Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 21 - ekaviṃśaḥ paṭalavisaraḥ

Atha ekaviṃśaḥ paṭalavisaraḥ /

atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ tvadīye kalpavisare sarvasādhanopayike mantracaryābhiyuktasya sādhanakāle sarvamantrāṇāṃ sarvakalpavistareṣu rāhurāgamanasurāṇāmadhipateḥ sarvagrahānāyakasya grahasaṃjñā candradivākarādiṣu nakṣatrayogena dṛśyante / ta śṛṇu sādhu ca suṣṭhu ca manasi kuru te bhāṣiṣye //

evamukte bhagavatā śākyamuninā samyak sambuddhena mañjuśrīḥ kumārabhūtaḥ uttarāsaṅgaṃ kṛtvā bhagavatastriḥpradakṣiṇīkṛtya dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃ tenāñjali pragṛhya bhagavataścaraṇayornipatya punarevotthāya bhagavantamanimiṣaṃ vyavalokayamānaḥ utphullanayano bhūtvā hṛṣṭatuṣṭo bhagavantamevamāha - tat sādhu bhagavāṃ nirdiśatu rāhorāgamanam ; yatra sattvānāṃ mantracaryābhiyuktānāṃ siddhikālaṃ bhaveyuriti sarvasattvānāṃ ca sukhodayaṃ śubhāśubhanimittaṃ ; taṃ nirdiśatu bhagavāṃ / yasyedānīṃ kālaṃ manyase //

atha khalu bhagavān śākyamuniḥ mañjuśriyasya kumārabhūtasya sādhukāramadāt / sādhu mañjuśrīḥ yastvaṃ tathāgatametamatha paripraśnase sarvasattvānāṃ ca hitāyodyuktaḥ / tena hi mañjuśrīḥ śṛṇu bhāṣiṣye / sarvasattvānāṃ nirdiśaśceti //

ādau tāva grahaiḥ krūraiḥ rāhoścandramaṇḍale /
āgamodite kāle yathāvantaṃ nibodhitā // verse 21.1 //
yadā devāsuraṃ yuddhaṃ vartate ca mahad bhayam /
tadāsau daityarājā vai dānavendro maharddhikaḥ // verse 21.2 //
mahābhayaḥ pramāṇā vai samantāducchrito mahāṃ /
+ + + + + + + + + + sumeroradhiko bhavet // verse 21.3 //
mahāpramāṇaḥ krūro'sau atidarpātidarpitaḥ /
prabhaviṣṇurgraho mukhyo yadā bheje surālayam // verse 21.4 //
tataḥ pāṇinā parāmṛśya sumeruṃ devasammitim /
apsarāṃ prekṣate daityaḥ yadā kāle nabhastalam /
tadā candramasapūrṇaḥ kare vāme sa daityarāṭ // verse 21.5 //
nānāmaṇayastasya kare kaṅkanatāṃ gatā /
tadā bhuvi loke'smiṃ grahabhūteti kathyate // verse 21.6 //
yadā padmarāge'smiṃ arcirbhavati raktakā /
tadā tārkikā mānavā āhuḥ āgreyaṃ maṇḍalaṃ vibhoḥ // verse 21.7 //
yadā tu nīlarakte'smiṃ prabhā nīlatāṃ vrajet /
tadā nīlamiti jñeyaṃ śaśine bhāskare'pi // verse 21.8 //
(Vaidya 169)
māhendramiti kathyate tārkikā bhuvi mānavā /
vāyavyamaṇḍalamityāhustārkikā eva te tadā // verse 21.9 //
vividhā ratnamālebhyo vividhā ratnasambhavā /
vividhaṃ tārkike śāstre vividhā gatiyonijāḥ // verse 21.10 //
vividhaiva kriyā teṣāṃ vividhā phalasampadā /
samyag jñānavihīnānāṃ bāliśānāmiyaṃ kriyā /
tasmāt tathāgataṃ jñānaṃ samyak tena niyojayet // verse 21.11 //
asurasya tadā dṛṣṭiḥ ajñāneṣveva divaukasām /
rathaṃ sampūrṇayāmāsa śaśinasya mahātmane /
yadā kāle bhuvi martyānāṃ rāhorāgamanaṃ bhuvi // verse 21.12 //
śaśimaṇḍalamākramya yadā tiṣṭhati sa grahaḥ /
tadā mahad bhayaṃ vidyānakṣatreṣveva nibodhatām // verse 21.13 //
aśvinyeva yadā yuktaḥ śaśine bhāskaramaṇḍalau /
ubhau tau yugmataḥ grāsaṃ divā rātrau ca kathyate /
aśvinyāgamanaṃ nityaṃ durbhikṣaṃ taṃ vidurbudhāḥ // verse 21.14 //
bharaṇyāṃ tu yadā candraṃ ravervā maṇḍalāśrayet /
vividhā sasyaniḥṣpattiḥ subhikṣaṃ cāpi nirdiśet // verse 21.15 //
kṛttikāsu yadā candraḥ rāhunā grasyate dhruvam /
rātrau yadi prabhāte yāmānte ninditaṃ hitam // verse 21.16 //
tadā vindyā mahad duḥkhaṃ vyādhisambhavameva /
madhyadeśeṣu nānyatra bhavennakṣatramādibhiḥ /
janapadeṣveva vaktavyo nṛpairbodhividhodbhavaiḥ // verse 21.17 //
mṛgaśirāsu yadā candraḥ bhāskaro nabhastale /
rāhuṇā grastapūrvau tau astaṃ yātau maharddhikau // verse 21.18 //
pūrvadeśe narā yātu vyādhibhirhanyate tadā /
nṛpādhyakṣā gatāyuṣyā tatra deśe vinirdiśet // verse 21.19 //
ārdrāyāṃ punarvasuścaiva grastau ca śaśibhāskarau /
rudhirāktā mahīṃ sarvāṃ mlecchadeśeṣu kīrtayet // verse 21.20 //
anyonyahatavidhvastā hataprāṇā gatāyuṣā /
nirdiṣṭā tatra deśe'smin pūrvamuttarayostadā /
nikṛṣṭā pāpakarmāṇaḥ mlecchataskaratāṃ gatāḥ // verse 21.21 //
(Vaidya 170)
puṇyāśleṣau yadā candre bhāskare nabhastale /
rāhuṇā grastabimbā tau madhyāhne vārddharātrataḥ /
tadā vidyānmahādoṣa paścādanyāṃ nṛpeśvarām // verse 21.22 //
maghāsu yadi grasyetau śaśibhāskaramaṇḍalau /
rāhuṇā saha mudyanto astaṃ yātau grahottamau /
tadā prahāya taṃ vidyājjambūdvīpeṣu sarvataḥ // verse 21.23 //
durbhikṣarāṣṭrabhaṅgaṃ ca mahāmāriṃ ca nirdiśet /
ubhau phalgunisaṃyuktau rāhurāgamanaṃ bhavet // verse 21.24 //
madhyāhne'thavā rātre ca mucyate ca punaḥ kṣaṇāt /
subhikṣaṃ tato vidyājjambūdvīpeṣu dṛśyate // verse 21.25 //
hastacitre yadā rāhuḥ grasate candrabhāskarau /
grastau saha mucyete astaṃ yātau ca duḥkhadā // verse 21.26 //
mahāmāribhayaṃ tatra taskarāṇāṃ samantataḥ /
nṛpāśca nṛpavarā śreṣṭhā hanyante vyādhibhistadā /
diśaḥ sarve samantādvai durbhikṣaṃ cāpi nirdiśet // verse 21.27 //
viśākhasvātinau yuktau nakṣatravarapūjitau /
rāhorāgamanaṃ vidyāt paśūnāṃ pīḍasambhavām /
vividhā kulamukhyāstu hanyante śastribhistadā // verse 21.28 //
jyeṣṭhānurādhasaṃyuktau nakṣatrau varavarṇitau /
rāhorāgamanaṃ tatra subhikṣaṃ vinirdiśet // verse 21.29 //
mūlena yadi candrasthaḥ rāhurdṛśyati bhūtale /
udayantaṃ tadā grastaṃ uditaṃ vāpi sarvataḥ // verse 21.30 //
astaṃ yātena tenaiva śaśino rāhuṇā sadā /
prācyādhyakṣo vinaśyeyuḥ pūrvadeśajanālayāḥ // verse 21.31 //
mahāntaṃ śastrasampātaṃ durbhikṣaṃ cāpi nirdiśet /
paracakrabhayād bhinnā trastā gauḍajanā janā /
rājā vai naśyate tatra vyādhinā saha mūrchitaḥ // verse 21.32 //
ubhau aṣādau tadākāle rāhurdṛśyati medinīm /
tatra duḥkhaṃ mahāvyādhi tatra dṛśyati bhūtale /
nṛpamukhyāstadā sarve duṣṭacittā parasparam // verse 21.33 //
dhaniṣṭhe śravaṇe caiva nirdiṣṭaṃ lokaninditam /
nānā gaṇamukhyā vai viśliṣṭānyonyatadbhuvā // verse 21.34 //
(Vaidya 171) /
pūrvabhadrapade caiva nakṣatre śatabhiṣe tathā /
rāhurāgamanaṃ dṛśyeta subhikṣaṃ caivaṃ nirdiśet // verse 21.35 //
uttarāyāṃ yadā yuktaḥ nakṣatre bhadrapade tathā /
rāhurāgamanaṃ śreṣṭhaṃ divā rātrau tu ninditam // verse 21.36 //
revatyāṃ tu yadā candraḥ rāhuṇā grasta sarvataḥ /
udayantaṃ tathā bhānorniśirvā candramaṇḍale // verse 21.37 //
astaṃ yāto yadā rāhurgrahamukhyaiḥ sahottamaiḥ /
madhyadeśācca pīḍyante māgadho nṛpatervadhaḥ // verse 21.38 //
etad gaṇitaṃ jñānaṃ mānuṣāṇāṃ mahītale /
nakṣatrāṇāmetat pramāṇaṃ caiva kīrtitam /
aśakyaṃ mānuṣairanyaiḥ pramāṇaṃ grahayonitam // verse 21.39 //
nakṣatramālā vicitrā vai bhramate vai nabhastale /
etanmānuṣāṃ saṅkhyāttato'nyad devayonijām // verse 21.40 //
yo yasya grahamukhyo kṣetrarāśisamoditā /
nakṣatraṃ kathitaṃ pūrvaṃ tasya taṃ kurute'nyathā // verse 21.41 //
īṣat pramāṇaṃ na doṣo'sti bahuvācāsti ninditam /
etat pramāṇakāle vai grahamukhyo'rthakṛt smṛtaḥ // verse 21.42 //
kālaṃ kathitaṃ jñeyaṃ niyamaṃ caiva kīrtyate /
nakṣatrarāśisaṃyuktaḥ kampo nirghāt ulkinaḥ // verse 21.43 //
sagrahau yadi tatrasthau ravicandrau tu dṛśyate /
ubhayāntaṃ tadā tasya nakṣatrāṃ jātibhūṣitām // verse 21.44 //
anyathā niṣphalaṃ vidyāt prabhāvaṃ vāpi nindite /
tasmājjape tadā kāle mantrasiddhisamoditā // verse 21.45 //
dhūmravarṇaṃ yadākāśaṃ dṛśyate sarvataḥ sadā /
tadā mahad bhayaṃ vidyāt paracakrabhayet tadā // verse 21.46 //
śaśine bhāskare cāpi dhūmravarṇo yadā bhavet /
paryeṣā dvitrayo tatra vidyānmahad bhayam // verse 21.47 //
dhūmikāyāṃ bhaved vṛṣṭiḥ sarvakāle bhayānake /
kutsitaṃ sarvato vidyāttatra vyādhisamāgamam // verse 21.48 //
grīṣme śarade caiva dhūmikā yadi jāyate /
samantāt saptarātraṃ tu tatra vidyānmahad bhayam // verse 21.49 //
(Vaidya 172)
divā yadi rātrau dhūmikā yadi jāyate /
nakṣatrairgrahacihnaistu tithivārāntareṇa // verse 21.50 //
pūrvavat kathitaṃ sarvaṃ yathā nirghāt ulkinām /
taireva divasaiḥ pūrvaṃ dhūmikāyā niyojayet // verse 21.51 //
ardharātre'tha madhyāhne dhūmikā jāyate sadā /
tatra vidyānmahodvegaṃ nṛpatīnā purottamām // verse 21.52 //
śarade yadi hemante grīṣme prāvṛṣe'pi /
dhūmikā sarvato jñeyā nakṣatraiścaiva kīrttitaḥ // verse 21.53 //
śubhāśubhaṃ tathā jñeyaṃ divā yadi vāniśā /
niḥphalaṃ cāpi vidyā vai saphalāṃ cāpi kīrttitām // verse 21.54 //
sarvataḥ bhūmikampe vāpi tatholkacaikato rāhusamāgamam /
tatra dhūmo bhaved yadyat samantāścaiva nabhastale /
acirāt tatra tad rājyaṃ ghātyate śastribhiḥ sadā // verse 21.55 //
prabhavaḥ sarvato deśe mṛtyuścaiva prakirtyate /
saptāhādvijayamukhyā bhuvi vātā sattvayonayaḥ // verse 21.56 //
ghātyante sarvato nityaṃ śastribhirmṛtyuvaśānugā /
anyonyāparato rājyaṃ kṛpāvarjitacetasaḥ /
vibhinnā śastribhiḥ kṣipraṃ vaṇijā nṛpayonayaḥ // verse 21.57 //
grīṣme sitavarṇastu nabho yatra pradṛśyate /
mahāvyādhibhayaṃ tatra nīle caiva śivodayam // verse 21.58 //
pītanirbhāsamudyantaṃ savitā dṛśyate yadā /
grīṣme ca kathitā mṛtyuḥ śaratkāle ca ninditam // verse 21.59 //
hemante ca vasante ca tāmravarṇaḥ pradṛśyate /
anyathā pītanirbhāsau nindito lokavarjitaḥ // verse 21.60 //
śarade grīṣmato jñeyaḥ mitivarṇaḥ praśasyate /
prāvṛḍkāle tathā śubhre pīto na ca + + + + // verse 21.61 //
mahāprabhāvasaṅkāśaṃ mahānīlasamaprabhaḥ /
namo jñeyaṃ sadākālaṃ sarvasaukhyaphalapradam // verse 21.62 //
viparītaṃ tato vidyā deśamāvāsapīḍanam /
sasyopaghātamāriṃ ca durbhikṣaṃ cāpi mucyate // verse 21.63 //
atikaṣṭaṃ surā hyetaṃ bhayaṃ rasadūṣitam /
mahāpraṇādaṃ ghoraṃ ca śukre vai ca nabhastale // verse 21.64 //
(Vaidya 173)
tatkṣaṇādeva sarveṣāṃ nṛpatīnāṃ prāṇoparodhinam /
tato'nyacchubhasaṃyuktaṃ śreyasā caiva kalpayet // verse 21.65 //
sagrahe bhāskare candre yadā rāho mahadbhaye /
naśyante janapadāstatra vividhā karmayonijā /
tato'nyacchubhasaṃyuktaṃ śabdaṃ lokapūjitam // verse 21.66 //
śreyasārthe niyoktāsau suraśreṣṭhā grahottamā /
vividhā mantra siddhyante vividhā mūlaphalapradā // verse 21.67 //
vividhā na sarve vividhā prāṇasambhavāḥ /
anekākārasampannā svarūpā vikṛtāstadā // verse 21.68 //
nānāpraharaṇāścaiva nānāśastrasamudbhavā /
sarvamatayo hyagrā mūlamantrasubhūṣaṇā /
sarve te sādhyamāne vai siddhiṃ gaccheyu sagrahā // verse 21.69 //
grahe candre yadā bhāno rāhuṇārtho'pi sagrahe /
tasmiṃ kāle tadā jāpī mantramāvartayet sadā // verse 21.70 //
sarve te varadāścaiva + + + + bhavanti te /
sattvopakāraṃ phalaṃ hyetat pratiṣṭhā tatra dṛśyate /
sidhyante mantrarāṭ kṣipraṃ grahe japtā sarāhuke // verse 21.71 //
saptabhirdivasairmāsaiḥ pakṣaiścāpi supūjitāḥ /
mantrāṇāṃ siddhinirdiṣṭā sagrahe candrabhāskarau /
yāmānte ardharātre vai siddhiruktā tathāgataiḥ // verse 21.72 //
vidhiyuktāstu vai mantrā vihīnāṃ neṣyate dhruvam /
brahmasyāpi mahātmānaṃ kiṃ punarbhuvi mānuṣām // verse 21.73 //
śakrasyāpi ca devasya rudrasyāpi triśūline /
viṣṇoścakragadāhaste tārkṣasyāpi mahātmane /
neṣyate siddhireteṣāṃ vidhihīnena karmaṇām // verse 21.74 //
mantre sujapte yukte ca tantrayuktena hetunā /
sidhyante itarasyāpi + + + + + + + + + + + // verse 21.75 //
vidhinā mānuṣairmuktā vidyātattvasubhūṣitā /
sidhyante sagrahā kṣiptā japtā kāleṣu yojitā // verse 21.76 //
dadāti phalasaṃyuktaṃ vidyā sarvatra yojitā /
hetukarmaphalā vidyā + + + hetudūṣaṇī // verse 21.77 //
(Vaidya 174)
karma sahetukaṃ vidyā vidyāddhetuphalodayā /
vidyā karmaphalaṃ caiva hetu cānya niyojayet // verse 21.78 //
catuḥprakārāttathā vidyā caturthā karmasu yojitā /
dadyāt karmaphalaṃ kṣipraṃ vidyā hetuyojitā // verse 21.79 //
vidyā phalato jñeyā buddhaiścāpi supūjitā /
vidyā sarvārthasaṃyuktā pravarā sarvakarmikā // verse 21.80 //
pradadyuḥ karmato siddhiṃ vidyā karmasu yojitā /
śreyasā caiva yojayet na mantrāṇāṃ gatigocaram // verse 21.81 //
prabhāvaṃ mantrasiddhiṃ ca lokatattvaṃ nibodhatām /
niḥphalaṃ karmato phalaṃ karmaṃ ca tatra ca // verse 21.82 //
+ + + + + + + lokatattvaniyojitām /
dṛśyate phalaheturvā mantrā buddhaiśca varṇitā // verse 21.83 //
na phalaṃ karma kramaṃ hanti nāphalaṃ karma kriyā parā /
phalaṃ karmasamārambhāt siddhi mantreṣu jāyate // verse 21.84 //
guṇaṃ dravyakramāyogā kramaṃ dravyākriyākramā /
mantrarāṭ siddhyate tatra phalā karmeṣu yojitā // verse 21.85 //
vidhidravyasamāyuktaḥ vṛttastho karmayojitaḥ /
na yoniḥ karmato jñeyaṃ yo niyuktaḥ sadā phale // verse 21.86 //
na bṛhatkarmatāṃ yānti siddhimantrakṣaraṃ sadā /
tadā mantrī japenmantraṃ vidhiyonisamāśrayā // verse 21.87 //
kālakramā guṇāścaiva vidhiyonigatisaugataḥ /
siddhyante mantrarāṭ sarve vidhikālārthasādhikā // verse 21.88 //
na guṇaṃ dravyato jñeyaṃ nādravyaṃ guṇamucyate /
guṇadravyasamāyogāt saṃyogānmantramarcayet // verse 21.89 //
arcitā devatāḥ sarve āmukhenaiva yojayet /
tatpramāṇaṃ guṇaṃ dravyaṃ kṣipramantreṣu sādhayet // verse 21.90 //
kramaḥ kālaguṇopetaḥ guṇakālakramakriyā /
caturdhā dṛśyate siddhiḥ mantreṣveva suyojitā // verse 21.91 //
prabhāvaṃ guṇavistāraṃ sattvanītisukhodayam /
pradadyuḥ sarvato mantrā guṇeṣveva niyojitāḥ // verse 21.92 //
prabhavaṃ sarvataḥ karma guṇadravyaṃ ca siddhyate /
nāpi dravyā guṇāmetā dravyakarmācca varjitā // verse 21.93 //
(Vaidya 175)
na siddhiṃ dadyu tatkṣipraṃ yatheṣṭamanasodbhavāt /
mānasā mantranirdiṣṭā na vācā manasā vinā // verse 21.94 //
vānyato mantravijñeyā na vānyā manase vinā /
nānyakarmā manaścaiva saṃyogāt siddhiriṣyate // verse 21.95 //
na dṛṣṭikarmato hīnā neṣṭaṃ karmavivarjitam /
samyag dṛṣṭi tathā karmaṃ vāk cittaṃ ca yojitam // verse 21.96 //
siddhyante devatāḥ kṣipraṃ mantratantrākṣaroditam /
samyagdṛṣṭisamāyogā samyak karmāntayojayoḥ // verse 21.97 //
+ + + + + + mantrā siddhyanti sarvadā samyak /
karmāntavāksumopetaṃ samyagdṛṣṭisuyojitam // verse 21.98 //
siddhyante sarvato mantrāḥ samyak karmāntayojitāḥ /
na cittena vinā mantraṃ na smṛtyā saha cittayoḥ // verse 21.99 //
samyak smṛtyā ca citte ca dṛśyate mantrasiddhaye /
na smṛtyā ca vinirmuktā mantra uktastathāgataiḥ // verse 21.100 //
smṛtyā samādhibhāvena samyak tena niyojitāḥ /
dṛśyante ūrjitaṃ mantraiḥ sidhyante ca samādhinā // verse 21.101 //
samyaksamādhino bhāvo mantrā lokasupūjitām /
tatprayogā imā mantrāḥ samādhyā paribhāvitā // verse 21.102 //
sidhyante mantrarāṭ tatra yogaṃ cāpi supuṣkalam /
samyak samādhibhirdhyeyaṃ mantraṃ dhyānādikaṃ param // verse 21.103 //
sidhyante yogino mantrā nāyogāt siddhimucyate /
yo mayā kathitaṃ pūrvaṃ samyaguktasuyojitam // verse 21.104 //
nānyathā siddhimityāhurmunayaḥ sattvavatsalāḥ /
nāsaṅkalpād bhavenmantraḥ samyak tattvārthayojitāḥ // verse 21.105 //
saṅkalpā mantra sidhyante samyak te vidhiyojitāḥ /
na pūjya mantrarāṭ sarve samyak saṅkalpavarjitāḥ // verse 21.106 //
sidhyante sarvato mantrāḥ samyagājīvayojitā /
samyak saṅkalpato jñeyaṃ mantreṣveva sukhodayam // verse 21.107 //
ājīve śuddhitāṃ yāti mantrā samyak prayojitā /
sidhyante bhuvi nirdiṣṭā mantramukhyā suyojitā // verse 21.108 //
ājīvaṃ hi phalaṃ yukto samyageva suyojayet /
samyak sañjīvarato mantrī śuddhacittaḥ sadā śucau // verse 21.109 //
(Vaidya 176)
śucinaḥ śucikarmasya śucikarmāntacāriṇaḥ /
sidhyante śucino mantrā kaśmalākaśmale sadā // verse 21.110 //
kravyādā yetarā mantrā ye cānye parikīrtitā /
sidhyante mantriṇāṃ mantrāḥ kravyādeṣveva bhāṣitāḥ // verse 21.111 //
rudraviṣṇurgrahā corai garuḍaiścāpi maharddhikaiḥ /
yakṣarākṣasagītāstu sidhyante mantrakaśmalāḥ // verse 21.112 //
vividhairbhūtagaṇaiścāpi piśācairmantrabhāṣitāḥ /
svayaṃ na sidhyate vidhinā hīnā aśaucācārarateṣvapi // verse 21.113 //
vidhinā yojitā kṣipraṃ aśauceṣveva siddhidā /
tasmānmantraṃ na kurvīta vidhihīnaṃ tu karmayoḥ // verse 21.114 //
sidhyante sāśravā mantrā vidhikarmasuyojitāḥ /
sādhyāstu tathā mantrā āryā buddhaistu bhāṣitā // verse 21.115 //
teṣāṃ siddhi vinirdiṣṭā mārgeṣveva suyojitā /
āryāṣṭāṅgikaṃ mārga catuḥsatyasuyojitam // verse 21.116 //
caturdhyāna sadāceyaṃ catvāraścaraṇāśritāḥ /
bhidyante mantramukhyāstu pravarā buddhopadeśitā // verse 21.117 //
anākhyeyasvabhāvaṃ vai gaganābhāvasvabhāvatām /
mantrāṇāṃ vidhinirdiṣṭāṃ āryāṇāṃ ca mahaujasām // verse 21.118 //
bhūmyānāṃ vidhinirdiṣṭā siddhimārgavivarjitam /
vidyānāṃ kathayiṣye'haṃ tannibodhya divaukasāḥ // verse 21.119 //
daśakarmapathe mārge kuśale caiva subhāṣite /
sidhyante divyamantrāstu vidhidṛṣṭena karmaṇā // verse 21.120 //
iti /

bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrādāryamañjuśrīmūlakalpādekunaviṃśatipaṭalavisarāt pañcamaḥ grahotpādaniyamanimittamantrakriyānirdeśaparivartapaṭalavisaraḥ parisamāpta iti //


__________________________________________________________


(Vaidya 177)
Like what you read? Consider supporting this website: