vācyamāmantrya bhaktitaḥ || 13 ||
atha saṃjñāpadapiṇḍabījabhedena mantrāṇāṃ cāturvidhyaṃ teṣvekatamena bhagavadāvāhanādyarcanaṃ cāha- ekaikasya mahāmate ityādinā sārdhena| vācyaṃ bhagavantamāmantryasamāvāhya, arcayediti śeṣaḥ || 12-13 ||
[1 dhyātvā tva- u.|]

yatraikapiṇḍavākyotthamantreṇāthobhayātmanā |
abhinnalakṣaṇo vācya eka evopacaryate || 14 ||

tatra vai vidhinānena kuryāttābhyāṃ hi[1] kalpanām |
kṛtvādau nāmamantrasya bījaṃ piṇḍākṣaraṃ tu || 15 ||

nayet tenābhimukhyaṃ ca vācyamādyantakena[2] |
saṃtantrya[3] padamantraṃ tu vidhinānena vai tataḥ || 16 ||

kuryāt praṇavapīṭhasthaṃ namaskāra[4]dhvajānvitam |
ābhyāṃ śāntasvarūpatvādekatvamata eva hi || 17 ||

saṃjñākhyaṃ padamantraṃ ca viddhi saṃsiddhilakṣaṇam |
bījapiṇjamantrayoranyatareṇa saṃjñāpadamantrayoranyatareṇa cobhayenāpyabhinnarūpasyaikasyaiva bhagavato'rcanaṃ yatra kāryam, tatra tanmantradvayasyāpi saṃmelanaprakāram, tadādyantayoḥ praṇavanamaḥsaṃyojanamantraṃ cāha- yatreti sārdhaiścaturbhiḥ| ādyantakena ādibījamante yasya tat tathoktena, ante'pi bījasahitenetyarthaḥ| yadvā anta eva bījasahitenetyarthaḥ| ubhayathāpyuktaṃ lakṣmītantre-
ādau madhye tathānte ca triṣu vānyataratra ||
yeṣāṃ piṇḍo'thavā bījaṃ te mantrāḥ sārvakālikāḥ | (21/22-23)
iti || 14-18 ||
[vika- aṭī. |]
[2 ntageneti sārvatrikaḥ pāṭhaḥ.|]
[3 sa tatra- aṭī. baka. bakha.|]
[4 skāraṃ- bakha. |]

svarotthaṃ vyañjanotthaṃ bījamekākṣaraṃ smṛtam || 18 ||

svaravyañjanasaṃyogād bahvarṇaḥ piṇḍamantrarāṭ |
bījasvarūpaṃ piṇḍasvarūpaṃ cāha- svarotthamiti| svarottham akārādisvareṣvanyatamena dvābhyāṃ bahubhirvā, uttham utpannamityarthaḥ| tathā copabṛṃhitaṃ lokamātrā-
ekasvaraṃ dvisvaraṃ svaravyañjanayordvayam ||
bījaṃ bahusvaraṃ vāpi vijñeyaṃ bahudheśvara | (lakṣmī. 21/11-12) iti || 18-19 ||

dvābhyāmādyāt tathāntācca svaravargānmahāmate || 19 ||

svarūpeṇa hi mantratvamanyeṣāṃ saha bindunā |
akārādiṣoḍaśasvareṣvādyasvaradvayasyāntyasvaradvayasya ca svarūpeṇaiva mantratvam, akārākārābhyām, antyadvābhyām anusvāravisargābhyāmityarthaḥ| idaṃ bījacatuṣṭayaṃ pūrvaṃ svapnavyūhamantracatuṣke ca pratipāditaṃ jñeyam || 19-20 ||

svareṇaikena yuktasya svarayugmānvitasya ca || 20 ||

sānusvārasya bījatvaṃ vyañjanasyāpi lāṅgalin |
kakārādivyañjanasyāpi bindusahitatvenaiva mantratvamāha- svareṇeti || 20-21 ||

ya oṃkārākhyaśabdasya vivarto dīdhitiprabhaḥ || 21 ||

cillakṣaṇastvanākāro viddhi tadvācakaṃ tridhā |
kvacit piṇḍaṃ kvacidbījaṃ kvacicchabdamanāhatam || 22 ||

tasya codgīryamāṇasya[1] pariṇāmaḥ sphuṭo hi yaḥ |
bahvakṣaro bahupadaḥ stutisambodhalakṣaṇaḥ || 23 ||
bījapiṇḍasaṃjñāpadamantrāścatvāro'pi praṇavasya pariṇāmāḥ| tatrādyāstrayaḥ sūkṣmapariṇāmāḥ, antyaḥ sthūlapariṇāma ityāha- ya oṃkārākhyaśabdasyeti sārdhadvābhyām| [2]ākārabheda iti yāvat, dīdhitiprabhaḥ kevalatejorūpa ityarthaḥ| cillakṣaṇaḥ cidrūpaḥ| anākāro guṇalakṣya ityarthaḥ| evamevopabṛṃhitaṃ lakṣmītantre'pi-
śabdabrahmavivarto'yaṃ kiraṇāyutasaṃkulaḥ ||
cillakṣaṇaḥ sad[3]guṇātmā tasya bhedascaturvidhaḥ |
kvacidbījaṃ kvacitpiṇḍaṃ kvacitsaṃjñā kvacitpadam ||
turyaṃ suṣuptiḥ svapnaṃ ca jāgradvyūhādayaḥ[4] kramāt || (21/9-19)
evaṃ ca mantrapratipādyasya bhagavataḥ pūrvaṃ [5]parasūkṣma(sya?)sthūlabhedena traividhyam, tatra sūkṣmasya turyasuṣuptisvapnabhedena traividhyaṃ ca yathā pratipāditam, tadvidihāpi praṇavasya paratvam, bījapiṇḍasaṃjñāmantrāṇāṃ turyasuṣuptisvapnakrameṇa sūkṣmatvam, padamantrasya sthūlatvaṃ coktaṃ bhavatīti jñeyam || 21-23 ||
[1 codgīyamānasya- mu. aṭī.|]
[2 vivartapadasya vyākhyānametat.|]
[3 ṣaḍ-mu.|]
[4 dbījā- mu.|]
[5 pūrvāparasūkṣmasya- a.|]

avināśī sa oṃkāro bījādīnāṃ maharddhidaḥ |
prāg[1] dadyāt praṇavenātaḥ satyākhyenāsanaṃ mahat || 24 ||

tasmād vai satyabhinnaṃ tu[2] bījaṃ tadupari nyaset |
svavivartena bījasya mūrtyu[3]tthānaṃ prakalpayet || 25 ||

prāptejyāvasare nityaṃ sampanne yajane sati |
taptopale jalaṃ yadvat tadvat vipralayaṃ[4] smaret || 26 ||
evaṃ praṇavasya nityoditatvāt sarvamantrāṇāmapyādhāratvenādau niveśanam, tadupari tadvivṛttasya bījasya nyāsam, pratyahamārādhanakāle bījāt tatpariṇāmākāreṇa saṃjñāpadamantrayoranyatarasyotthānam, samāpte yajane punastatraiva layaṃ cāha- avināśīti tribhiḥ| bījasya kṣetrajñarūpatvāt tadupari sthitānāṃ varṇānāṃ kṣetrarūpatvācca mūrtyutthānamuktam| vipralayaṃ smaredityanena mūrtirūpasya mantrasya bīje upasaṃhāraḥ, bījasya tatkāraṇe praṇave copasaṃhāro bodhyaḥ| tathā ca jayākhye-
bhogasthānagatā mantrāḥ pūjitā ye yathākramam[5] ||
mukhyamantraśarīraṃ tu saṃpraviṣṭāṃśca saṃsmaret |
jvālā jvālāntare yadvat samudrasyeva nimnagāḥ ||
taṃ[6] mantravigrahaṃ sthūlaṃ sarvamantrāspadaṃ dvija |
praviṣṭaṃ bhāvayet sūkṣme buddhyakṣe hyubhayātmake ||
pare prāguktarūpe tu taṃ sūkṣmamubhayātmakam |
taṃ paraṃ prasphuradrūpaṃ nirādhārapadāśritam ||
sa[7]ndhimārgeṇa hṛtpadme saṃpraviṣṭaṃ tu bhāvayet | (15/233-237)
iti || 24-26 ||

[1 prāgvi- baka. bakha. u.|]
[2 rūpaṃ- mu. aṭī.|]
[3 mṛtyusthānaṃ- mu. aṭī.|]
[4 pravilayamiti sārvatrikaḥ pāṭhaḥ|]
[5 kramāt- mu.|]
[6 tanmantra- a. mu.|]
[7 sudhī- a., siddhimārgaṇa- mu.|]

bhānu[1]prasarasaṃkocatulyametad mahāmate |
kriyāvaśāttu kintvatra bhedamātropalakṣaṇam || 27 ||
([2]pṛthivībhinnasya?) saṃjñāpadamantrayoranyatarasya pūjākāle bījāt prasaraṇaṃ tatsamāptau tatra saṃkocaśca kathamupapadyata iti śaṅkāṃ kiraṇasādṛśyena pariharati- bhānuprasareti || 27 ||
[1 prasava- mu.|]
[2 pṛthivībhinnasyetyanāvaśyakaṃ padamubhayormātṛkayordṛśyate|]

na[1] yatra bījaṃ piṇḍaṃ tatra vai praṇavādanu |
prāgvarṇaṃ padamantrasya yat tadālokavācakam || 28 ||

tacchiṣṭaṃ vigrahaṃ varṇaistasmādutthāpya vṛkṣavat |
bījena piṇḍena virahite mantre prathamākṣarasyaiva bījatvam, tadavaśiṣṭānāṃ varṇānāṃ tadvigrahatvena tasmādutpādanaṃ cāha- na yatreti sārdhena| utthāpyetyatrā'rcayediti śeṣaḥ| evamevopabṛṃhitaṃ harivallabhayāpi-
bījaṃ bījavatāṃ jīvaḥ śiṣṭaṃ kṣetraṃ prakīrtitam ||
nirbījānāmādi jīvaḥ kṣetraṃ tu pariśeṣitam | iti |
(lakṣmī. 21/17-18)
ādi prathamavarṇamityarthaḥ || 28-29 ||
[1 ānīya vīryapiṇḍaṃ - u.|]

kevalaṃ yatra vai bījaṃ piṇḍaṃ padavarjitam || 29 ||

tatrākārākhyavarṇasya kṣetrajñatvaṃ vidhīyate |
kṣetratvamavaśiṣṭānāṃ varṇānāṃ piṇḍarūpiṇām || 30 ||
saṃjñāpadamantrarahite bīje piṇḍe vā'kārasya bījatvam, tadavaśiṣṭānāṃ varṇānāṃ vigrahatvaṃ cāha- kevalamiti sārdhena| evamevoktaṃ kamalavāsinyāpi-
bījānāṃ caiva piṇḍānāmastu kṣetrajña ucyate ||
śiṣṭaṃ tu kṣetramuddiṣyam... ..... ..... (lakṣmī. 21/18-19) iti|
bījānāṃ piṇḍānāṃ padavarjitakevalabījapiṇḍānāmityarthaḥ| astu akārastvityarthaḥ || 29-30 ||

kevalasya hi bījasya svasthitirbrahmavarṇatā |
svabhāvapracyutirbījaṃ bījoccārastathākṛtiḥ || 31 ||

bījavat piṇḍamantrāṇāṃ parijñeyaḥ sadodayaḥ |
akāreṇāpi rahitaṃ bījapiṇḍaviṣayamāha- kevalasyeti sārdhena| kevalasya bījasya svasthitireva brahmavarṇatā svasya sthūlarūpā sūkṣmarūpā ca sthitireva brahmatā varṇatā ca | brahmatā sthūlatā, [1]mūrtatvamiti yāvat| varṇatā bījatvamityarthaḥ| kṣetratvaṃ kṣetrajñatvamapyavasthābhedenaikaniṣṭhamiti bhāvaḥ| tathāhi- svabhāvapracyutiḥ sthūlatāvirahaḥ, madhyamāvastheti yāvat| saiva bījaṃ jīva ityarthaḥ| bījoccāro bījasya sthūlarūpeṇa sphuṭoccāraṇameva ākṛtiḥ kṣetramityarthaḥ| evameva piṇḍamantrāṇāmapyudayaḥ parijñeyaḥ, kṣetrakṣetrajñabhāvo bodhya ityarthaḥ| lakṣmītantre tvevaṃ kṣetrakṣetrajñabhāva ekamātrabījaviṣaye pratipāditaḥ| akārahitabījaviṣaye tu svarasyaiva kṣetrajñatvamuktam| tathāhi-
... .... ..... .... akārarahite punaḥ |
kṣetrajña svara uddiṣṭa kevala[2] ca[3] svare punaḥ ||
jīvaḥ syāt prathamā mātrā dvitīyādi tanurbhavet |
ekamātre tu jīvaḥ syāt saṃskāro[4] bhūtalakṣaṇam ||
uccāryamāṇaṃ kṣetraṃ syānniḥsvare piṇḍake punaḥ |
prathamo jīva uddiṣṭaḥ śiṣṭaṃ kṣetraṃ pracakṣate || (21/19-21) iti|
saṃskāraḥ śabdasya madhyamāvasthetyarthaḥ| uktaṃ khalu tatraiva-
tataḥ paro ya unmeṣastṛtīyaḥ śaktisaṃbhavaḥ |
madhyamā daśā tatra saṃskāra[5]yati saṃgatim ||
vācyavācakabhedastu tadā saṃskāratāmayaḥ || (18/25-26) iti|
bhūtalakṣaṇaṃ sthūlarūpam, uccāryamāṇaṃ vaikharyavasthāpannamityarthaḥ| tathā coktaṃ tatraiva- "vaikharī nāma sāvasthā varṇavāk[6] saṃskṛtodayā" (18/27) iti || 31-32 ||

[1 mūrtitva- mu.|]
[2 kevalaṃ- a.|]
[3 cāsvare- a. ma.|]
[4 ro'dbhutalakṣaṇaḥ- mu.|]
[5 saṃskāra iti- a. mu.|]
[6 vākyasphuṭo- mu.|]

yadbījalakṣaṇaṃ mantraṃ sāmarthyaṃ[1] vaiṣṇavaṃ mahat || 32 ||

asaṃkhyeyamasaṃkhyānāṃ vācyānāṃ bhinnarūpaṇām |
tadyathāvat parijñānājja[2]pād dhyānāt samarcanāt || 33 ||

havanāt tanmayatvācca nirbījaṃ padamṛcchati |
sahā[3]bhimatasiddhiḥ syāt sādhakānāṃ[4] sadaiva hi || 34 ||
bījamantraphalamāha- yaditi sārdhadvābhyām| vaiṣṇavaṃ sāmarthyaṃ bhagavatsāmarthyarūpamityarthaḥ| asaṃkhyeyaṃ mantrapratipādyasya nānārūpatayā'saṃkhyātatvāt tatpratipādakamapi tathā nānāvidhākāramityarthaḥ| tadyathāvat parijñānāt tasya bījasya saprakārajñānādityarthaḥ| nirbījaṃ padam anādyantaṃ [5]paramaṃ dhāmetyarthaḥ| ṛcchati prāpnoti, sādhaka iti śeṣaḥ| sahābhimatasiddhiḥ syāditi tena mokṣarūpaphalena sahābhimatārthasiddheruktatvānmokṣasya prādhānyamanyeṣāmānuṣaṅgikatvamuktaṃ bhavati|| 32-34 ||
[1 svārādhyaṃ- mu.,svārājyaṃ- aṭī.| ]
[2 japadhyā- bakha. u.|]
[3 sarvā- mu.| aṭī. a.|]
[4 kasya- mu. aṭī.|]
[5 paraṃ- ma.|]

piṇḍādibha[1]gavanmantramūrtīnāmevameva hi |
parijñānād bhavet kintu piṇḍāt tatsthairyamuttamam || 35 ||

nānātvaṃ nāmamantrācca nānālokāntarotthitam |
bhavet sarvapadaprāptiḥ parijñānāt padābhidhāt || 36 ||
piṇḍasaṃjñāpadamantrāṇāmapyevameva caturvidhapuruṣārthapradatvamasti, kintu tatra mokṣetaraphalasthairyādikaṃ bhavedityāha- piṇḍādīti sārdhadvābhyām| tat sthairyaṃ mokṣetarābhimatārthasthairyamityarthaḥ| nānātvaṃ teṣāmeva nānāvidhatvamityarthaḥ || 35-36 ||
[1 dirbhaga- mu. aṭī.|]

sabījaṃ sapiṇḍaṃ mantrāṇāṃ yatparaṃ[1] dvayam |
vidadhāti [2]phalaṃ svaṃ svaṃ kintvādyaṃ bhāvayet [3]param || 37 ||

mantrakṣetrajñarūpatvād[4] yasmāt sarveśvaro'cyutaḥ |
vyāpyavyāpakarūpeṇa vartate'nugrahecchayā || 38 ||
bījapiṇḍābhyāṃ saha saṃjñāpadamantrayoḥ saṃyojanamuktam| tatra phalapradatvaṃ pūrvasya parasya vobhayorvetyākāṅkṣāyāṃ parasyaiva svaphalapradatvam, pūrvasya tu kṣetrajñarūpeṇa bhāvanāmātraṃ cāha- sabījamiti sapādena || 37-38 ||
[1 yatpada- u.|]
[2 padaṃ- mu. aṭī.|]
[3 padam- baka. bakha.|]
[4 kṛpayā - a.|]

vyāpyavyāpakarūpeṇa vartate'nugrahecchayā || 38 ||

vyāpyarūpeṇa bhūlokād bhogādārabhya cākhilāt |
ṣāḍguṇyamahimāntaṃ[1] ca dadāti phalamuttamam || 39 ||

svapadaṃ bhogakhinnasya divyadehasya karmiṇaḥ |
kṣetrajñabījapiṇḍātmā nirāvaraṇalakṣaṇaḥ || 40 ||

jñānaṃ yadamalaṃ śuddhaṃ saṃyacchatyātmalābhadam |
punarimamevārthaṃ sahetukaṃ draḍhayan kṣetrakṣetrajñayorubhayorapi bhagavadrūpatvāt kṣetrasyaiva bhogamokṣapradatvaṃ kṣetrajñabhūtasya bījapiṇḍānyatarasya tu mokṣasādhakajñānapradatvaṃ cāha- yasmāditi sapādaistribhiḥ| vyāpyavyāpakarūpeṇa kṣetrakṣetrajñarūpeṇetyarthaḥ| nirāvaraṇalakṣaṇo vyāpakarūpa ityarthaḥ || 38-41 ||
[1 mabhimānaṃ- mu. aṭī.|]

śaktivyaktimayatvaṃ ca jāgradvṛtteḥ [1]padātmanaḥ || 41 ||

evaṃ saṃjñātmanaḥ svapnavṛtterekatvamasti ca |
suṣuptivṛtteḥ piṇḍākhyamantrasyaiva[2] mahāmate || 42 ||

bījātmanastu[3]ryavṛtteḥ śaktivyaktitvamasti vai |
jāgratsvapnasuṣuptituryāvasthānāṃ padasaṃjñāpiṇḍabījānāṃ ca krameṇa parasparaṃ śaktivyaktitvamāha- śaktīti dvābhyām|| 41-43 ||
[1 parā- mu. aṭī.|]
[2 khyaṃ- baka. bakha. a. u.|]
[3 stasya- mu. aṭī.|]

vyaktirjñānaphalopetā[1] niyatā yadyapi smṛtā || 43 ||

bhagavanmantramūrtīnāṃ tathāpi paramātmanaḥ |
ādyasya cāturātmyasya kevalasyāthavā vibhoḥ || 44 ||

catuṣprakāraṃ yanmantraṃ viddhi tanmokṣabhūtidam |
ato'nyathā yaduddiṣṭamamiśraṃ miśrameva hi || 45 ||

phalaṃ bhāva[2]vaśāccaiva tattathā viddhi nānyathā |
yadyapi bījādibhagavanmantravyakterjñānapradatvaṃ bhogamokṣaphalapradatvaṃ ca niyamenoktam, tathāpi tatsuṣuptivyūhādimantravyaktiviṣayam, paramantrāṇāṃ tu caturvidhānāmapi mokṣapradatvamevetyāha- vyaktiriti tribhiḥ| ādyasya cāturātmyasya, turyavyūhasyetyarthaḥ| kevalasya vibhoḥ, parātparasyetyarthaḥ| ato'nyathā yaduddiṣṭaṃ suṣuptivyūhādikrameṇoktaṃ mantrajātamityarthaḥ| amiśraṃ phalaṃ kevalamokṣamityarthaḥ| miśraṃ phalaṃ bhogasahitaṃ mokṣamityarthaḥ| bhāvavaśāt tattadabhisandhyanusāreṇetyarthaḥ| dadātīti śeṣaḥ| evaṃ ca dvitīyaparicchedoktasya paramantrasya padamantratve'pi mukhyato mokṣapradatvāt, ata eva tanmantrasya yogibhirupāsyatvena pūrvamuktatvāccedānīṃ saṃjñāpadamantrasāmānyasya bhogapradātṛtvoktirviruddhyatītyabhiprāyeṇaivaṃ viṣayavyavasthā kṛteti bodhyam || 43-46 ||
[1 balo- mu. aṭī.|]
[2 bhāga- mu.|]

jñātvaivamarcayet paścānnānāmantrairmahāmate || 46 ||

gauṇamukhyādi[1]guhyaistu prādurbhāvagaṇaṃ vibhoḥ |
evaṃ tattanmantraphalabhedādijñānapūrvakaṃ bhagavadarcanaṃ kuryādityāha- jñātveti| prādurbhāvagaṇaṃ vakṣyamāṇapadmanābhādyavatārasamūhamityarthaḥ || 46-47 ||
[1 tigu- mu.|]

mahājyotisvarūpasya saha[1] vai caturātmanā || 47 ||

prāg jāgratpadasaṃsthasya leśenoktaṃ tadarcanam |
idānīṃ saviśeṣeṇa[2] mantradhyānakriyānvitam || 48 ||

pravakṣyāmi samāsena śrṛṇuṣvāyatalocana |
pareṇa bhagavatā saha jāgradvyūhasyārcanaṃ pūrvaṃ saṃgraheṇoktam, idānīṃ saviśeṣaṃ vakṣyāmītyāha- mahājyotiriti dvābhyām| mahājyotisvarūpasya parasyetyarthaḥ| caturātmanā saha vāsudevādicāturātmyena sahetyarthaḥ| "svamūrtibhiramūrtābhiracyutādyābhiranvitaḥ" (2/72) iti tatrāpi cāturātmyamuktaṃ hi| jāgratpadasaṃsthasya jāgradvyūhasyetyarthaḥ| prāk pūrvam, tadarcanaṃ tathāvidhamarcanam, leśenoktaṃ dvitīyaparicchede mānasārcanam, ṣaṣṭhaparicchede bāhyārcanaṃ coktamityarthaḥ || 47-49 ||
[1 sahaiva- u.|]
[2 tu vi- aṭī.|]

viśākhayūpo bhagavān svayaṃ viśvasisṛkṣayā || 49 ||

adhyakṣeṇa svarūpeṇa samudetyeka hi |
mahimānaṃ tu niśśeṣaṃ śuddha[1]saṃvitpurassaram || 50 ||

ādāyādyapadasthasya cāturātmyasya vai vibhoḥ |
ādau sakalavibhavadevānāmadhiperviśākhayūpasaṃjñasya bhagavataḥ prādurbhāvarītimāha - viśākhayūpa iti dvābhyām| ādyapadasthasya cāturātmyasya (ca?) [2]turyavyūhasya| śuddhasaṃvitpurassaraṃ mahimānamādāya vyūhavibhavāvatārasādhanopakaraṇaṃ saṃgṛhyetyarthaḥ| evamevopabṛṃhitaṃ jagajjananyāpi-
turyādya[3]svapnaparyante cāturātmyādike hi yat ||
tattadaiśvaryasaṃpanne ṣāḍguṇyaṃ suvyavasthitam |
tadādāyākhilaṃ divyaṃ śuddhasaṃvitpurassaram ||
vibhajatyātmanātmānaṃ vāsudevādirūpakaḥ[4] | (lakṣmī. 11/15-17)
iti || 49-51 ||
[1 śuddhaṃ- a. u.|]
[2 turyavyamahasya- a.|]
[3 turyādye- mu.|]
[4 rūpataḥ - mu.|]

tathā[1] cādhārabhūyiṣṭha[2]devānāṃ ceṣṭitaṃ hi yat || 51 ||

sitādayaḥ kāntayo'tha śrayādikaṃ ca mahāmate |
salāñchanaṃ vaibhavīyaṃ sāyudhaṃ bījameva tu || 52 ||

jñānādyaṃ guṇaṣaṭkaṃ ca taduktāḥ śaktayo'[3]khilāḥ |
aṇimādyaṣṭakaṃ caiva sthityutpattilayodayāḥ[4] || 53 ||

śaktiḥ cāturātmīyā tvaiśvarītyabhidhīyate |
tadupakaraṇānāṃ vivaraṇamāha- tathā ceti tribhiḥ| śryādikaṃ śrīdevyādikaṃ śaktijālamityarthaḥ| eṣāṃ sarveṣāmapi ṣāḍguṇyamayatvamuktaṃ lakṣmītantre-
parādivibhavāntānāṃ sarveṣāṃ devatātmanām |
śuddhaṣāḍguṇyarūpāṇi vapūṃṣi tridaśeśvara ||
yāvantyastrāṇi devānāṃ cakra[5]śaṅkhādikāni vai |
bhūṣaṇāni vicitrāṇi vāsāṃsi vividhāni ca ||
dhvajāśca vividhākārāḥ kāntayaśca sitādikāḥ |
vāhanāni vicitrāṇi satyādyāni sureśvara ||
śaktayo bhogadāścaiva vividhākārasaṃsthitāḥ[6] |
āntaḥkaraṇiko vargastadīyā vṛttayo'khilāḥ ||
yacca yaccopakaraṇaṃ sāmānyaṃ puruṣāntaraiḥ |
ṣāḍguṇyanirmitaṃ viddhi tatsarvaṃ balasūdana || (11/32-36) iti || 51-54 ||
[1 yathā- mu. baka.|]
[2 bhūyiṣṭhaṃ- baka. a., bhūmiṣṭha- u.|]
[3 yo - a. u., yo yat- mu. aṭī.|]
[4 yādayaḥ- a., lodayaḥ- u.|]
[5 śaṅkacakrā- a.|]
[6 saṃsthitiḥ- a. mu.|]

yathā[1]rkakiraṇavrātaṃ tyaktvā tejaḥkaṇo mahān || 54 ||

svakāraṇaṃ vinā sarvamāpūrayati gocaram |
svātantryāt paripūrṇatvāt tadvat sa parameśvaraḥ || 55 ||

vihāya vāsudevā[2]dyaṃ mūrtiśākhā[3]catuṣṭayam |
vaibhavīyasya yūthasya patitvenāvatiṣṭhate || 56 ||

sambhūtisthitisaṃhārabhogakaivalyalakṣaṇam |
prerayan vai dhiyā cakraṃ pañcāramidamuttamam || 57 ||
sūryatejaḥkaṇadṛṣṭāntapūrvakaṃ tasya viśākhayūpasyaiva vibhavadevatādhipatyamāha- yathetyādibhiḥ sārdhaiḥ| (ṣaḍbhiḥ? tribhiḥ)| evamevopabṛṃhitaṃ lokamātrāpi-
punarvibhavavelāyāṃ vinā mūrticatuṣṭayam ||
viśākhayūpa evaiṣa vibhavān bhāvayatyuta | iti |
(lakṣmī. 11/17-18)
nanu bhavatā prathamaparicchedavyākhyānaprakaraṇe vibhavadevānāmaniruddhotpannatvamuktam, idānīṃ viśākhayūpasya tatkāraṇatvamucyate| kathamubhayoravirodha iti cet, satyam| ubhayorabhedenāvirodho bodhyaḥ || 54-57 ||
[1 yathārkaḥ- a.|]
[2 dyamūrtiḥ- a.|]
[3 śśākha- baka. bakha.|]

smartavyaḥ svapadasthaḥ sa svabīje[1]nāmalātmanā |
āmūrdhato'ṅghriparyantaṃ tadīyaṃ gātramaṇḍalam || 58 ||

ratnavad vaibhavīyaistu bījairbhāvyamalaṅkṛtam |
kramāduccāryamāṇaistairamṛtaughena pūrvavat || 59 ||

pūjanāt parameśatvamacirādeva gacchati[2] |

viśākhayūpasya tadbījena svapade dhyānam, padmanābhādibījaistadīyagātrālaṅkaraṇadhyānam, tadarcanaphalaṃ cāha- smartavya iti sārdhadvābhyām || 58-60 ||

[1 svabījena svāmalātmanā- mu. aṭī.|]
[2 yaccati- a. u.|]

śrṛṇu tadbījanicayaṃ sāvadhānena cetasā || 60 ||

tatprasādāt parāṃ siddhiṃ prayānti bhagavanmayāḥ |
śucau deśe manojñe ca sulipte puṣpabhūṣite[1] || 61 ||

candanakṣodasaṃyukte sudhūpenādhivāsite |
vilikhya mātṛkācakaṃ bhedenānena vai punaḥ || 62 ||

yena sandṛṣṭamātreṇa śatadhā yāti kalmaṣam |
prāgādau pañcavargāntaṃ[2] madhyāntaṃ madhyato likhet || 63 ||

yādayo nava nābhisthā ādayaḥ ṣoḍaśāragāḥ |
kādayo nemigāḥ sarve pūrvacakre yadakṣagam || 64 ||

tadasmin pradhibhūtaṃ[3] tu pūjayed vidhinā tataḥ |
śabdabrahmamayaṃ cakramarghyapuṣpādikaiḥ kramāt || 65 ||
vibhavadevabījoddharaṇārthaṃ[4] varṇacakraracanāṃ tadarcanaṃ cāha- śrṛṇviti sārdhaiḥ pañcabhiḥ| vargāntā ṅakārañakāra[5]ṇakāranakāramakārā ityarthaḥ| yāvado nava yakārādikṣakārāntāḥ| pūrvacakre dvitīyaparicchedokte cakre| akṣagaṃ yadvarṇaṃ praṇava ityarthaḥ|| 60-65 ||
[1 yaccati- a. u.|]
[2 ntāt- baka. bakha., ntān- u.|]
[3 pṛthivībhūtaṃ- a.|]
[4 ddhāra- mu.|]
[5 `ṇakāra' nāsti- a.|]


tanmadhyāduddharedādau sarveṣāṃ kāraṇaṃ hi yat |
udaksthamakṣaraṃ cākṣādarāntādyena bhūṣitam || 66 ||

viddhi sarveśvarasyedaṃ bījaṃ nirbījakāraṇam |
etadevābjanābhasya visargasahitaṃ smṛtam || 67 ||

nemivargād dvitīyaṃ vai tato'rāt ṣaṣṭhamakṣaram |
aṣṭamaṃ nābhideśācca tatsaṃkhyaṃ nemimaṇḍalāt || 68 ||

nemipūrvamato nābheḥ saptamaṃ pañcamāragam |
arāccaturdaśaṃ[1] tvakṣāt paścimāśāgataṃ hi yat[2] || 69 ||

nemerekādaśaṃ cātha ṣoḍaśaṃ ca trayodaśam |
pañcamaṃ nābhideśācca nemerekonaviṃśakam || 70 ||

tadantaṃ saptamaṃ caiva navamaṃ hi mahāmate |
nābhestṛtīyaṃ tadanu nemestatsaṃkhyameva ca || 71 ||

dvādaśaṃ ca bahiṣṭhebhyo daśamaṃ[3] ṣoḍaśāt param |
nābhipūrvaṃ tato varṇaṃ nemeḥ pañcadaśaṃ hi yat || 72 ||

turyasaṃkhyamarādbījaṃ tato nābhicaturthakam |
ṣaṣṭhaṃ nemeścaturthaṃ ca madhya[4]makṣāt tathā haret || 73 ||

tatraiva pūrvadikasaṃsthaṃ yad bāhyādvai pañcamaṃ tataḥ |
akṣād dakṣiṇadiksaṃsthaṃ nemeraṣṭādaśaṃ tataḥ || 74 ||

dvitīyaṃ nābhideśācca tadante saptamāragam |
caturdaśamato[5] nemeḥ ṣaṣṭhaṃ nābherathāharet || 75 ||

sarve kāraṇavanmūrdhnā yojanīyāḥ samāsataḥ |
praṇavādyā namontāśca tejasātīva nirbharāḥ[6] || 76 ||
bījoddhārakramamāha- tanmadhyādityārabhya tejasā'tīva nirbharā ityantam| akṣād udaksthamakṣaraṃ nakāramuddhatya, arāntādyenānusvāreṇa bhūṣitaṃ kuryāt| tathā ca namiti prayogaḥ| idaṃ sarveśvarasya viśākhayūpasya bījam| etadeva visargasahitaṃ ced abjanābhasya bījaṃ bhavati| dhruvabījaṃ tu nemivargād dvitīyaṃ khakāraḥ| anantabījaṃ tu arāt ṣaṣṭhamakṣaram ūkāraḥ| evaṃ krameṇa ṣaṣṭhaṃ nābherathāharediti pātālaśayanabījāntamartho bodhyaḥ|
sarve bījāḥ kāraṇavat pūrvoktaviśākhayūpavat, mūrdhnā anusvāreṇa yojanīyāḥ| praṇavādyā namontāśca jñeyāḥ| tathā caiṣāṃ prayogaḥ-
oṃ no namaḥ, oṃ khaṃ namaḥ, oṃ ūṃ namaḥ, oṃ haṃ namaḥ, oṃ ṭaṃ namaḥ, oṃ kaṃ namaḥ, oṃ saṃ namaḥ, oṃ uṃnamaḥ, oṃ auṃ namaḥ, oṃ ṇaṃ namaḥ, oṃ ḍaṃ namaḥ, oṃ yaṃ namaḥ, oṃ taṃ namaḥ, oṃ śaṃ namaḥ, oṃ naṃ namaḥ, oṃ aṃ namaḥ, oṃ jaṃ namaḥ, oṃ ṭaṃ namaḥ, oṃ laṃ namaḥ, oṃ gaṃ namaḥ, oṃ ḍhaṃ namaḥ, oṃ ṭhaṃ namaḥ, oṃ paṃ namaḥ, oṃ yaṃ namaḥ, oṃ daṃ namaḥ, oṃ raṃ namaḥ, oṃ vaṃ namaḥ, oṃ laṃ namaḥ, oṃ dhaṃ namaḥ, oṃ maṃ namaḥ, oṃ ḍaṃ namaḥ, oṃ caṃ namaḥ, oṃ aṃ namaḥ, oṃ phaṃ namaḥ, oṃ raṃ namaḥ, oṃ ṛṃ namaḥ, oṃ thaṃ namaḥ, oṃ ṣaṃ namaḥ| ityaṣṭatriṃśad bījāni || 66-76 ||
[1 śān pakṣān- a.|]
[2 tat - a.|]
[3 navamaṃ - baka. bakha.|]
[4 mākṣā- mu. a. aṭī.|]
[5 madho- mu., matho- aṭī.|]
[6 nirharāḥ- a.|]

padmanābhādayo devā vācyāsteṣāṃ krameṇa tu |
padmanābho dhruvo'nantaḥ śaktyātmā madhusūdanaḥ || 77 ||

vidyādhidevaḥ kapilo viśvarūpo vihaṅgamaḥ |
kroḍātmā vaḍavāvaktro dharmo vāgīśvarastathā || 78 ||

deva ekārṇavaśayaḥ kūrmaḥ pātāladhārakaḥ |
vārāho nara[1]siṃhaścāpyamṛtā[2]haraṇastu vai || 79 ||

śrīpatirdivyadeho'tha kāntātmā'mṛtadhārakaḥ |
rāhujit[3] kālanemighnaḥ pārijātaharo mahān || 80 ||

lokanāthastu śāntātmā dattātreyo mahāprabhuḥ[4] |
nyagrodhaśāyī bhagavānekaśrṛṅgatanustataḥ || 81 ||

devo vāmanadehastu sarvavyāpī[5] trivikramaḥ |
naro nārāyaṇaścaiva hariḥ kṛṣṇastathaiva ca || 82 ||

jvalatparaśudhṛgrāmo rāmaścānyo dhanurdharaḥ |
vedavid bhagavān kalkī pātālaśayanaḥ prabhuḥ || 83 ||

prādurbhāvagaṇo mukhya ityuktaste samāsataḥ |
eṣāṃ vācyān padmanābhādyaṣṭatriṃśaddevān krameṇāha- padmanābhādaya iti prakramya ityuktaste samāsata ityantam| deva iti padamekārṇavaśayasya viśeṣaṇam| pātāladhāraka iti kūrmaviśeṣaṇam| divyadeha iti śrīpativiśeṣaṇam| amṛtadhāraka iti kāntātmano viśeṣaṇam| mahāniti pārijātaharasya viśeṣaṇam| śāntātmeti lokanāthasya viśeṣaṇam| mahāprabhuriti dattātreyasya viśeṣaṇam| bhagavāniti nyagrodhaśāyino viśeṣaṇam| deva iti vāmanasya, sarvavyāpīti trivikramasya ca viśeṣaṇam| jvalatparaśudhṛgiti rāmasya, dhanurdhara ityantasya rāmasya ca viśeṣaṇam| bhagavāniti kalkinaḥ, prabhuriti pātālaśayanasya ca viśeṣaṇam| evaṃ viśeṣaṇaviśeṣyamabudhvā pārameśvaravyākhyāne vimānārcanaprakaraṇe ekaśrṛṅgatanvādiṣu dvādaśamūrtiṣu, kūrmādiṣu dvā[6]daśamūrtiṣu ca jāgarūkāsvapyekaśrṛṅgādipātālaśayanāntamekādaśa mūrtayaḥ, kūrmādinyagrodhaśāyyantamekādaśa mūrtaya iti ca likhitam| ataḥ sāvadhānaṃ boddhavyam[7]|
evaṃ cātra padmanābhādipātālaśayanāntā aṣṭatriṃśadvibhavadevā jñeyāḥ| tathā ca lakṣmītantre- "padmanābho dhruvo'nantaḥ" (11/19)iti prakramya "triṃśaccāṣṭāvime devāḥ padmanābhādayo matāḥ" (11/25) ityuktam| ahirbudhnyasaṃhitāyāṃ tu pañcame'dhyāye evameva vibhavadevānuktvā "triṃśacca nava caivaite padmanābhādayo matāḥ" (5/57) ityuktam, naitāvatā parasparavirodhaḥ śaṅkanīyaḥ| padmanābhādayo'ṣṭatriṃśaddevāḥ, teṣāmadhipatirviśākhayūpastvekaḥ| tena sahaikonacatvāriṃśaddevā ityabhiprāyeṇa "triṃśacca nava caivaite" (5/57) ityuktamiti bodhyam| [8]yato viśākhayūpasya vibhavadevādhipatyaṃ pūrvamevoktam- "vaibhavīyasya yūthasya[9] patitvenāvatiṣṭhate" (9/56) iti| ata evātra viśākhayūpapurassaramekonacatvāriṃśadbījānyuktāni| kiñca, dhyānaprakaraṇe'pi-
trayāṇāṃ mukhyapūrvāṇāṃ dhruvāntānāṃ puroditam |
śeṣādīnāmaśeṣāṇāmidānīmavadhāraya ||
dhyānaṃ pātālanilayaparyantānāṃ yathāsthitam | (12/3-4)
iti viśākhayūpasyāpi vibhavadevaiḥ sāhacaryaṃ vakṣyati| nanu- "padmanābho dhruvo'nantaḥ" (5/50) iti prakramya, "triṃśacca nava caivaite padmanābhādayo matāḥ" (5/57) iti padmanābhādīnāmevaikonacatvāriṃśatsaṃkhyākatvenoktatvādanuktaviśākhayūpasya saṃkhyāpūraṇārthaṃ tatra saṃyojanamanucitam| tathā gatyabhāve tadyojanaṃ kāryam| asti ca gatyantaram| tathāhi- "śrīpatirbhagavān devaḥ" (ahi. 5/53) ityatra devaśabdena pauṣkaroktamandarotpāṭakṛddevo grāhyāḥ, ubhayatrāpyekarūpadevaśabdaprayogāt, prakaraṇācca| pauṣkare hi-
mandarotpāṭakṛd devastvamṛtāharaṇastathā |
sudhākalaśadhṛk caiva vanitākṛtivigrahaḥ ||
bhūyo rūpāntaraṃ caiva rāhościccheda mastakam |
evaṃ caturdhā bhagavān eṣa eva mahāmate ||
prādurbhāvāntaropetaḥ prādurbhāvottamottamaḥ | (36/215-217)
iti mandarotpāṭakṛdavatārasya pārthakyena nirdeśaḥ kṛta iti cenna; ahirbudhnye- "padmanābho dhruvo'nantaḥ" (5/50) iti prakramya sātvatoktānupūrvyā eva paṭhitatvāt, "sātvate śāsane sarvaṃ tattaduktaṃ mahāmate[9]" (5/59) iti padmanābhādilakṣaṇānāṃ sātvate draṣṭavyatvenoktatvāccāhirbudhnyasthavākyānāmapi sātvatānusāreṇaiva vyākhyeyatvāt| sātvate hi mandarotpāṭakṛd devo na pṛthag nirdiṣṭaḥ| tasmāt-
āptakāmaḥ sa bhagavān svavyāpāravaśena tu ||
svāṃ śaktimavalabyāste padmanābhātmanā punaḥ | (9/97-98)
i(ti pūrvo?tyu)kteḥ padmanābhaviśākhayūpayorabhedāt| ata eveśvarapārameśvarayoraṅkurārpaṇaprakaraṇe- "abjanābhaṃ paraṃ caiva padmanābhaṃ dhruvaṃ tathā" (ī. saṃ. 10/174; . saṃ 15/159) iti viśākhayūpasyāpi padmanābhaśabdenaiva viśākhayūpo'pi saṃgṛhīta iti sūkṣmadṛṣṭyā bodhyam| nanvahirbudhnyavākya[10]syaivaṃ kathañcid gatiruktā,
padmanābhādikāḥ sarve vaibhavīyāstathaiva ca |
ṣaṭtriṃśatsaṃkhyātāḥ prādhānyena gaṇeśvara ||
ṣaṭtriṃśadbhedabhinnastu padmanābhādikāḥ surāḥ |
aniruddhāt samutpannā dīpāddīpa[11] iveśvarāḥ[12] || (tattvā., pṛ. 134) iti viṣvaksenasaṃhitāvākyasya gatiriti cet, tadgatikalpanaṃ tu śrīmadramyajāmātṛmunibhireva tattvatrayavyākhyāne kṛtam| tathāhi - ahirbughnyasaṃhitoktaikonacatvāriṃśadvibhavadeveṣu vihāya mumukṣubhirarcyāḥ padmanābhādayo mukhyaprādurbhāvāḥ ṣaṭtriṃśaditi viṣvaksenasaṃhitāyāmuktamiti|
nanvevaṃ gatikalpanamajñānamūlakam, yataḥ- "padmanābho dhruvo'nantaḥ" (5/50) ityahirbudhnyoktānupūrvyāṃ sthitasya vedavicchabdasya vedavyāso'rtha iti ramyajāmātṛmunibhirna jñātam, tasya vedavyāsaparatvanirṇāyakasahasranāmabhāṣyavākyamapi nādhītamiti cet, kimare mūḍhāgragaṇya! teṣāmācāryāṇāmāśayamaviditvā dūṣayasi-
kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum |
ko hyanyo bhuvi maitreya mahābhāratakṛd bhavet ||
(vi. pu. 3/4/5)
ityuktamahāmahimni sūtrakṛti śrīkṛṣṇadvaipāyane sākṣād bhagavadavatāratvameva teṣāmabhimatam|
nanu tarhi vyāsasyāveśāvatāratvaṃ mumukṣubhiranupāsyatvaṃ ca taireva kathamuktamiti cet, satyam| na tat kṛṣṇadvaipāyanaviṣayam, api tu viṣṇu[13]purāṇoktāṣṭāviṃśatisaṃkhyākavyāsāntaraviṣayam|
nanu ca sahasranāmabhāṣye- "tatra prādurbhāvāḥ kecit sākṣāt, yathā matsyakūrmādayaḥ| anye tu ṛṣyādiviśiṣṭapuruṣādhiṣṭhānena; yathā bhārgavarāmakṛṣṇadvaipāyanādayaḥ" (pṛ. 182) iti kṛṣṇadvaipāyanasyaivāveśāvatāratvamuktam, tasya gatiriti cet, tacca kalpabhedenāvatīrṇakṛṣṇadvaipāyanaviṣayaṃ bodhyam, anyathā ācāryoktivirodhāt| yathā tattvatrayavyākhyāne buddhasya sākṣādavatāratvamācāryahṛdaye pratipāditam| viṣvaksenasaṃhitādiṣu tasyāveśāvatāratvamuktam| ubhayorvirodhaḥ kalpabhedena pariharaṇīya iti vyākhyātam, tadvadihāpīti[14] saṃtoṣṭavyamāyuṣmatā |
nanu "prādurbhāvagaṇo mukhyaḥ" (9/84) iti[15] padmanābhabhādyaṣṭatriṃśaddevānāmapi mukhyaprādurbhāvatvamuktam, tadantaḥpātikapilādīnāṃ gauṇatvaṃ kathaṃ vaktuṃ śakyamiti cet, brūmaḥ- atra "prādurbhāvagaṇo mukhyaḥ" (9/84) ityatra sthito mukhyaśabdo viṣvaksenasaṃhitokto mukhyaśabdaśca na samānārthakaḥ, yato viṣvaksenasaṃhitāyām-
prādurbhāvo dvidhā prokto gauṇamukhyavibhedataḥ |
madicchayā hi gauṇatvaṃ manuṣyatvamivecchayā ||
sūkaratvaṃ[16] ca matsyatvaṃ nārasiṃhatvameva ca |
yathā daṇḍakāraṇye kubjāmratvaṃ mamecchayā ||
yathā vājimukhatvaṃ ca mama saṃkalpato[17] bhavet |
senāpate mamecchāto gauṇatvaṃ na ca karmaṇā ||
prādurbhāvāstu mukhyā ye madaṃśatvādviśeṣataḥ |
ajahatsvabhāva[18]vibhavadivyāḥ prākṛtavigrahāḥ ||
dīpād dīpa[19] ivotpannā jagato rakṣaṇāya te |
arcyā eva hi seneśa anarcyāditarān viduḥ ||
anarcyānapi vakṣyāmi prādurbhāvān yathākramam |
caturmukhastu bhagavān sṛṣṭikārye niyojitaḥ ||
śaṅkarākhyo mahārudraḥ saṃhāre viniyojitaḥ |
mohanākhyastathā buddho vyāsaścaiva mahānṛṣiḥ ||
vedānāṃ vyasane tatra devena viniyojitaḥ |
arjuno dhanvināṃ śreṣṭho jāmadagnyo mahānṛṣiḥ ||
vasūnāṃ pāvakaścāpi vitteśaśva tathaiva ca |
evamādyāstu[20] seneśa prādurbhāvairadhiṣṭhitāḥ ||
jīvātmānaḥ sarva ete nopā[21]stirvaiṣṇavī hi |
āviṣṭamātrāste sarve kāryārthamamitadyute ||
anarcyāḥ sarva evaite viruddhatvānmahāmate |
ahaṅkṛtiyutāścaiva[22] jīvamiśrā [23]hyadhiṣṭhitāḥ ||
(tattva., pṛ. 130-132)
ityādibhirmukhyaḥ sākṣādavatāraḥ, gauṇastvāveśāvatāra iti pratipāditam| atra tu sākṣādavatārānāveśāvatārāṃśca saha paṭhitvā prādurbhāvagaṇo mukhya ityubhayeṣāmapi mukhyaprādurbhāvatvapratipādanādubhayasādhāraṇaprasiddhatvameva mukhyaśabdārthaḥ, na tu sākṣādavatāratvamiti bodhyam|
kiñca, "prādurbhāvagaṇo mukhya ityuktaste samāsataḥ" (9/84) ityatra prādurbhāvaśabdena mukhyaprādurbhāvā gauṇaprādurbhāvāśca yathā saṃgṛhītāḥ, tathā prādurbhāvāntarāṇyapi saṃgṛhītāni bodhyāni, trivikramādīnāṃ prādurbhāvāntaratvāt| prādurbhāvāntaraṃ nāma tattadavatārāṇāmavāntarabhedāḥ| tathā ca pauṣkare[24]-
svabhāvamajahacchaśvadākārāntaramākṛteḥ |
yatta[25]daṃśamudbhūtaṃ prādurbhāvāntaraṃ tu tat || iti || (36/201-202)
kaṇṭharaveṇa ca pratipāditāstatraiva-
tathā vāmananāthena kharvamūrtidhareṇa ca |
snātakabrahmacārīyalācchanairlāñchitena[26] ca ||
tasya rūpāntareṇaiva sukhānāṃ sukhadena ca |
trivikramākhyasaṃjñena trailokyākrāntamūrtinā || (36/196-198)
ityādibhiḥ| viṣvaksenasaṃhitāyāṃ caivamevoktam-
pūrvotpannād vaibhavīyāt prādurbhūtā[27] maheśvarāḥ |
prādurbhāvāntarān viddhi tān gaṇeśvara mukhyataḥ ||
upendrācca yathā [28]mukhyāt trivikramatanurhariḥ | (tattva., pṛ. 135)
ityādibhiḥ| lakṣmītantrāhirbudhnyasaṃhi(tāyā?tayo)stvāveśāvatārāṇāṃ prādurbhāvāntaratvamuktam-
āviśyāviśya kurute yatra devanarādikam |
jagaddhitaṃ jagannāthastajjñeyaṃ vibhavāntaram || iti, (lakṣmī. 4/30)
vibhavāntarasaṃjñaṃ tad yacchaktyāveśasaṃbhavam | iti ca | (ahi. 8/51)
vastutastu "prādurbhāvagaṇo mukhya ityuktaste samāsataḥ" (9/84) iti kṛṣṇastūcyata[29] eva, tadanuktiḥ kenocyata iti cenna, yato'tra pratipāditaḥ kṛṣṇo na vasudevātmajaḥ, api tu dharmātmaja iti bodhyam| tathā ca pauṣkare-
dharmātmā bhagavān viṣṇuḥ prādurbhāvaṃ ca śāśvatam |
prādurbhūtaṃ hi vai yasmānnarādyaṃ kṛṣṇapaścimam || iti | (36/207)
nanu cātra kevalakṛṣṇaśabdasyoktatvād [30]vasudevaputraḥ prasiddhaḥ kṛṣṇa eva syāditi cenna, sāhacaryavirodhād vakṣyamāṇadhyānavirodhācca| kiñca, atrānantasyoktatvād balabhadralakṣmaṇāvapyuktaprāyāviti bodhyam,
anantaḥ prathamaṃ rūpaṃ lakṣmaṇaśca tataḥ param |
balabhadrastṛtīyastu kalau kaścid bhaviṣyati ||
iti prasiddheḥ|
nanu bhagavadavatāramadhye śeṣāvatārayorbalabhadralakṣmaṇayoḥ kathanaṃ kasyāpekṣitamiti cenna, śeṣasyaiva bhagavatāratvāt| ata evātra- "padmanābho dhruvo'nantaḥ" (9/77) ityanantasyāpyuktatvācca|
nanu tarhi matsyādyavatāradaśake'pyantarbhūtasya[31] balabhadrasyāsmin padmanābhādyaṣṭatriṃśāvatāragaṇe [32]kathamapratipādanamiti cet, satyam| yathā śrīrāmasyoktyā lakṣmaṇādyāstrayo'pyuktaprāyāḥ, tathā pārijātaharasyoktyā tadbhātṛputrapautrāḥ saṅkarṣaṇapradyumnāniruddhā apyuktaprāyā iti bodhyam|
nanu kiṃ pradyumnāniruddhayorapi bhagavadavatārāntargatatvamaṅgīkriyata iti cet, niḥsaṃśayamaṅgīkriyate| nanu tarhi purāṇārthānabhijño'si, śrībhāgavate daśamaskandhe-
kāmastu vāsudevāṃśo dagdhaḥ prāg rudramanyunā |
dehopapattaye bhūyastameva pratyapadyata ||
(10/55/1)
ityatra munibhāvaprakāśikākhyāyāṃ vyākhyāyām- "vāsudevāṃśa iti viśeṣaṇam| anena bhāvijanmaprabhṛti saṃbandha uktaḥ| na(nu?tu) caturvyūheṣvayaṃ tṛtīyavyūha ucyate, nāmasāmyaṃ tu tadvibhūtitvanibandhanamiti vivekaḥ| vāsudevādhiṣṭhitacittapra(bhā?pra)vatvād vāsudevāṃśastatsṛṣṭihetutvādvā" iti vyākhyātam| ataḥ pradyumnāniruddhayorbhagavadavatāratvaṃ na saṃbhavatīti cenna, yatastadvyākhyātṛbhiḥ sahasranāmabhāṣyādikaṃ kadāpi na dṛṣṭam| bhagavacchāstramapi na śrutam| sahasranāmabhāṣye hi - "kṛṣṇa[33]tve'pyajahadvāsudevādicaturmūrtitvāditi vibhave'pi tanmūla[34]vyūhaṃ pratyabhijñāpayati- caturmūrtiḥ| balabhadravāsudevapradyumnāniruddhāścatasro mūrtayo yadukule'pyasyeti vyūhamūlena nirupādhikapararūpeṇa devakyāmavatatāra" (pṛ. 658-659) iti, "atrāpi tathaiva samastavyastaṣāḍguṇyāvasthatvāccaturvyūhaḥ" (pṛ. 660) iti ca pradyumnāniruddhayorapi bhagavadavatāratvamasakṛduktam| bhagavacchāstre'pi lakṣmītantre-
avatāro hi yo viṣṇoścaturdhā sabhaviṣyati |
madhurāyāmahaṃ vyaktiṃ caturdhaiṣyāmi vai tathā ||
revatī rukmiṇī caiva ratirnāmnā tathāpyuṣā[35] | (8/45-46)
iti balabhadrādīnāṃ caturṇāmapi bhagavadavatāratvaṃ suspaṣṭaṃ pratipāditam| alaṃ prasaktānuprasaktyā || 77-84 ||
[1 nāra- baka. bakha. a. u.|]
[2 bharaṇa- a. u.|]
[3 kāla- a.|]
[4 prabhaḥ- a. u.|]
[5 pyati- a.|]
[6 bodhyam- mu.|]
[7 `yato' nāsti- a.|]
[8 yūpasya- mu.|]
[9 mune- mu.|]
[10 kyasyaiva - a.|]
[11 ddīpā- mu.|]
[12 iveśvaraḥ- a.|]
[13 viṣṇupurāṇe tṛtīyeṃ'śe tṛtīyādhyāye varṇitā aṣṭāviṃśatisaṃkhyākā vyāsāḥ|]
[14 `iti' nāsti- a.|]
[15 `iti' nāsti- a.|]
[16 śūkara- mu.|]
[17 lpato'bhavat- mu.|]
[18 vibhavā- mu.|]
[19 dīpā- mu.|]
[20 mādyaistu- mu.|]
[21 nopāsyā vaiṣṇavaiḥ sadā- mu.|]
[22 śceme- mu.|]
[23 vyadhi- mu.|]
[24 `pauṣkare' nāsti- a.|]
[25 yattattvamaṃśasaṃbhūtaṃ - mu.|]
[26 rbhūṣitena- mu.|]
[27 rbhūto maheśvaraḥ- mu.|]
[28 mukhyā- mu.|]
[29 stvacyuta- a.|]
[30 vāsudevaputraprasiddhaḥ- a.|]
[31 rhitasya- mu.|]
[32 miti prati- a.|]
[33 `kṛṣṇatve'pyajahadvāsudevādicaturmūrtitvāditi' na dṛśyate- mu.|]
[34 tanmūlaṃ- a.|]
[35 hyuṣā- mu.|]

śaktisaṃghāt[1] pradhāno yaḥ śaktisaṃghaḥ sa ucyate || 84 ||

lakṣmīḥ puṣṭirdayā nidrā kṣamā kāntiḥ sarasvatī |
dhṛtirmaitrī ratistuṣṭirmatirdvādaśamī[2] smṛtā || 85 ||
atha pradhānaṃ devīvargamāha- śaktīti sārdhena| śaktisaṃghāditi jātyekavacanam| yataḥ [3]śryādidevīnāmekadvikacatuṣkaṣaṭkāṣṭakadviṣaṭkabhedaiḥ ṣoḍhā saṃghān vakṣyati dvādaśe paricchede| ayamapi saṃgho vakṣyamāṇāntargata eva| atrāpi mukhyatamatvāt pratipāditaḥ| padmanābhādīnāṃ [4]prasiddhā devyastvīśvaralakṣmītantrayoḥ pratipāditāḥ| tathāha-
dhīstārā vāruṇī śaktiḥ padmā vidyā tathaiva ca |
[5]saṃkhyā viśvā khagā bhūrgaurlakṣmīrvāgīśvarī tathā ||
amṛtā dharaṇī cchāyā nārasiṃhī [6]tathā sudhā |
śrīḥ kāntirviśva[7]kāmā satyā [8]śāntiḥ saroruhā ||
māyā padmāsanā kharvā vikrāntirnarasaṃbhavā |
nārāyaṇī hariprītirgāndhārī kāśyapī tathā ||
vaidehī vedavidyā ca padminī nāgaśāyinī |
triṃśaccāṣṭāvimā[9] devyaḥ padmanābhādiśavatayaḥ || iti || 84-85 ||
(lakṣmī. 20/84-48, ī. saṃ. 7/33-37)
[1 saṃgha- mu. aṭī.|]
[2 śakī- a.|]
[3 śriyādi- mu.|]
[4 `prasiddhā' nāsti- mu.|]
[5 sāṃkhyā- a. mu.|]
[6 sudhā tathā- la.|]
[7 vīrā kāmā ca - a. mu.|]
[8 kāntiḥ- la.|]
[9 madaṃśakā imā devyo vijñeyāḥ kādiśaktayaḥ- la.|]

pradhānabhūtāṃśchārīrānalaṅkārānnibodha me |
kirīṭaḥ kaustubho [1]bhāḍhyaḥ śrīvatso'mṛtalakṣaṇaḥ || 86 ||

vanamāleti garuḍaḥ pradhānān hetikān śrṛṇu |
cakraṃ śaṅkho gadā padmaṃ lāṅgalaṃ musalaṃ śaraḥ[2] || 87 ||

śārṅgaṃ ca khaṅgakheṭau tu[3] daṇḍaḥ paraśurītihā[4] |
pāśāṅkuśau mudgaraśca vajraḥ śaktisamanvitaḥ || 88 ||

ityetad devatācakramaṅgamantragaṇānvitam |
vigrahe devadevasya saṃlīnamavatiṣṭhate || 89 ||
atha kirīṭādibhūṣaṇapradhānacatuṣṭayaṃ vāhanaṃ cakrādisaptadaśapradhānāyudhāni coktvā eṣāmaṅgamantraiḥ saha bhagavadvigrahe saṃlīnatvamāha- pradhānabhūtā iti caturbhiḥ| ītihanteti ītiheti paraśorviśeṣaṇam| atra viśeṣyabhrāntyā pārameśvaravyākhyātṛbhirvimānadevatākathanaprakaraṇe cakrādiśaktyantāṣṭāyudhanyāsa ityuktam, sahasrakalaśābhiṣekaprakaraṇe'pi-
cakrādivajraparyantamastraṣoḍaśakaṃ yajet ||
koṇastheṣu catuṣkeṣu nyasecchaktiṃ tataḥ param | (14/447-448)
iti ślokavyākhyāvasare pūrvoktabhrāntijalpitasya dṛḍhīkaraṇārthaṃ cakrādivajraparyantamityatrātadguṇasaṃvijñāno bahuvrīhiriti coktam || 86-89 ||
[1 bhāmyaḥ- mu. aṭī. |]
[2 śarāḥ- a. u.|]
[3 tau- u.|]
[4 rīritaḥ- mu. aṭī.|]

vakṣye bhavo[1]pakaraṇaṃ gīrvāṇagaṇamuttamam |
nānāvibhavamūrtināṃ yo[2]vatiṣṭheta śāsane || 90 ||

kālo viyanniyantā ca śāstraṃ nānāṅgalakṣaṇam |
vidyādhipatayaścaiva sarudraḥ[3] sagaṇaḥ[4] śivaḥ || 91 ||

prajāpatisamūhaśca indraḥ saparivārakaḥ |
munayaḥ sapta pūrve'nye grahāstārādikairvṛtāḥ || 92 ||

jīmūtāścākhilā nāgāstvapsarogaṇa uttamaḥ |
oṣadhyaścaiva paśavo yajñāḥ sāṅgākhilāśca ye || 93 ||

vidyā caiva[5] parāvidyā pāvakaścaiva mārutaḥ |
candrārkau vārivasudhe ityuktamamalekṣaṇa || 94 ||

caturviṃśatisaṃkhyaṃ ca bhavo[6]pakaraṇaṃ mahat |
atha bhavopakaraṇadevatāvargamāha- vakṣya ityādibhiḥ| [7]sarudraḥ sagaṇa iti ca śivasya viśeṣaṇam| rudraikādaśabhiḥ saha vartata iti tathoktaḥ || 90-95 ||
[1 tiṣṭheta- aṭī., vatiṣṭhati- u.|]
[2 samudraḥ- mu. a. u.|]
[3 sagaṇāḥ śivāḥ- mu. aṭī. a.|]
[4 stu- a. u.|]
[5 caivā- mu. aṭī.|]
[6 bhāvo- mu.|]
[7 samudraḥ- a.|]

bhavaḥ[1] sākṣāt pradhānaṃ tu vyāpako jaḍalakṣaṇaḥ || 95 ||

mantramantreśvaranyāsāt so'pi pūjyatvameti ca |
ityevamādi sarveṣāṃ bhavināṃ[2] parameśvaraḥ || 96 ||

sthito'ntaryāmibhāvena rūpamāsādya niṣkalam |
āptakāmaḥ sa bhagavān svavyāpāravaśena tu || 97 ||

svāṃ śaktimavalambyāste padmanābhātmanā punaḥ |
evaṃ bhavopakaraṇadevatā[3] vivṛtya bhavasyāpi pūjyatvamāha- bhava iti| bhavatyasmāt sarvamiti bhavaḥ, prakṛtirityarthaḥ| pradhānaṃ [4]pradhānaśabdavācyaḥ| etadbhavopakaraṇādīnāṃ sarveṣāmapi prakṛtiyuktānāmantaryāmibhāvena sthito'pi svayaṃ pūrṇakāmo'pi bhaktānugrahārthaṃ padmanābhākhyavibhavarūpamaṅgīkarotītyāha- ityevamiti dvābhyām| niṣkalaṃ nirākāramityarthaḥ || 95-98 ||
[1 bhāvaḥ- u.|]
[2 havināṃ- a.|]
[3 devatāṃ- a.|]
[4 tathāśabda- a.|]

dharāmbuhutabhugvātamūlanāladalodare || 98 ||

catustattvamaye padme gaganaikārṇa[1]vodare |
mānase'nantaśayane divyabodhatanurvibhuḥ || 99 ||

sahasrāṃśusahasrābha uttānastho[2] hi līlayā |
tato vividharatnābhe tadīye[3] nābhipuṣkare || 100 ||

prodvahaṃstu svavīryeṇa vidyāṃ sāmarthyavigrahām |
mūrtairdhvajādikaiḥ sarvairāvṛtastatparāyaṇaiḥ || 101 ||
tatpadmanābharūpaṃ viśinaṣṭi- dhareti sārdhaistribhiḥ| dharāmbuhutabhugvātamūlanāladalodare catustattvamaye pṛthivītattvasya mūlatvam, aptattvasya nālatvam, tejastattvasya dalatvam, vāyutattvasya kamalodaratvaṃ ca krameṇa jñeyam| gaganaikārṇavodare ākāśatattvātmakasamudramadhya ityarthaḥ| mānase'nantaśayane manastattvātmakanāgaparyaṅka ityarthaḥ| divyabodhatanuḥ buddhitattvātmakadivyaśarīra ityarthaḥ| uttānasthaḥ uttānaśāyītyarthaḥ| tadīye nābhipuṣkare prakṛtitattvātmakanābhipadma ityarthaḥ| vidyāṃ caturmukhamūrtirūpāṃ vedavidyāmityarthaḥ| tasya vidyādehatvaṃ pratipāditaṃ khalu jayākhyādiṣu-
tanmadhye mānavo brahmā mayā sṛṣṭaścaturmukhaḥ |
jagatāṃ prabhavastasmād vidyādehaḥ sanātanaḥ || (2/27) iti || 98-101 ||
[1 gagane - a.|]
[2 stho'bhi- a.|]
[3 māyīye- baka. bakha. a. u.|]

anantaceṣṭasya vibhorityevaṃ tvīśvarātmanaḥ |
bhogāpavargadaṃ rūpaṃ śāntavyaktaṃ ca vaibhavam || 102 ||

prāgvat turyapadāvasthaṃ smareddhṛtkamalāmbare |
evaṃ padmanābharūpasya hṛdayakamale dhyānasthānamāha- ananteti sārdhena| śāntaṃ nirākāram, antaryāmibhāvena sthitamiti yāvat| vyaktaṃ sākāramityarthaḥ| sākāratvena nirākāratvenobhayathāpi dhyeyamiti bhāvaḥ| prāgvat turyapadāvasthaṃ dvitīyaparicchedoktarītyā (2/69) nādāvasānagaganasthitamityarthaḥ || 102-103 ||

tadadhaḥ karṇikāmadhye tvabhijātopaladyutam[1] || 103 ||


[1 dyutiḥ- baka. bakha.|]


diśo daśa dyotayantaṃ nānāgātraruhaiścitam |
saumyaṃ dviraṣṭavarṣaṃ[1] ca rājīvadalalocanam || 104 ||

bhacakra[2]cakrabhṛd[3]devaṃ gadādehaṃ tathaiva ca |
śaktimādhārasaṃjñāṃ ca prodvahantaṃ smaded dhruvam || 105 ||

sthito yaḥ stambhabhūtastu asmin vai viśvamandire |
nabho'nilātmanā caiva bhūmikābhinnalakṣaṇe[4] || 106 ||
tadadhaḥ karṇikāmadhye suṣuptisthāne dhruvasya dhyānaprakāramāha- tadadha iti sārdhaistribhiḥ| nāyaṃ prasiddho'rvācīno dhruva iti mantavyaḥ| api tu tasyāpi dhruvatvapradaḥ sākṣād bhagavadrūpo'nya iti bodhyaḥ| tathā ca sahasranāmabhāṣye- "atiśayena dhīyate baddhyato[5]'smin jyotiścakramiti vyavasāyaḥ,..... nakṣatrādhāravyomaśarīratvāt|" ato hi "gaganamūrtaye" (. 23/44) iti mantravarṇaḥ| "bhacakracakrabhṛddevam" (. 9/105) iti hi dhyānam| sarvamasmin saṃtiṣṭhate samāpyata iti saṃsthānaḥ| sa eva "paramapadaprā[6]ptihetuḥ" (. 23/45) iti[7] mantravarṇāt sthānadaḥ| sa khalu tuṅgapadapradānenārvācīnaṃ dhruvamapi dhruvīcakāra, ato dhruvaḥ" (pṛ. 364-366) iti || 103-106 ||
[1 śīrṣaṃ- a.|]
[2 bhū- a., bhā- mu.|]
[3 yug- mu. aṭī., dhṛg- a. u.|]
[4 lakṣaṇaḥ- a.|]
[5 yadyasmin- a.|]
[6 prāptiriti- a. ma.|]
[7 hetave- iti- mu.|]

prāgādāvīśakoṇāntaṃ saṃsmaret karṇikopari |
dviṣaṭkaṃ yadanantādyaṃ saraśśāyyantamagnigam || 107 ||
tasminneva sthāne prāgādīśānāntamanantamanantādidvādaśamūrtidhyānaṃ kāryamityāha- prāgādāviti| agnigam agnimaṇḍalasthamityarthaḥ|| 107 ||

tatsaṃkhyaṃ kesarordhvasthaṃ tadvat kūrmādikaṃ nyaset |
nyagrodhaśāyiparyantamamṛtādhāramaṇḍale || 108 ||
kesarasthāne svapnapade kūrmādidvādaśamūrtidhyānaṃ kāryamityāha- tatsaṃkhyamiti| amṛtādhāramaṇḍale candramaṇḍala ityarthaḥ || 108 ||

sūryacakra[1]samārūḍhaṃ dalabhūmigataṃ tataḥ |
pātālaśāyiparyantamekaśrṛṅgādikaṃ hi yat || 109 ||
dalasthāne jāgratpade ekaśṛṅgādidvādaśamūrtidhyānaṃ kāryamityāha- sūryeti| eṣāmanantādiṣaṭtriṃśaddevānāṃ dhyānaprakārā vakṣyamāṇā jñeyāḥ || 109 ||
[1 candra- mu. aṭī. baka. bakha.|]

nyasyaivamamṛtotthaistu bhogairabhyarcya mānasaiḥ |
yathāvad dhyānayogena prāgvat sṛṣṭikrameṇa tu || 110 ||

punaḥ saṃhṛtiyogena pātālaśayanāt tu vai |
yāvad gaganaśāyyantamarcanīyaṃ phalāptaye || 111 ||
padmanābhādyaṣṭatriṃśaddevānāmapi sṛṣṭikrameṇa saṃhārakrameṇa ca mānasārcanaṃ kāryamityāha- nyasyeti dvābhyām| gaganaśāyyantaṃ padmanābhāntamityarthaḥ|| 110-111 ||

ya[1] uktaḥ samudāye'smin hṛdyāge devatāgaṇaḥ |
yajed bhinnakrameṇaiva vidhinānena[2] taṃ punaḥ || 112 ||

trikaṃ yadvai dviṣaṭkānāṃ[3] tristhānasthaṃ prakāśitam |
pṛthak pṛthak[4] tadekaikaṃ nyasya nyasya yajet kramāt || 113 ||
anantādidvādaśakasya kūrmādidvādaśakasya mīnādidvādaśakasya ca pratyekaṃ pratyekamapyarcanaṃ kuryādityāha- ya iti dvābhyām || 112-113 ||
[1 ukte hi- a.|]
[2 tena- u.|]
[3 kāṇāṃ- bakha. a. u.|]
[4 g yade- bakha., k sadai- u.|]

pratidvādaśakasyādyaṃ[1][2] prāguktena krameṇa yat |
tanni[3]ṣkalātmanā pūrvamiṣṭvā vai karṇikodare || 114 ||

samutthāpya tato madhyāt tameva sakalātmanā |
nyasedādhārabhūtaṃ ca sarvatra kamalādadhaḥ[4] || 115 ||

tamevārghyādinā'bhyarcya kamalacchadakoṭigam |
dvitīyaṃ karṇikāmadhye tadagre kesarordhvagam || 116 ||

dhyātvā nyasya tṛtīyaṃ tu tataḥ patrāṣṭake'ṣṭakam |
dvādaśākhyaṃ[5] hi sarvatra gagane padmanābhavat || 117 ||

bhavopakaraṇīyābhirdevatābhiḥ samāvṛtam[6]|
yastvaṅgadevatāsaṃghaḥ sarvaḥ sa kamalād bahiḥ || 118 ||

nyasyaivamarcanaṃ kuryād divyairbhogaistu pūrvavat |

pratyekārcanaprakāramāha- pratidvādaśakasyetyārabhya divyairbhogaistu pūrvavadityantam| pratidvādaśakasyādyaṃ yad anantaḥ kūrmo mīnaścetyarthaḥ| dvitīyaṃ śaktyātmānaṃ varāhaṃ vāmanaṃ cetyarthaḥ| tṛtīyaṃ madhusūdanaṃ nārasiṃhaṃ trivikramaṃ cetyarthaḥ| aṣṭakaṃ vidyādevāṣṭakaṃ śrīpa[7]tyādyaṣṭakaṃ narādyaṣṭakaṃ cetyarthaḥ| dvādaśākhyam ekārṇavaśāyinaṃ nyagrodhaśāyinaṃ pātālaśāyinaṃ cetyarthaḥ |
tathā ca prayogaḥ- anantādidvādaśakārcanaprakaraṇe prathamamanantaṃ svahṛdayakamalakarṇikāmadhye nirākāraṃ dhyātvā'bhyarcya, punastameva tasmāt sthānādutthāpya, hṛdayakamalādhasthād ādhārabhūtaṃ sākāraṃ dhyātvā'bhyarcya, tameva hṛtkamaladalāgre'pyabhyarcya, karṇikāmadhye śaktyātmānaṃ tatpurataḥ kesarasthāne madhusūdanaṃ dalāṣṭake vidyādhidevādyaṣṭakaṃ cābhyarcya, nādāvasānagagane padmanābhavat sākāraṃ nirākāraṃ caikārṇavaśāyinaṃ dhyātvā'bhyarcya, lakṣmyādiśaktikirīṭādibhūṣaṇacakrādilāñchanāni[8] kālādibhavopakaraṇadevatāśca kamalād bahirabhyarcayet| kūrmādidvādaśakārcanaprakaraṇe tvanantasthāne kūrmam, śaktyātmasthāne varāham, madhusūdanasthāne nṛsiṃham, vidyādhidevādyaṣṭakasthāne śrīpatyādyaṣṭakam, ekārṇavaśāyisthāne nyagrodhaśāyinaṃ cārcayet| mīnādidvādaśakārcaprakaraṇe tu kūrmasthāne mīnam, varāhasthāne vāmanam, nṛsiṃhasthāne trivikramam, śrīpatyādyaṣṭakasthāne narādyaṣṭakam, nyagrodhaśāyisthāne pātālaśāyinaṃ cārcayet || 114-119 ||

[1 syādyaḥ- mu. aṭī.|]
[2 yaḥ mu. aṭī.|]
[3 taṃ ni-mu. aṭī. u.|]
[4 dayaḥ- baka. u.|]
[5 śākhyā- mu. aṭī. baka.|]
[6 vṛtaḥ - mu. aṭī. |]
[7 śrīpadmā- mu.|]
[8 nādi- a.|]

mūrtau[1] maṇḍalamadhye ca[2] bahiragnau jalāśaye || 119 ||

svamantreṇāmbarasthasya mūrtaṃ srakcandanādikam |
dātavyaṃ karṇikāmadhye nyastamantrasya mūrdhani || 120 ||

pratibimbati tad yasmāt tad brahmadvāradarpaṇe |
evaṃ mānasārcanamuktvā bimbādibāhyārcane'pyevameva devatānyāsakramaḥ| kintu gaganasthamūrterarcanārthaṃ puṣpacandanādikaṃ karṇikāmadhyasthitamūrtermūrdhnyeva samarpayet| yataḥ karṇikāmadhya[3]sthitamūrtibrahmarandhradarpaṇe gaganasthamūrtiḥ pratibimbatītyāha- mūrtāviti dvābhyām| mūrtau bimbe, maṇḍalamadhye vakṣyamāṇamaṇḍale, agnau pratiṣṭhite'gnau, jalāśaye tīrthamadhya ityarthaḥ| mānasikatvanivṛttyarthaṃ mūrtamiti srakcandanādikasya viśeṣaṇamuktam| mūrtaṃ bāhyendriyaviṣayamityarthaḥ || 119-121 ||
[1 mūrterma- baka. a. u.|]
[2 - baka. bakha. a. u.|]
[3 madhye- mu.|]

yasya yasya yadā yasminnākāre ramate manaḥ || 121 ||

bhogāptaye mokṣārthaṃ taṃ taṃ madhye'rcayet tadā |
taduddeśe'rcanaṃ kuryāt tatsthānapracyutasya || 122 ||

nānāsiddhipradānācca saha saṃhāramūrtinā |
yasya sādhakasya yasmin bhagavadavatāre viśeṣeṇābhiruciḥ, tena sa eva bhagavān prādhānyena karṇikāmadhye tadūrdhvagaganasthitārṇavaśāyyādyanyatamamūrtinā saha pūjanīyaḥ, tasya sthāne tu pūrvaṃ karṇikāmadhye'rcanīyatvena ya uktaḥ, sa pūjanīya ityāha- yasyeti (sārdha?) dvābhyām| tatsthānapracyutasya karṇikāmadhyādutthāpitasyetyarthaḥ| saṃhāramūrtinā ekārṇavaśāyinyagrodhaśāyipātālaśāyyanyatamenetyarthaḥ || 121-123 ||

evamevāṅgamantrāṇāmarcanādīpsitaṃ labhet || 123 ||

tatrāyaṃ hi viśeṣaḥ syād vinyāse tannibodha me |
bhūlokākhilasiddhīnāmāptaye tāvaducyate || 124 ||
atha bhūloka eva pātālādyakhilalokabhogasiddhya[1]rthaṃ śriyādiśaktikirīṭādibhūṣaṇacakrādilāñchanasaṃjñāṅgamantrānevārcayet, tadānīṃ devatāvinyāsaprakāra ucyata i(tyuta ā? tyā)ha- evamiti sārdhena || 123-124 ||
[1 siddhidamarthaṃ- a.|]

prāgvad dvādaśakādantyādekaśrṛṅgamatho[1] yajet |
śryā[2]khyaṃ yadaṅgamantraṃ tu karṇikāyāṃ nyaset tataḥ || 125 ||

atha kesarakoṭisthaṃ smaret tatpurato'param |
paścāt kramād[3] dalāntasthaṃ dalāgrasthaṃ dviraṣṭakam || 126 ||

pātālaśāyinaṃ madhye mantrasyopari pūrvavat |
dhyāyenniśśeṣapātālasiddhīnāmālayaṃ param[4] || 127 ||

tacchaktyanugṛhītastu mantreśaḥ karṇikāgataḥ |
samastasiddhidāne syādāśritasyāṅgasaṃjñakaḥ || 128 ||

prathamaṃ pātālalokasiddhyarthaṃ lakṣmīmantrasya prādhānyenārcanakramamāha- prāgvaditi caturbhiḥ| antyād dvādaśakād ekaśrṛṅgādidvādaśakādityarthaḥ| ekaśrṛṅgaṃ mīnamityarthaḥ| śriyākhyaṃ lakṣmīsaṃjñamityarthaḥ| aparaṃ puṣṭimantramityarthaḥ| paścāt kramāddalāntasthaṃ dviraṣṭakaṃ nidrādidaśakaṃ kirīṭādicatuṣṭayaṃ garu(ḍaśca? ḍaṃ cakraṃ) cāhatya dviraṣṭakaṃ bodhyam| dalāgrasthaṃ dviraṣṭakaṃ tu śaṅkhādiśaktyantaṃ jñeyam || 125-128 ||
[1 madho jayet- bakha. u.|]
[2 śrāvyaṃ- mu. aṭī., śryākhye- a.|]
[3 ddalāt kramāntasthaṃ- mu. aṭī.|]
[4 mahat- bakha.|]

evameva bhuvarlokasiddhīnāṃ prāptaye sadā |
smarya ūrdhve saraśśāyī tvanantaḥ kamalādadhaḥ || 129 ||

atha bhūvarlokasiddhyarthamarcane viśeṣamāha- evamiti| saraśśāyī ekārṇavaśaya ityarthaḥ|| 129 ||

yajed gaganasiddhīnāmaśeṣāṇāmathāptaye |
svasthaṃ nyagrodhaśayanaṃ kūrmaṃ kamalamūlagam || 130 ||
suvarlokādīnāṃ siddhyarthamarcane viśeṣamāha- yajediti| svasthaṃ karṇikāmadhyagatalakṣmīyantrasyopari sthitamityarthaḥ|| 130 ||

eteṣāmapi sañcāraṃ[1] nānāsiddhivyapekṣayā |
pradhānamantravat kuryāt prāgvat sarvatra sarvadā || 131 ||
evaṃ lakṣmīmantravat puṣpādyaṅgamantrāṇāmapi tattatphalaprāptīcchayā prādhānyenārcanaṃ kuryādityāha- eteṣāmiti || 131 ||
[1 saṃcāro- mu. aṭī.|]

evamā[1]dyaistu vidhivad [2]bhogairnānāvidhotthitaiḥ |
yaḥ sthitastrividhe sarge vibhavaḥ pāra[3]meśvaraḥ || 132 ||
uktamarthaṃ nigamayati- evamiti || 132 ||
[1 marcyai- bakha., marcya- a. u.|]
[2 bhedaiḥ- bakha. a. u.|]
[3 para- baka. bakha. a. u.|]

pauṣkarākhye ca vārāhe prājāpatye mahāmate |
sūkṣmatvena ca niśśeṣaṃ pratyeka[1]smin hi vartate || 133 ||

samāśritya bṛhattvaṃ ca tṛtīyāṃśena tiṣṭhati |
sargatrayavivaraṇaṃ tatra sūkṣmasthūlabhedenāvasthānaṃ cāha- pauṣkarā(khya) iti sārdhena| pauṣkare pādmakalpa ityarthaḥ| prājāpatye brāhmakalpa ityarthaḥ| yathā ca śrībhāgavate-
pūrvasyādau parārdhasya brāhmo nāma mahānabhūt |
kalpo yatrā'bhavad brahmā śabdabrahmeti yaṃ viduḥ ||
tasyaiva cānte kalpo'bhūd yaṃ pādmamabhimakṣate |
yaddharennābhisarasa āsīllokasaroruham ||
ayaṃ tu kathitaḥ kalpo dvitīyasyāpi bhārata |
vārāha iti vikhyāto yatrāsīt sūkaro hariḥ || (3/11/34-36) iti || 133-134 ||
[1 `kasmin...... bhavopa' nāsti- u.|]

yathoktakramayogena yuktaḥ[1] sargatraye tu vai || 134 ||

parivāraṃ samādāya bhavopakaraṇānvitam |
di[2]kpālakagaṇopetaṃ samākramya tameva hi || 135 ||
pauṣkarādisargatraye'pi pūrvoktalakṣmyādiparivārasaṃgrahaṇamāha- yathokteti || 134-135 ||
[1 uktaṃ- baka. bakha.|]
[2 tatpā- - a. |]

abhidhānākṣaraṃ[1] pūrvamarāntādyena bhūṣitam |
yoktavyamabhidhānena pūrvo[2]ddiṣṭena vartmanā ||
pūjārthaṃ caiva sarveṣāṃ krame'smin samprakāśitam[3] || 136 ||
parivārāṇāṃ bījapiṇḍayoranuktatvāt tattannāmnāmādyākṣaramevānusvārānvitaṃ kṛtvā tattatsaṃjñāmantrairyojyamityāha- abhidhāneti sārdhena| arāntādyena pūrvoktavarṇacakre, arānto visargaḥ, tadā(dya?dyena) anusvāreṇetyarthaḥ || 136 ||
[1 kṣare- a. u.|]
[2 saho- baka. bakha. a. u.|]
[3 śite- bakha. a. u.|]

iti śrīpāñcarātre śrīsātvatasaṃhitāyāṃ vibhavadevatāntaryāgo nāma navamaḥ paricchedaḥ ||

iti śrīmauñjyāyanakulatilakasya yadugirīśacaraṇakamalārcakasya
yogānandabhaṭṭācāryasya tanayena alaśiṅgabhaṭṭena viracite
śrīsātvatatantrabhāṣye navamaḥ paricchedaḥ ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Sattvata-samhita Chapter 9

Cover of edition (2009)

Isvarasamhita in Five Volumes
by V. Varadachari and G. C. Tripathi (2009)

1598 pages; [Publisher: Indira Gandhi National Centre for the Arts and Motilal Banarsidass Publishers Pvt. Ltd.] Sanskrit Text with English Translation

Buy now!
Cover of edition (2009)

Satvata Samhita with the Commentary of Alashinga Bhatta
by (2009)

715 pages; [Volume II] सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]

Buy now!
Cover of edition (2007)

Satvata Samhita: A Pancaratra Agama
by Sudhakar Malaviya (2007)

775 pages; Sanskrit Text with Hindi Translation; सात्वतसंहिता (संस्कृत एवम् हिन्दी अनुवाद) [Publisher: Chowkhamba Sanskrit Series Office]; ISBN: 978817080244x

Buy now!
Like what you read? Consider supporting this website: