Satvata-samhita [sanskrit]

78,524 words

The Sanskrit text of the Satvata-samhita, one of the earliest available work from the Pancaratra tradition possibly dating as early as the 5th century A.D. Another text, the Ishvara-samhita, is supposed to be a shorter (simpler) version of this Satvatasamhita. This edition includes the nineteenth-century commentary (bhashya) by Alashinga-bhatta . Alternative titles: Sātvatasaṃhitā (सात्वतसंहिता, Satvatasamhita), Sātvata-saṃhitā (सात्वत-संहिता, Satvata-samhita), Sāttvatasaṃhitā (सात्त्वतसंहिता), Sāttvata-saṃhitā (सात्त्वत-संहिता), Alaśiṅgabhaṭṭaviracitabhāṣyopetā (अलशिङ्गभट्टविरचितभाष्योपेता) or Alaśiṅgabhaṭṭa (अलशिङ्गभट्ट, Alashingabhatta, Alasingabhatta, Alasinga)

 

daśamaḥ paricchedaḥ
nārada[1] uvāca

atha lāṅgalinā viprā[2]ścoditaḥ parameśvaraḥ |
yat tadākarṇyatāmadya cetasā saṃyatena tu || 1 ||
atha daśamo vyākhyāsyate| punaḥ saṃkarṣaṇena vāsudevo yatpṛṣṭastacchṛṇudhvamiti nārado munīnāha- atheti || 1 ||

[1 `uvāca' u. vihāya kutrāpi nāsti|]
[2 vipraco- baka. bakha.|]

saṅkarṣaṇa uvāca[1]
maṇḍale'gnau bahirnātha jalamadhye tva[2]yā'rcanam |
noktaṃ vibhavadevānāṃ vyaktaṃ kṛtvā tadādiśa || 2 ||
saṃkarṣaṇo bāhyayāgaṃ pṛcchati- maṇḍala iti || 2 ||
[1 `uvāca' u. vihāya kutrāpi nāsti|]
[2 tvathā- bakha.|]

bhagavānuvāca[1]
sulakṣaṇe tu bhūbhāge same pūrvokta[2]lakṣaṇe |
tatra maṇḍalamālekhya sarveṣāmekamarcane || 3 ||

caturaśraṃ caturdvāraṃ pīṭhādyavayavānvitam |
ṣaṭ[3]triṃśaddalapadmena madhyataścāpyalaṅkṛtam || 4 ||

vitānadhvajasaṃvīta[4] kiṅkiṇīdarpaṇānvitam |
toraṇavyajanacchatracāmarasragvimaṇḍitam || 5 ||

uktānuktamaśeṣaṃ tu kṛtvā pūrvoktalakṣaṇam |
vāsudevastamupadiśan pūrvaṃ ṣaṭtriṃśaddalapadmagarbhitavakṣyamāṇapīṭhādyavayavānvitamaṇḍalalekhanaṃ yāgamaṇḍalālaṅkaraṇaṃ ca kāryamityāha- sulakṣaṇa iti sārdhaistribhiḥ || 3-6 ||

[1 `uvāca' u. vihāya kutrāpi nāsti|]
[2 ttaraplave- a. u.|]
[3 paṅktitrayaṃ nāsti- a.|]
[4 sadvastra - baka. bakha. u.|]

tatastu karayornyasya vigrahe bījamaiśvaram || 6 ||

samālambya ca tādātmyamabhimānaṃ[1] suniścalam |
baddhvā [2]ca vaibhavīṃ mudrāṃ spṛśet sarvāṅgakaṃ[3] tayā || 7 ||

samuccārya dhiyā sarvaṃ mantragrāmaṃ kramasthitam |
sarvadevamayaṃ dehamevaṃ smṛtvā[4] svakaṃ purā || 8 ||
atha karayordehe ca viśākhayūpabījanyāsam, viśākhayūpo'hamiti tattādātmyāvalambanam, vakṣyamāṇa(10/41-44)vaibhavamudrayā sarvāṅgasparśam, padmanābhādyaṣṭatriṃśanmantroccāraṇapūrvakaṃ svadehasya sarvamantramayatvāpādanaṃ cāha- tata iti sārdhadvābhyām| aiśvaraṃ bījaṃ viśākhayūpabījamityarthaḥ| namiti yāvat| viśākhayūpatādātmyāśritasya punaḥ padmanābhādisarvadevamayavigrahatvam|
āmūrdhato'ṅghriparyantaṃ tadīyaṃ gātramaṇḍalam |
ratnavad vaibhavīyaistu bījairbhāvyamalaṅkṛtam | (9/58-59)
iti pūrvoktaprakāreṇa bodhyam || 6-8 ||
[1 mahi- mu. aṭī. |]
[2 tu- baka. bakha.|]
[3 ṅgikaṃ tathā- baka. bakha. u.|]
[4 kṛtvā- bakha. a. u.|]

antaścakra[1]niviṣṭaṃ tu saṃsmared bhadrapīṭhavat |
maṇḍalaṃ devatādhāraṃ cakramantreṇa tad yajet || 9 ||
maṇḍale bhadrapīṭhavadantarlīnacakrarājasmaraṇaṃ tadarcanaṃ cāha- antariti || 9 ||
[1 ścakraṃ- a. u.|]

tatastu[1] sarvamantrāṇāṃ vinyāsaṃ tatra cetasā[2] |
samācared yathāyogaṃ puṣpadānapurassaram || 10 ||
tasmin maṇḍale pratyekaṃ puṣpadānapūrvakaṃ mantrāṇāṃ nyāsamāha- tata iti || 10 ||
[1 paṅktitrayaṃ nāsti- u.|]
[2 cetasaḥ- a.| ]

dhruvātmā bhagavān madhye karṇikāyāmataḥ[1] kramāt |
dikcakramabhivīkṣantaṃ prāgdalādādito nyaset || 11 ||

pātālaśāyiparyantamanantādyaṃ mahāmate |
nyaset kamalabāhye tu īśād vahnipadāvadhi || 12 ||

catuṣṭayaṃ kirīṭādyaṃ mantrāṇāṃ pūrvacoditam |
udagdakṣiṇa āpyādye paiṭhīye dikcatuṣṭaye || 13 ||

dvandvadvayaṃ tu lakṣmyādyaṃ vinive[2]śyaṃ yathākramam |
tatraiva ceśa[3]koṇāt tu yāvadvāyupadāvadhi || 14 ||

dvayaṃ dvayaṃ kṣamādyaṃ[4] ca matyantaṃ sanni[5]veśya ca |
bahiḥ pīṭhasya nikaṭe [6]cāgrato vai patatrirāṭ || 15 ||

cakrāt kamalaparyantaṃ catuṣkaṃ śāṅkarāt padāt |
vāyukoṇā[7]vadheryāvat pīṭhabāhye tu yojayet || 16 ||

saumyayāmyāpyapūrvāśāvasthitaṃ[8] ca dvayaṃ dvayam ||
lāṅgalādyaṃ paraśvantamaṣṭakaṃ tadvadeva hi || 17 ||

yāmyasaumyāpyapūrvāśāgataṃ dadyāccatuṣṭayam |
pāśādyaṃ vajraparyantaṃ śakti[9]koṇacatuṣṭaye || 18 ||

ā īśakoṇanikaṭāt padāt tannikaṭe sthitam |
pradakṣiṇakrameṇaiva padaṃ yāvad dvitīyakam || 19 ||

kālādīnāṃ ca vinyāsaḥ[10] kāryaścānukrameṇa tu |
yajñāntānāṃ mahābuddhe ṣoḍaśānāṃ yathāsthitam || 20 ||

kramāt pūrvottare koṇe nyased dakṣiṇapaścime |
vidyā'vidyādvayaṃ yad vai svapadasthe'gnimārute || 21 ||

candrādityāvudagyāmye dvārayorviniveśya ca |
pratyagdvāragataṃ toyaṃ prāgdvāre vinyased[11] dharām || 22 ||

caturṇāmatha koṇānāmavyaktaṃ maṇḍalād bahiḥ |
saṃyajed bhavanāmnā vaiyasmānnānyo bhavaḥ[12]smṛtaḥ || 23 ||

tataḥ [13]kāmātmatattvānāṃ daśakaṃ siddhatāṃ gatam |
bhagavattulyasāmarthyaṃ sarvajñā[14]diguṇairyutam[15] || 24 ||

viyuktaṃ prākṛtād duḥkhānniyuktaṃ ceśvareṇa tu |
bhavasantā[16]rakatvena maṇḍalasya bahirnyaset || 25 ||

upendraḥ pūrvadigbhāge dakṣiṇe duratikramaḥ |
mahāhṛdaḥ[17] paścime tu vasuretāstathottare || 26 ||

nyasya[18]stejo dharākhyastu pūrvadakṣiṇamadhyagaḥ |
nairṛte tu mahākarmā tvagrāhyaḥ paścimottare || 27 ||

pūrvoktare vardhamānaḥ sākṣī gaganagocare |
ādhāranilayaṃ nāmnā sarvasyādhogataṃ smaret || 28 ||

teṣāṃ bahiḥ [19]svamantreṇa dikkrameṇa tu hetirāṭ |
svamarīcigaṇenaiva bhāsayantaṃ niveśya ca || 29 ||
maṇḍale dhruvādīnāṃ sthānānyāha- dhruvātmeti prakramya bhāsayantaṃ niveśya cetyantam| tathā ca prayogaḥ- karṇikāmadhye dhruvaṃ prāgādiṣaṭtriṃśaddaleṣu diṅmaṇḍalamabhivīkṣato'nantādīn pātālaśayanāntān ṣaṭtriṃśad devān tadbahiraiśānyādivāyavyantakoṇacatuṣṭaye kirīṭaśrīvatsakaustubhavanamālāḥ, tataḥ pīṭhe uttaradiśi lakṣmīm, dakṣiṇadiśi puṣṭim, paścimadiśi dayām, pūrvadiśi nidrām, īśānakoṇe kṣamāṃ[20] kṣāntiṃ ca, āgneyakoṇe sarasvatīṃ dhṛtiṃ ca, nairṛtakoṇe maitrīṃ ratiṃ ca, vāyavyakoṇe tuṣṭiṃ matiṃ ca, tadbahiḥ pīṭhasamīpe purato gaḍarum, pīṭhād bahiraiśānyādivāyavyāntakoṇacatuṣṭaye krameṇa cakraśaṅkhagadāpadmāni, saumyadiśi pāśam, yāmyadiśyaṅkuśam, vāruṇadiśi mudgaram, pūrvadiśi vajram, koṣṭacatuṣṭaye śaktim, īśānakoṇasamīpasthapadādārabhya tatsamīpasthadvitīyapadaparyantamardhaśobhāpūrṇaśobhāsthitanīlotpalaraktotpalākhyaṣoḍaśapadeṣu prādakṣiṇyena kālādiyajñāntaṃ bhavopakaraṇadevatāṣoḍaśakam, īśānakoṇe vidyām, nairṛtakoṇe'vidyām, agnikoṇe'gnim, vāyukoṇe vāyum, uttaradvāre candram, dakṣiṇadvāre sūryam, paścimadvāre toyam, pūrvadvāre vasudhāṃ ca, maṇḍalād bahiḥkoṇeṣu prakṛtim, tadbahiḥ pūrvādidikṣu vidikṣu ūrdhvamadhaśca upendrādisiddhadaśakaṃ ca, tadbahiḥ sarvadikṣu cakrarājaṃ ca nyaset || 11-29 ||

[1 madhaḥ- a.|]
[2 veśya- bakha. u.|]
[3 veśa- mu. aṭī., śeṣa- baka.|]
[4 kṣāmā- mu.|]
[5 vini- bakha.|]
[6 ugrato- a. u.|]
[7 dhi - a. u.|]
[8 `vasthitaṃ..... pūrvāśā' nāsti- baka. bakha.|]
[9 śaktiṃ- mu. aṭī.|]
[10 sāḥ kāryā- a.|]
[11 darām- baka. mu., darān- aṭī.|]
[12 bhavat- bakha.|]
[13 karmānta- a., karmātma- u.|]
[14 sārvajñyā- mu. aṭī.|]
[15 rvṛtam- u.|]
[16 sandhā- a.|]
[17 hlādaḥ- a.|]
[18 nyasya te- baka.|]
[19 tantreṇa- u.|]
[20 kāntiṃ- mu.|]

nyasyaivamarcanaṃ kuryānmantramudrānvitena ca |
nirīkṣaṇādiśuddhena arghya[1]srakcandanādinā || 30 ||

yathā[2]krameṇoditānāmādidevaṃ yajet tataḥ |
upariṣṭāt tu sarveṣāṃ svapadasthaṃ tu pūrvavat || 31 ||

evaṃ maṇḍaladevatānyāsānantaraṃ teṣāṃ yathākramamarcanam, madhye upariṣṭāt padmanābhārcanaṃ ca kāryamityāha- nyasyeti dvābhyām| nirīkṣaṇādiśuddhenetyatrādiśabdena dahanāpyāyanādikaṃ saṃgṛhyate || 30-31 ||
[1 arghyaṃ- baka. bakha.|]
[2 arghya- aṭī.|]

prāgvat susaṃskṛte kuṇḍe tataḥ saṃskṛtya pāvakam |
tanmadhye sarvamantrāṇāṃ nyāsaṃ kuryācca yāgavat || 32 ||


prāk samitsaptakenaivaṃ[1] tarpayed vai yathākramam |
mantra[2]pūtaṃ hi niśśeṣaṃ havanāntaṃ sakṛt sakṛt || 33 ||

bhavanti sammukhā mantrāḥ sādhakasyāgnimadhyagāḥ |
santarpyātha tathā kuryāt sahasraśatasaṃkhyayā || 34 ||

ekaikasya tu vai homaṃ tilairājyasamanvitaiḥ |
dadyāt pūrṇāhutiṃ paścāt sarveṣāṃ tarpaṇe kṛte || 35 ||

punarapyarcanaṃ kuryādetya vai maṇḍalāntare |
yathākrameṇa sarveṣāṃ puṣpadhūpaistu kevalaiḥ || 36 ||

sakṛd dhyānasametaṃ tu caturdhāpyathavāṣṭadhā |
kramāt samastamantrāṇāṃ parāvartanamācaret || 37 ||

suśubhenākṣasūtreṇa svakairvā karaparvabhiḥ |
tato'rghyakusumairgandhaiḥ[3] pūrayitvā karāñjalim || 38 ||

sarvadevamayaṃ mantraṃ smṛtvoccārya ca taṃ kṣipet |
sarvatra sarvadānena krameṇeṣṭvā ca bhaktitaḥ || 39 ||

pradarśya sarvamantrāṇāmekāṃ mudrāṃ ca vaibhavīm |
praṇavena sahasrāṃśusannibhāṃ sarvasiddhidām || 40 ||
athaiteṣāṃ vahnimadhye saṃtarpaṇaprakāraṃ punarmaṇḍalārcanapūrvakajapayajñavidhiṃ puṣpāñjalisamarpaṇapūrvakamudrādarśanaṃ cāha- prāgvat susaṃskṛte kuṇḍa ityādibhiḥ || 32-40 ||
[1 naiva- a.|]
[2 tatra vrataṃ- a.|]
[3 gaṇḍaiḥ- baka.|]

śleṣya[1] pāṇitale [2]dve prāṅnamraṃ[3] kuryāllatāgaṇam |
viviktamantarīkṛtya sahāṅguṣṭhadvayena tu || 41 ||

maṇibandhadvayaṃ kuryāt sulagnamati[4]niścalam |
karayugmaṃ sagarbhaṃ[5] tu sandhārya svadhiyā calam || 42 ||

ūrumadhya[6]niṣaṇṇe tu kuryād vai bāhukūrpare |
guptaṃ kṛtvā prayatnena bandhamasyāḥ samācaret || 43 ||

sarvadā[7] sarvasiddhīnāmāptaye tvamalekṣaṇa |
vaibhavamudrālakṣaṇamāha- śleṣyeti sārdhaistribhiḥ| dve pāṇitale saṃśliṣya aṅguligaṇaṃ namraṃ kṛtvā aṅguṣṭhadvayena saha viviktamantarīkṛtya maṇibandhadvayaṃ susaṃlagna(mi?ma)tiniścalaṃ kṛtvā sagarbhaṃ karayugmaṃ tu svadhiyā calaṃ saṃdhārya bāhukūrpare ūrumadhyaniṣaṇṇe ūrumadhye[8] niṣaṇṇe sa(ti ? ) kuryāt| sarveṣāṃ vibhavadevānāṃ sādhāraṇīyaṃ mudrā || 41-44 ||
[1 śleṣye- a.|]
[2 dvai- mu. |]
[3 viprāmabhraṃ- a., ceprānna- u.|]
[4 miti- aṭī.|]
[5 sugartaṃ- a.|]
[6 madhye- mu. baka. bakha. u.|]
[7 sarvathā - mu.|]
[8 `ūrumadhye niṣaṇṇe' nāsti- mu.|]

tīrthamadhye svahṛtpadme bimbe vedyāṃ sthale tu || 44 ||

vahnigarbhe tu nirdhūme nityamasmiṃścatuṣṭaye |
mantrāṇāmarcanaṃ kuryāt siddhyarthamapi muktaye || 45 ||
pratyahaṃ tīrthādisthāna[1]catuṣṭaye bhagavadarcanaṃ kāryamityāha- tīrtheti sārdhena| vedyāṃ bimbaṃ vinā kevalabhadrapīṭha ityarthaḥ| sthale maṇḍala ityarthaḥ || 44-45 ||
[1 snānādicatu- a.|]

sajalāñjalipūraistu tīrthe'tha hṛdayāmbuje |
bhāvanāmṛtajairbhogairmūrtairarghyādikairbahiḥ || 46 ||

samitsaptakapūrvaistu [1]jyairvahnigataṃ tilaiḥ |
tattatsthānocitārcana[2]dravya[3]bhedānāha- sajaleti sārdhena| evaṃ sajalāñjalibhistīrthamadhye bhagavadarcanaṃ jayākhye'pi viśadamupapāditam-
ādhāramāsanaṃ dhyātvā jalamadhye'cyutasya ca |
mantragrāmasamopetamāhūya viniveśya tam ||
tarpayedudakenaiva viṣvaksenāvasānakam |
svena svena tu mantreṇa pāṇibhyāmagrataḥ kramāt || (9/55-56)
ityādibhiḥ| evaṃ pārameśvaro'pi karaśuddhisamopetamityādibhiraṣṭabhiḥ ślokairjalamadhyārcanakramo vistareṇoktaḥ| vastutastu pārameśvaroktarītyā jalamadhye'rcanāt pūrvameva karaśuddhiprāṇāyāmabhūtamuddhimantranyāsabhagavattādātmyāvalambanānuṣṭhānamucitam| bimbārcanaprakaraṇe mānasārcanāt pūrvaṃ tadanuṣṭhānoktistvaudakasnānādyaśaktyā tīrthamadhye bhagavadarcanamakṛtavadviṣayeti bodhyam|
nanu "nityamasmiṃścatuṣṭaye| mantrāṇāmarcanaṃ kuryāt" (10/45) ityuktyā jalamadhye'rcanaṃ kṛtavataiva mānasārcanādikaṃ kāryamiti cenna,
yāvajjīvaṃ yathāśakti saṃsthito yatra kutracit |
sthāneṣu hṛdayādyeṣu kuryānmantragaṇārcanam ||
dravyaiḥ puṣpāmbupūrvaistu tadabhāvāt tu vai hṛdi |
mānasīṃ pūrvavat pūjāṃ nirvapennyāsapūrvikām ||
(17/126-127)
ityaśaktānāṃ hṛdayādisthāneṣvanyatamamamātrārcanasyāpi vakṣyamāṇatvāt| kiñca, pārameśvare tīrthamadhyārcanaṃ mānasārcanaṃ ca homāntamuktam| sātvataniṣṭhaistu japayajñāntameva kāryam| yato'tra saptadaśe paricchede-
dhyātvā'tha bhāvanājātairbhogaiḥ paramapāvanaiḥ ||
pūjayitvā japāntaṃ cāpyavatārya bahiryajet | (17/42-43)
iti japāntameva vakṣyati || 46-47 ||
[1 yājyai- mu. aṭī. u.|]
[2 rcanā- a.|]
[3 bhedenāha- mu.|]

pūjayitvā yathānyāyaṃ pratyekasmin pade kramāt || 47 ||

saṃnyāsaṃ sañcayaṃ vāpi kṛtvā samyak kṛtasya vai |
mantrarūpānukāriṇyā mudraṇīyaṃ ca mudrayā || 48 ||
evaṃ tīrthamadhyādipadeṣu krameṇa bhagavantamabhyarcya tattadarcanānantaraṃ niṣkāmaścet kṛtasya karmaṇaḥ parityāgaṃ kuryāt, sakāmaścet tadārjanaṃ kuryāt| ubhayatrāpi pūrvoktamudrābandhaṃ kuryādityāha- pūjayitveti sārdhena |
nanu phalāntarasaṃpādakakarmaṇāṃ niṣkāmatyājyatvamucitam, prādhānyena mokṣasaṃpādakabhagavadārādhanakarmaṇo'pi tyājya[1]tvaṃ kathamuktamiti cenna, siddhopāyaniṣṭhairbhagavadārādhanakarmaṇo'pi svayaṃ prayojanatayā'nuṣṭheyatvāt || 47-48 ||
[1 `tyājyatvaṃ..... karmaṇo'pi' nāsti- mu.|]

phalārthaṃ prasavaṃ yena naiti saṃnyāsakāriṇām |
phalaparyavasānaṃ ca kālamāgamacoditam || 49 ||

hartuṃ[1] no yujyate yena siddhādyaistu[2] phalārthinām[3] |
kālānukālamudrāṇāṃ yo bandhaḥ paricoditaḥ || 50 ||
nanu saṃcitakarmaṇāmupari mudrābandhaḥ samucitaḥ| saṃnyastakarmaṇāmupari mudrābandhena kiṃ prayojanamityāśaṅkāyāmubhayatrāpi sārthakyamāha- phalārthamiti[4] sārdhena| yena mudrābandhena hetunā saṃnyāsakāriṇyāṃ karmatyāgināṃ phalārthaṃ prasavaṃ puṣpameva naiti notpadyata ityarthaḥ| phalārthināṃ karmasaṃcitavatāṃ tu śāstroktaphalānubhavakālaparyantaṃ yena mudrābandhena hetunā siddhādyairanyairhartuṃ no yujyate| yathā jatumudritadhanagrantherdhanamanapahāryaṃ bhavati, tathā karmāpyanyairanapahāryaṃ bhavatīti bhāvaḥ || 49-50 ||
[1 `bharturno' iti sārvatrikaḥ pāṭhaḥ|]
[2 thaistu- mu. baka.|]
[3 rthinā- u.|]
[4 `phalārthamiti sārdhena' nāsti - a.|]

uktaprayojanādanyaḥ sa vighnavinivṛttaye |
mudraṃ karmātmatattvānāṃ[1] dadatyamalayājinām || 51 ||
evaṃ pūjānantarakālīnamudrāyā uktaṃ prayojanaṃ saṃbhavati, pūjāmadhyakāleṣūktānāṃ karmaṇāṃ kiṃ prayojanamityākāṅkṣāyāṃ vighnanivṛttirūpaṃ phalamāha- kāleti || 51 ||
[1 karmārtha- a.|]

mudraṃ karmātmatattvānāṃ[1] dadatyamalayājinām || 51 ||

drāvayitrī[2] ca doṣāṇāṃ bāhyābhyantaracāriṇām |
tena mudrā samākhyātā kṛtasyāpi ca mudraṇāt || 52 ||
etadubhayaprayojanānusāreṇa mudrāśabdanirvacanamāha- mudamiti sārdhena| amalayājināṃ śuddhayājināmityarthaḥ| karmātmatattvānāṃ yajanādikarmaniṣṭhacetanānāmityarthaḥ| doṣāṇāmiti karmaṇi ṣaṣṭhī| evaṃ ca mudrāśabde mudityatra dadātīti śeṣaḥ| dretyatra doṣāniti śeṣaḥ| pūjāmadhyakālīnamudrāṇāṃ prayojanānusārīdaṃ nirvacanam| mu(drāṇāṃ? draṇād) mudreti nirvacanaṃ tu pūjānantarakālīnamudrāyā iti jñeyam || 51-52 ||
[1 karmārtha- a.|]
[2 yantī- bakha., yanti- u.|]

tasmāt svābhāvikaṃ kṛtvā baddhaṃ mānasaṃ purā |
svena svena tu mantreṇa smared[1] vyāptiṃ sadaiva hi || 53 ||
kāyikaṃ mānasikaṃ mudrābandhaṃ kṛtvā tatra tattanmantravyāptiṃ smaredityāha- tasmāditi| mānasārcane mānasiko mudrābandhaḥ, bāhyārcane kāyika iti vivekaḥ || 53 ||
[1 smaret prāptaṃ [dvyāptaṃ] - mu., smaredāptaṃ- baka., smaredvyāptaṃ- bakha. u., svarairvyāptaṃ- a.|]

caitanyenānuviddho yaḥ śākhāsaṃghaśca yadyapi |
tatrāpi mantro'trādhyakṣastatkāryaṃ samprayacchati || 54 ||
kevalacaitanyānuviddhāṅguligaṇasyaivaṃ vighnanivṛttyādiphalapradānasāmarthyaṃ mantrādhiṣṭhitatvāt saṃbhavatītyāha- caitanyeneti || 54 ||

evaṃ kṛte tataḥ kuryānmantrāṇāṃ maṇḍalāntarāt |
pūrvavaccopasaṃhāramekasmin gaganasthite[1] || 55 ||

smṛtvā parātmanā taṃ ca svasaṃvidgagane hṛdi |
viśrāntaṃ bhāvayed[2] devaṃ svabhāvena samanvitam || 56 ||
maṇḍalasthadevānāmupasaṃhārakramamāha- evamiti dvābhyām| ekasmin gaganasthite padmanābha ityarthaḥ| parātmanā niṣkalarūpeṇetyarthaḥ| svasaṃvidgagane nādānta[3]rgagana ityarthaḥ|| 55-56 ||
[1 gagane- bakha. a. u.|]
[2 yedevaṃ - bakha. a. |]
[3 nādāntagagana- mu.|]

dvijāterdattaśiṣṭasya puṣpapatrādikasya ca |
vihitaścāmbhasi tyāgo viṣvaksenārcane kṛte[1] || 57 ||
kāripradānādyavaśiṣṭanaivedyapatrapuṣpaphalādīnāṃ viṣvaksenārcanānantaraṃ jalamadhye prakṣepamāha- dvijāteriti || 57 ||
[1 nādṛte- mu.|]

dhartavyaṃ na ciraṃ cāgre yatpurā viniveditam |
naivedyaṃ mantramūrtīnāṃ kiñcit puṣpaphalādṛte || 58 ||
tatra hetumāha- dhartavyamiti| yadyasmāt kāraṇāt purā niveditaṃ mantramūrtīnāṃ naivedyaṃ bhagavanniveditahavirādikaṃ kiñcit puṣpaphalādṛte svaprāśanopayuktaṃ kiñcid bhāgaṃ vinā'nyat sarvaṃ ciraṃ bahukālaṃ na[1] dhāryam| śīghraṃ jalamadhye prakṣeptavyamityarthaḥ| iyamevārthaṃ suspaṣṭaṃ vakṣyati saptadaśe paricchede ca-
tato visarjanaṃ kuryādupasaṃhṛtya cākhilam |
vinikṣipyāmbhaso madhye patrapuṣpaphalādi yat ||
niṣkāmaḥ pāvanārthaṃ tu stokamuddhṛtya vai purā |
saṃdhārya mantrapūtaṃ prāk tamaśnīyācca maunavān || (17/145-146) iti|
nanu stokamuddhṛtya vai puretyatra kiṃ viṣvaksenārcanāt pūrvameva stokoddharaṇam, athavā tadarcanāntaraṃ jalaprakṣepāt (rvaṃ vetyā? rvami)kāṅkṣāyāṃ tatpakṣadvayamapyupapannamiti jñeyam| yataḥ pārameśvare-
svaprāśanārthamekāṃśaṃ sthāpayitvā nirīkṣitam |
śeṣāśanābhidhānasya gaṇeśasyārcanāya vai |
bhāgamekaṃ tu saṃsthāpya bhāgenānyena toṣayet |
brāhmaṇādīn śubhācārān bhaktān grāmādhivāsinaḥ ||
iti viṣvaksenārcanāt pūrvameva svaprāśanārthabhāgoddharaṇamuktam| tatraiva mahāhaviḥ- prakaraṇe tu-
prakṣipejjalamadhye tu viṣvaksenaniveditam ||
jalajānāṃ nīragāṇāṃ jantūnāṃ tṛptaye'thavā |
jale kiñcidvinikṣipya śeṣamannaṃ tadagrataḥ ||
tadbhaktānāṃ dvijātīnāṃ niratānāṃ svakarmasu |
(. saṃ. 18/405-407)
iti tanniveditasvīkāro'pyuktaḥ| ata eva saccaritrarakṣāyām- "viṣvaksenanivedite ca vikalpabhedāstattatsaṃhitānusāreṇa prayogapaddhatiratnāvalyādiṣu bhojarājādibhiḥ sthāpitā draṣṭavyāḥ" (pṛ. 117) ityuktam || 58 ||
[1 `na' nāsti- a.|]

iti śrīpāñcarātre śrīsātvatasaṃhitāyāṃ vibhavadevatā[1]rcanaṃ nāma daśamaḥ[2] paricchedaḥ||

iti śrīmauñjyāyanakulatilakasya yadugirīśacaraṇakamalārcakasya yogānandabhaṭṭācāryasya tanayena alaśiṅgabhaṭṭena viracite sātvatatantrabhāṣye daśamaḥ paricchedaḥ ||
[1 devā- a.|]
[2 `daśamaḥ' nāsti- u.|]

 

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Sattvata-samhita Chapter 10

Cover of edition (2009)

Isvarasamhita in Five Volumes
by V. Varadachari and G. C. Tripathi (2009)

1598 pages; [Publisher: Indira Gandhi National Centre for the Arts and Motilal Banarsidass Publishers Pvt. Ltd.] Sanskrit Text with English Translation

Buy now!
Cover of edition (2009)

Satvata Samhita with the Commentary of Alashinga Bhatta
by (2009)

715 pages; [Volume II] सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]

Buy now!
Cover of edition (2007)

Satvata Samhita: A Pancaratra Agama
by Sudhakar Malaviya (2007)

775 pages; Sanskrit Text with Hindi Translation; सात्वतसंहिता (संस्कृत एवम् हिन्दी अनुवाद) [Publisher: Chowkhamba Sanskrit Series Office]; ISBN: 978817080244x

Buy now!
Like what you read? Consider supporting this website: