Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 226-275

ahamapi bhadanta bhagavannanāgate'dhvani atikrānte ekagaṅgānadīvālikāsame'saṃkhyeye'vaśiṣṭe dvitīye gaṅgānadīvālikāsame'saṃkhyeye tasmiṃśca bhadrake mahākalpe daśavarṣaśatāyuṣkāyāṃ prajāyāṃ kālaṃ pratīkṣamāṇāstāvacciramahaṃ saṃsāre na parikhidyeyaṃ bodhicārikāṃ caramāṇa, utsahāyi cāhaṃ samādhānabalena cirapācanayānvaineyān pratigṛhṇāmi, ṣaṭpāramitāścaramāṇo vaineyān pratigṛhṇāmi / śrutaṃ ca mayā bhagavataḥ sakāśād "vastunimittaṃ parityāgeyaṃ dānapāramitā" / tathārūpamahaṃ dānapāramitāṃ cariṣyāmi yathā janmāntareṣvaprameyāḥ sattvā yācanakā āgamiṣyanti teṣāṃ tathārūpāṃ parityāgaṃ parityajeyaṃ, tadyathānnapānakhādyabhojyapeyalehyavastraśayyāsanāśrayapratiśrayamālyagandhavilepanaglānapratyayabhaiṣajyadānaṃ chatradhvajapatākādhanadhānyahastyaśvarathasuvarṇarūpyahiraṇyamaṇimuktāvaiḍūryaśaṅkhaśilāpravāḍarajatajātarūpadakṣiṇāvartasarvāmahamevaṃ parityāgaṃ paramaprāsādakāruṇyamānasaḥ sattvānāṃ datvāphalābhikāṅkṣī (KpSū 227) sattvaparipācanārthaṃ vaineyasattvānugrahārthaṃ tyāgasaṃbhāraṃ parityajeyaṃ / ye ca punaḥ sattvā atityāgayācanakā āgatvā yācayeran tadyathā dāsadāsīgrāmanagararājyabhāryāputraduhitṛhastaparityāgapādaparityāgakarṇanāsānayanajihvācarmarudhirāsthikāyajīvitaśiraḥparityāgaṃ, evaṃrūpāḥ parityāgāḥ paramaprasannaḥ kāruṇyamānasaḥ aphalābhikāṅkṣī sattvānāṃ dānaṃ dadyāṃ vaineyānukaṃpārthaṃ / tathārūpāyāmahaṃ dānapāramitāyāṃ cariṣyāmi, yanna kadācit pūrvaṃ kenacit sattvena evaṃrūpāḥ parityāgāḥ parityaktāḥ syurna ca punaḥ paścāt kaścid bodhisattvaḥ anuttarāyāṃ samyaksaṃbodhau cārikāṃ caramāṇaḥ evaṃrūpāḥ parityāgāḥ parityājet / yadahaṃ teṣu janmāntareṣu aprameyāsaṃkhyeyeṣu kalpakoṭīnayutaśatasahasreṣvanuttarāyāṃ samyaksaṃbodhau cārikāṃ caramāṇaḥ dānapāramitāyāṃ careyaṃ / yadahaṃ mahākaruṇāsamanvāgatānāṃ paścimakānāṃ bodhisattvānāṃ parityāganetrīguṇān sthāpayeyaṃ / " praśamā raṇikleśānāmiyaṃ śīlapāramitā" / tathāhamanuttarāyāṃ (KpSū 228) samyaksaṃbodhau cārikāṃ caramāṇo vividhaśīlavratanirantaraduṣkaracārikāṃ careyaṃ, yathā pūrvoktaṃ / " viṣayeṣvakṣaṇyanatā ātmapratyavekṣaṇā iyaṃ kṣāntipāramitā" / tathārūpamahaṃ kṣāntiṃ bhāvayamāno, yathā pūrvoktaṃ / " vivekatā sarvasaṃskṛtā bhāvanā udyujyanā sarvāsaṃskṛtaśāntamanuttaracaryayā avivartanā iyaṃ vīryapāramitā" / " sarvasaṃskāreṣu viparyāsaprahāṇāya śūnyatā samudācāraḥ iyaṃ dhyānapāramitā" / " prakṛtyanutpattikadharmakṣāntiriyaṃ prajñāpāramitā" / aprameyāsaṃkhyeyeṣu kalpakoṭīnayutaśatasahasreṣu dṛḍhotsāhabalavegacaryā, yathā pūrvoktaṃ, na kaścid bodhisattvo'nuttarāyāṃ samyaksaṃbodhau cārikāṃ caramāṇaḥ evaṃ dṛḍhotsāhabalavegena prajñāpāramitāyāṃ cīrṇaḥ syāṃ, na ca punaḥ paścātkaścid (KpSū 229) bodhisattvo'nuttarāyāṃ samyaksaṃbodhau cārikāṃ caramāṇaḥ evaṃ dṛḍhotsāhabalavegena prajñāpāramitāyāṃ caret, tathāhaṃ careyaṃ; paścimakānāṃ bodhisattvānāṃ mahākaruṇāsamanvāgatānāṃ netrīguṇaṃ sthāpayeyaṃ /

prathamacittotpādenāhaṃ paścimakānāṃ bodhisattvānāṃ mahākaruṇāṃ nivartayeyaṃ, yāvadanuttaraparinirvāṇena bodhisattvāścāścaryaprāptā bhaveyurityarthamahaṃ tyāgasyāmanyanatā careyaṃ, śīlāniśrayatā kṣāntyāmanyanatā vīrye'nāyūhanatā dhyāneṣvapratiṣṭhitatā prajñāyāmadvayatāṃ careyaṃ / aphalākāṅkṣī āryasaptadhanavirahitānāṃ sattvānāṃ sarvaśūnyabuddhakṣetrojjhitānāmānantaryakārakānāṃ saddharmapratikṣepakānāmāryāparvādakānāṃ mithyādṛṣṭikānāmakuśalamūlasamavadhānasaṅkaṭaprāptānāṃ kumārge vihanyamānānāṃ sattvānāmarthāyāhaṃ pāramitāstīvrabalavegotsāhena careyaṃ / ekaikasya sattvasyārthe cāhaṃ kuśalamūlabījasaṃtatyāḥ pratiṣṭhāpanārthaṃ daśamahākalpān (KpSū 230) avīcinarake duḥkhāṃ vedanāmutsaheyaṃ, evaṃ tiryakpreteṣu yakṣadaridreṣu manuṣyadaridreṣu duḥkhāṃ vedanāmutsaheyaṃ / yathā caikasattvasya santatyāṃ kuśalamūlabījaṃ pratiṣṭhāpayeyaṃ tathā sarvasattvānāṃ evaṃrūpāṃ riktamuṣṭisadṛśasantānāṃ vaineyāṃ pratigṛhṇīyaṃ / yāvat kalpaparyantenāhamanārthako divyasukhopapattibhiḥ, sthāpayitvā ekajātipratibaddhatuṣitabhavanakālāparikṣīcaramabhaviko bodhyabhisaṃbodhanārthaṃ; tāvacciramahaṃ saṃsāre buddhakṣetraparamāṇurajaḥsamān buddhān bhagavataḥ paryupāsitvā ekaikasya ca buddhasyāhaṃ buddhakṣetraparamāṇurajaḥsamāṃ vividhāṃ

pūjāṃ kuryāṃ, ekaikasya ca buddhasya sakāśādbuddhakṣetraparamāṇurajaḥsamān guṇān adhigaccheyaṃ, buddhakṣetraparamāṇurajaḥsamāṃśca sattvān bodhau samādāpayeyaṃ / evaṃ pratyekabuddhayānikānāmevaṃ śrāvakayānikānāṃ yathābhiprāyāṃśca sattvān tathāhaṃ samādāpayeyaṃ / asati buddhotpāde loka ṛṣivratenāhaṃ sattvāṃ daśakuśalakarmapatheṣu niyojayeyaṃ samādhāvabhijñāsu ca niyojayeyaṃ, (KpSū 231) dṛṣṭivyasanamaheśvarabhaktāṃ maheśvararūpeṇāhaṃ sattvān kuśaleṣu niyojayeyaṃ, nārāyaṇabhaktāṃścandrasūryabhaktāṃ yāvadbrahmabhaktān brahmarūpeṇāhaṃ sattvān kuśaladharmeṣu niyojayeyaṃ / evaṃ garuḍarūpeṇa garuḍapakṣiṇaḥ kuśalacaryāsu niyojayeyaṃ, yāvacchakrarūpeṇa / bubhūkṣitān sattvān svamāṃsarudhireṇa saṃtarpayeyaṃ, vyasanagatāṃśca sattvāṃ svakena kāyena jīvitena ca paritrāyeyaṃ /

tāvacciramahaṃ bhadanta bhagavan dagdhasantānānāṃ kuśalamūlaparihīnānāmarthāyātibalavegena cārikāṃ caraṃ, tāvacciraṃ cāhaṃ saṃsāre sattvahetorvividhacaṇḍaghoradāruṇāṃ duḥkhāṃ praticcheyaṃ: yāvadatikrāntānekagaṅgānadīvālikāsamānāmasaṃkhyeyānāṃ nirgatānām avaśiṣṭe dvitīye gaṅgānadīvāikāsame'saṃkhyeye'nupraviṣṭe bhadrake mahākalpe yadā jyotipālo māṇavako'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyati krakutsando nāma tathāgato bhaviṣyati tadāhaṃ tasmin samaye āryeṇa prajñācakṣuṣā daśasu dikṣu sahasrabuddhakṣetraparamāṇurajaḥsamāsu lokadhātuṣu pravartitadhārmikaṃ dharmacakraṃ tiṣṭhato yāpayato buddhān bhagavataḥ paśyeyaṃ / ye mayā dagdhasantānā akuśalamūlasamādhānāḥ (KpSū 232) saptadhanavirahitāḥ sarvaiḥ śūnyairbuddhakṣetrairujjhitā ānantaryakārakāḥ saddharmapratikṣepakā āryāpavādakā yāvatkumārge vihanyantaḥ mayā saṅkaṭaprāptāḥ prathamamanuttarāyāṃ samyaksaṃbodhau samādāpitā niveśitāḥ pratiṣṭhāpitāḥ / mayā te sattvāḥ prathamaṃ dānapāramitāyāṃ samādāpitā yāvatprajñāpāramitāyāṃ niveśitāḥ syurmayā ca teṣāṃ sattvānāṃ tatkuśalamūlabījamanuttare nirvāṇe prakṣiptaṃ syāt, apāyebhyaśca parimocitāḥ syuḥ, prajñāpuṇyasaṃbhāre ca niyojitāḥ syustiṣṭhanto yāpayantasteṣu ca buddhakṣetresu buddheṣu bhagavatasūpanītāḥ syuryadānuttarāyāṃ samyaksaṃbodhau vyākaraṇapratilabdhā bhaveyuḥ, samādhidhāraṇīkṣāntipratilabdhāśca syurbhūmyavakrāntāśca syurmayā ca te sattvā buddhakṣetraguṇavyūhā praṇidhānaṃ samādāpitāḥ śikṣāpitāśca syuryathārūpaṃ ca te buddhakṣetraguṇavyūhāṃ pratigṛhṇeyuste ca tān ahaṃ tasmin samaye'nupraviṣṭe bhadrakalpe krakutsande jinasūrya udgate daśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣu buddhakṣetreṣu buddhān bhagavataḥ (KpSū 233) tiṣṭhato yāpayataḥ sattvānāṃ dharmaṃ deśayataḥ paśyeyaṃ; tadāhaṃ krakutsandasya tathāgatasyārhataḥ samyaksaṃbuddhasyācirābhisaṃbuddhasya sakāśamupasaṃkrameyaṃ, upasaṃkramya vividhāṃ pūjāṃ kuryāṃ, praśnaṃ ca pṛccheyaṃ, pravrajeyaṃ, śīlaśrutasamādhāvabhiyujyeyaṃ, agradharmadeśakaśca bhaveyaṃ / ye ca tasmin samaye dagdhasantānāḥ sattvā akuśalamūlasamavadhānagatā dṛṣṭimārgasaṃpratipannā ānantaryakārakāḥ kumārgavihanyamānāsteṣāṃ mahāsaṅkaṭaprāptānāṃ sattvānāṃ dharmaṃ deśayeyaṃ, tāṃścāhaṃ vaineyāṃ pratigṛhṇīyāṃ / astāṃgate jinasūrye tadāhamanābhogena buddhakāryaṃ kuryāṃ yāvadvarṣaśatāyuṣkāyāṃ prajāyāṃ triṣu puṇyakriyāvastuṣu sattvānniyojayeyaṃ / tasmiṃśca kāle'tikrānte devalokaṃ gatvā devānāṃ dharmaṃ deśayeyaṃ, vaineyāṃśca pratigṛhṇīyāṃ, yāvadviṃśativarṣaśataṃ sattvānāmāyurbhaviṣyati / sattvā aiśvaryakularūpamadamattā matsariṇo bhaviṣyanti / pañcakaṣāyāndhakāraprakṣiptāḥ sattvāḥ tīvrarāgāstīvradveṣāstīvramohāstivramānāstīvrapāperṣyāmatsariṇo'dharmarāgaraktā adharmabhogaparyeṣṭino mithyādṛṣṭayo viparītadarśanā āryasaptadhanavirahitā (KpSū 234) amātṛjñā apitṛjñā aśrāmaṇyā abrāhmaṇyā akṛtyakarā apuṇyakarā aparalokabhayadarśino'nabhiyuktāstriṣu puṇyakriyāvastuṣu anarthikāstribhiryānairanabhiyuktāstriṣu sucariteṣu abhiyuktāstriṣu duścariteṣu anabhiyuktā daśasu kuśaleṣu karmapatheṣu abhiyuktā daśasvakuśaleṣu karmapatheṣu caturviparyāsopahatāścaturvipattisaṃsthānāścaturmāravaśagatāścaturbhiroghairuhyamānāḥ pañcanīvaraṇavaśagatāḥ sattvā bhaviṣyanti / ṣaḍindriyamadamattā aṣṭamithyātvapratipannāḥ kāmasaṅkaṭaprāptā anuśayasamutthāpakā anarthikā devamanuṣyaśrīsaṃpattibhirviparītadṛṣṭikāḥ kumārge vihanyamānā ānantaryakārakāḥ saddharmapratikṣepakā āryāpavādakāḥ sarvakuśalamūlaparihīṇā dhvāṅkṣāmukharā akṛtajñā muṣṭasmṛtayaḥ kuśalajugupsakā duḥprajñā alpaśrutā duḥśīlāḥ kuhakā matsariṇaḥ parasparābhāṣakā anyonyāgauravāḥ kuśīdā vikalendriyā durbalāścīvaravirahitā akalyāṇamitrasaṃgṛhītā garbhāśayasmṛtipraṇaṣṭā vividharogapahatāḥ kliṣṭā durvarṇā avahoṭimakā ahrīkā anapatrāpyāḥ parasparabhītā (KpSū 235) ekapūrvabhaktena bahukāyavācā manasā duścaritaṃ samācaranti te praśaṃsitaśāśvatadṛṣṭikāḥ sattvā bhaviṣyanti / pañcaskandhābhiniviṣṭacittāḥ pañcakāmaguṇāgṛddhacittā duṣṭacittā vyāpannacittā vairacittā vihiṃsācittāḥ kaluṣacittā rukṣacittāḥ kṣubhitacittā adāntacittā ahitacittā uddhatacittā adharmābhiniviṣṭacittā anavasthitacittāḥ parasparasārambhacittāḥ parasparavadhakacittā dharmavivarjitacittā avipakvacittā dharmeṣu sārambhacittā akuśala utpāditacittāḥ śāntanirvāṇāparyeṣṭicittā adakṣiṇiyacittāḥ sarvasaṃyojanabandhanasamudānanacittā vyādhijarāmaraṇāsaṃpratyayacittāḥ sarvasaṃyojanādhiṣṭhitacittāḥ sarvanīvaraṇaparigrahacittā dharmadhvajaprapātanacittā dṛṣṭidhvajocchrayaṇacittāḥ parasparāvarṇacittā anyonyabhakṣaṇacittāḥ parasparapīḍanaiśvaryacitta dveṣasamudgrahaṇacittā anyonyāghātacittāḥ kāmebhyo'tṛptacittāḥ (KpSū 236) sarvaparigrahamātsaryacittā akṛtajñacittāḥ paradārākramaṇacittā vyāpādavihiṃsanacittā apraṇidhānacittāḥ sattvāstatkāle bhaviṣyanti / ime cātra śabdāḥ parasparāntikācchṛṇvanti, narakaśabdastiryagyoniśabdo yamalokaśabdo vyādhiśabdo jarāśabdo maraṇaśabdo vadhakaśabdo'kṣaṇaśabdo nityāriśabdo haḍinigaḍabandhanacārakaśabdo daṇḍapīḍanāśabdo'varṇakrośanaparibhāṣaṇāśabdaḥ saṃdhicchedanaśabdo gaṇacchedanaśabdaścauryaśabdaḥ paracakraśabdo durbhikṣaśabdaḥ kāmamithyācāraśabdo mṛṣāvādaśabda utpātaśabdaḥ paiśunyaśabdaḥ paruṣaśabdaḥ saṃbhinnapralāpaśabda īrṣyāmātsaryaśabda āgrahaparigrahaśabdo'haṅkāramamakāraśabdaḥ priyāpriyaśabda iṣṭāniṣṭaśabdaḥ priyaviprayogaśabdaḥ krayavikrayaśabdo'nyonyadāsaviheṭhanāśabdo garbhavāsaśabdo durgandhaśabdaḥ śītaśabda uṣṇaśabdo jighatsāpipāsāśabdaḥ śrāntaklāntavedanāśabdaḥ kṛṣikarmāntaśabdo vividhakarmaśilpaparikhinnaśabdo (KpSū 237) vividharogopahataśabdaḥ, imāṃśca te sattvāḥ parasparasyāntikācchṛṇvanti / evaṃrūpaiḥ parihīṇakuśalamūlaiḥ parihīṇakalyāṇamitrairduṣṭacittaiḥ sattvaistasmin kāle sahālokadhāturākīrṇā bhaviṣyati / ujjhitāśca te sattvā bhaviṣyanti sarvajñaiḥ śūnyairbuddhakṣetrairyathānnapānadamasaṃyamakuśalakarmakriyākuśalasamavadhānā āryāṣṭāṅgena mārgeṇa virahitāstamastamaḥparāyaṇāḥ pragāḍhakarmapratyayena te sattvāstasmin samaye bhadrakalpe viṃśottaravarṣaśatāyuṣkeṣu pratyājāyiṣyanti / teṣāṃ sattvānāṃ karmapratyayena sahabuddhakṣetraṃ hīnaṃ bhaviṣyati, sarvairavaruptakuśalamūlaiḥ sattvaiḥ parivarjitaṃ, salavaṇā ca pṛthivī bhaviṣyati, pāṣāṇaśarkarapāṃśuśīlā parvatotkūlā ca dharaṇī bhaviṣyati, paruṣadaṃśamaśakāśīviṣacaṇḍamṛgapakṣibhirākīrṇā bhaviṣyati, viṣamakālakaluṣā vāyavo vāsyanti, viṣamakālavirasalavaṇavimiśrā aśanivarṣā patiṣyanti; tathārūpāḥ pṛthivyāṃ śaṣpauṣadhitṛṇavṛkṣā patrapuṣpaphalā dhānyarasāḥ sattvānāmannapānabhogaparibhogaviṣamāḥ (KpSū 238) kaluṣaparuṣarukṣaviṣasaṃsṛṣṭā bhaviṣyanti / te sattvāḥ paribhaktyā bhūyasyā mātrayā rukṣā duṣṭāścaṇḍā raudrāḥ paruṣāḥ kadaryāḥ paribhāṣakā anyonyāgauravā bhītena cittenāghātacittā vadhakacittā bhaviṣyanti, māṃsabhojanarudhirāhārā mṛgacarmaprāvaraṇāḥ praharaṇādhiṣṭhānāḥ prāṇivadhodyuktā rūpakulavaṃśaiśvaryaśāstralipyaśvārohaṇadhanurgrahāyudhaparivārā mātsaryadarpitā bhaviṣyanti; vividhalūhatapavratābhiyuktā bhaviṣyanti lokāḥ /

tatkālamahaṃ tuṣitabhavanādavatīrya viśiṣṭe cakravartikulavaṃśe īśvare rājakule agramahiṣyāḥ kukṣau vaineyasattvakuśalamūlaparipācanārthaṃ garbhavāsamupagṛhṇīyāṃ; sarvāvantaṃ tasmin samaye sahe buddhakṣetre udāreṇāvabhāsena sphureyaṃ, ūrdhvaṃ yāvadakaniṣṭhabhavanaparyanto'haṃ heṣṭhaṃ yāvat kāñcanacakraparyantamudāreṇāvabhāsena sphureyaṃ / ye ca tasmin samaye sattvā sahe buddhakṣetre pratyājātā narakeṣu tiryagyonau yamaloke devamanuṣye (KpSū 239) te sarve tamavabhāsaṃ paśyeyuḥ spṛśeyuḥ saṃjāneyuḥ; teṣāṃ saṃsāre vimṛśatāṃ duḥkhodvignānāṃ nirvāṇābhilāṣamantaśaḥ kleśaśamacittānyutpādayeyuḥ / idaṃ prathamamagramārgabījamavaropayeyaṃ; yadāhaṃ sarvadharmanayavipaścitaṃ sarvasamādhinirdeśamekadharmamukhamaparāntakalpanirdeśena samāhitacitto daśamāsāṃ mātuḥ kukṣau nivaseyaṃ; yāvāṃścāhaṃ prāpte buddhatve sattvāṃ parikhinnāṃ saṃsāre parimocayeyaṃ / te sattvā mātuḥ kukṣigataṃ daśamāsāṃ maṇigarbhasaṃdarśanasamāhitacittaṃ paryaṅkena niṣaṇṇaṃ paśyeyuḥ / nirgate ca daśamāse sarvapuṇyasaṃcayenāhaṃ samādhinā sarvāvantaṃ sahabuddhakṣetraṃ ṣaḍvikāraṃ dharaṇīṃ cālayeyaṃ, ūrdhvaṃ yāvadakaniṣṭhabhavanaparyantaṃ heṣṭimena ca yāvat kāñcanacakraparyantaṃ ṣaḍvikāreṇa cālayeyaṃ / ye ca tasmin samaye sahe buddhakṣetre sattvāḥ pratyājātā narakeṣu yāvan manuṣyeṣu tān prabodhayeyaṃ / yadāhaṃ māturdakṣiṇe kukṣāvabhiniṣkrameyaṃ, punarapi ca sarvāvantaṃ sahaṃ buddhakṣetramudāreṇāvabhāsena aphureyaṃ; (KpSū 240) tadāpi tasmin samaye sarvān sahe buddhakṣetre sattvān saṃcodayeyaṃ, anavaruptakuśalamūlānāṃ sattvānāṃ santāne nirvāṇabījaṃ prakṣipeyaṃ, avaropitanirvāṇabījasantatīnāṃ sattvānāṃ samādhyaṅkuramavaropayeyaṃ / yadā cāhaṃ caraṇatalena dharaṇīṃ spṛśeyaṃ sarvāvatī tasmin samaye sahe buddhakṣetre ṣaḍvikāraṃ dharaṇīṃ cālayeyaṃ prakaṃpayeyaṃ kṣobhayeyaṃ yāvat kāñcanacakraparyantena; tadāhaṃ tasmin samaye sattvān jalaniśritāṃ kṣitiniśritāṃ khaniśritāṃ caturyoniparyāpannāṃ pañcagatisaṃniśritāṃ tān sarvān ahaṃ pratibodhayeyaṃ, yeṣāṃ santāne sattvānāmanutpannaṃ samādhānāṅkuraṃ ropayeyaṃ, dṛḍhasamādhānāṅkurāṃ tribhiryānairavaivartikāṃ sthāpayeyaṃ / sahajātamātrasya ca me yāvadeva tasmin sahe buddhakṣetre mahābrahmāṇo mārā śakrā candrā sūryā lokapālā mahānāgarājā vāsurendrā aupapādukā maharddhikā yakṣarākṣasanāgāsurā sarve mama pūjākarmaṇe upasaṃkrāmeyuḥ / sahajātamātraścāhaṃ saptapadāni prakrāmeyaṃ / sarvapuṇyasamuccayenāhaṃ samādhinā tathārūpaṃ dharmaṃ deśayeyaṃ yattatsarvāvatī parṣattribhiryānaiḥ (KpSū 241) prasādaṃ pratilaṃbhayet / ye ca tatra parṣadi sattvāḥ śrāvakayānikā bhaveyuste caramabhavikā mama vaineyā bhavikā; ye ca tatra sattvāḥ pratyekabuddhayānikā bhaveyuste vairocanakusumāṃ kṣāntiṃ pratilabheyuḥ; ye ca tatra sattvā anuttaramahāyānikā bhaveyuste sarve vajradharasamudrasaṃkopitaṃ samādhiṃ pratilabheran, tena ca samādhinā tisrā bhūmīḥ samatikrāmeyuḥ / yadahaṃ snāpanamiccheyaṃ ye ca tatra mahānāgarājāno viśiṣṭatarā bhaveyuḥ te māṃ snāpayeyuḥ; ye ca sattvā māṃ snāpayamānaṃ paśyeyuste sarve tribhiryānairevaṃrūpān guṇānadhigaccheyuḥ yathā proktaṃ / ye ca māṃ sattvā rathamabhirohantaṃ samanupaśyeyurvistareṇa kumārakrīḍavividhaśilpasthānakarmasthānāsanāni ca dadarśa śikṣāpanayogyaṃ stryagāre pañca kāmaguṇaratikrīḍārdharātrāvudvignaniṣkramaṇālaṅkāravibhūṣaṇacchoraṇaṃ lohitavastrābhīkṣṇaṃ kāṣāyavastraparyeṣaṇabodhivṛkṣopasaṃkramaṇaṃ, ye ca sattvā māmupasaṃkrāmantaṃ paśyeyuḥ, teṣāṃ cāhaṃ sattvānāṃ sarvapuṇyasamuccayena (KpSū 242) samādhinā tathārūpaṃ dharmaṃ deśayeyaṃ yathā te sattvāstribhiryānaistīvracchandā udyujyeyuḥ / ye ca tatra sattvāḥ pratyekabuddhayānikāste sarve vairocanakusumāṃ kṣāntiṃ pratilabheyuḥ; yaiśca mahāyānabījaṃ prakṣiptaṃ bhavet te sarve vajradharasamudrasaṃkopitaṃ samādhiṃ pratilabheyustena ca samādhinā tisro bhūmiratikrāmeyuḥ / svayaṃ cāhaṃ tṛṇasaṃstaraṇaṃ gṛhṇīyāṃ bodhivṛkṣamūlavajrāsane prajñapayeyaṃ niṣīdeyaṃ paryaṅkamābadhvā ṛjukena kāyena; tathārūpamahamāsphānakaṃ dhyānaṃ dhyāyeyaṃ, āśvāsapraśvāsā vyupaśameyaṃ; ekavāraṃ divasena dhyānādvyuttiṣṭheyaṃ, vyutthāya cāhamardhatilakaphalamāhāramāhareyaṃ, ardhaṃ pratigrāhakasyānuprayaccheyaṃ / tāvacciraṃ cāhamevaṃrūpāṃ duṣkaracārikāṃ careyaṃ, yāvadakaniṣṭhabhavanaparyantena sarve devā ye sahe buddhakṣetre paryāpannāsta upasaṃkrāmeyurmama ca pūjāṃ kurvāṇāḥ, sarve me sākṣiṇaḥ syurduṣkaracaryāyāṃ / yaiśca tatra śrāvakayāne bījamavaruptaṃ syātteṣāṃ bhadanta bhagavan kleśavyupaśamāya santāne bhaveyaṃ, caramabhavikāśca mama vaineyā bhaveyuḥ; ye pratyekabuddhayānikā (KpSū 243) yāvadyathā pūrvoktaṃ / evaṃ nāgayakṣāsuragaruḍakinnaramahoragapretapiśācakumbhāṇḍāḥ pañcābhijñā ṛṣaya upasaṃkrāmeyurmama pūjākarmaṇe, sarve ca me sākṣiṇo bhaveyurduṣkaracaryāyāṃ; ye ca śrāvakayānikā yāvadyathā pūrvoktaṃ / ye ca tatra cāturdvīpikāyāmanyatīrthikā lūhatapo vrataduṣkaracārikāṃ caranti, teṣāṃ cāmānuṣā ārocayeyuḥ / "na yūyaṃ duṣkarakārakā, yathāsmin pradeśe caramabhaviko bodhisattvo duṣkaracārikāṃ carati, tathārūpaṃ dhyāyati hṛdaye manaskāraṃ badhnāti praśrabdhakāyasaṃskāraḥ praśrabdhavāksaṃskāraḥ praśāntāścāsya praśvāsāśvāsāḥ; dinedine caikāṃ velāṃ dhyānādvyutthitvārdhatilakaphalamāhāramāharati / duṣkaracaryā maharddhikā mahāphalā mahāvistārā, na cireṇāsau anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate / sacenna śraddhadhvaṃ gacchata svayaṃ paśyata" / te ca tāṃ duṣkaracaryāmutsṛjya mama duṣkaracaryāṃ dṛṣṭvā yeṣāṃ śrāvakayānasantānabījāṅkuraṃ pratiṣṭhitaṃ syāt, yāvad yathā pūrvoktaṃ / ye manuṣyarājā (KpSū 244) bhaṭṭā naigamajānapadā gṛhasthapravrajitā gṛhāgārasaṃpannāste'pi mama duṣkaracaryāmupasaṃkrāmeyuryāvacchrāvakayānikā yathā pūrvoktaṃ / yaśca mātṛgrāmo mama darśanayopasaṃkramet, sa tasya paścimako mātṛgrāmapratilābho bhaved iti, ye śrāvakayānikā yathā pūrvoktaṃ / ye mṛgapakṣiṇo duṣkaraṃ caramāṇaṃ niṣaṇṇaṃ paśyeyussa teṣāṃ paścimakastiryagyonipratilābho bhaved iti; yaiśca mṛgapakṣibhiḥ śrāvakayāne bījānyavaropitāni tenaikajātipratibaddhā mama caiva vaineyā bhaveyurye pratyekabuddhayānā yāvad yathā pūrvoktaṃ / evaṃvidhāḥ kṣudrakāstiryagyonikā vaktavyā, evaṃ pretā vaktavyāstāvacciraṃ cāhamevaṃrūpāṃ duṣkaracaryāṃ careyaṃ ekaparyaṅkena yāvad bahusattvakoṭīnayutaśatasahasrāṇi duṣkaracaryāyāṃ sākṣibhūtā bhaveyuḥ āścaryaprāptāśca, teṣāṃ ca santāne'prameyāsaṃkhyeyānāṃ mokṣabījāṃ praropayeyaṃ / tathārūpāmahaṃ duṣkaracaryāṃ careyaṃ yathā na pūrvaṃ kenacit sattvasaṃkhyātena anyatīrthikena śrāvakayānikena pratyekabuddhayānikena anuttaramahāyānikena evaṃ duṣkaracaryācīrṇapūrvaḥ syāt; na ca punaḥ paścāt kaścit sattvasaṃkhyātaścaret anyatīrthikā evaṃrūpāṃ duṣkaracārikāṃ (KpSū 245) śaktāṃścarantu yathāhaṃ careyaṃ / aprāptāyāmanuttarāyāṃ samyaksaṃbodhau tadāhaṃ puruṣakāraṃ kuryāṃ sabalakāyaṃ māraṃ parājayeyaṃ, sāvaśeṣakarmaphalaṃ cādhiṣṭhiheyaṃ, kleśamāraṃ jineyaṃ, anuttarāṃ ca samyaksaṃbodhimabhisaṃbudhyeyaṃ / tadahamekasattvasya santāne'rhatvaṃ pratiṣṭhāpayeyaṃ, tathā dvitīyasya tathā tṛtīyasya tathā caturthasya dharmaṃ deśayeyaṃ, santāne cārhatvaṃ pratiṣṭhāpayeyaṃ / ekaikasya sattvasyārthamahaṃ śatasahasraśaḥ prātihāryāṇi darśayeyaṃ, tasya ca santāne samyagdṛṣṭiṃ pratiṣṭhāpayeyaṃ, bahuni ca dharmārthavyañjanasahasrāṇi bhāṣayeyaṃ, yathā śaktyā ca phale pratiṣṭhāpayeyaṃ / vajramayāṃśca sattvānāṃ santāne kleśaparvatāṃ jñānavajreṇa bhindyāṃ triyānena vyavasthānena dharmaṃ deśayeyaṃ / ekasattvasyārthāyāhaṃ bahuyojanaśatāni padbhyāṃ gaccheyaṃ dharmadeśanārthamabhayapade pratiṣṭhāpanārthaṃ / apratiṣedhaśca me śāsane bhavet pravrajyāyāḥ, durbalasya muṣṭasmṛteḥ vibhrāntacittasya mukharapragalbhacittasya praduṣṭacittasya duḥprajñacittasya bahukleśākulacittasya mātṛgrāmasya mama śāsane pravrajyopasaṃpadbhavet / (KpSū 246) catasraśca me parṣāḥ syurbhikṣubhikṣuṇyupāsakopasikāḥ / bahujanaprabhūtaṃ me śāsanaṃ bhavet devānāṃ satyadarśanaṃ yakṣāṇāṃ nāgānāmasurāṇāmāryāṣṭāṅgasamanvāgata upoṣadhavāsaḥ, yāvattiryagyonigatānāmapi brahmacaryāvāso bhavet /

bodhiprāptasya ca me bhadanta bhagavan ye sattvā mama praduṣṭacittā vadhakacittāḥ śastreṇa vāgninā śaktyā va vividhena praharaṇenopasaṃkrāmeyuḥ, rukṣaiḥ paruṣairvacanairākrośeyuḥ paribhāṣeyurdigvidikṣu vāyaśaḥśabdaṃ cāreyuḥ, viṣasaṃsṛṣṭaṃ vāhārapānamupanāmayeyuḥ; evaṃrūpāṃ karmaphalānaparikṣīṇānadhiṣṭhihitvānuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ / yathā bodhiprāptasya me sattvāḥ pūrvaṃ vaireṇa vadhakopakaraṇaprayogena paruṣavacanavividhapraharaṇaviṣānnapānasaṃsṛṣṭenopasaṃkrāmeyuḥ rudhiraṃ ca me utpādayeyuḥ, teṣāṃ sattvānāmahaṃ śīlaśrutasamādhimahākaruṇābhāvitena brahmasvaraghoṣadundubhinarditena svareṇa tathārūpaṃ dharmaṃ deśayeyaṃ, yatteṣāṃ cittāni prasādayeyaṃ kuśale ca niyojayeyaṃ; yathā te sattvāḥ karmāvaraṇaṃ deśayeyuḥ, āpatyāṃ saṃvaramāpadyeyuḥ, (KpSū 247) na ca teṣāṃ sattvānāṃ svarge mokṣaphale vairāgye āśravakṣaye āvaraṇakarma bhaved iti, mama cātrāparikṣīṇakarmaphalakṣīṇavyantīkṛtaṃ bhavet /

bodhiprāptasya ca me bhadanta bhagavan yāvanto mama romakūpā bhaveyustāvanto divasaṃ buddhavigrahānnirmiṇuyāṃ dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samalaṅkṛtānaśītibhiranuvyañjanaistāṃścāhaṃ buddhavigrahān śūnyeṣu buddhakṣetreṣu preṣayeyaṃ, aśūnyeṣu ca preṣayeyaṃ, pañcakaṣāyeṣu buddhakṣetreṣu preṣayeyaṃ / ye cāpi teṣu buddhakṣetreṣvānantaryakārakāḥ sattvā bhaveyuḥ saddharmapratikṣepakāḥ āryāpavādakā yāvadakuśalamūlasamavadhānakāḥ, ye'pi tatra sattvāḥ śrāvakayānasaṃprasthitāḥ pratyekabuddhayānasaṃprasthitā mahāyānasaṃprasthitāḥ śikṣāyāṃ kalmāṣakāriṇaḥ chidracāriṇaḥ mūlāpattimāpannāḥ dagdhasantānāḥ śubhamārgapraṇaṣṭāḥ saṃsārāṭavīsaṃprasthitāḥ kumārgavihanyamānā mahāsaṅkaṭaprāptāḥ, tathārūpāḥ sattvāḥ sattvakoṭīnayutaśatasahasrādeko buddhavigraha ekadivase (KpSū 248) sattvānāṃ dharmaṃ deśayet / ye sattvā maheśvarabhaktikāsteṣāṃ sattvānāṃ maheśvararūpeṇa dharmaṃ deśayeyaṃ / sahe ca buddhakṣetre mama varṇaṃ bhāṣayeyustatra ca sattvānāṃ praṇidhānamudyojayeyaṃ / te ca sattvā mama varṇaṃ śrutvā mamaiva buddhakṣetre praṇidhānaṃ kurvīran, upapattiṃ cākāṅkṣeyuḥ / yādyahaṃ bhadanta bhagavan teṣāṃ sattvānāṃ maraṇakālasamaye purataḥ na tiṣṭheyaṃ dharmaṃ na deśayeyaṃ cittaṃ na saṃprasādayeyaṃ, cāhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ / yadi me sattvāḥ kālaṃ kṛtvā durgatīṣūpapadyeyurna ca mama buddhakṣetre manuṣyapratilābhaṃ labheyuḥ, sarve mama dharmā saṃmoṣaṃ gaccheyurmā ca me pratibhāyeyurmā cāhaṃ śakyaṃ sakalaṃ buddhakāryaṃ niṣpādayituṃ / ye sattvā nārāyaṇabhaktikā yāvatte sattvāḥ kālaṃ kṛtvā durgatiṃ prapateyustanmā cāhaṃ śakyaṃ sakalaṃ buddhakāryaṃ niṣpādayituṃ /

bodhiprāptasya ca me sarvabuddhakṣetreṣu sattvā ānantaryakārakā yāvat kumārge vihanyamānā mahāsaṅkaṭaprāptāḥ sattvāḥ kālaṃ kṛtvā mama buddhakṣetra upapadyeran, idaṃ teṣāṃ nimittaṃ pāṃśuvarṇāste sattvā bhaviṣyanti, (KpSū 249) piśācamukhī muṣṭasmṛtayo durgandhā duḥśīlā alpāyuṣkā vividharogopahatā vividhapariṣkāraparihīṇāśca te sattvā bhaviṣyanti; teṣām sattvānāmarthe'haṃ yāvattasmin samaye sahe lokadhātau cāturdvīpikā bhaveyuḥ, sarvatra ca cāturdvīpikāyāṃ saṃtuṣitabhavanāvataraṇaṃ māturgarbhe cāhaṃ jātumupadarśayeyaṃ, vistareṇa kumārakrīḍāśilpakarmasthānaduṣkaracaryāmāradharṣaṇabodhyabhisaṃbudhyanadharmacakrapravartanaṃ, sarvatra ca cāturdvīpikāsu sakalaṃ buddhakāryamupadarśayeyaṃ, parinirvāṇaṃ yāvaccharīravibhāgamupadarśayeyaṃ /

bodhiprāptaścāhaṃ ekapadavyāhareṇa dharmaṃ deśayeyaṃ / ye sattvāḥ śrāvakayānikāste śrāvakayānakathāpiṭakaṃ dharmaṃ deśitamājānīyuḥ; ye sattvāḥ pratyekabuddhavaineyāste pratyekabuddhayānakathādharmaṃ deśitamājānīyurye sattvā anuttaramahāyānikāste'nuttaramahāyānakathādharmaṃ deśitamājānīyuḥ / ye sattvāḥ saṃbhāravirahitāste dānakathādharmaṃ deśitamājānīyurye sattvāḥ puṇyavirahitāḥ sukhasvargābhilāṣināste śīlakathādharmaṃ deśitamājānīyuḥ; ye parasparabhītakaluṣacittāḥ praduṣṭacittāste (KpSū 250) maitryāvyāhārakathādharmaṃ deśitamājānīyuḥ; prāṇātipātikāḥ karuṇādharmaṃ deśitamājānīyuḥ; ya īrṣyāmātsaryābhibhūtāste muditāvyāhārakathādharmaṃ deśitamājānīyuḥ; ye rūpārūpyamadamattacittāste upekṣāvyāhārakathādharmaṃ deśitamājānīyuḥ / ye kāmarāgamadamattacittā aśubhavyāhāreṇa dharmaṃ deśitamājānīyuḥ; ye ca sattvā mahāyānikauddhatyavyākulacittopagatāste ānāpānasmṛtivyāhāreṇa dharmaṃ deśitamājānīyuḥ; ye duḥprajñā pradīpapratītyasamutpādavyāhāreṇa dharmaṃ deśitamājānīyuḥ; ye'lpaśrutavādinaste'saṃpramoṣaśrutadhāraṇīvipraṇāśavyāhāreṇa dharmaṃ deśitamājānīyuḥ; kudṛṣṭisaṅkaṭaprāptāḥ śūnyatāvyāhāreṇa dharmaṃ deśitamājānīyuḥ; vitarkasamudācāropahatā animittavyāhāreṇa dharmaṃ deśitāmājānīyurapraṇihitāpariśuddhopahatā apraṇihitavyāhāreṇa dharmaṃ deśitamājānīyuḥ; āśayāpariśūddhāḥ pariśuddhāśayavyāhāreṇa dharmaṃ deśitamājānīyuḥ; vyavakīrṇasamudācāropahatā bodhicittāsaṃpramoṣavyāhāreṇa dharmaṃ deśitamājānīyuḥ; kṣamaprayogoṣmopahatā (KpSū 251) akṛtrimavyāhāreṇa dharmaṃ deśitamājānīyuḥ; adhyāśayapraśrabdhopahatā aniśritavyāhāreṇa dharmaṃ deśitamājānīyuḥ; kliṣṭacittāḥ peyālaṃ kalpacittavyāhāreṇa; kuśalasaṃpramoṣacittā vairocanavyāhāreṇa; mārakarmodyuktāḥ śūnyatāvyāhāreṇa; paravadhe saṃpratipannā abhyudgatavyāhāreṇa; vividhakleśopahatacittā vigatavyāhāreṇa; viṣamamārgasaṃpratipannā āvartavyāhāreṇa; mahāyānakautuhalacittā vivartavyāhāreṇa; saṃsārodvignānāṃ bodhisattvānāṃ rativyāhāreṇa; kuśalabhūmijñānavagatā amūḍhavyāhāreṇa; parasparāsaṃtuṣṭakuśalamūlānāṃ śrutavyāhāreṇa; parasparāsamacittānāmapratihataraśmivyāhāreṇa; viṣamakarmasaṃpratipannānāṃ kriyāvatāraṇavyāhāreṇa; parṣadbhayopagatānāṃ siṃhaketuvyāhāreṇa; caturmārābhibhūtacittānāṃ (KpSū 252) śūravyāhāreṇa; buddhakṣetrānavabhāsagatānāṃ sattvānāṃ prabhāvyūhavyāhāreṇa; anunayapratighānāṃ śailoccayavyāhāreṇa; buddhadharmālokanābhibhūtānāṃ dhvajāgrakeyūravyāhāreṇa; mahāprajñāvirahitānāmulkāpātavyāhāreṇa; mohāndhakāragatānāṃ bhāskarapradīpavyāhāreṇa; kṣayāniruktiprayuktānāṃ guṇākaravyāhāreṇa; phenapiṇḍopamātmābhikāṅkṣiṇāṃ nārāyaṇavyāhāreṇa; calācalabuddhīnāṃ sārānugatavyāhāreṇa; avalokitamūrdhānāṃ merudhvajavyāhāreṇa; pūrvapratijñotsṛṣṭānāṃ sāravativyāhāreṇa; cyutābhijñānāṃ vajrapadavyāhāreṇa; bodhimaṇḍābhikāṅkṣiṇāṃ vajramaṇḍavyāhāreṇa; sarvadharmajugupsitānāṃ vajropamavyāhāreṇa; sattvacaritamaprajānatāṃ cāritravativyāhāreṇa; indriyaparāparānabhijñānāṃ prajñāpradīpavyāhāreṇa; paraspararutamaprajānatāṃ (KpSū 253) rutapraveśavyāhāreṇa; dharmakāyamapratilabdhānāṃ saddharmakāyavibhāvanavyāhāreṇa; tathāgatadarśanavirahitānāmanimiṣavyāhāreṇa; sarvālaṃbanavigopitānāmaraṇyavyāhāreṇa; dharmacakrapravartanābhikāṅkṣiṇāṃ cakravimalavyāhāreṇa; ahetuvidyāsaṃprasthitānāṃ vidyāpratītyānulomavyāhāreṇa; ekabuddhakṣetraśāśvatadṛṣṭīnāṃ sukṛtavicayavyāhāreṇa; lakṣaṇānuvyañjanānavaruptabījānāmalaṅkāravativyāhāreṇa; vācārutaprabhedāsamarthānāṃ nirhāravativyāhāreṇa; sarvajñajñānābhikāṅkṣiṇāṃ dharmadhātvavikopanavyāhāreṇa; pratyutpannāvartanadharmāṇāṃ dṛḍhavyāhāreṇa; dharmadhātumaprajānatāṃ abhijñāvyāhāreṇa; prajñotsṛṣṭānāmacyutavyāhāreṇa; mārgavigopitānāmavikāravyāhāreṇa; ākāśasamajñānābhikāṅkṣiṇāṃ niṣkiñcanavyāhāreṇa; (KpSū 254) pāramitāparipūrṇānāṃ pariśuddhapratiṣṭhāvyāhāreṇa; aparipūrṇāsaṃgrahavastūnāṃ susaṃgṛhītavyāhāreṇa; brahmavihāravimārgitānāṃ samaprayogavyāhāreṇa; bodhipakṣaratnāparipūrṇānāmavyavasthitaniryāṇavyāhāreṇa; subhāṣitajñānāṃ pramuṣṭacittānāṃ sāgaramudravyāhāreṇa; anutpattikadharmakṣāntikautūhalacittānāṃ niścitavyāhāreṇa; yathāśrutadharmapramuṣṭacittānāmasaṃpramoṣavyāhāreṇa; parasparasubhāṣitāsaṃtuṣṭānāṃ vitimiravyāhāreṇa; triratnāpratilabdhaprasādānāṃ puṇyotsadavyāhāreṇa; dharmamukhapravarṣaṇāsaṃtuṣṭānāṃ dharmameghavyāhāreṇa; triratnocchedadṛṣṭīnāṃ ratnavyūhavyāhāreṇa; jñānārditakarmābhiyuktānāmanupamavyāhāreṇa; sarvasaṃyojanabandhanagatānāṃ (KpSū 255) gaganamukhavyāhāreṇa; sarvadharmānanyacittānāṃ jñānamudravyāhāreṇa; tathāgataguṇāparipūrṇānāṃ lokavidyāsaṃmukhībhāvavyāhāreṇa; pūrvabuddhāsukṛtādhikāriṇāṃ viniścitaprātihāryavyāhāreṇa; ekadharmamukhāparāntakakalpānirdiṣṭānāṃ sarvadharmanayavyāhāreṇa; sarvasutrāntāviniścitānāṃ dharmasvabhāvasamatāviniścitavyāhāreṇa; ṣaṭpārāyaṇīyadharmaparivarjitānāṃ sarvadharmanayavyāhāreṇa; vimokṣacittāśayānabhiyuktānāṃ vikriḍitābhijñāvyāhāreṇa; tathāgataguhyānupraveśavimarśitānāṃ aparapraṇeyavyāhāreṇa; bodhisattvacaryānabhiyuktānāṃ jñānāgamavyāhāreṇa; jñātikāmasaṃdarśikānāṃ sarvatrānugatavyāhāreṇa; sāvaśeṣabodhisattvacārikānāmabhiṣekavyāhāreṇa; daśatathāgatabalāparipūrṇānāmanavamardavyāhāreṇa; (KpSū 256) caturvaiśāradyāpratilabdhānāmaparyādīnavavyāhāreṇa; āveṇikabuddhadharmāpratilabdhānāmasaṃhāryavyāhāreṇa; amoghaśravaṇadarśanānāṃ praṇidhānavyāhāreṇa; sarvabuddhadharmasaṃmukhānubodhāya śrotāvilānāṃ vimalasamudravyāhāreṇa; sāvaśeṣasarvajñajñānānāṃ suvibuddhavyāhāreṇa; aprāptasarvatathāgatakāryābhiprāyānāmaparyantaniṣṭhāvyāhāreṇa dharmaṃ deśitamājānīyuriti / ye bodhisattvā aśaṭhā amāyāvino ṛjukā ṛjuka jātīyāśca teṣāṃ caturaśītidharmamukhasahasrāṇi caturaśītisamādhimukhasahasrāṇi pañcasaptatidhāraṇīmukhasahasrāṇi aprameyāsaṃkhyeyānāṃ mahāyānasaṃprasthitānāṃ ekapadavyāhāreṇa ime guṇāḥ santāne pratiṣṭhāpayeyaṃ; (KpSū 257) yena bodhisattvā mahāsattvā mahāsaṃnāhasaṃnaddhā bhaveyuḥ; acintyapraṇidhānaviśeṣābhyudgatā bhaveyuracintyajñānadarśanabodhisadguṇālaṅkṛtā bhaveyuḥ, tadyathā kāyālaṅkṛtā lakṣaṇānuvyañjanaiḥ, vāgalaṅkṛtā bhaveyuryathābhiprāyāḥ, sattvāḥ subhāṣitena saṃtoṣayeyuḥ, śrutālaṅkṛtāḥ samādhyavacanatayā, smṛtyālaṅkṛtā dhāraṇyasaṃpramoṣatayā, mano'laṅkṛtā nirvṛtyālaṅkṛtāḥ kugatyavabudhyanatayā, āśayālaṅkṛtā dṛḍhapratijñātayā, prayogālaṅkṛtāḥ pratijñottāraṇatayā, adhyāśayālaṅkṛtā bhūmyā bhūmisaṃkramaṇatayā, dānālaṅkṛtāḥ sarvavastuparityāgatayā, śīlālaṅkṛtāḥ suśrutāvitavimalatayā, kṣāntyalaṅkṛtāḥ sarvasattvāpratihatacittatayā, vīryālaṅkṛtāḥ sarvasaṃbhāropacitatayā, dhyānālaṅkṛtāḥ sarvasamāpattivikrīḍitābhijñā bhaveyuḥ, prajñālaṅkṛtāḥ (KpSū 258) kleśavāsanaparijñāvino, maitryālaṅkṛtāḥ sarvasattvasya trāyānugatāḥ, karuṇālaṅkṛtāḥ sarvasattvāparityāgasthitā, muditālaṅkṛtāḥ sarvadharmākathaṃkathāprāptā, upekṣālaṅkṛtā unnāmāvanāmadvayavigatāḥ, abhijñālaṅkṛtāḥ sarvavikrīḍitābhijñāḥ, puṇyālaṅkṛtā akṣayabhogaratnapāṇitāpratilabdhā, jñānālaṅkṛtāḥ sarvasattvacittacaritābhijñā, buddhyālaṅkṛtāḥ sarvasattvakauśalyadharmavibodhayitāraḥ, ālokālaṅkṛtāḥ prajñācakṣurālokaṃ pratilabheyuḥ, pratisaṃvidalaṅkṛtā arthadharmaniruktipratibhānapratisaṃvitpratilabdhā bhaveyurvaiśāradyālaṅkṛtāḥ sarvamāraparapravādinabhibhūtā, guṇālaṅkṛtā buddhānāṃ guṇānuprāptā, dharmālaṅkṛtāḥ satatasamitamasaṅgapratibhānena sattvānāṃ dharmaṃ deśayeyuḥ, ālokālaṅkṛtāḥ sarvabuddhadharmāvabhāsagatāḥ, prabhālaṅkṛtāḥ sarvabuddhakṣetrāvabhāsagatā, ādarśanaprātihāryālaṅkṛtā akṣuṇavyākaraṇā, (KpSū 259) anuśāsanīprātihāryālaṅkṛtā yathāvadanuśāsanīpradāyakā, ṛddhiprātihāryālaṅkṛtāścaturṛddhipādaparamapāramitāprāptāḥ, sarvatathāgatādhiṣṭhānālaṅkṛtāstathāgataguhyānupraviṣṭā, dharmaiśvaryālaṅkṛtā aparādhīnajñānapratilabdhāḥ, sarvakuśaladharmapratipattisārālaṅkṛtā yathāvāditathākārisarvato'navamarditā bhaveyuriti / apramāṇāsaṃkhyeyānāṃ mahāyānasaṃprasthitānāṃ sattvānāmekapadavyāhāreṇāhaṃ mahatā kuśalaviśodhanasaṃnicayena saṃtarpayeyaṃ / tataste bodhisattvā mahāsattvāḥ sarvadharmeṣvaparapratyayajñānaṃ pratilabheyuḥ, mahatā ca dharmāvabhāsena samanvāgatā bhaveyuḥ, kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyuriti /

ye'pi te bhadanta bhagavan sattvā bhaveyuranyeṣu lokadhātuṣvānantaryakārakā yāvanmūlāpattisāparādhikā dagdhasantānāḥ śrāvakayānikā pratyekabuddhayānikā anuttaramahāyānikā praṇidhānavaśena mama buddhakṣetre pratyājāyeyuḥ / akuśalamūlasamavadhānā rukṣāḥ pāpecchāḥ (KpSū 260) krūrakhaṭuṅkasantānā viparītabuddhaya āgṛhītasantānāḥ teṣāṃ cāhaṃ caturaśītiścittarutasahasrāṃ deśayeyuḥ, yāvat kuśīdacittānāṃ sattvānāmahaṃ caturaśītidharmaskandhasahasrāṇi vistareṇa deśayeyaṃ / ye ca tatra sattvā anuttaramahāyānikā bhaveyuḥ teṣāṃ cāhaṃ vistareṇa ṣaṭpāramitādharmaṃ deśayeyaṃ, dānapāramitāṃ vistareṇa deśayeyaṃ yāvatprajñāpāramitāṃ vistareṇa deśayeyaṃ / ye ca punastatra sattvāḥ śrāvakayānikā pratyekabuddhayānikā bhaveyuḥ, anavaruptakuśalamūlā bhaveyuḥ, śāstārābhikāṅkṣiṇaḥ, tāṃścāhaṃ triśaraṇagamanena vyavasthāpayeyaṃ, paścāt pāramitāsu niyojayeyaṃ; vihiṃsāratānāṃ prānātipātavairamaṇyāṃ vyavasthāpayeyaṃ; viṣamalobhābhibhūtānāmadattādānavairamaṇyāṃ vyavasthāpayeyaṃ; adharmarāgaraktāṃ kāmamithyācāravairamaṇyāṃ vyavasthāpayeyaṃ; parasparaparuṣavacanabhāṣiṇo mṛṣāvādavairamaṇyāṃ (KpSū 261) vyavasthāpayeyaṃ; unmattābhiratān surāmaireyamadyapramādavairamaṇyāṃ vyavasthāpayeyaṃ / yeṣāṃ ca sattvānāṃ sarvapañcadoṣā bhaveyustāṃ pañcadoṣavairamaṇyopāsakasaṃvare vyavasthāpayeyaṃ / ye sattvā anabhiratāḥ kuśaleṣu dharmeṣu tāṃścāhaṃ rātriṃdivasamaṣṭāṅge śīle pratiṣṭhāpayeyaṃ / ye sattvāḥ parīttakuśalamūlābhiratacittāstāṃścāpyahaṃ svākhyāte dharmavinaye upaśleṣayeyaṃ, pravrajyāsaṃvare daśaśikṣāpade brahmacarye sthāpayeyaṃ / ye sattvāḥ kuśalān dharmān paryeṣṭukāmāstānapyahaṃ kuśaleṣu dharmeṣu samādāpya sakale brahmacaryavāse pratiṣṭhāpayeyaṃ / evaṃrūpānāmānantaryakārakānāṃ yāvad āgṛhītasantānānāṃ sattvānāmarthe cāhaṃ bahuvividhanānārthapadavyañjanaprātihāryairdharmaṃ deśayeyaṃ, anityaduḥkhānātmaśūnyaskandhadhātvāyatanāni darśayeyaṃ, kuśale kṣeme śive śānte'bhayapure nirvāṇe pratiṣṭhāpayeyaṃ / evamahaṃ caturṇāṃ parṣadāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ dharmaṃ deśayeyaṃ; ye ca vādārthino bhaveyusteṣāṃ ahaṃ dharmavādaśāstraṃ prakāśayeyaṃ; ye ca nābhiratāḥ kuśaleṣu dharmeṣu teṣāṃ cāhaṃ (KpSū 262) vaiyāvṛtyakarmāṇi nirdiśeyam, svādhyāyābhiratānāmekāṃśena śūnyatāṃ dhyānavimuktigāmināṃ nirdeśayeyaṃ / ekaikasya sattvasyārthāyāhaṃ bahuyojanaśatasahasrāṇi pradbhyāṃ gaccheyaṃ, bahuvividhanānāprakārārthapadavyañjanopāyaprātihāryairakhedamutsaheyaṃ, yāvannirvāṇe sthāpayeyaṃ; yāvat samādhānabalenāhaṃ pañcamabhāgamāyuḥsaṃskārāṇāmavasṛjeyaṃ, parinirvāṇakālasamaye cāhaṃ svayameva svaśarīrasarṣapaphalapramāṇamātraṃ bhindeyaṃ, sattvānāṃ kāruṇyārthe cāhaṃ paścāt parinirvāpayeyaṃ; parinirvṛtasya ca me varṣasahasraṃ saddharmastiṣṭhet, pañcapunarvarṣaśatāni saddharmapratirūpakastiṣṭhet /

ye ca sattvā mama parinirvṛtasya śarīreṣu pūjautsukyamāpadyeyū ratnairyāvadvādyairantaśa ekabuddhanāmaikavandanā ekapradakṣinīkaraṇena ekāñjalikarmaṇā ekapuṣpeṇa pūjāṃ kurvīran, sarve te'vaivartikā bhaveyuryathābhiprāyāstribhiryānaiḥ / ye ca sattvā mama parinirvṛtasya śāsane'ntaśa ekaśikṣāpadamapi gṛhṇīyuryathoktaṃ samādāya varteyuryāvaccatuṣpadagāthāṃ paryavāpnuyurvācayeyuḥ, pareṣāṃ ca deśayeyuḥ, ye'pi śṛṇuyuścittaṃ (KpSū 263) prasādayeyurdharmabhāṇakasya pūjāṃ kuryurantaśa ekapuṣpeṇāpi ekavandanenāpi, sarve te'vaivartikā bhaveyustribhiryānairyathābhiprāyā; yāvat saddharme'ntarhite saddharmolkāyāṃ nirvāpitāyāṃ dharmadhvaje patite te ca mama janmaśarīramavatareyuryāvat kāñcanacakre tiṣṭheyuryasmin kāle sahe buddhakṣetre ratnadurbhikṣaṃ bhavet tasmin samaye ketumatirnāma maṇivaiḍuryamayaṃ agninirbhāsaṃ tiṣṭhet / tacca tato'bhyudgamyorddhvaṃ yāvadakaniṣṭhabhavane sthitvā vividhāṃ puṣpavṛṣṭiṃ pravarṣet, māndāravamahāmāndāravapārijātakamañjuṣakamahāmañjuṣakarocamahārocamānapūrṇācandravimalāśatapatrasahasrapatraśatasahasrapatrasamantaprabhāsamantagandhāsurucirasadāphalāhṛdayanayanābhiramyājyotiprabhājyotirasānantavarṇānantagandhānantaprabhānāṃ (KpSū 264) evaṃrūpānāṃ puṣpavarṣaṃ abhipravarṣet / tataśca puṣpavarṣādvividhā śabdā niścareyustadyathā buddhaśabdo dharmaśabdaḥ saṅghaśabda upāsakasaṃvaraśabda āryāṣṭāṅgasamanvāgatopoṣadhopavāsaśabdo daśapravrajyāśikṣāpadasaṃvaraśabdo dānaśabdaḥ śīlaśabdaḥ sakalabrahmacaryaparipūrṇopasaṃpadāśabdo vaiyāvṛttiśabdo'dhyayanaśabdaḥ pratisaṃlayanaśabdaḥ yoniśomanasikāraśabdo'śubhaśabdo ānāpānasmṛtiśabdo naivasaṃjñānāsaṃjñāyatanaśabda ākiñcanyāyatanaśabdo vijñānānantyāyatanaśabda ākāśānantyāyatanaśabdo'bhibhavāyatanaśabdaḥ kṛtsnāyatanaśabdaḥ śamathavipaśyanāśabdaḥ śūnyatāpraṇihitaśabdo'nimittaśabdaḥ pratītyasamutpādaśabdaḥ sakalaśrāvakapiṭakaśabdaśca niścaret, sakalapratyekabuddhayānapiṭakaśabdo niścaret, sakalamahāyānakathāṣaṭpāramitāśabdaḥ te puṣpā avakireyuḥ / sarve ca rūpāvacarā devāḥ śṛṇuyuḥ (KpSū 265) svakasvakāni pūrvakṛtāni kuśalamūlānyanusmareyuḥ, sarvakuśaleṣu dharmeṣu mahāsattvā ajugupsanīyāste tato'vatareyuḥ sarve sahe lokadhātau manuṣyāṃ daśakuśaleṣu karmapatheṣu niyojayeyuḥ pratiṣṭhāpayeyuḥ / evameva sarve kāmāvacarā devāḥ śṛṇuyusteṣāṃ ca tṛṣṇāsaṃyojanaratikrīḍāsaumanasyābhiratāṃścittacaitasikāṃ sarvān praśrambhayeyuḥ, te sarve svakāni pūrvakṛtāni kuśalamūlānyanusmareyuḥ, te ca devalokādavatīrya sarve sahe lokadhātau manuṣyāṃ daśakuśaleṣu karmapatheṣu samādāpayeyuḥ pratiṣṭhāpayeyuḥ / te ca puṣpā ākāśe vividhā ratnāḥ prādurbhaveyuḥ, tadyathā bhadanta bhagavan rūpyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravāḍarajatajātarūpāśmagarbhadakṣiṇāvartāḥ, sarve sahe buddhakṣetre evaṃrūpāṃ ratnavṛṣṭiṃ abhipravarṣeyuḥ / sarve ca sahe buddhakṣetre kalikalahavivādadurbhikṣarogaparacakraparuṣavāgrukṣaviṣaṃ sarveṇa sarvaṃ praśameyuḥ, kṣemārogyā akalahābandhanavigrahāḥ subhikṣāḥ sarve sahe buddhakṣetre saṃsthiheyuḥ / (KpSū 266) yāni ca sattvāni tāni ratnāni paśyeyuḥ spṛśyeyuḥ upabhogakarma kurvīran te sarve tribhiryānairavaivartyā bhaveyuste ca punaradho yāvat kāñcanacakre sthiheyurevameva bhadanta bhagavan śastrāntarakalpakāle samaye punasta indranīlamaṇiratnāḥ saṃsthiheyurūrdhvaṃ yāvadakaniṣṭhabhavanaparyante, sthitvā vividhāṃ puṣpavṛṣṭimabhipravarṣeyuḥ, tadyathā māndāravamahāmāndāravapāriyātrā yāvadevānantaprabhāstasmācca puṣpavarṣādvividhā manojñāḥ śabdā niścareyustadyathā buddhaśabdo dharmaśabdaḥ saṅghaśabdo yāvatpūrvoktaṃ / te punaḥ śarīrā adho yāvat kāñcanacakre sthiheyuḥ / evaṃ tasmiṃ samaye durbhikṣāntarakalpakāle punaste śarīrā ūrdhvamudgaccheyuryāvadakaniṣṭhabhavanaparyantaṃ puṣpavṛṣṭiryāvat pūrvoktaṃ / yāvad rogāntarakalpaṃ yathā pūrvoktaṃ / yathā bhadrake mahākalpe mama parinirvṛtasya śarīrāstṛkāryaṃ kuryuḥ, gaṇanātikrāntānvaineyāṃ tribhiryānairavaivartikān sthāpayeyaṃ / evaṃ pañcabuddhakṣetraparamāṇurajaḥsamairmahākalpe vartamānairmama śarīrāḥ sattvān vineyustribhiryānairavaivartikāṃ sthāpayeyuḥ; yadā (KpSū 267) paścāt sahasragaṅgānadīvālikāsamairasaṃkhyeyairatikrāntairdaśasu dikṣvaprameyairasaṃkhyeyairanyonyebhyo lokadhātubhyaste buddhā bhagavanta utpadyeyurye mayā bodhisattvabhūtenānuttarāyāṃ samyaksaṃbodhau caryāṃ caratā prathamamanuttarāyāṃ samyaksaṃbodhau samādāpitāḥ syuḥ pratiṣṭhāpitā, mayā ca ṣaṭpāramitāsu samādāpitā niveśitāḥ pratiṣṭhāpitāḥ syuḥ /

bodhiprāptaścāhamapi sattvānanuttarāyāṃ samyaksaṃbodhau samādāpayeyaṃ niveśayeyaṃ pratiṣṭhāpayeyaṃ, ye ca punaḥ parinirvṛtasya śarīravikurvaṇenāpi sattvā anuttarāyāṃ samyaksaṃbodhau cittamutpādayeyuste'pi paścāt sahasragaṅgānadīvālikāsamairasaṃkhyeyairvartamānairasaṃkhyeyairatikrāntairdaśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā mama varṇaṃ bhāṣyayeyuḥ śrāvayeyurghoṣaṃ codīrayeyu"ryacciraṃ bhadrako nāma kalpo babhūva, tasmiṃśca bhadrake mahākalpe'nupraviṣṭe caturthe jinabhāskara evaṃnāmā tathāgato babhūva, yena vayaṃ prathamamanuttarāyāṃ samyaksaṃbodhau samādāpitā (KpSū 268) niveśitāḥ pratiṣṭhāpitāḥ, dagdhasantānā akuśalasamavadhānagatā ānantaryakārakā yāvanmithyādṛṣṭikāstena vayaṃ ṣaṭpāramitāsu samādāpitā niveśitāḥ pratiṣṭhāpitāḥ / yena vayametarhi sarvajñāḥ sarvākāradhārmikaṃ dharmacakraṃ pravartayāmaḥ, nirvarte tu gaticakre bahusattvakoṭīnayutaśatasahasrān svarge mokṣaphale ca pratiṣṭhāpayāmaḥ syuḥ" / ye ca sattvā bodhyarthikāsteṣāṃ tathāgatānāṃ sakāśe mama varṇakīrtiyaśaśca śṛṇuyuste taṃ tathāgataṃ pṛccheyuḥ, "kamarthavaśaṃ sampaśyamānaḥ sa bhagavāṃstathāgata evaṃ pañcakaṣāye kaliyuge vartamāne'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ?" te ca tathāgatāsteṣāṃ bodhyarthikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ imaṃ mama mahākaruṇāsamanvāgataṃ prathamacittotpādaṃ buddhakṣetraguṇavyūhaṃ praṇidhānapūrvayogaṃ ca bhāṣeyuste ca bodhyarthikāḥ kulaputrāḥ kuladuhitaro āścaryaprāptā bhaveyuste'pyudārādhimuktikā bhaveyuste'pyevaṃrūpāṃ mahākaruṇāṃ sattveṣūtpādayeyurevaṃrūpaṃ ca praṇidhānaṃ kurvīran, evaṃrūpe tīvrapañcakaṣāye kleśakaṣāye kaliyuge buddhakṣetre ānantaryakārakāṃ yāvadakuśalasamavadhānāṃ vaineyāṃ (KpSū 269) pratigṛhṇīyuste ca buddhā bhagavantastān mahākaruṇāsamanvāgatāṃ bodhyarthikāṃ kulaputrān kuladuhitṝn evaṃrūpeṇa vyākareṇana vyākuryuryathābhiprāyāṃ taiḥ kulaputraiḥ kuladuhitṛbhirvā tīvrapañcakaṣāye kleśe kaliyuge praṇidhānaṃ kṛtaṃ / apare buddhā bhagavanto mama śarīravivartanebhiḥ pūrvayogaiḥ sattvānāṃ bodhyarthikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vistareṇa bhāṣayeyuḥ, "evaṃ ciramevaṃnāmā jinasūryo babhūva; parinirvṛtasya śarīrebhirevaṃ ciramevaṃrūpaṇāṃ duḥkhitānāṃ sattvānāmarthāya evaṃrūpāṇi vividhāni prātihāryāṇi vividhā ca nānāprakārā vikurvaṇākṛtāstasya śarīravikurvaṇābhirvayaṃ prathamamanuttarāyāṃ samyaksaṃbodhau saṃcoditāḥ, anuttarāyāṃ samyaksaṃbodhau vayaṃ kuśalamūlasamavadhānān prathamacittotpādādidaṃ pāramitāsu codyogaḥ kṛtaḥ, yāvadyathā pūrvoktaṃ vistareṇa" /

atha khalu samudrareṇurbrāhmaṇo'grapurohito ratnagarbhasya tathāgatasya purataḥ sadevagandharvamānuṣikāyāḥ prajāyāḥ imāṃ mahākaruṇāsamanvāgatāṃ pañcaśatāni praṇidhānāni (KpSū 270) kṛtavān, sa evamāha - "yadi me bhadanta bhagavannevaṃrūpā āśā paripūryeta tathā cāhamanāgate'dhvani bhadarake kalpe tīvrakleṣe raṇakaṣāye kaliyuge vartamāṇe'ndhaloke'nāyake'pariṇāyake dṛṣṭivyasanāndhakāraprakṣipte loke ānantaryakārakānāṃ yāvat pūrvoktaṃ; yadi cāhaṃ śaktaḥ sakalamevaṃ buddhakāryaṃ niṣpādayituṃ yathā ca me praṇidhānaṃ kṛtaṃ, na ca visarāmi bodhau praṇidhānaṃ, na cānyakṣetre kuśalamūlaṃ pariṇāmayāmi; evameva bhadanta bhagavan vyavasāyaṃ / na ca punarahaṃ anena kuśalamulena pratyekabuddhayānaṃ prārthayāmi, na ca śrāvakayānaṃ prārthayāmi, na devamanuṣyaloke rājatvaṃ prārthayāmi, na devamanuṣyaloke aiśvaryaṃ prārthayāmi, na pañcakāmaguṇaparibhogārthaṃ, na devopapattiṃ prārthayāmi, na gandharvāsurayakṣarākṣasanāgagarūḍopapattiṃ prāthayāmi, na cātra kuśalamūlaṃ pariṇāmayāmi / yacca bhagavān evamāha - "dānaṃ mahābhogatāyai saṃvartate, śīlaṃ svargopapattaye śrutaṃ mahāprajñatāyai bhāvanā visaṃyogāya" / uktaṃ caitatpunarbhagavatā, (KpSū 271) "ṛdhyati āśayo'bhiprāyaḥ kuśalamūlapariṇāmanā puṇyavataḥ sattvasya" / yacca mayā bhadanta bhagavan dānamayaṃ śīlamayaṃ śrutamayaṃ bhāvanāmayaṃ puṇyamārjitaṃ syāt / yadi naivaṃrūpā āśā paripūryeta yathā me praṇidhānaṃ kṛtaṃ tadahaṃ tatsarvaṃ kuśalamūlaṃ nairayikānāṃ sattvānāṃ pariṇāmayāmi; ye sattvāḥ pracaṇḍamaṇḍaghore'vīcau narake duḥkhānyanubhavanti te cānena kuśalamūlena tato vyuttiṣṭhantu, iha ca buddhakṣetre manuṣyapratilābhaṃ pratilabhantu, tathāgatapraveditaṃ ca dharmavinayamārāgayeyuḥ, agratve ca parinirvāyeyuḥ / yacca teṣāṃ sattvānāmaparikṣīṇakarmaphalaṃ syāttadahametarhi kālaṃ kṛtvāvicau mahānarake upapadyeyaṃ; buddhakṣetraparamāṇurajaḥsamādhyagamaṇīyāśca me kāyāḥ prādurbhaveyuḥ / ekaikaśca me kāyaḥ sumeruparvatarājapramāṇo mahān saṃbhavet; ekaikaśca me kāya (KpSū 272) evaṃrūpāḥ suduḥkhā vedanā jānīyādyathaitarhi eṣa ekaḥ śarīraḥ suduḥkhāṃ vedanāṃ saṃjānāti; ekaikaśca me ātmabhāvo buddhakṣetraparamāṇurajaḥsamāṃ tīvrāṃ caṇḍāṃ kharāṃ nairayikāṃ kāraṇāṃ anubhaveyurye caitarhi buddhakṣetraparamāṇurajaḥsameṣu daśasu dikṣvanyeṣu lokadhātuṣu sattvā ānantaryakārakā yāvadavīciparāyaṇāni karmāṇi samudānītāni syuryacca yāvadbuddhakṣetraparamāṇurajaḥsameṣu mahākalpeṣvatikrānteṣu daśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣvanyeṣu buddhakṣetreṣu gatvānantaryakarmāṇi kṣipeyuḥ samutthāpayeyurvā, sarveṣāṃ arthāyāhaṃ tatkarmāvīcau mahānarake sthito'nubhaveyaṃ, ca me sattvā narakeṣūpapadyeyuḥ, sarve ca te sattvā buddhā bhagavanta ārāgayeyuḥ, saṃsārāccottārayeyuḥ, nirvāṇanagaraṃ praveśayeyuḥ; tadāhametaccireṇa narakāt parimucyeyaṃ / yāvaddaśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣvanyeṣu buddhakṣetreṣu sattvaistathārūpaṃ karmasamutthāpitaṃ ākṣiptaṃ niyatavedanīyaṃ pratāpane narake upapadyitavyaṃ, yāvadyathā pūrvoktaṃ / evaṃ (KpSū 273) santāpane mahāraurave saṅghāte kālasūtre saṃjīvane, evaṃ nānāvidhā tiryagyonirvācyāḥ, evaṃ yamaloke vaktavyaḥ, evaṃ yakṣadāridre vaktavyaṃ, evaṃ kumbhāṇḍapiśācāsuragaruḍā vācyāḥ / yadā buddhakṣetraparamāṇurajaḥsameṣu daśasu dikṣvanyeṣu lokadhātuṣu sattvairevaṃrūpaṃ karmākṣiptaṃ syāt, ye ca manuṣyāndhabadhirā ajihvākā ahastakā apādakāḥ smṛtipramuṣṭacittairutpādyitavyaṃ aśucibhakṣayitavyaṃ, peyālaṃ yathā pūrvoktaṃ / punarevamahamavīcau mahānarake upapadyeyaṃ; yāvacciraṃ saṃsāre dhātvāyatanaskandhaṃ pratigṛhṇīyustāvacciramahaṃ evaṃrūpāṃ vividhe narakatiryakpreteṣu yakṣāsurarākṣaseṣu yāvan manuṣyaduḥkhopapattibhirevaṃ duḥkhamanubhaveyaṃ, yathā pūrvoktaṃ; yadi me evaṃrūpā anuttarāyāṃ samyaksaṃbodhau āśā na paripūryeta /

atha khalu ca punarme evaṃrūpānuttarāyāṃ samyaksaṃbodhau āśā paripūryeta yāvat pūrvoktaṃ, sākṣībhūtā me buddhā bhagavanto bhavantu / ye daśasu dikṣvaprameyāsaṃkhyeyeṣu anyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti yāpayanti dharmaṃ ca deśayanti te mama buddhā bhagavantaḥ (KpSū 274) sākṣībhūtā bhaviṣyanti, jñānabhūtā bhaviṣyanti / vyākarotu me bhadanta bhagavannanuttarāyāṃ samyaksaṃbodhau, bhadrake kalpe bhaveyamahaṃ viṃśottaravarṣaśatāyuṣkāyāṃ prajāyāṃ tathāgato'rhan samyaksaṃbuddho vidyācaraṇasampanno yāvadbuddho bhagavān; śakto'hamevaṃrūpaṃ buddhakāryamabhiniṣpādayituṃ me pratijñā kṛtāḥ" /

atha tāvadeva sarvāvatī parṣā sadevagandharvamānuṣāsuraśca lokaḥ kṣitigaganasthitāḥ, sthāpayitvā tathāgataṃ te sarve'śrūṇi pravartayamānāḥ pañcamaṇḍalena pādau vanditvāhuḥ / "sādhu sādhu mahākāruṇika, gaṃbhīrā te smṛtirgaṃbhīreṣu sattveṣu mahākaruṇotpannā, gaṃbhīraṃ ca mahāpraṇidhānaṃ kṛtaṃ / tadādhyāśayena sarvasattvā mahākaruṇayā saṃcchāditāya bhūyasānantaryakārakā yāvadakuśalamūlasamavadhānagatā vaineyāḥ pratigṛhītā; etena praṇidhānena jñāyate yathā tvaṃ prathamacittotpādenānuttarāyāṃ samyaksaṃbodhau sattvānāṃ bhaiṣajyabhūtastrāṇaṃ parāyaṇaṃ; sattvānāṃ duḥkhapramocanārthaṃ praṇidhānaṃ kṛtaṃ tathā te āśā paripūryatu vyākarotu ca bhagavānanuttarāyāṃ samyaksaṃbodhau" /
Like what you read? Consider supporting this website: