Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 23 - trayoviṃśatitamaḥ paṭalavisaraḥ

atha trayoviṃśatitamaḥ paṭalavisaraḥ /

atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ tvadīyakalpavisare śabdagaṇanānirdeśaṃ nāma vivarttanam / śṛṇu sādhu ca suṣṭhu ca manasi kuru / bhāṣiṣye'ham //
evamukte bhagavān mañjuśrīḥ kumārabhūto utthāyāsanādekāṃśamuttarāsaṅgaṃ kṛtvā, dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya, yena bhagavāṃstenāñjaliṃ praṇamya, triḥ pradakṣiṇīkṛtya, bhagavataścaraṇayornipatyotthāyaivamāha - tat sādhu bhagavāṃ nirdiśatu / śabdajñānagaṇanānirdeśaṃ nāma dharmaparyāyaṃ śrutvā sarvamantracaryānupraviṣṭānāṃ sattvānāṃ ca sarvaśabdagaṇanājñānaṃ tad bhaviṣyati sarvasattvānāṃ sarvamantracaryānupraviṣṭānāṃ ca hitodayaṃ sukhāvahaṃ sarvaśabdagaṇanāsamatikramajñānaṃ tad bhagavāṃ arthakāmo hitaiṣī sarvasattvānāmarthe bhāṣayatu //

atha bhagavāṃ śākyamunirmañjuśriyasya kumārabhūtasya sādhukāramadāt / sādhu sādhu mañjuśrīḥ yastvaṃ tathāgatametametamarthaṃ sattvasattvārthasampadaṃ prati prastitavyaṃ manyase / tena hi tvā mañjuśrīḥ śṛṇu nirdekṣyāmi / atha khalu mañjuśrīrbhagavatā kṛtābhyanujñātastatotthāya sve āsane niṣaṇṇo'bhūd dharmaśravaṇāya bhagavantaṃ vyalokayamāno //

atha bhagavāṃ śākyamuniḥ sarvāvantaṃ śuddhāvāsabhavanaṃ buddhacakṣuṣā mavalokya, sarvaśabdagaṇanāsamatikramāspandanā nāma samādhiṃ samāpadyate sma / samanantarasamāpannasya bhagavataḥ nīlapītāvadātamāñjiṣṭhasphaṭikavarṇādayo mahāraśmijālaprabhāmaṇḍalā niścaceruḥ / niścarya ca samantāt sarvasattvānāṃ sarvalokadhātuṃ mahatāvabhāsenāvabhāsya, sarvasattvabhavanāni ca sarvanarakatiryakpretāyāmalaukikāṃ asurābhavanāṃ avabhāsayitvā, mahāduḥkhavedanāṃ pratipraśrutya, punareva bhagavataḥ śākyamuneḥ kāyāntarddhīyante sma //

sarvasattvānāṃ samprabodhya bhagavānevamāha -

atha śabdavidaṃ jñānaṃ bādhyaṃ dharmārthapūjitam /
gaṇanāṃ caiva lokajño bhāṣire madhurāṃ girām // verse 23.1 //
bādhyāt padato jñeyaṃ padaṃ bādhyasubhūṣitam /
dhātustenātivistāraṃ pratyayāntaṃ kriyodbhavam // verse 23.2 //
liṅgaṃ śabdata jñeyaṃ na liṅgaṃ śabdavarjitam /
śabdaliṅgasamudbhedā nīta dharmārthayoḥ // verse 23.3 //
nānā neyaṃ śabda ca jñānaṃ na śabdaṃ jñānayojitaḥ /
jñānaśabdācca yo bhāvaḥ sa śabdo tattvārthayojanaḥ // verse 23.4 //
pratyayā hetutā jñeyā pratyayo hetumudbhavaḥ /
pratyaye tu tadā hetau kriyāyogavibhāvinī // verse 23.5 //
(Vaidya 197)
dhāraṇā tado hyuktā āśrayo pratyayo vidā /
dhātupratyayayogena śabdo dharmārthayojakaḥ // verse 23.6 //
na śabdo arthato jñeyaṃ na śabdādarthamiṣyate /
arthapratyayayogena sa śabdo śabdavidhairvidāḥ // verse 23.7 //
bahudhā dhātavo proktā pratyayāśca tadāśrayā /
yaṃ pratītya tadā śabdā vibhejuste varāśrayā // verse 23.8 //
yena śabdavido vidyā mantrā tattvārthabhāṣitā /
na tāṃ śabdavadavagacchenmantrāṇāṃ pratyayairvinā // verse 23.9 //
notpadyante tathā mantrā vinā pratyayamāśrayā /
na tāṃ didṛkṣu sarvatra mantrāṃ pratyayato śivām // verse 23.10 //
arthapratyayatāṃ śūnyāṃ dhātavaiśca vivarjitām /
na tāṃ viddhi saṃyogaṃ liṅgavākyārthasammatam // verse 23.11 //
na liṅge gati nirdiṣṭā hetupratyayadhātujā /
tathāśvayojitā siddhirliṅgo dharmārthayojitā // verse 23.12 //
gatideśakriyāniṣṭhaṃ padaṃ vākyamataḥparam /
citratvamativā śabde yo vācamavasṛjet sadā // verse 23.13 //
na śabdādarthaniṣpattirliṅgeṣveva tu yojitā /
mūrddhajaṃ kathitaṃ śabdaṃ huṅkārārthabhūṣitam // verse 23.14 //
sarvaṃ pratyayadāśritya āśrayaṃ ca vināśraye /
tālvoṣṭhapuṭo vākya āśrayodbhāvano pare // verse 23.15 //
śaminādāśrayate jñeyaṃ yuktiravyabhicāriṇī /
matistattva tathā dhāto vistārāmarthabhūṣitā // verse 23.16 //
dhātuḥ karoti saṃyogaṃ pratyayārthāttu liṅgitaḥ /
dāntyaṃ tālavaścaiva oṣṭhaṃ śābdamataḥparam // verse 23.17 //
ṛjikṣu sarvato lokāṃ visargāṃ dhātuceṣṭitām /
gatimantraprabhāvena āśrayāntāṃ nibodhatām // verse 23.18 //
gatimeva sadā mantrā dhātupratyayajā matā /
ubhau tāṃ śabdaniḥpattiṃ pratyamādāśrayaḥ smṛtaḥ // verse 23.19 //
vibhajya bahudhā mantrāṃ sadbhāvāgamaniśriyām /
vibhaktiyonijā hyeṣā śabdā mantrāśca sarvataḥ // verse 23.20 //
(Vaidya 198)
jñeyā vibhajatyarthe + + + pūjitāstathā /
ekadvikasamāyogāt trikasaṅkhyārthasaptamam /
asaṅkhyādaṣṭādhikā jñeyā mānuṣāṇāṃ nibodhitā // verse 23.21 //
ādhāraṃ jñeyamityāhurmantratantrārthapūjane /
saptame vidhinirdiṣṭā mantrasiddhiṣu jāpinām // verse 23.22 //
saptamarthārthato jñeyā saptamasya kramo yathā /
vividhaṃ kramanirdeśaṃ saptamyartheṣu yojayet // verse 23.23 //
mantrāṇāṃ ṣaṣṭhayo khyātā samūhāvayavāstathā /
sambandhāddhi mantrāṇāṃ liṅge dve niyojitā // verse 23.24 //
vikāraṃ bahudhāstasya ṣaṭprakāraṃ nigadyate /
strīṣu saliṅginī ṣaṣṭhyā aṣṭamantreṣu yojayet // verse 23.25 //
pañcaprakārā ye mantrā pañcamarthārthayatnatā /
napuṃsakaliṅgamantrārtho ukto dharmārthavarjitā // verse 23.26 //
ye tatra nisṛtā mantrā apādānārthayojitā /
+ + + + sarveprāṇaharāḥ smṛtāḥ /
mūrdhnaśabdasamāyogānniḥsṛtā oṣṭhadantayoḥ // verse 23.27 //
jihvā niṣpīḍitā ye'tra śabdaprāṇāparodhikā /
samapratyayaśāntā te śamidhātusayojitā // verse 23.28 //
prapannāsakarāntānāṃ astyayanetra yojayet /
puṣṭyārthā dhātavo ye tu śabdāḥ pratyayārthasuśobhitā // verse 23.29 //
tāṃ viduḥ puṣṭikarmeṣu apādāneṣu yojitāḥ /
vibhajya yaṃ sthānaṃ ye'nye parikīrttitāḥ // verse 23.30 //
śabdākṣaravipuṣṭā te dhātu vikasate sphuṭā /
puṃskaliṅgā tathā mantrā mahāprabhāvarthayojitā // verse 23.31 //
caturthasaṃvibhaktibhyāmakṣaraṃ mātrabhūṣitam /
pavarge kathitaṃ hyagra pravaraṃ sarvakārmakam // verse 23.32 //
rephapratyayasamodbhūtaṃ ukārāvatha śobhanam /
madhyacihnaṃ visargaṃ ca bhakāraṃ gatibhūṣitam // verse 23.33 //
viduḥ pravaraṃ śabdaṃ sarvakarmārthasādhanam /
niyataṃ naiṣṭhike vartma bodhisattve niyojite // verse 23.34 //
anuttaraṃ śabdamityāhuḥ mahābodhipathaṃ patham /
yaṃ japaṃ mānuṣo kṣipraṃ sarvamantrā prasādhayet // verse 23.35 //
(Vaidya 199)
pañcamārthamataḥ prokto akṣaramekacihnitam /
antajaṃ pavargemamakārāntaṃ viduḥ sadā // verse 23.36 //
dvitīyaṃ lokamukhyaṃ tu śabdamityāhu mānavā /
na tu śabdasamāyogā niḥsargāntavibhūṣitam // verse 23.37 //
jajñe pravaro mantro utkṛṣṭo śabdayonijo /
buddho lokaguruḥ śreṣṭhaḥ chatroṣṇīṣeti lakṣyate // verse 23.38 //
ante takāravarge tu kathitā lokaguro trikam /
mantrā sarvataḥ hyagrye saśabdo lokapūjito // verse 23.39 //
akārāntaṃ vibhaktārthaṃ visargantaṃ vibodhitam /
madhyaliṃ + saśabdāntaṃ antaṃ śabdavibhūṣitam // verse 23.40 //
taṃ viduḥ śabdamutkṛṣṭaṃ mantraṃ devapūjitam /
pañcamārthe niyuktā ye saṅkhye gaṇanodbhave // verse 23.41 //
vibhaktapañcame hyete vibhaktyārthasupañcamā /
anantā kathitā mantrā anantā jinabhāṣitā // verse 23.42 //
mantrā uṣṇīṣā + + + + jinamūrddhajā /
anantā śabdavido jñeyā śabdāḥ sarvārthasampadāḥ /
catuḥṣaṣṭiparopetāṃ mantraṃ śabdayojitam // verse 23.43 //
sa śabdā sarvataḥ śreṣṭho pavarge yaḥ caturaṃ padam /
caturmakārasaṃyogāḥ ante niḥprayojitā // verse 23.44 //
saśabdā mantramukhyāstu chatrasaṃjñārthasādhakā /
caturthagaṇanā proktā vibhaktiḥ śabdayonijāḥ // verse 23.45 //
sampradānārthamantrāṇāṃ dviliṅgādāśrayatāṃ gatāḥ /
kathitā abjine mantrā puṣṭyamarthārthasampadā // verse 23.46 //
caturtha kathitā mantrā catuḥprakārā niyojitā /
caturakṣaraśabdānāṃ mūrdhamūṣmātha tālavam // verse 23.47 //
kathitaṃ śabdanirdeśe tṛtīye samprayojayet /
vikāsārthaṃ sphuṭadhātūnāṃ pratyaye liṅge'tha yojayet // verse 23.48 //
prathame ante ca yaḥ śabdo sa śabdo lokapūjito /
varo mantro pradhānākhyo + + + sanniyojito // verse 23.49 //
sa śabdo puṣṭino hyukto abdaketusamudbhavo /
trānto trikasamāyogo madhyānto'tivarṇito // verse 23.50 //
(Vaidya 200)
sa śabdo lokamukhyo'sau pravaro arthato sadā /
dhātvopetaṃ sadākāraṃ samārthe taṃ prayojayet // verse 23.51 //
uṣasame ca tadā vavre dhātuṃ tāṃ nibodhatām /
madhurākṣarasampanno utvaṃ tāṃ puṃsi yojitām // verse 23.52 //
sa śabdo lokamagro'sau pravaro mantramucyate /
catuṣṭyāṃ tamakṣaraṃ varjye dvitīyāyāṃ parikīrtitā // verse 23.53 //
sa jñeyo śāntikāmyārthaṃ pravaro buddhabhāṣito /
tṛtīyo oṣṭhapuṭoṣmāṇaṃ pratyayārthāntavarjitam // verse 23.54 //
puṣṭiliṅge sadā yukto bhūdhātontayojito /
ūrdhvacihnaṃ tatho bhrāntaṃ sa mantro buddhabhāṣito // verse 23.55 //
tṛtīye vibhaktimāsṛtya yo'rtho bhūtisaśabdayoḥ /
ādyā varṇato grāhyāgrā śāntikā pauṣṭikodayā // verse 23.56 //
dvitīyaṃ karmaṇi proktaṃ tṛtīyā karaṇe stathā /
ubhayo vibhaktayo jñeyaṃ saśabdo mantrarāṭ smṛtaḥ // verse 23.57 //
prathamaṃ karmamityāhuḥ kartā yaḥ svatantrayoḥ /
jinābjakuliśe mantre mantranāthā hitāstathā /
hite vibhaktyantā sarvato jñeyā pratyayāntāśca dhātujā // verse 23.58 //
saliṅgamarthato jñeyaṃ vākyāt padayodbhavet /
mantrāḥ kathitamukhyāstu vibhoḥ jinajā surāḥ // verse 23.59 //
jinābjakulayormantrā vajriṇe laukikāstathā /
marthavataḥ dhātuṃ parigṛhṇāti saṅkramām // verse 23.60 //
udāttānudāttāścaiva sūcitā jñeyārthasādhanā /
mantrā liṅgagatāntā ca madhye hutvā tathodyatāḥ // verse 23.61 //
anādinidhanaṃ śabdaṃ tanmantrāṃśca yojayet /
nivāntā kalamantāśca rephayuktāśca vistarā // verse 23.62 //
bādhyārthapadayormadhye yo liṅgacchavicchrutam /
taṃ liṅgaṃ svaritopetaṃ kṣipraṃ mantreṣu yojayet // verse 23.63 //
pūrvānupadayo kālakriyāśaktiṣu yujyate /
padayormadhyaniḥṣpattiḥ yo'rtho sa śabdaviśrutaḥ // verse 23.64 //
tasmāt taṃ parijñeyārthaṃ surūpaṃ rūpavarṇitam /
phalārthe niṣpadaśreyaṃ sa mantro buddhabhāṣitaḥ // verse 23.65 //
(Vaidya 201)
abhāvasvabhāvato kālaṃ svabhāvataśca parikīrtyate /
tayornijarayaṃ śāntaṃ padadharmārthabhūṣitam /
vākyaṃ parato śreyaṃ śāntamarthākṣaraṃ śubham // verse 23.66 //
yaṃ jñeyo mantribhirmantrā praśastā buddhabhāṣitā /
itimekākṣaraṃ brahmaṃ oṃ śabdārthabhūṣitam // verse 23.67 //
jñeyā rūpiṇaḥ śubhro praśasto maṅgalāvaho /
kalyāṇārthakaro hyukto praśasto maṅgalānvito // verse 23.68 //
ukto lokanāthaistu sa mantro mukhyato smṛto /
vividhārthāśca śabdamukhyāśca mukhyaśabdā parestathā // verse 23.69 //
sa śabdo dharmiṇaḥ śreyo kriyākālakramoditā /
ādityavaṃśāt te mantrā dīptiśabdārthabhūṣitāḥ // verse 23.70 //
jvalante pāvake mantrā saumyāsaumyākhyayojitāḥ /
surūpā saumyacittāśca nakṣatrābhidhārmiṇo sadā // verse 23.71 //
candre'smiṃ uditā mantrāḥ śabdaiścandrākṣaroditaiḥ /
sucayo nirmalā proktā akṣarā ekajā parā // verse 23.72 //
amātrasahavikhyātā cāruvarṇā maharddhikā /
mantrā agravarā proktā uṣṇīṣā jinasūnubhiḥ // verse 23.73 //
vividhākārayogāstu yogatuṣṭiriva sthitā /
prasannā śucayo nityaṃ pratyekārhathabhāṣitā // verse 23.74 //
pratyekabuddhayormantra praśasto śāntikarmaṇe /
svāhāvasānayormantrā oṅkārārthapūjitaḥ // verse 23.75 //
ekadvikasaṃjñā so sa mantro sarvakarmasu /
śreyasaiva sadā yojyā pratyekajinamudbhavo // verse 23.76 //
nantaḥ sahito jñeyaḥ pūrvadāścāntamadhyamam /
bahuliṅgino mantrā bahumantrārthamakṣarā // verse 23.77 //
bahudhā dhātavo hyete + + ṣāntā nibodhitā /
mantrāṃ tāṃ tu vai siddhiḥ tavarge mādimakṣaram // verse 23.78 //
rephāntaṃ āditaḥ tāḍayenmantrābjasambhavāḥ /
tāraya duḥkhitāṃ sattvāṃ karuṇaiṣāmavalokite // verse 23.79 //
vai tāramukhyā tu anantā mantrā hi vai ture /
tvaryācchabdayormadhye pavarga māmakī smṛtā // verse 23.80 //
(Vaidya 202)
pavarge devaṃ vikhyātā kulamātārthasādhanī /
sitacihnā prasiddhārthe devī paṇḍaravāsinī // verse 23.81 //
tārā tu kathitaṃ pūrvaṃ rakṣo'rthe tāṃ prayojaye /
lakārabahulo yodhargacchabdāntaṃ te trayodbhavam // verse 23.82 //
jināṅgamasṛjaṃ śabdaṃ devī locanamucyate /
śabdamarthākṣaraṃ siddhiḥ sarvamantreṣuḥ yojayet // verse 23.83 //
kulamātrāprasiddheyaṃ jinavajrābjasarvataḥ /
sarvamantreṣu prayoktavyā pūrvamādita śāntaye // verse 23.84 //
locanā bhuvi vikhyātā mantrāgrā tatra sādhanī /
yataḥ sarvamiti jñeyaṃ ādimantreṣu yojayet // verse 23.85 //
prasiddhyarthaṃ ca mantrāṇāṃ ātmarakṣārthakāraṇam /
saprasiddhā sarvato jñeyā devīṃ taṃ jinalocanām // verse 23.86 //
anekākārarūpāstu mantrā sa śabdate sadā /
ādimadhyeṣu varṇeṣu catuṣaṣṭyākṣareṣu ca // verse 23.87 //
sarvatra sarvavarṇeṣu mantrāṃ tantrāṃśca yojayet /
ādimeṣu ca sarvatra tavargā tacca varṇayoḥ // verse 23.88 //
sarve śāntinaḥ proktānāṃ tridhā prayojayet /
takārāt prakṛtivarṇeṣu lakārāntā sarvayonijā // verse 23.89 //
te maya pauṣṭikā varṇā tadanye cābhicārukāḥ /
te punaḥ trividhā jñeyā krūraśāntikapauṣṭikāḥ // verse 23.90 //
tathā te triḥprakārāstu tathā hyuktā tridhā tridhā /
yogasamāyāmā anantā te punastridhā // verse 23.91 //
saumyāṃ akṣarāṃ viddhi śāntaye taṃ viyojayet /
varadā hyakṣarā kecinmadhyamā puṣṭihetukā // verse 23.92 //
raudrāṃ pāpakarāṃ jñeyā hakārāntāmakṣarāṃ parām /
evametat prayogeṇa śabdaiścāpi subhūṣitām // verse 23.93 //
anantāṃ hyakṣarāṃ biddhi anantā mantradevatāḥ /
evametena yogena anantāṃ mantrāṃśca yojayet // verse 23.94 //
taṃ vidurmantrarājānaṃ puṃskaṃ sarvārthasādhakam /
ekārasahito yo varṇaḥ sa śabdo mantrabhūṣitaḥ /
napuṃsakaṃ taṃ vidurmantraṃ madhyakarmeṣu yojayet // verse 23.95 //
(Vaidya 203)
ikārasahito yo varṇaḥ sa mantro vidyate kīrtyate /
strītare mantreṣu prasiddhā kṣudrakarmasu // verse 23.96 //
te tridhā punaḥ sarve'tra nānāśabdavibhūṣitāḥ /
tridhāṃ tāṃ trividhāṃ sarvāṃ sarvakarmeṣu yojayet // verse 23.97 //
pulliṅgasaṃjño yo vākyo puruṣo'rtho sarvato mataḥ /
taṃ viduḥ puruṣamantraṃ vai sarvakarmeṣu yojayet // verse 23.98 //
napusaṃkaliṅge yo mantraḥ tāṃ viddhi napuṃsakam /
kuryāt sarvakarmeṣu sarvasaukhyasukhodayam // verse 23.99 //
strīliṅgasaṃjño yo mantraḥ tāṃ viddhi sadā striyam /
sarvakarmakarā te'pi nityaṃ rakṣeṣu yojayet /
anantakarmakarā mantrā anantārthā śabdayonayaḥ // verse 23.100 //
vividhā śabdamukhyāstu nānātantramantrayutām /
tathaivācare kṣipraṃ mantrā siddhyantyayatnataḥ // verse 23.101 //
kathitaṃ śabdavijñānaṃ sarvamantrārthasādhanam /
+ + + + + + + gaṇanaṃ kīrtyate budhaiḥ // verse 23.102 //
jāpināṃ hitakāmyārthaṃ tāṃ tu viddhi divaukasāḥ /
etadvikasamāyogā + yāvacchatamucyate // verse 23.103 //
daśaguṇaṃ pañcakāṃ viṃśat sahasraṃ taṃ nibodhatām /
daśasāhasriko saṅkhya ayuteti parikīrtyate // verse 23.104 //
daśāyutāstathā nityaṃ prayutaṃ lakṣamucyate /
lakṣasāhasriko koṭiḥ sthānārbudaṃ smṛtam // verse 23.105 //
daśārbudo nirbudo jñeyaḥ samudraṃ ca tataḥ pare /
daśo'nyat sāgaro jñeyastā daśārthe samudyataḥ // verse 23.106 //
akṣobhyaṃ pare vindyānniḥkṣobhyaṃ ca tataḥ pare /
devarāṭ sarve vivāhaṃ kīrtyate budhaiḥ // verse 23.107 //
adhikā daśa tare tasya khaḍgamityāhu vāṇijāḥ /
nikhaḍgaṃ tad vidurmantrī nikhaḍgaṃ cāpi khaḍginam // verse 23.108 //
tataḥ pareṇa śaṅkhaṃ vai saṅkhyā tasya pareṇa tu /
mayā gaṇite jñeyā mahāmāyanipaścimā // verse 23.109 //
asaṅkhyā vidurmartyā tato'nye devayonijām /
daśārdhaguṇitā sarve sārdhā ca daśayojitāḥ // verse 23.110 //
(Vaidya 204)
tataḥ pareṇa śakyaṃ vai aśakyaṃ cāpi durjayam /
arcitopacitaḥ sthāne dṛṣṭisthānaṃ vidurbudhāḥ // verse 23.111 //
tato kṛṣṭinikṛṣṭiśca anantānantayonijā /
tataḥ pareṇa buddhānāṃ jñānaṃ śrāvakakhaḍginām // verse 23.112 //
buddhaputra mahātmāno ye'pi tattvavido surāḥ /
anantā gatayo hyeṣāṃ gaṇanaṃ sthānamuttamam // verse 23.113 //
anantajñānināṃ sthānaṃ nātra bhūtalavāsinām /
kathitaṃ gaṇite sthānaṃ gaṇitajñaistu mantribhiḥ // verse 23.114 //
mantrasiddhyarthayuktānāṃ japakāle niyojanām /
pramāṇaṃ gaṇite jñeyaṃ mantrajāpārthakāraṇā // verse 23.115 //
saṅkhyāgrahaṇapramāṇaṃ vidhiyukto'rthajāpinām /
asiddhā praviśe vindhyaṃ siddhamantro vraje hitam // verse 23.116 //
tathā haimavataṃ śailaṃ siddhamantro vrajet sadā /
yatheṣṭaṃ gamanaṃ tasya siddhamantrasya dehinaḥ // verse 23.117 //
asiddho himālayaṃ gacched yadi mantrī jāpakāraṇāt /
na sehuḥ duḥsahaṃ sainyaṃ sarvadvandvāṃ ca śītalām // verse 23.118 //
svalpaprāṇā svalpaprayogācca mūlyasiddhiḥ samoditā /
bahupuṣpaphalopetaṃ vindhyakukṣinitambayoḥ // verse 23.119 //
bheje mantrasujaptarthaṃ tasmāt vindhyaṃ tu bhūdharam /
pūrvasevetsadā vindhyo nirdiṣṭo japakāraṇāt // verse 23.120 //
tasmāt siddhiṃ vijānīyād vindhyādrergirigahvare /
gaṅgādakṣiṇato bhāge sarvaṃ bindhye prayojayet // verse 23.121 //
uttarato bhāge himavantaṃ vinirdiśet /
tasmāt sādhayenmantrāṃ yatheṣṭaśucayoditām // verse 23.122 //
siddho himavāṃ gacche siddho vindhyanitambayoḥ /
girigahvarakūleṣu guhāvasathamandire // verse 23.123 //
taṭe saritpaternityaṃ sati + + kūleṣu /
sarvatra sādhayenmantrāṃ yathā tuṣṭikaraṃ hitamiti // verse 23.124 //

mahāyānavaipulyasūtrād bodhisattvapiṭakāvataṃsakādāryamañjuśriyamūlakalpāt ekaviṃśatitamaḥ śabdajñānagaṇanānāmanirdeśaparivartapaṭalavisaraḥ parisamāpta iti /

__________________________________________________________



(Vaidya 205)
Like what you read? Consider supporting this website: