Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 22 - dvāviṃśaḥ paṭalavisaraḥ

Atha dvāviṃśaḥ paṭalavisaraḥ /

atha bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ tvadīye mūlakalpapaṭalavisare sarvabhūtarutanimittajñānaparivarttanirdeśaṃ nāma / taṃ bhāṣiṣye'ham / yaṃ jñātvā sarvamantracaryāniyogayuktāḥ sarvasattvā sarvamantrāṇāṃ kālākālaṃ jñāsyanate / taṃ śṛṇu / sādhu ca suṣṭhu ca manasi kuru / bhāṣiṣye'ham //

atha mañjuśrīḥ kumārabhūto utthāyāsanādekāṃśamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavataḥ śākyamuneḥ siṃhāsanaṃ tenāñjalimupanāmya trirapi pradakṣiṇīkṛtya bhagavataḥ pādau śirasā vanditvā bhagavantametadavocat / tat sādhu bhagavāṃ nirdiśatu / taṃ bhūtarutajñānanirdeśaṃ sarvasattvānāmarthāya / tad bhaviṣyati sarvamantracaryānupraviṣṭānāṃ sarvakālaniyamopakaraṇaṃ siddhinimittaye / yasyedānīṃ bhagavāṃ kālaṃ manyase //

atha khalu bhagavāṃ śākyamuniḥ mañjuśriyasya kumārabhūtasya sādhukāramadāt / sādhu sādhu mañjuśrīḥ yastvaṃ tathāgatametamarthaṃ paripraśnitavyaṃ manyase / tena hi mañjuśrīḥ śṛṇuṣva nirdekṣyāmi / evamukte mañjuśrīrbhagavataścaraṇayornipatyotthāya niṣaṇṇo'bhūddharmaśravaṇāya //

atha bhagavāṃ sarvāvatīṃ parṣadamavalokya sarvabhūtarutapracodanī nāma samādhiṃ samāpadyate sma / samanantarasamāpannasya bhagavataḥ ye kecit sattvānantāparyanteṣu lokadhātuṣu sthitā sarve te buddharaśmyāvabhāsitā sarvāṃśca tāṃ buddhāṃ bhagavatāṃ śirasā praṇamya anantāparyantalokadhātusthitāṃ abhyarcayena bhagavataḥ śākyamuneḥ śuddhāvāsabhavanoparisthitaṃ siṃhāsanaṃ tenopajagmuḥ / yena ca sahā lokadhātuḥ tena ca pratyaṣṭhāt / tatra ca sthitā sarvabhūtagaṇā buddhānubhāvena svakaṃ svakaṃ rutaṃ vidarśayantaḥ bhagavataḥ pādamūlasamīpopagatā dharmaśravaṇāya / bhagavantaṃ praṇamya mabhyarcya ca yathāsthāneṣu ca sanniṣaṇṇā abhūvaṃ dharmaśravaṇāya //

atha bhagavān śākyamuniḥ śākyasiṃho śākyarājādhitanayaḥ teṣāṃ sarvasattvānāṃ dhārmyā kathāyā sandarśayati samuttejayati sampraharṣayati teṣāṃ sarvabhūtasureśvarāṇāṃ tathā tathā dharmadeśanā kṛtavāṃ yathā taiḥ sarvaiḥ kaiścidanuttarāyāṃ samyaksaṃbodhaucityānyutpāditāni / kaiścit pratyekāyāṃ voko kaiścicchrāvakatve kaiścitkaiścit satyāni dṛṣṭvāni kaiścidarhatvaṃ sākṣātkṛtaṃ kaiścid daśakuśale karmapathe sthitvā praṇidhānaṃ kṛtam / anantāṃ buddhāṃ bhagavataḥ anantāṃ kalpakoṭīṣvajopasthānaglānapratyayabhaiṣajyapradānaṃ cīvarapiṇḍapātaśayanāsanapariṣkāraṃ pradadyāpa iti niyatā ca bhaviṣyāmo buddhabodheriti //

atha bhagavāṃ śākyamuniḥ teṣāṃ sattvānāmāśayaṃ jñātvā mantraṃ bhāṣate sma sarvabhūtarutābhijñā nāma / yaṃ sādhayitvā sarvabodhisattvāḥ sarvasattvāśca rutaṃ vijāneyuḥ ekakṣaṇena sarveṣāṃ sarvasattvānāṃ yathāgocaramasthitānām / katamaṃ ca tat //

namaḥ samantabuddhānāmapratihataśāsanānāṃ samantāparyantāvasthitānāṃ mahākāruṇikānām / om namaḥ sarvavide svāhā //

(Vaidya 178)
kalpamasya bhavati / ādau tāvanmahāraṇyaṃ gatvā kṣīrayāvakāhāraḥ mūlaphalaśākāhāro akṣaralakṣaṃ japet / triḥkālasnāyinā valkalavāsasā pūrvavat sarvaṃ vidhinā kartavyam / yathā mantratantreṣu tathāgatakulodbhaveṣu / tataḥ pūrvasevāṃ kṛtvā akṣaralakṣasyānte tatraiva sādhanamārabhet / vināpi paṭena / agnikuṇḍaṃ kṛtvā dvihastapramāṇaṃ caturhastavistīrṇaṃ samantāccaturaśraṃ sarvapuṣpaphalairarghyaṃ datvā prāṅmukhaḥ kuśaviṇḍakopaviṣṭaḥ navamagnimutpādya kṣīravṛkṣakāṣṭhairagniṃ prajvālya śrīphalaphalānāṃ dadhimadhughṛtāktānāmaṣṭasahasraṃ juhuyāt / trisandhyaṃ divasānyekaviṃśati //

tato pūrvāyāṃ diśi mahāvabhāsaṃ kṛtvā buddho bhagavānāgacchati / tato sādhake mūrdhni parāmṛśati / aparāmṛṣṭe sādhake tatkṣaṇādeva bhagavato vācā niścarate - siddhastvaṃ gaccha yatheṣṭam, iti kṛtvāntarddhīyate //

tataḥprabhṛti sādhakaḥ pañcābhijño bhavati mahāprabhāvadivyamūrttiḥ bodhisattvācāraḥ dviraṣṭavarṣākṛtiḥ yatheṣṭagatiḥ sarvabhūtarutajñaḥ, ekakṣaṇamātreṇa sarvabhūtānāṃ rutaṃ vijānīte prabhavaśca bhavati yatheṣṭagāmī / pañcavarṣasahasrāṇi jīvate / avaivarttiko bhavati bodhisattvaḥ / viṃśatibhiḥ sādhanapraveśairniyataṃ sidhyatīti nātra vicikitsā kāryā prasādhitasyāpi na mantraṃ japatā pūrvamāditaścaiva madhye caiva nibodhatām //

rutajñānaṃ prabhāvaṃ ca svabhāvaṃ caiva kīrtyate /
madhye āditaścaiva ante caiva divaukasām // verse 22.1 //
bhāṣitaṃ kathyate loke madhyadeśe ca kīrtitā /
māgadhā maṅgadeśeṣu kāśipuryā narottamā // verse 22.2 //
vṛjikosalamadhyeṣu nareṣveva yathāvaca /
tathā te devarāṭ sarve mantrāṃ vavre svabhāvataḥ // verse 22.3 //
tridaśo madhyadeśe ca vatsa paśya daśārṇavā /
amante yathā vācā tathā deśeṣu jāyate // verse 22.4 //
tridaśeṣveva sarvatra tathā vāṇīmudāhṛtā /
yāmā devamukhyāśca nirmāṇaśca sanirmitā // verse 22.5 //
tadā vācakṛtāṃ vācā madhyadeśārthacāriṇī /
tathārupiṇa sarve vai akaniṣṭhāśca maharddhikā // verse 22.6 //
sarve te suraḥ śreṣṭhā rūpadhātusamāśṛtā /
dhyānāhāragatā saumyā kadācidvācāmabhāṣire // verse 22.7 //
brāhmīśvaramatelā ca kalaviṅgarutasvanā /
madhurākṣaranirghoṣā mattakokilanisvanā // verse 22.8 //
(Vaidya 179)
yadyadārtthā bhaved vācā dhīragambhīrasaṃyutā /
tathā sarvato vakrā dṛṣṭyā caiva supūjitā // verse 22.9 //
bhavante te sadā devā madhyadeśe savācakā /
madhurākṣarasampannāḥ snigdhagambhīranādinaḥ // verse 22.10 //
meghagarjanā teṣāṃ vācaiṣā tāṃ tu lakṣayet /
madhyadeśā yathā martyā avantyeṣveva pūjitā // verse 22.11 //
vācā śabdasampannā tathā jñeyāṃ sureśvarām /
arūpiṇāṃ kṛto vācā asaṃjñāyatanasambhavām // verse 22.12 //
abhāvādāśrayāt teṣāṃ na vācāṃ jagmire surāḥ /
adhaḥ śreṣṭhāḥ surāḥ sarve madhyadeśeṣu vācakā // verse 22.13 //
madhyadeśārtthacihnānāṃ vācaiṣā sampravartate /
atha devāmatha bhūmyā vai yakṣāścaiva maharddhikāḥ // verse 22.14 //
devayonisamāviṣṭā bahusattvagaṇāstathā /
karoṭapāṇayo devā sadā matāśca vīṇakāḥ // verse 22.15 //
catvāro'pi mahārājā caturyonisamāśritā /
tridaśā devamukhyāstu śakreṇa saha samāśritā // verse 22.16 //
suyāmāmatha sarvatra ūrdhvaṃ jāpi surūpiṇaḥ /
sarvadevagaṇā śreṣṭhā vācā hyeṣā tu kīrtyate // verse 22.17 //
madhyadeśe yathā martyā hīnotkṛṣṭamadhyamām /
tathā devavatī vācā hīnotkṛṣṭamadhyamām // verse 22.18 //
vācā tṛvidhā jñeyā hīnotkṛṣṭamadhyamā /
trividhāt karmato jñeyā hīnotkṛṣṭamadhyamā // verse 22.19 //
tathā devālaye vāṇī madhuraṃ cāpi sūktajitā /
rutaṃ mataṃ tathā jñeyaṃ karmeṣveva niyojayet // verse 22.20 //
asurāṇāṃ bhaved vācā gauḍapauṇḍrodbhavā sadā /
yathā gauḍajanaśreṣṭhaṃ rutaṃ śabdavibhūṣitam /
tathā daityagaṇā śreṣṭhaṃ rutaṃ cāpi niyojayet // verse 22.21 //
teṣāṃ paryaṭantānāṃ samantānāṃ ca purojavām /
yakṣarākṣasapretānāṃ nāgāṃścāpi sapūtanām /
sarveṣāmasurapakṣāṇā vaṅgasāmataṭāśrayāt // verse 22.22 //
harikele kalaśamukhye ca carmaraṅge hyaśeṣataḥ /
sarveṣāṃ janapadāaṃ tathā teṣāṃ tu kalpayet // verse 22.23 //
(Vaidya 180)
triprakārā yathoddiṣṭā teṣāṃ naiva viyojayet /
devānāṃ ca tathā nityaṃ purogānāṃ parikīrtayet // verse 22.24 //
pretayakṣagaṇādhyakṣā skandamātarakinnarā /
nāgāṃścaiva sadā kāle yathā vācā nibodhatām // verse 22.25 //
lāḍodreṣu tathā sindhau yathā muttarato tathā /
janeṣveva hi sarvatra tāṃ tu teṣāṃ niyojayet // verse 22.26 //
nāgānāṃ ca yathā lāḍī vācā hyuktā manīṣiṇī /
yakṣāṇāṃ tu tathā vācā uttarāṃ diśi ye narāḥ // verse 22.27 //
garuḍānāṃ yathā hyedre kinnarāṇāṃ tu kīrtyate /
nepāle sarvato vācā yathā tāṃ nibodhatām // verse 22.28 //
pūtanānāṃ tathā nāryā vindhyakukṣinivāsinām /
vindhyajātā manuṣyāṇāṃ mlecchānāṃ ca vācā // verse 22.29 //
pūtanānāṃ tu jñeyā vācaiṣāṃ parikīrtitā /
rākṣasānāṃ yathā vācā tāṃ vavre surottamā // verse 22.30 //
sasṛjyadakṣiṇā deśā andhralāṭeṣu kīrtitā /
draviḍānāṃ tu sarveṣāṃ ḍakārabahulā sadā // verse 22.31 //
tāṃ tu vācā samālakṣye rākṣaseṣveva niyojayet /
triḥprakārā tathā jñeyā rākṣasānāṃ kulayonayaḥ // verse 22.32 //
triḥprakāraiva vācaiṣā tridhā caiva niyojayet /
sarvato trividhā jñeyā deśabhāṣāśca te tridhā // verse 22.33 //
triḥprakāraṃ tathā karma trideśaṃ caiva yojayet /
trividhaḥ sarvato jñeyaḥ trividhaṃ karma rutaṃ smṛtam // verse 22.34 //
samaṃ sarvaiṣu tatraiva vidhātānyaṃ niyojayet /
nānābhūtagaṇā proktā nānābhūtalavāsinaḥ // verse 22.35 //
nānā ca bahubhāṣajñā nānāśāstravibhūṣitā /
mānuṣā mānuṣāṃ vidyā nānāvācavibhāṣitām // verse 22.36 //
nānāśāstramatā jñeyā nānāmantrārthaśālinaḥ /
nānākarmasamoddeśā nānāsiddhistu mucyate // verse 22.37 //
āviṣṭānāṃ yadā martyā pātrasthānasamāgatā /
teṣāṃ ca vidhiyuktena mantraiścāpi suyojitā // verse 22.38 //
āgatā bhūtale devāṃ vācanaiva vibhāvayet /
liṅgamarthaṃ tathā pātraṃ devaṃ caiva niyojayet // verse 22.39 //
(Vaidya 181)
śreyasā śreyase caiva āveśānāṃ tu lakṣayet /
nānādeśasamācārā nānābhāṣasamodayā // verse 22.40 //
nānākarmārthasaṃyogā nānāliṅgaistu lakṣayet /
madhyadeśābahiryeṣāṃ vācā bhavati cañcalā // verse 22.41 //
te tu vyaktaṃ narā jñeyā mlecchabhāṣāratā hi te /
ye krūrā rākṣasā ghorā raudrakarmāntacāriṇaḥ // verse 22.42 //
ḍakārabahulā vācā lakārāvyakta mārṣo /
dakṣiṇātyā yathā vācā cañcalā bhavati ninditā // verse 22.43 //
tathā ca rākṣasastveṣu vācaiṣā parikīrttitā /
bahudhā rutayā jyeṣṭhā āviṣṭānāṃ tu trijāparām // verse 22.44 //
ākṛṣṭā mantribhiḥ kṣipraṃ svayaṃ iha māgatā /
bahudhā gṛhṇanti sattvānāṃ mātarā sagrahā surā // verse 22.45 //
garuḍā yakṣagandharvā kinnarā + + + + + /
piśācā coragarākṣasānāṃ yakṣapūtanām // verse 22.46 //
ābiṣṭānāṃ tathā liṅgā kathyamānā nibodhatām /
mlecchabhāṣiṇa kravyādā piśācāvyaktalāpinām // verse 22.47 //
lakārabahulā vācā ḍakārāntāstu pūtanā /
teṣāṃ nerdhvagatā dṛṣṭi karmeṣveteṣu yojitā // verse 22.48 //
mātsaryā krūrasattvānāṃ mṛṣāvādādasuce ratā /
teṣā nordhvaṃ gatā dṛṣṭi ardho dṛk nordhvagatā hi te // verse 22.49 //
mātarāṇāṃ tathā vācā śubhārthopasaṃhitā /
grahāṇāṃ kumāramukhyānāṃ vācā bhavati kevalā // verse 22.50 //
śubhāṅgasampadā vācā bālabhāvyarthayojitā /
prabhāvasarvataḥ śreyāṃ sarvataśca divaukasām // verse 22.51 //
garuḍānāṃ tathā vācā āviṣṭānāṃ tu lakṣayet /
gakārasamatā jñeyā mlecchabhāṣeva lakṣyate // verse 22.52 //
avyaktaṃ sphuṭābhāsaṃ kīrtiyuktaṃ śubhodayam /
suparṇine pāyavadityeṣā viṣadarpavināraṇī // verse 22.53 //
nānāgatayo hyeṣāṃ nānābhūtasamāgamām /
nānāvarṇato jñeyāṃ nānāliṅgaistu lakṣayet // verse 22.54 //
śubhākaramabhākara mabhāsantaṃ bhakṣayo nāgarāṭ pade /
vāsukīprabhṛtayo nāgā dhārmikā vasudhātale /
kṣipravācā samāyuktāśca vasanto uragādhipā // verse 22.55 //
(Vaidya 182)
svena svena tu kāyena yo liṅgena tu lakṣayet /
tena tena tu liṅgena taṃ taṃ sattvaṃ vinirdiśet // verse 22.56 //
kaśmalā kathitā sarve adho dṛṣṭigatā hi te /
nānāliṅgināṃ jñeyā nānāsattvanikāyatām /
nānākāyagataiḥ karmaiḥ nānākāyaṃ nibodhatām // verse 22.57 //
evaṃprakārāhyanekā bahuliṅgābhibhāṣiṇā /
nānābuddhikṛtaiḥ karmaiḥ nānāyonisamāśritaiḥ /
āviṣṭānāṃ bhuvi martyānāṃ kathitā liṅgāni vai sadā // verse 22.58 //
surāṇāmasurāṇāṃ ca yathā vācārthaliṅginī /
tathaiva tad yojayet kṣipraṃ bhūmirmānuṣatāṃ gatāḥ /
devānāṃ tadā vidyāt suprasannena cetasā // verse 22.59 //
nirīkṣante tathā cordhvaṃ diśāṃ caiva samantataḥ /
aviklavā manasaudvilyā hṛṣṭā rūpasamanvitā // verse 22.60 //
śuddhākṣā animiṣākṣāśca snigdhā ca snigdhavakrayaḥ /
prasannaglatyā tathā sarve suraśreṣṭhā nu lakṣayet // verse 22.61 //
paryaṅkopahitā jñeyā niṣaṇṇā bhūtale śucau /
kecidambaraṃ niḥsṛtya niṣaṇṇā khecarā pare // verse 22.62 //
brahmādyā kathitā devā dhyānaprītisamāhitāḥ /
tadūrdhvaṃ śreyasāṃ sthāne rūpiṇā bahurūpiṇā // verse 22.63 //
ākṛṣṭā mantribhirmantraiḥ mantrajānāṃ saniśritā /
teṣāṃ rūpadharā kāntiḥ āśrayā te parivartaye // verse 22.64 //
dhyānaprītisamāpannāḥ īṣismitamukhā sadā /
śuddhākṣā viśālākṣā buhurūpasamāśritā // verse 22.65 //
vamantyo tadā kāntyā śriyā rūpasamanvitā /
prarajñānavido devā teṣāṃ taṃ nibodhayet // verse 22.66 //
paryaṅkopariviṣṭā vai dhyāyantā ṛṣivat sadā /
tadāveśaṃ vidurbuddhyā iṣṭamarthaprasādhakam // verse 22.67 //
śreyasā sarvamantrāṇāṃ hitāyaivopayojayet /
kathitaṃ sarvamevaṃ tu nibodhata sureśvarāḥ // verse 22.68 //
ṛṣiṇā kathitā hyete saṃyatā te ṛṣavasthitā /
āviṣṭānāṃ tadā liṅgā ṛṣīṇāṃ kathitā mayā // verse 22.69 //
(Vaidya 183)
ūrdhvadṛṣṭigatā devā ūrdhvapādātha kaśmalā /
vikṛtā raudrarūpāśca ūrdhvakeśāstu rākṣasāḥ // verse 22.70 //
mātarāṇāṃ tadevaṃ tu keṣāṃ ceva tu dṛśyate /
kravyādā nagnakā tiṣṭhe sacelā niścelatāṃ gatā // verse 22.71 //
ūrdhvapādā vikṛtākhyā ūrdhvakeśā grahā pare /
vicerūrmedinīṃ kṛtsnāṃ samantāt saritātaṭām // verse 22.72 //
ekavṛkṣā śmaśānāṃ ca ekaliṅgā pulinodbhavām /
devāvasatharathyāsu vindhyakukṣiśiloccayām // verse 22.73 //
himādre sānumāṃścaiva mlecchataskaramandirām /
tatrasthā vikṛtarūpāstu mantrākṛṣṭāśca māgatā // verse 22.74 //
gṛhṇanti prāṇināṃ kṣipraṃ śaucācāraparāṅmukhām /
sarvamedinīṃ gacched bhayādāhāramohitām // verse 22.75 //
gṛhṇanti bahudhā loke bahuvyādhisamāśritām /
nānāvikṛtarūpāste nānāveṣadharā parā // verse 22.76 //
gṛhṇanti prāṇināṃ kṣipraṃ mṛtakaṃ mūtrasuptakām /
teṣāṃ ca kathitaṃ liṅgaṃ caritaṃ tu vibhāvitam // verse 22.77 //
vācamālakṣitaṃ pūrvaṃ kathitaṃ tu mahītale /
āviṣṭānāṃ tathā cihnaṃ mānuṣeṣveva lakṣitam // verse 22.78 //
sthiraprakārāḥ sarvatra suraśreṣṭhā nibodhatā /
āviṣṭānāṃ tathā liṅgā kathitā bhūtale nṛṇām // verse 22.79 //
snigdhaṃ prekṣate nityaṃ animiṣaścāpi dṛṣṭitaḥ /
mānuṣe sattvasaṅkliṣṭe suraśreṣṭhe tu mahītale // verse 22.80 //
vavre vasudharāṃ vācāṃ śabdasaṅghārthabhūṣitām /
yukte śreyase dharme mānuṣye vāśrathogato // verse 22.81 //
suraśreṣṭho gato mukhyo jñeyo sarvārthasādhako /
cintitaṃ jāpine tena gatabuddhidivālaye // verse 22.82 //
tat sarvaṃ bodhayet kṣipraṃ mantriṇe cintitaṃ tu yat /
etat samyagākhyātamāveśaṃ bhuvi daivatam // verse 22.83 //
asaṃjñino'pi sadā mantrairākṛṣyante tu bhūtale /
nabhāṣa madhuraṃ vācaṃ na yajño satvarā surāḥ // verse 22.84 //
niḥśreṣṭhā vivaśā caiva sthitā te maunamāśritāḥ /
na vācā kiñcanasteṣāṃ na cittā nāpi mānitā // verse 22.85 //
(Vaidya 184)
tasmāt taṃ na cākṛṣye taṃ jāpī parivartayet /
asādhyaṃ nāpi tatteṣāṃ mantrāṇāṃ jinasaudbhavām // verse 22.86 //
nākṛṣyaṃ vidyate kiñcid duṣkaraṃ teṣāṃ japtamantrārthatāpinām /
ākṛṣyante tathā āryā āryairmantraistu yuktitāḥ // verse 22.87 //
āryāṇāṃ yāni cihnāni khaḍgiśrāvakasambhavām /
bodhisattvā mahātmāni daśabhūmisamāśritā // verse 22.88 //
ākṛṣyante tathā mantraiḥ samayaiścāpi subhūṣitāḥ /
mahādūtyaistathoṣṇīṣairmunirvarṇasuyojitaiḥ // verse 22.89 //
buddhaputraistu dhīmadbhirabjaketukuloditaiḥ /
kuliśāhvairmantramukhyaistu krodharājamaharddhikaiḥ // verse 22.90 //
nānye mantrarāṭ śaktā laukikā ye maharddhikā /
nāpi samayavitteṣāṃ na cotkṛṣṭo mantramīśvaraḥ // verse 22.91 //
varṇituṃ gaṇayituṃ gantuṃ taṃ sthānaṃ yatra te sadā /
samayā sañcālyate teṣāṃ hetuḥ karmasamāhitām // verse 22.92 //
nanu cākṛṣyate teṣāṃ hetuṃ karmasamāhitam /
tantraṃ cākṛṣyate teṣāṃ samaye buddhabhāṣitaiḥ // verse 22.93 //
tasmāt taṃ na cālaye yatnā na vṛthāmarthena yojayet /
maharddhikā te mahātmāno daśabhūmisamāśritām // verse 22.94 //
aśaktā sarvamantrā vai gantuṃ yatra te tadā /
tathāgatānāṃ tathā mājñā saṃsmṛtyāmarapūjitā // verse 22.95 //
āgaccheyu tadā sarve mantrajaptārthamantravit /
ākṛṣṭānāṃ bhavelliṅgā mānuṣyokāyamānuṣām // verse 22.96 //
dhīrataḥ snigdhavarṇaśca gambhīrārthasudeśakaḥ /
dhīro gambhīratāṃ yāto alpabāṣpo bhavet tadā // verse 22.97 //
asvinnamanasotkṛṣṭo pṛṣṭaśca mantravit /
svamudro bandhayāmāsa suvidiśe caiva nabhastale // verse 22.98 //
parasattvavido hyagro dharmatattvārthadeśakaḥ /
nītiḥ prītisukhāviṣṭo kṛpāviṣṭasya cetasā // verse 22.99 //
mahotsāho dṛḍhārambho buddhadharmārthadeśakaḥ /
muhūrttaṃ kṣaṇamātraṃ praviśenmānuṣāśrayam // verse 22.100 //
bahurūpo surūpaśca ūrdhvaṃ tiṣṭhe nabhastalam /
buddhadharmagatā dṛṣṭiḥ saṃghe caiva sagauravā // verse 22.101 //
(Vaidya 185)
kṣaṇamātraṃ tadā tiṣṭhenmānuṣīṃ tanumāśṛtā /
satyasandho mahātmāno jitakrodho tridoṣahā // verse 22.102 //
prathamaṃ tāvato vidyā paścāccaiva niyojitā /
mānuṣaistadā kṛṣṭā punarmuktāśca yatheṣṭagāḥ // verse 22.103 //
stabdho niścalākṣaśca sitavarṇastathaiva ca /
aṅgaketustadāviṣṭo dhīragambhīrasuśvaraḥ // verse 22.104 //
suprasanno mahākāyo tiṣṭhate ca mahītale /
paryaṅkamāsanāviṣṭo kṛpāviṣṭo'tha cetasā // verse 22.105 //
sa mudrā padmaropeto mahāsattvo samāviśe /
avalokito muniḥ śreṣṭho bodhisattvo maharddhiko // verse 22.106 //
svecchayā āgato lokāṃ sattvavatsalakāraṇo /
abhayāgrā kāraṇo + + + + + + + + + // verse 22.107 //
abhayāgrā karopetau ūrdhvadṛṣṭisamasthitau /
sādhakaṃ paśyate dṛṣṭyā karuṇāviṣṭacetasā // verse 22.108 //
īṣismitamukhā devā kecid bhrūlatabhūṣito /
mahāsattvo mahātmāno sattvānāṃ hitakārakaḥ // verse 22.109 //
prasannā sarvata mūrttyā taṃ vidyādavalokitum /
krūraḥ vajradharo mukhyo bodhisattvo maharddhikaḥ // verse 22.110 //
āviṣṭo krūriṇo sarvo raktāntāyatalocanā /
indīvaratviṣākāra īṣat kāye tu lakṣayet // verse 22.111 //
parāmṛśyantaṃ tadā vajraṃ mudrāṃ vadhnāti mātmanām /
tuṣṭo varado martyāṃ bhogāṃ dāpayate sadā // verse 22.112 //
mahātmā kṛṣṇavarṇo vai īṣi dṛśyati tatkṣaṇāt /
snigdhaṃ gambhīramukto'sau vācāṃ bhāṣate tadā // verse 22.113 //
nṛṇāṃ kimarthametaṃ vo karmavaraṃ dāsyāma vo bhuve /
amoghaṃ darśanamityāhurvajriṇe'bjijine jine // verse 22.114 //
varadā saprabhā mantrā phalaṃ dadyustadā tadā /
jinerāgamanaṃ tatra nirmāṇo bhuvi mānuṣām // verse 22.115 //
samayāt kathitā hyete varṇāścaiva vibodhitā /
tathāgatādāśrayāddhi phalehetusamudbhavā // verse 22.116 //
nirmāṇā kathyate bimbaṃ na bimbaṃ nirmāṇamāśṛtam /
bimbanirmāṇayo yadvat pratibimba na vidyate // verse 22.117 //
(Vaidya 186)
padmakiñjalkavarṇo'sau hemavarṇa mahādyutiḥ /
nirbhinnarocanābhāso kuṅkumārābhividviṣaḥ // verse 22.118 //
udyantamivārka vai karṇikārasamaprabhaḥ /
tādṛśaṃ vidyate bimbe buddhabimbasamāsṛte // verse 22.119 //
brāhmaśca ravanirghoṣo kalaviṅkarutadhvaniḥ /
śreyasaḥ sarvabhūtānāṃ yuktiyogānniyujyate // verse 22.120 //
tādṛśaṃ lakṣaṇaṃ dṛṣṭvā buddhamityāhu jantavaḥ /
tadgotrā ca vidhisteṣāṃ vajrābjakulayo tadā // verse 22.121 //
laukikānāṃ tu mantrāṇāṃ mantranāthaṃ tu yojayet /
yat pūrvaṃ kathitaṃ sarvaṃ bahuprastāvabhūṣitam // verse 22.122 //
taṃ niyuñjya tadā mantrī mantreṣveva ca sarvataḥ /
ṛṣīṇāmekasaṃsthānaṃ garuḍānāṃ ca nibodhitam // verse 22.123 //
svaliṅgā vācayā caiva taṃ niyuñjyatha mantriṇām /
bahuliṅgā tadā caiṣā svaliṅgā caiva sādhaye // verse 22.124 //
svamudrāmudritā hyete itarā vyantarā smṛtāḥ /
kathitaṃ sarvamāveśaṃ svamukhaṃ duḥkhadaṃ parām // verse 22.125 //
eṣa kālakramo yoge āveśe caiva yojayet /
mahāprabhāvairmudraistu mantraiścāpi nivārayet // verse 22.126 //
niyuñjyāt sarvato mantrī japtamātrāṃ ca cetarām /
anyathāmācerad yastu itarairmantribhiḥ sadā // verse 22.127 //
parirakṣya tadā pātraṃ mantraiścāpi maharddhikaiḥ /
dūtidūtagaṇaiścāpi ceṭaceṭigaṇaiḥ sadā // verse 22.128 //
itarāṃ laukikāṃ devāṃ āhvaye caiva maharddhikām /
yakṣarāḍ vividhā sarvāṃ yakṣiṇyaśca maharddhikam // verse 22.129 //
āhvayet tatkṣaṇānmantrī manasaḥ yadyapīpsitam /
anyamantrā na cāhveyā nānye devagaṇā sadā // verse 22.130 //
svayamevāgatā ye tu samaye tāṃ niyojayet /
sarve sampadakā hyete mantrā sarvārthasādhakāḥ // verse 22.131 //
taṃ tasmā netarāṃ karmaṃ āveśāṃ cāpi varjayet /
ākṛṣṭā maharddhikā devā divyā āryāśca bhūmijā /
alpakārye'tha yuñjānā samayabhraṃśo'tha jāyate // verse 22.132 //
(Vaidya 187)
takṣakaḥ prekṣate stabdhaṃ vāśukiścāpi nṛtyate /
karkoṭakaśca mahānāgo mucilindayaśaśvinaḥ // verse 22.133 //
śaṅkhapāladurlakṣo nṛtyante uragādhipā /
śaṅkhapālo'tha śaṅkhaśca maṇināgo'tha kṛṣṇilaḥ // verse 22.134 //
sāgarā bhramate kṣipraṃ patate ca muhurmuhuḥ /
sarpavanniḥśvasante te viṣadarpasamucchritāḥ // verse 22.135 //
vividhā nāgavare hyete antāntā teṣu nibodhatām /
kecid bhāvayato hṛṣṭo kecit tiṣṭhanti niścalam // verse 22.136 //
kecit pate + + kṣipraṃ svasthāṅgā ūrdhvamūrddhajā /
patanti vividhākāraṃ plutaṃ cāpi karoti vai // verse 22.137 //
anantā bhramate kṣipraṃ padmavaccale jale /
anantā nāgayonyāstu saṅkhyātā liṅgaveṣayo // verse 22.138 //
pūrvavat kathitā vācā daṣṭāviṣṭamahoditam /
mocayet kuliśāhvena mantreṇa krodharājena yuktimāṃśca // verse 22.139 //
mantreṇaiva kuaryāntaṃ teṣāṃ mantreṇa yojayet /
mantrāstu parṇinā ye'tra nirdiṣṭā viṣanāśakā // verse 22.140 //
te tu mantrā sadā yojyā daṣṭāviṣṭeṣu sarvataḥ /
śeṣā vighnā tathā kuryā grahamātarayojitā // verse 22.141 //
tenaiva kārayet karmaṃ grahamātarapūtanām /
asaṅkhyā lakṣaṇā hyete daṣṭāviṣṭeṣu jantuṣu // verse 22.142 //
taireva laukikairmantraistattat karma niyojayet /
aśeṣaṃ kathitaṃ hyetaṃ daṣṭaviṣṭaṃ va lakṣaṇam // verse 22.143 //
adhunā bodhayiṣyāmi tiryagbhāṣāṃ samānuṣām /
nārakānāṃ tu bhāṣāṃ kathyamānāṃ nibodhatām // verse 22.144 //
yadā pakṣigaṇā sarve sannipatya samantataḥ /
grāmavāsaṃ tadā cakruḥ madhyāhne janamālaye // verse 22.145 //
tadā te kathaye vācāṃ rephaṃyuktāṃ sabhairavām /
krakaḥ kakāramityāhuḥ kākā ye krūrabhāṣiṇo // verse 22.146 //
kathayanti bhayaṃ tatra kṣudhā caiva ca darśayet /
mayūrā kokilāścaiva sannipatya prage tadā // verse 22.147 //
krūrāṃ darśayed vācāṃ bhayaṃ tatra nivedayet /
bubhukṣāṃ kathayāmāsa āhāraṃ caiva yojayet // verse 22.148 //
(Vaidya 188)
sadāhaṃ sarvakāyātā grāmasthāneṣu dṛśyate /
tadā te kathayantyete tāṃ vācāṃ bhayabhairavām // verse 22.149 //
ṣaṇmāsāṃ naśyate deśe grāmyaktāṃ bhojanottamām /
teṣāṃ kṣīrasamaṃ deyaṃ toyaṃ caiva sukhodayam // verse 22.150 //
śārikāśukamukhyāṃstu kapotā haritāstathā /
cakravākā bhāsasvakīkā sarve āgatya mīlaye // verse 22.151 //
grāmamadhyagatā hyete yadā kurvanti mālayam /
tadā te kathayantyevaṃ mahādurbhikṣakāraṇam // verse 22.152 //
anāvṛṣṭiṃ tathā vyādhiṃ bahurogasamāgamam /
lūtā visphoṭakāścaiva mahātaskaratāśrayām // verse 22.153 //
avagacchantu bhavanto vai ṣaḍbhirmāsairbhaviṣyate /
yadā sarvapakṣigaṇā krūraṃ cakraturbhṛśadāruṇam // verse 22.154 //
rodamāne tadā sarve sattvānāṃ ca niveditā /
yathāsthitā yathākālaṃ tadaivattatra yojayet // verse 22.155 //
dakārabahulaṃ vācaṃ manuṣyabhāṣiṇo yadā /
āgatya grāmavāse'smiṃ kathayanti yathā hi tam /
rātrau svastyayanaṃ kṛtvā tasmād deśādapakramet // verse 22.156 //
madhurākṣarasaṃyuktaṃ yadā nedu sapakṣijā /
tasmāt subhikṣamārogyamevaṃ cāhurnivedayaet // verse 22.157 //
yadā dakṣiṇato gacche mṛgā gacchetha magratam /
siddhiṃ ca nirdiśante tāḥ mṛgāścaiva supuṣkalām // verse 22.158 //
śvānajambūkanityasthāḥ te mṛtyuṃ darśayanti te /
na gacchet tatra medhāvī jambūkaiśca nivāritaḥ /
praviśet svālayaṃ kṣipraṃ kathayāmāsa te tadā // verse 22.159 //
atikrūrā ninedustāḥ agrataścāpi pradhāvayet /
gaccheta tatkṣaṇānmantrī yadicchet siddhimātmanaḥ // verse 22.160 //
vāmato dakṣiṇaṃ gacchejjambūko yadi gacchataḥ /
siddhiyātraṃ vijānīyājjambūkena niveditām // verse 22.161 //
cāṣā ca pakṣiṇā sarve mṛgāścaiva sajambukā /
hariṇā śaśakāścaiva vividhā tiryajātayāḥ // verse 22.162 //
pradakṣiṇaṃ ca yadā cakrurmahāsiddhiṃ supuṣkalām /
kathayāmāsa te sarvaṃ gaccha pūjyo bhaviṣyasi // verse 22.163 //
(Vaidya 189)
sarvamaśobhanā hyete uragā śvāpadādayo /
mārge yadi dṛśyate sthānagacchet kutra kvacit // verse 22.164 //
sarve te kathayantyevaṃ nāsti siddhinivartatām /
gacchatāṃ svakamāvāsaṃ svastho tiṣṭhati sve gṛhe // verse 22.165 //
na gacchet tatra mantrajño uragaistu niveditam /
yadi gacchet tadā kālaṃ udvego mṛtyu bhavet // verse 22.166 //
nānātiryagatā prāṇā jalāvāsā sthalecarā /
sthāvarā jaṅgamāścaiva kathayanti śubhāśubham // verse 22.167 //
viparītairbhayaṃ vidyāt svasthaiḥ svasthatāṃ gatāḥ /
kecit tiryagatā divyāḥ mānuṣā bhāṣiṇo tadā // verse 22.168 //
yo'yaṃ nivedaye vācāṃ taṃ tathaiva niyojayet /
svaliṅgaiḥ sadā svāsthyaṃ krūraiścāpi subhairavam // verse 22.169 //
tat tathaivāvadhāraṇārtthaṃ buddhiṃ dadyātha mantravit /
liṅgāvanekadhāṃ lakṣye nānāyonisamāśritām // verse 22.170 //
mānuṣāṇāṃ tathā vācā yuktā madhyārtthabhāṣiṇau /
madhyadeśe tu vācā śabdapadārtthāvabhāṣitā // verse 22.171 //
sa mānuṣī vācamityāhuḥ tato'nyaṃ mlecchavācinī /
vāṇī sarvatato jñeyā madhyadeśe nibodhitā // verse 22.172 //
madhurākṣarasaṃyuktā hṛdyā karṇasukhāvahā /
anelā mānasodbhūtā avikṣiptārtthabhāṣiṇī // verse 22.173 //
sa jñeyā mānuṣī vācā rutaṃ caiva svabhāvataḥ /
tato'nye sarvato'nartthā vācā mlecchavarṇinī // verse 22.174 //
kathitaṃ mānuṣaṃ vānyaṃ paśūnāṃ tāvadihocyate /
siṃho'pi deśamākramya gacchet puravaraṃ sadā // verse 22.175 //
bhṛśaṃ tatra haret kṣipraṃ taruṃ tasya sudāruṇam /
rudyate paśurājā vai karuṇaṃ dīna nivedayet // verse 22.176 //
mahad bhayaṃ tadā vidyāt sarvadeśopasaṃplavam /
mahāpure yadā rāvaṃ paśurājñeti śrūyate // verse 22.177 //
paścime mahad bhayaṃ vidyāt dakṣiṇe śāntikāmatām /
pūrveṇa tu bhaveccakra pararāṣṭrāgamaṃ viduḥ // verse 22.178 //
uttareṇa bhaved ghorā ativṛṣṭyāhu saṃplavam /
vidikṣeṣveva sarvatra bhayaṃ caiva nivedayet // verse 22.179 //
(Vaidya 190)
rāvairdvistribhirjñeyaṃ tribhirdikṣu mahad bhayam /
kṣemadakṣiṇato sarva siṃhenaiva niveditam // verse 22.180 //
catvāro matha pañcā sapta ṣaṣṭha nibodhitā /
aṣṭāt pareṇamityāhuḥ niḥphalaṃ caiva niyojayet // verse 22.181 //
dakṣiṇāvasthitā śreyā adha ūrdhvartthasampadā /
kṣemaṃ + kasāmīpye devāyatanacatvare /
sadārāvaṃ tadā varjyaṃ tasmād deśādapakramet // verse 22.182 //
yathā siṃhe tathā sarvaṃ sarvaprāṇiṣu yojayet /
śarabhaiḥ śārdūlākhyairvai yathā tata sarva nibodhatām // verse 22.183 //
abhāvā mānuṣāvāsaṃ hiṃsaḥ śarabhayā sadā /
kintu prāsādikaṃ jñānaṃ katthyate tāṃ surottamām /
kroṣṭukeṣu ca sarvatra tāṃ tathaiva niyojayet // verse 22.184 //
pūrvapaścimato bhāge yadā hastī ruded bhṛśam /
tasmānmahad bhayaṃ vidyāt tatra deśeṣu jantunām // verse 22.185 //
śmaśānā vāyasāścaiva urdhvatuṇḍā rudanti vai /
tatra vidyānmahodvegaṃ vāyasaiśca niveditam // verse 22.186 //
prasthito mantriṇe kālaṃ yadyadeśābhikāṃkṣiṇam /
gacchato vāmataḥ kāko bhṛśaṃ rauti sudāruṇam /
na gacchet tatra medhāvī vāyasena niveditam // verse 22.187 //
rauti dakṣiṇato śreyaṃ agratastu nivārayet /
na gacchet tatra mantrajño gacchan mṛtyuvaśo bhavet // verse 22.188 //
gomayaṃ bhakṣayet pakṣī yadā rauti sukhodayam /
mṛṣṭānnabhojanaṃ vidyā golābhaṃ caiva nirdiśet // verse 22.189 //
mandirārūḍhanityastho yadā rauti sa vāyasaḥ /
ardharātre tathā kāle gṛhabhedaṃ samādiśet // verse 22.190 //
dhānyapuñjadharārūḍho yadā rauti sa vāyasaḥ /
suśubhaṃ kūjate kṣipraṃ madhuraṃ cāpi bhāṣitam /
acirāt taṃ phalaṃ vidyā bahudhānyadhanāgamam // verse 22.191 //
gṛhadvāraṃ yadā paśyaṃ vāyaso ravato bhṛśam /
tatra rātrau bhavet tasya śastrasampāta cauribhiḥ // verse 22.192 //
kṣīravṛkṣe yadā śreṣṭho kaṇṭake kalahapriyaḥ /
hastiskandhasamārūḍhaṃ aśvapṛṣṭhe ca śobhanam // verse 22.193 //
(Vaidya 191)
bhogināṃ mastake rājyaṃ padmapuṣpeṣu sampadā /
nānāvividhasampatyo madhurākṣarakūjitā // verse 22.194 //
sarvatoliṅgamartthānāṃ tat pūrvaṃ kathitaṃ hitam /
+ + + kūjanaṃ krūraṃ samaṃ sarveṣu yojayet // verse 22.195 //
śivāya sarvato jñeyā dakṣiṇena phalapradā /
tat sarvaṃ siṃhato jñeyaṃ śivānnu sarvadā // verse 22.196 //
krūrā aśobhanārāvā dīnā mṛtyuparāyaṇā /
sarvato sukhaniṣpattiṃ phalaṃ sasyasamudbhavam // verse 22.197 //
sarve śivagaṇā proktā śāyamprāte ca śobhanā /
ekāraveti yadyetā dakṣiṇāṃ diśamāśritā // verse 22.198 //
śivā śivatamā proktā dvitīyā rāve tu kīrtyate /
tṛtīye rāve tathā jñeyā rājñe artthāvahā bhavet // verse 22.199 //
caturtthe tu mahālābhaṃ pañcame putradā smṛtā /
ṣaṣṭhe ca dhananiṣpattiḥ saptame na bhave śubhā // verse 22.200 //
aṣṭamaṃ niḥphalaṃ vidyā tadūrdhvaṃ bhayapīḍitā /
evaṃ karoti śivā tatra asaṅkhyeyā te'pyaniṣṭadā // verse 22.201 //
paścimena śivā jñeyā paracakrabhayaṃ tadā /
dvitīye durbhikṣakāntāre krūrarāvā yadā bhavet // verse 22.202 //
tṛtīye arthanāśaṃ tu caturthe prāṇarodhinam /
pañcame kathite rāve amātyānāṃ vyādhipīḍakāḥ // verse 22.203 //
ṣaṣṭhe corāgamaṃ vidyā sarvatastu śivā tu /
saptameva mahāvyādhiṃ aṣṭame cāpi ninditā /
tadurdhvaṃ bhayabhīrārttā kṣudhitā prabhāṣate // verse 22.204 //
utareṇa tu yo rāvo śivāyāḥ śrūyate sadā /
mahāghoratamaṃ vyādhiṃ tatra sthāne vinirdiśet // verse 22.205 //
dvitīye krūrarāve tu duḥkhadā bhavet tadā /
tṛtīye arthanāśaṃ tu caturtthe agnisambhavam // verse 22.206 //
pañcamena mahāvṛṣṭiṃ ṣaṣṭhe rājāparuddhyate /
saptamena mahāyuddhaṃ śastrasampātamādiśet /
aṣṭame niḥphalaṃ vidyā tadūrdhvaṃ yaḥ kiñci roditi // verse 22.207 //
pūrveṇa ca yadā rauti śivā yāme tu mantime /
tadā rājāgamaṃ vidyā dvitīyārāve tu preṣiṇām // verse 22.208 //
(Vaidya 192)
tṛtīyaṃ rājato mṛtyuḥ baddho yadi śrūyate /
caturthe corato duḥkhaṃ pañcame prāṇarodhikam // verse 22.209 //
ṣaṣṭhe ca bhavate vyādhiḥ saptame agnito bhayam /
aṣṭame niḥphalaṃ vidyā śeṣaṃ pūrvavat sadā // verse 22.210 //
yadā dakṣiṇapūrveṇa vidiśe vyāhare śivā /
prathamena bhavet saukhyaṃ dvitīye sarvato janām // verse 22.211 //
tṛtīye dhananiḥpattiścaturthe sasyasampadā /
pañcame subhikṣanirdiṣṭaṃ ṣaṣṭhe kṣemaṃ samādiśe /
saptame sarvato jñeyamaṣṭame niḥphalaṃ sadā // verse 22.212 //
yadā dakṣiṇabhāgena paścimāmadhyato sadā /
nirdiśe ca dhruvā jñeyā śivā krūratamā smṛtā // verse 22.213 //
prathamena bhavenmṛtyuḥ hanyate brāhmaṇā dvike /
tṛtīye kṣatriyaṃ hanyā caturthe vaiśyamityāhuḥ /
+ + + pañcame śūdrayonayaḥ // verse 22.214 //
ṣaṣṭhe mlecchināṃ hanti saptame taskarā tadā /
aṣṭame niḥphalaṃ vidyā atiduḥkhaṃ krūrarāviṇām /
+ + + asaṅkhyeyānāṃ tu dṛśyate // verse 22.215 //
uttarāpaścimābhāge yadā tīvraṃ virauti /
atikṣipraṃ mahāvyādhiḥ rājñe vyādhimādiśet // verse 22.216 //
dvitīyena hanyate hastī rājño mukhyo gajottamam /
tṛtīyena bhavenmṛtyuḥ mādiṣṭaḥ tatra vai /
caturthena bhavenmṛtyuḥ mukhyānāṃ ca dhaneśvarām // verse 22.217 //
pañcame dhananāśaṃ tu ṣaṣṭhe vyādhi sambhavet /
saptamena bhave duḥkhaṃ sarvato ca bhayāvaham /
aṣṭame niḥphalaṃ vidyā pūrvaṃ vai sarvato tadā // verse 22.218 //
uttare pūrvayormadhye vidikṣu caiva lakṣayet /
atikrūrā yadā kṣipraṃ śivā vyāharate tadā /
uttare pūrvato madhye vidikṣuścaiva lakṣayet // verse 22.219 //
atikrūrā yadā kṣipraṃ śivā vyāharate tadā /
mṛtyunā hanyate jantuḥ pauramukhyo dhaneśvaraḥ // verse 22.220 //
dvitīyena hanenmantrī tṛtīye gajamādiśe /
caturthe vividhayonyāstu mlecchataskarajīvinaḥ // verse 22.221 //
(Vaidya 193)
caturthena bhaved vyādhiḥ sarveṣāṃ ca tadā jane /
pañcame hanyate putro amātyo nṛpaterdhruvam // verse 22.222 //
ṣaṣṭhe mṛtyumādiṣṭā mahādevyā tu narādhipe /
saptamena haned rāṣṭraṃ muktaṃ cāpi vinirdiśet /
aṣṭame niḥphalaṃ vidyā pūrvavat kathitā sadā // verse 22.223 //
ataḥ ūrdhvaṃ tathā rāvo śivānāṃ ca bhave yadā /
amānuṣaṃ taṃ vidurmartyo mahopadravakārakam /
apakramya tato gacche mantrairvā rakṣamādiśet // verse 22.224 //
mahāprabhāvairvikhyātairjinābjakulayodbhavaiḥ /
homakarmāṇi kurvīta śāntiṃ tatra samādiśet // verse 22.225 //
evaṃprakārā hyanekāni bahubhāṣyā paśuyonayaḥ /
nānāpakṣigaṇāṃścāpi rutaṃ caiva nibodhaye // verse 22.226 //
bahudhā tiryagatā keciccāpasumūrttijā /
kecid vikṛtarūpāstu raudrā sattvaviheṭhakā // verse 22.227 //
kecit prāṇāparodhikāṃ sattvāṃ hiṇḍyante'tha mahītale /
asṛkpānaratāḥ kecid anvāhiṇḍanti medinī /
kecid rudhiragandhena bhramante medinītalam // verse 22.228 //
vividhā mātarā hyete grahamukhyāstu bāliśā /
kumārakumārikārūpāḥ grahāḥ proktāḥ vividhā parā /
bhramante medinīṃ kṛtsnāṃ kṣaṇamātreṇa sarvataḥ // verse 22.229 //
sahasraṃ yojanaṃ kecid vāyuvad bhramatāparāḥ /
paśuveṣakṛtā kecid dṛṣṭyā naṣṭā ca jantuṣu // verse 22.230 //
vividhaṃ karoti sarve te sarvatra vasudhātale /
mṛtapūtakasattveṣu supta upahate tathā // verse 22.231 //
gṛhṇate mānuṣāṃ kecit balimālyārthakāraṇāt /
sarveṣāṃ mānuṣāṃ loke kramante kecinnabhastalāt // verse 22.232 //
sarvākāravido jñeyā bahurūpā vikāriṇaḥ /
śubhā aśubharāvāśca jñeyā liṅgaistu sarvataḥ // verse 22.233 //
śubhāśubhaphalaṃ sarvaṃ vikṛtaṃ sukṛtaṃ tathā /
āgamairbahuvidhairjñeyā lokatattvārthacihnitaiḥ // verse 22.234 //
ṛṣibhirjinasutaiścaiva khaḍgibhirjinavaraiḥ sadā /
śrāvakairmaharddhikaiḥ sarvaṃ nānāyonisamāśritam // verse 22.235 //
(Vaidya 194)
grahairgrahavaraiḥ khyātaiḥ prakṛṣṭairlokacihnitaiḥ /
jñeyaṃ śāstrato tattvaṃ āgamādhigamāpi // verse 22.236 //
nānāliṅgavidhānena gatiyonivibhāvataḥ /
jñeyaṃ śubhāśubhaṃ sarvaṃ krūraiḥ saumyaiśca liṅgibhiḥ // verse 22.237 //
chatraṃ śitaṃ patākaṃ ca matsaṃ māṃsaṃ ca sārdrayoḥ /
utkṣiptā ca medīnī padmayantra gomayaṃ tadā // verse 22.238 //
dadhi puṣpaṃ phalaṃ caiva striyaṃ vāmbarabhūṣitām /
śuklavastraṃ tathā jñeyaṃ dvijaṃ śreyārthabhāṣiṇam // verse 22.239 //
vṛṣaṃ gajaṃ tathā jñeyaṃ aśvaṃ cāmarabhūṣitam /
pradīpaṃ bhājane nyastaṃ pūrṇadhānyaphalodayam // verse 22.240 //
devadvijapratimāṃ pūjyamānā sadā nṛpaiḥ /
abhiṣekārtthayuktaṃ nṛpabimbātha mantriṇām // verse 22.241 //
śaṅkhasvanaṃ bherīṃśca paṭahaṃ cāpi sudundubhim /
ghaṇṭāśabdaṃ prahṛṣṭaṃ ca jayaśabdaṃ praghoṣitam // verse 22.242 //
mānuṣyodīritāṃ vācāṃ jayasiddhiphalapradam /
etā nimittā māvedya iṣṭāṃ caiva niveditām // verse 22.243 //
sarvasampatkaraṃ kṣemaṃ iṣṭaṃ caiva supūjitam /
sarvāṃ prāpnuyādartthāṃ saphalāṃ manasodbhavām // verse 22.244 //
mantrajāpaṃ tato gacchet siddhyartthī siddhimādiśet /
sarveṣāṃ sarvasattvānāṃ prasthitānāṃ tu nirdiśet // verse 22.245 //
yo'yaṃ devatādhyakṣa iṣṭo gotrajo paro /
ādhyeṣṭyo bhavennityaṃ taṃ liṅgī paśyato phalam // verse 22.246 //
vividhākāracihnāstu devāḥ proktāstu sarvadā /
talliṅginā tathā proktā vividhā veṣacihnayaḥ /
yo yamiṣṭataraṃ paśyet so tasyaiva phalodayam // verse 22.247 //
vācāṃ bahuvidhāṃ vavre yadā te mānuṣā bhuvi /
kathayanti śubhāṃ vācāṃ anyonyālāpamāsṛtāḥ // verse 22.248 //
pareṣāṃ ca yadā vavre viśvastāśca samantataḥ /
evaṃ ca vācire mūcuḥ śubhaṃ śreyaṃ japaṃ sadā /
kṣemamārogyasarvaṃ vai svastiśāntisukhodayaḥ // verse 22.249 //
dhaninaḥ devato mukhya suro dharmarājāstathā /
sarvato bhāskaraścaiva chatradhvajapatākayoḥ // verse 22.250 //
(Vaidya 195)
buddhadharmatadā saṅghaṃ mantraṃ tāramitiḥ sadā /
kumāraṃ kāñcanaṃ śubhraṃ agniskandhaṃ mahotsavam // verse 22.251 //
jinaṃ padma tathā vajraṃ lokeśaṃ bodhimuttamam /
bodhisattvā tathā lokāṃ brahmaścaiva surottamām // verse 22.252 //
bahuprakārā hyanekāni praśastāṃ śādhuvarṇitām /
śuśrāva śabdāṃ yathā gantā sarvāsāṃ prāpnuyā hi sau // verse 22.253 //
tato'nye lokavidviṣṭaṃ sa śabdaṃ cāpi ninditam /
praśastā śakunayo hyetā prasthitānāṃ jape ratām // verse 22.254 //
sarveṣāṃ ca mayaṃ yogo udyogārtthasasampadām /
tato'nya ninditaṃ sarva na lebhe kāyitaṃ phalam // verse 22.255 //
praśastaiva sarvato gacche apraśastaiśca na vrajet /
praṇamya sarvato buddhāṃstrayaṃ kṛtvā pradakṣiṇam // verse 22.256 //
svamantraṃ mantranāthaṃ ca mātāpitrau tha duḥkarām /
praṇamya sarvato gacche śivaṃ tatra vinirdiśet // verse 22.257 //
ācaryagurumukhyānāmupādhyāyaṃ caiva yatnataḥ /
praśastadhārmakathika praśastaṃ caiva vrate ratam /
yathārhaṃ tadābhyarcya iṣṭadevamanehitam // verse 22.258 //
snātabhukto'tha viśvastaḥ pratyūṣe jitendriyaḥ /
śaucācārarato mantrī gacchet sarvato diśām /
yathāśāphalasaṃyogaṃ prāpnuyāt sarvato śubhām // verse 22.259 //
śāntisvastyayanaṃ caiva āyurārogyavarddhanam /
śrīsampat kathitāmagryā yatheṣṭaṃ manasepsitam // verse 22.260 //

iti mahāyānavaipulyasūtrād bodhisattvapiṭakāvataṃsakādāryamañjuśrīmūlakalpād viṃśatimaḥ sarvabhūtarutajñānanimittaśakunanirdeśaparivartapaṭalavisaraḥ parisamāptamiti //


__________________________________________________________



(Vaidya 196)
Like what you read? Consider supporting this website: