Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 21 - ekaviṃśaḥ paṭalavisaraḥ

Atha ekaviṃśaḥ paṭalavisaraḥ /

atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ tvadīye kalpavisare sarvasādhanopayike mantracaryābhiyuktasya sādhanakāle sarvamantrāṇāṃ sarvakalpavistareṣu rāhurāgamanasurāṇāmadhipateḥ sarvagrahānāyakasya grahasaṃjñā candradivākarādiṣu nakṣatrayogena dṛśyante / ta śṛṇu sādhu ca suṣṭhu ca manasi kuru te bhāṣiṣye //

evamukte bhagavatā śākyamuninā samyak sambuddhena mañjuśrīḥ kumārabhūtaḥ uttarāsaṅgaṃ kṛtvā bhagavatastriḥpradakṣiṇīkṛtya dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃ tenāñjali pragṛhya bhagavataścaraṇayornipatya punarevotthāya bhagavantamanimiṣaṃ vyavalokayamānaḥ utphullanayano bhūtvā hṛṣṭatuṣṭo bhagavantamevamāha - tat sādhu bhagavāṃ nirdiśatu rāhorāgamanam ; yatra sattvānāṃ mantracaryābhiyuktānāṃ siddhikālaṃ bhaveyuriti sarvasattvānāṃ ca sukhodayaṃ śubhāśubhanimittaṃ ; taṃ nirdiśatu bhagavāṃ / yasyedānīṃ kālaṃ manyase //

atha khalu bhagavān śākyamuniḥ mañjuśriyasya kumārabhūtasya sādhukāramadāt / sādhu mañjuśrīḥ yastvaṃ tathāgatametamatha paripraśnase sarvasattvānāṃ ca hitāyodyuktaḥ / tena hi mañjuśrīḥ śṛṇu bhāṣiṣye / sarvasattvānāṃ nirdiśaśceti //

ādau tāva grahaiḥ krūraiḥ rāhoścandramaṇḍale /
āgamodite kāle yathāvantaṃ nibodhitā // verse 21.1 //
yadā devāsuraṃ yuddhaṃ vartate ca mahad bhayam /
tadāsau daityarājā vai dānavendro maharddhikaḥ // verse 21.2 //
mahābhayaḥ pramāṇā vai samantāducchrito mahāṃ /
+ + + + + + + + + + sumeroradhiko bhavet // verse 21.3 //
mahāpramāṇaḥ krūro'sau atidarpātidarpitaḥ /
prabhaviṣṇurgraho mukhyo yadā bheje surālayam // verse 21.4 //
tataḥ pāṇinā parāmṛśya sumeruṃ devasammitim /
apsarāṃ prekṣate daityaḥ yadā kāle nabhastalam /
tadā candramasapūrṇaḥ kare vāme sa daityarāṭ // verse 21.5 //
nānāmaṇayastasya kare kaṅkanatāṃ gatā /
tadā bhuvi loke'smiṃ grahabhūteti kathyate // verse 21.6 //
yadā padmarāge'smiṃ arcirbhavati raktakā /
tadā tārkikā mānavā āhuḥ āgreyaṃ maṇḍalaṃ vibhoḥ // verse 21.7 //
yadā tu nīlarakte'smiṃ prabhā nīlatāṃ vrajet /
tadā nīlamiti jñeyaṃ śaśine bhāskare'pi // verse 21.8 //
(Vaidya 169)
māhendramiti kathyate tārkikā bhuvi mānavā /
vāyavyamaṇḍalamityāhustārkikā eva te tadā // verse 21.9 //
vividhā ratnamālebhyo vividhā ratnasambhavā /
vividhaṃ tārkike śāstre vividhā gatiyonijāḥ // verse 21.10 //
vividhaiva kriyā teṣāṃ vividhā phalasampadā /
samyag jñānavihīnānāṃ bāliśānāmiyaṃ kriyā /
tasmāt tathāgataṃ jñānaṃ samyak tena niyojayet // verse 21.11 //
asurasya tadā dṛṣṭiḥ ajñāneṣveva divaukasām /
rathaṃ sampūrṇayāmāsa śaśinasya mahātmane /
yadā kāle bhuvi martyānāṃ rāhorāgamanaṃ bhuvi // verse 21.12 //
śaśimaṇḍalamākramya yadā tiṣṭhati sa grahaḥ /
tadā mahad bhayaṃ vidyānakṣatreṣveva nibodhatām // verse 21.13 //
aśvinyeva yadā yuktaḥ śaśine bhāskaramaṇḍalau /
ubhau tau yugmataḥ grāsaṃ divā rātrau ca kathyate /
aśvinyāgamanaṃ nityaṃ durbhikṣaṃ taṃ vidurbudhāḥ // verse 21.14 //
bharaṇyāṃ tu yadā candraṃ ravervā maṇḍalāśrayet /
vividhā sasyaniḥṣpattiḥ subhikṣaṃ cāpi nirdiśet // verse 21.15 //
kṛttikāsu yadā candraḥ rāhunā grasyate dhruvam /
rātrau yadi prabhāte yāmānte ninditaṃ hitam // verse 21.16 //
tadā vindyā mahad duḥkhaṃ vyādhisambhavameva /
madhyadeśeṣu nānyatra bhavennakṣatramādibhiḥ /
janapadeṣveva vaktavyo nṛpairbodhividhodbhavaiḥ // verse 21.17 //
mṛgaśirāsu yadā candraḥ bhāskaro nabhastale /
rāhuṇā grastapūrvau tau astaṃ yātau maharddhikau // verse 21.18 //
pūrvadeśe narā yātu vyādhibhirhanyate tadā /
nṛpādhyakṣā gatāyuṣyā tatra deśe vinirdiśet // verse 21.19 //
ārdrāyāṃ punarvasuścaiva grastau ca śaśibhāskarau /
rudhirāktā mahīṃ sarvāṃ mlecchadeśeṣu kīrtayet // verse 21.20 //
anyonyahatavidhvastā hataprāṇā gatāyuṣā /
nirdiṣṭā tatra deśe'smin pūrvamuttarayostadā /
nikṛṣṭā pāpakarmāṇaḥ mlecchataskaratāṃ gatāḥ // verse 21.21 //
(Vaidya 170)
puṇyāśleṣau yadā candre bhāskare nabhastale /
rāhuṇā grastabimbā tau madhyāhne vārddharātrataḥ /
tadā vidyānmahādoṣa paścādanyāṃ nṛpeśvarām // verse 21.22 //
maghāsu yadi grasyetau śaśibhāskaramaṇḍalau /
rāhuṇā saha mudyanto astaṃ yātau grahottamau /
tadā prahāya taṃ vidyājjambūdvīpeṣu sarvataḥ // verse 21.23 //
durbhikṣarāṣṭrabhaṅgaṃ ca mahāmāriṃ ca nirdiśet /
ubhau phalgunisaṃyuktau rāhurāgamanaṃ bhavet // verse 21.24 //
madhyāhne'thavā rātre ca mucyate ca punaḥ kṣaṇāt /
subhikṣaṃ tato vidyājjambūdvīpeṣu dṛśyate // verse 21.25 //
hastacitre yadā rāhuḥ grasate candrabhāskarau /
grastau saha mucyete astaṃ yātau ca duḥkhadā // verse 21.26 //
mahāmāribhayaṃ tatra taskarāṇāṃ samantataḥ /
nṛpāśca nṛpavarā śreṣṭhā hanyante vyādhibhistadā /
diśaḥ sarve samantādvai durbhikṣaṃ cāpi nirdiśet // verse 21.27 //
viśākhasvātinau yuktau nakṣatravarapūjitau /
rāhorāgamanaṃ vidyāt paśūnāṃ pīḍasambhavām /
vividhā kulamukhyāstu hanyante śastribhistadā // verse 21.28 //
jyeṣṭhānurādhasaṃyuktau nakṣatrau varavarṇitau /
rāhorāgamanaṃ tatra subhikṣaṃ vinirdiśet // verse 21.29 //
mūlena yadi candrasthaḥ rāhurdṛśyati bhūtale /
udayantaṃ tadā grastaṃ uditaṃ vāpi sarvataḥ // verse 21.30 //
astaṃ yātena tenaiva śaśino rāhuṇā sadā /
prācyādhyakṣo vinaśyeyuḥ pūrvadeśajanālayāḥ // verse 21.31 //
mahāntaṃ śastrasampātaṃ durbhikṣaṃ cāpi nirdiśet /
paracakrabhayād bhinnā trastā gauḍajanā janā /
rājā vai naśyate tatra vyādhinā saha mūrchitaḥ // verse 21.32 //
ubhau aṣādau tadākāle rāhurdṛśyati medinīm /
tatra duḥkhaṃ mahāvyādhi tatra dṛśyati bhūtale /
nṛpamukhyāstadā sarve duṣṭacittā parasparam // verse 21.33 //
dhaniṣṭhe śravaṇe caiva nirdiṣṭaṃ lokaninditam /
nānā gaṇamukhyā vai viśliṣṭānyonyatadbhuvā // verse 21.34 //
(Vaidya 171) /
pūrvabhadrapade caiva nakṣatre śatabhiṣe tathā /
rāhurāgamanaṃ dṛśyeta subhikṣaṃ caivaṃ nirdiśet // verse 21.35 //
uttarāyāṃ yadā yuktaḥ nakṣatre bhadrapade tathā /
rāhurāgamanaṃ śreṣṭhaṃ divā rātrau tu ninditam // verse 21.36 //
revatyāṃ tu yadā candraḥ rāhuṇā grasta sarvataḥ /
udayantaṃ tathā bhānorniśirvā candramaṇḍale // verse 21.37 //
astaṃ yāto yadā rāhurgrahamukhyaiḥ sahottamaiḥ /
madhyadeśācca pīḍyante māgadho nṛpatervadhaḥ // verse 21.38 //
etad gaṇitaṃ jñānaṃ mānuṣāṇāṃ mahītale /
nakṣatrāṇāmetat pramāṇaṃ caiva kīrtitam /
aśakyaṃ mānuṣairanyaiḥ pramāṇaṃ grahayonitam // verse 21.39 //
nakṣatramālā vicitrā vai bhramate vai nabhastale /
etanmānuṣāṃ saṅkhyāttato'nyad devayonijām // verse 21.40 //
yo yasya grahamukhyo kṣetrarāśisamoditā /
nakṣatraṃ kathitaṃ pūrvaṃ tasya taṃ kurute'nyathā // verse 21.41 //
īṣat pramāṇaṃ na doṣo'sti bahuvācāsti ninditam /
etat pramāṇakāle vai grahamukhyo'rthakṛt smṛtaḥ // verse 21.42 //
kālaṃ kathitaṃ jñeyaṃ niyamaṃ caiva kīrtyate /
nakṣatrarāśisaṃyuktaḥ kampo nirghāt ulkinaḥ // verse 21.43 //
sagrahau yadi tatrasthau ravicandrau tu dṛśyate /
ubhayāntaṃ tadā tasya nakṣatrāṃ jātibhūṣitām // verse 21.44 //
anyathā niṣphalaṃ vidyāt prabhāvaṃ vāpi nindite /
tasmājjape tadā kāle mantrasiddhisamoditā // verse 21.45 //
dhūmravarṇaṃ yadākāśaṃ dṛśyate sarvataḥ sadā /
tadā mahad bhayaṃ vidyāt paracakrabhayet tadā // verse 21.46 //
śaśine bhāskare cāpi dhūmravarṇo yadā bhavet /
paryeṣā dvitrayo tatra vidyānmahad bhayam // verse 21.47 //
dhūmikāyāṃ bhaved vṛṣṭiḥ sarvakāle bhayānake /
kutsitaṃ sarvato vidyāttatra vyādhisamāgamam // verse 21.48 //
grīṣme śarade caiva dhūmikā yadi jāyate /
samantāt saptarātraṃ tu tatra vidyānmahad bhayam // verse 21.49 //
(Vaidya 172)
divā yadi rātrau dhūmikā yadi jāyate /
nakṣatrairgrahacihnaistu tithivārāntareṇa // verse 21.50 //
pūrvavat kathitaṃ sarvaṃ yathā nirghāt ulkinām /
taireva divasaiḥ pūrvaṃ dhūmikāyā niyojayet // verse 21.51 //
ardharātre'tha madhyāhne dhūmikā jāyate sadā /
tatra vidyānmahodvegaṃ nṛpatīnā purottamām // verse 21.52 //
śarade yadi hemante grīṣme prāvṛṣe'pi /
dhūmikā sarvato jñeyā nakṣatraiścaiva kīrttitaḥ // verse 21.53 //
śubhāśubhaṃ tathā jñeyaṃ divā yadi vāniśā /
niḥphalaṃ cāpi vidyā vai saphalāṃ cāpi kīrttitām // verse 21.54 //
sarvataḥ bhūmikampe vāpi tatholkacaikato rāhusamāgamam /
tatra dhūmo bhaved yadyat samantāścaiva nabhastale /
acirāt tatra tad rājyaṃ ghātyate śastribhiḥ sadā // verse 21.55 //
prabhavaḥ sarvato deśe mṛtyuścaiva prakirtyate /
saptāhādvijayamukhyā bhuvi vātā sattvayonayaḥ // verse 21.56 //
ghātyante sarvato nityaṃ śastribhirmṛtyuvaśānugā /
anyonyāparato rājyaṃ kṛpāvarjitacetasaḥ /
vibhinnā śastribhiḥ kṣipraṃ vaṇijā nṛpayonayaḥ // verse 21.57 //
grīṣme sitavarṇastu nabho yatra pradṛśyate /
mahāvyādhibhayaṃ tatra nīle caiva śivodayam // verse 21.58 //
pītanirbhāsamudyantaṃ savitā dṛśyate yadā /
grīṣme ca kathitā mṛtyuḥ śaratkāle ca ninditam // verse 21.59 //
hemante ca vasante ca tāmravarṇaḥ pradṛśyate /
anyathā pītanirbhāsau nindito lokavarjitaḥ // verse 21.60 //
śarade grīṣmato jñeyaḥ mitivarṇaḥ praśasyate /
prāvṛḍkāle tathā śubhre pīto na ca + + + + // verse 21.61 //
mahāprabhāvasaṅkāśaṃ mahānīlasamaprabhaḥ /
namo jñeyaṃ sadākālaṃ sarvasaukhyaphalapradam // verse 21.62 //
viparītaṃ tato vidyā deśamāvāsapīḍanam /
sasyopaghātamāriṃ ca durbhikṣaṃ cāpi mucyate // verse 21.63 //
atikaṣṭaṃ surā hyetaṃ bhayaṃ rasadūṣitam /
mahāpraṇādaṃ ghoraṃ ca śukre vai ca nabhastale // verse 21.64 //
(Vaidya 173)
tatkṣaṇādeva sarveṣāṃ nṛpatīnāṃ prāṇoparodhinam /
tato'nyacchubhasaṃyuktaṃ śreyasā caiva kalpayet // verse 21.65 //
sagrahe bhāskare candre yadā rāho mahadbhaye /
naśyante janapadāstatra vividhā karmayonijā /
tato'nyacchubhasaṃyuktaṃ śabdaṃ lokapūjitam // verse 21.66 //
śreyasārthe niyoktāsau suraśreṣṭhā grahottamā /
vividhā mantra siddhyante vividhā mūlaphalapradā // verse 21.67 //
vividhā na sarve vividhā prāṇasambhavāḥ /
anekākārasampannā svarūpā vikṛtāstadā // verse 21.68 //
nānāpraharaṇāścaiva nānāśastrasamudbhavā /
sarvamatayo hyagrā mūlamantrasubhūṣaṇā /
sarve te sādhyamāne vai siddhiṃ gaccheyu sagrahā // verse 21.69 //
grahe candre yadā bhāno rāhuṇārtho'pi sagrahe /
tasmiṃ kāle tadā jāpī mantramāvartayet sadā // verse 21.70 //
sarve te varadāścaiva + + + + bhavanti te /
sattvopakāraṃ phalaṃ hyetat pratiṣṭhā tatra dṛśyate /
sidhyante mantrarāṭ kṣipraṃ grahe japtā sarāhuke // verse 21.71 //
saptabhirdivasairmāsaiḥ pakṣaiścāpi supūjitāḥ /
mantrāṇāṃ siddhinirdiṣṭā sagrahe candrabhāskarau /
yāmānte ardharātre vai siddhiruktā tathāgataiḥ // verse 21.72 //
vidhiyuktāstu vai mantrā vihīnāṃ neṣyate dhruvam /
brahmasyāpi mahātmānaṃ kiṃ punarbhuvi mānuṣām // verse 21.73 //
śakrasyāpi ca devasya rudrasyāpi triśūline /
viṣṇoścakragadāhaste tārkṣasyāpi mahātmane /
neṣyate siddhireteṣāṃ vidhihīnena karmaṇām // verse 21.74 //
mantre sujapte yukte ca tantrayuktena hetunā /
sidhyante itarasyāpi + + + + + + + + + + + // verse 21.75 //
vidhinā mānuṣairmuktā vidyātattvasubhūṣitā /
sidhyante sagrahā kṣiptā japtā kāleṣu yojitā // verse 21.76 //
dadāti phalasaṃyuktaṃ vidyā sarvatra yojitā /
hetukarmaphalā vidyā + + + hetudūṣaṇī // verse 21.77 //
(Vaidya 174)
karma sahetukaṃ vidyā vidyāddhetuphalodayā /
vidyā karmaphalaṃ caiva hetu cānya niyojayet // verse 21.78 //
catuḥprakārāttathā vidyā caturthā karmasu yojitā /
dadyāt karmaphalaṃ kṣipraṃ vidyā hetuyojitā // verse 21.79 //
vidyā phalato jñeyā buddhaiścāpi supūjitā /
vidyā sarvārthasaṃyuktā pravarā sarvakarmikā // verse 21.80 //
pradadyuḥ karmato siddhiṃ vidyā karmasu yojitā /
śreyasā caiva yojayet na mantrāṇāṃ gatigocaram // verse 21.81 //
prabhāvaṃ mantrasiddhiṃ ca lokatattvaṃ nibodhatām /
niḥphalaṃ karmato phalaṃ karmaṃ ca tatra ca // verse 21.82 //
+ + + + + + + lokatattvaniyojitām /
dṛśyate phalaheturvā mantrā buddhaiśca varṇitā // verse 21.83 //
na phalaṃ karma kramaṃ hanti nāphalaṃ karma kriyā parā /
phalaṃ karmasamārambhāt siddhi mantreṣu jāyate // verse 21.84 //
guṇaṃ dravyakramāyogā kramaṃ dravyākriyākramā /
mantrarāṭ siddhyate tatra phalā karmeṣu yojitā // verse 21.85 //
vidhidravyasamāyuktaḥ vṛttastho karmayojitaḥ /
na yoniḥ karmato jñeyaṃ yo niyuktaḥ sadā phale // verse 21.86 //
na bṛhatkarmatāṃ yānti siddhimantrakṣaraṃ sadā /
tadā mantrī japenmantraṃ vidhiyonisamāśrayā // verse 21.87 //
kālakramā guṇāścaiva vidhiyonigatisaugataḥ /
siddhyante mantrarāṭ sarve vidhikālārthasādhikā // verse 21.88 //
na guṇaṃ dravyato jñeyaṃ nādravyaṃ guṇamucyate /
guṇadravyasamāyogāt saṃyogānmantramarcayet // verse 21.89 //
arcitā devatāḥ sarve āmukhenaiva yojayet /
tatpramāṇaṃ guṇaṃ dravyaṃ kṣipramantreṣu sādhayet // verse 21.90 //
kramaḥ kālaguṇopetaḥ guṇakālakramakriyā /
caturdhā dṛśyate siddhiḥ mantreṣveva suyojitā // verse 21.91 //
prabhāvaṃ guṇavistāraṃ sattvanītisukhodayam /
pradadyuḥ sarvato mantrā guṇeṣveva niyojitāḥ // verse 21.92 //
prabhavaṃ sarvataḥ karma guṇadravyaṃ ca siddhyate /
nāpi dravyā guṇāmetā dravyakarmācca varjitā // verse 21.93 //
(Vaidya 175)
na siddhiṃ dadyu tatkṣipraṃ yatheṣṭamanasodbhavāt /
mānasā mantranirdiṣṭā na vācā manasā vinā // verse 21.94 //
vānyato mantravijñeyā na vānyā manase vinā /
nānyakarmā manaścaiva saṃyogāt siddhiriṣyate // verse 21.95 //
na dṛṣṭikarmato hīnā neṣṭaṃ karmavivarjitam /
samyag dṛṣṭi tathā karmaṃ vāk cittaṃ ca yojitam // verse 21.96 //
siddhyante devatāḥ kṣipraṃ mantratantrākṣaroditam /
samyagdṛṣṭisamāyogā samyak karmāntayojayoḥ // verse 21.97 //
+ + + + + + mantrā siddhyanti sarvadā samyak /
karmāntavāksumopetaṃ samyagdṛṣṭisuyojitam // verse 21.98 //
siddhyante sarvato mantrāḥ samyak karmāntayojitāḥ /
na cittena vinā mantraṃ na smṛtyā saha cittayoḥ // verse 21.99 //
samyak smṛtyā ca citte ca dṛśyate mantrasiddhaye /
na smṛtyā ca vinirmuktā mantra uktastathāgataiḥ // verse 21.100 //
smṛtyā samādhibhāvena samyak tena niyojitāḥ /
dṛśyante ūrjitaṃ mantraiḥ sidhyante ca samādhinā // verse 21.101 //
samyaksamādhino bhāvo mantrā lokasupūjitām /
tatprayogā imā mantrāḥ samādhyā paribhāvitā // verse 21.102 //
sidhyante mantrarāṭ tatra yogaṃ cāpi supuṣkalam /
samyak samādhibhirdhyeyaṃ mantraṃ dhyānādikaṃ param // verse 21.103 //
sidhyante yogino mantrā nāyogāt siddhimucyate /
yo mayā kathitaṃ pūrvaṃ samyaguktasuyojitam // verse 21.104 //
nānyathā siddhimityāhurmunayaḥ sattvavatsalāḥ /
nāsaṅkalpād bhavenmantraḥ samyak tattvārthayojitāḥ // verse 21.105 //
saṅkalpā mantra sidhyante samyak te vidhiyojitāḥ /
na pūjya mantrarāṭ sarve samyak saṅkalpavarjitāḥ // verse 21.106 //
sidhyante sarvato mantrāḥ samyagājīvayojitā /
samyak saṅkalpato jñeyaṃ mantreṣveva sukhodayam // verse 21.107 //
ājīve śuddhitāṃ yāti mantrā samyak prayojitā /
sidhyante bhuvi nirdiṣṭā mantramukhyā suyojitā // verse 21.108 //
ājīvaṃ hi phalaṃ yukto samyageva suyojayet /
samyak sañjīvarato mantrī śuddhacittaḥ sadā śucau // verse 21.109 //
(Vaidya 176)
śucinaḥ śucikarmasya śucikarmāntacāriṇaḥ /
sidhyante śucino mantrā kaśmalākaśmale sadā // verse 21.110 //
kravyādā yetarā mantrā ye cānye parikīrtitā /
sidhyante mantriṇāṃ mantrāḥ kravyādeṣveva bhāṣitāḥ // verse 21.111 //
rudraviṣṇurgrahā corai garuḍaiścāpi maharddhikaiḥ /
yakṣarākṣasagītāstu sidhyante mantrakaśmalāḥ // verse 21.112 //
vividhairbhūtagaṇaiścāpi piśācairmantrabhāṣitāḥ /
svayaṃ na sidhyate vidhinā hīnā aśaucācārarateṣvapi // verse 21.113 //
vidhinā yojitā kṣipraṃ aśauceṣveva siddhidā /
tasmānmantraṃ na kurvīta vidhihīnaṃ tu karmayoḥ // verse 21.114 //
sidhyante sāśravā mantrā vidhikarmasuyojitāḥ /
sādhyāstu tathā mantrā āryā buddhaistu bhāṣitā // verse 21.115 //
teṣāṃ siddhi vinirdiṣṭā mārgeṣveva suyojitā /
āryāṣṭāṅgikaṃ mārga catuḥsatyasuyojitam // verse 21.116 //
caturdhyāna sadāceyaṃ catvāraścaraṇāśritāḥ /
bhidyante mantramukhyāstu pravarā buddhopadeśitā // verse 21.117 //
anākhyeyasvabhāvaṃ vai gaganābhāvasvabhāvatām /
mantrāṇāṃ vidhinirdiṣṭāṃ āryāṇāṃ ca mahaujasām // verse 21.118 //
bhūmyānāṃ vidhinirdiṣṭā siddhimārgavivarjitam /
vidyānāṃ kathayiṣye'haṃ tannibodhya divaukasāḥ // verse 21.119 //
daśakarmapathe mārge kuśale caiva subhāṣite /
sidhyante divyamantrāstu vidhidṛṣṭena karmaṇā // verse 21.120 //
iti /

bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrādāryamañjuśrīmūlakalpādekunaviṃśatipaṭalavisarāt pañcamaḥ grahotpādaniyamanimittamantrakriyānirdeśaparivartapaṭalavisaraḥ parisamāpta iti //


__________________________________________________________


(Vaidya 177)
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: