Lalitavistara-sutra [sanskrit]

50,833 words | ISBN-10: 9381574146 | ISBN-13: 9789381574140

The Sanskrit edition of the Lalitavistara: An important Sutra belonging to the Mahayana branch of Buddhism detailling the story of Gautama Buddha. The narrative starts with his descent from the Tushita heaven and continues to his first sermon at Varanasi.

Chapter 24 - Trapuṣabhallika-parivarta

(Vaidya 269)
trapuṣabhallikaparivartaścaturviṃśaḥ /

iti hi bhikṣavo'bhisaṃbuddhastathāgato devairabhiṣṭūyamānaḥ paryaṅkamabhindannanimiṣanayano drumarājaṃ prekṣate sma / dhyānaprītyāhāraḥ sukhapratisaṃvedī saptarātraṃ bodhivṛkṣamūle'bhināmayati sma //

atha saptāhe'tikrānte kāmāvacarā devaputrā daśagandhodakakumbhasahasrāṇi parigṛhya yena tathāgatastenopasaṃkrāmanti sma / rūpāvacarā api devaputrā daśagandhodakakumbhasahasrāṇi parigṛhya yena tathāgastenopasaṃkrāmanti sma / upasaṃkramya bodhivṛkṣaṃ tathāgataṃ ca gandhodakena snāpayanti sma / gaṇanāsamatikrāntāśca devanāgayakṣagandharvāsuragaruḍakinnaramahoragāstena tathāgatakāyapatitena gandhodakena svakasvakān kāyānupalimpanti sma / anuttarāyāṃ ca samyaksaṃbodhau cittānyutpādayāmāsuḥ / svabhavane praviṣṭā api ca te devaputrādayo'virahitā abhūvaṃstena gandhodakagandhena, na cāsmai gandhāya spṛhāmutpādayāmāsuḥ / tenaiva ca prītiprāmodyena tathāgatagauravamanasikāranirjātenāvaivartikā abhūvannanuttarāyāḥ samyaksaṃbodheḥ //

atha khalu bhikṣavaḥ samantakusumo nāma devaputrastasyāmeva parṣadi saṃnipatito'bhūt / sa tathāgatasya caraṇayornipatya prāñjalistathāgatametadavocat - ko nāmāyaṃ bhagavan samādhiryena samādhinā samanvāgatastathāgataḥ saptarātraṃ viharatyabhinnaparyaṅkaḥ? evamukto bhikṣavastathāgatastaṃ devaputrametadavocat - prītyāhāravyūho nāma devaputra ayaṃ samādhiryena samādhinā samanvāgatastathāgataḥ saptarātraṃ vyāhārṣīdabhinnaparyaṅkaḥ //

atha khalu bhikṣavaḥ samantakusumo devaputrastathāgataṃ gāthābhirabhyastāvīt -

rathacaraṇanicitacaraṇā daśaśataarajalajakamaladalatejā /
suramukuṭaghṛṣṭacaraṇā vande caraṇau śirighanasya // Verse 24.1 //
abhivandya sugatacaraṇau pramuditacittastadā sa suraputraḥ /
idamavaci vimatiharaṇaṃ praśāntakaraṇaṃ naramarūṇām // Verse 24.2 //
śākyakulanandijananā antakarā rāgadoṣamohānām /
pramlānaantakaraṇā vinehi kāṅkṣāṃ naramarūṇām // Verse 24.3 //
kiṃ kāraṇaṃ daśabalā buddhvā sarvajñatāmaparimāṇām /
saptāhaṃ mahimaṇḍe jinā na bhindanti paryaṅkam // Verse 24.4 //
kiṃ tu khalu paśyamānaḥ saptāhaṃ animeṣeṇa narasiṃhā /
prekṣasi viśuddhacakṣo vikasitaśatapatratulyākṣaḥ // Verse 24.5 //
(Vaidya 270)
kiṃ tu bhavateṣa praṇidhī utāhu sarveṣa vādisiṃhānām /
yena drumarājamūle paryaṅka na bhindi saptāham // Verse 24.6 //
sādhu samaśuddhadantā sugandhagandhāmukhaṃ daśabalasya /
pravada vacanaṃ avitathaṃ kuruṣva prītiṃ naramarūṇām // Verse 24.7 //
tamuvāca candravacanaḥ śṛṇuṣva me bhāṣato amaraputra /
asya praśnasyāhaṃ kiṃcinmātraṃ pravakṣyāmi // Verse 24.8 //
rājā yadvadyasminnabhiṣikto bhavati jñātisaṃghena /
saptāhu taṃ pradeśaṃ na jahāti hi dharmatā rājñām // Verse 24.9 //
evameva daśabalā api abhiṣiktā bhonti yada praṇidhipūrṇāḥ /
saptāhu dharaṇimaṇḍe jinā na bhindanti paryaṅkam // Verse 24.10 //
śūro yathārisaṃghāṃ nirīkṣate nirjitāṃ niravaśeṣāṃ /
buddhā pi bodhimaṇḍe kleśāṃ nihatāṃ nirīkṣante // Verse 24.11 //
iha te kāmakrodhā mohaprabhāvā jagatparinikāśāḥ /
sāhoḍhā iva caurā vināśitā ye niravaśeṣāḥ // Verse 24.12 //
iha me hatāna vividhā mānavidhāmanyunā puraniketāḥ /
sarvāśravā prahīnā jñānaṃ cāgraṃ samotpannam // Verse 24.13 //
iha akāryakartrī bhavatṛṣṇā cāriṇī tathāvidyā /
sānuśayamūlajātā paṭunā jñānāgninā dagdhā // Verse 24.14 //
iha ahaṃ mameti ca kalipāśu durānugāḍhalitamūlā /
nīvaraṇakaṭhinagranthi chinnā me jñānaśastreṇa // Verse 24.15 //
iha te ciraṃ samāyata ullāpanakā vināśaparyantāḥ /
skandhāḥ sopādānā jñānena mayā parijñātāḥ // Verse 24.16 //
iha te dvayasaṃmohā mithyāgrāhā mahānarakaniṣṭhāḥ /
maya uddhṛtā aśeṣā bhūyaśca na jātu jñāsyante // Verse 24.17 //
iha nīvaraṇavanārī dagdhā me kuśalamūlatejena /
caturaśca viparyāsā nirdagdha mayā niravaśeṣāḥ // Verse 24.18 //
iha vitarkamālā saṃjñāsūtreṣu granthitā nipathī //
vinivartitā aśeṣā bodhyaṅgavicitramālābhiḥ // Verse 24.19 //
(Vaidya 271)
durgāni pañcaṣaṣṭi mohānī triṃśatiṃ ca malināni /
catvāriṃśadaghāni chinnā me'smiṃ dharaṇimaṇḍe // Verse 24.20 //
ṣoḍaśa asaṃvṛtāni aṣṭādaśa dhātavaśca mahimaṇḍe /
kṛcchrāṇi pañcaviṃśati chinnāni mayehasaṃsthena // Verse 24.21 //
viṃśati rajastarāṇi aṣṭāviṃśati jagasya vitrāsāḥ /
iha me samatikrāntā vīryabalaparākramaṃ karitvā // Verse 24.22 //
tatha buddhanarditānī pañcaśatāsmiṃ mayā samanubuddhā /
paripurṇaśatasahasraṃ dharmāna mayā samanubuddham // Verse 24.23 //
iha me'nuśaya aśeṣā aṣṭānavatiḥ samūlaparyantāḥ /
paryutthānakisalayā nirdagdhā jñānatejena // Verse 24.24 //
kāṅkṣā vimatisamudayā dṛṣṭījaḍajantitā aśubhamūlā /
tṛṣṇānadī trivegā praśoṣitā jñānasūryeṇa // Verse 24.25 //
kuhanalapanaprahāṇaṃ māyāmātsaryadoṣaīrṣyādyam /
iha te kleśāraṇyaṃ chinnaṃ vinayāgninā dagdham // Verse 24.26 //
iha te vivādamūlā ākarṣaṇadurgatīṣu viṣamāsu /
āryāpavādavacanā jñānavaravirecanairvāntā // Verse 24.27 //
iha ruditakranditānāṃ śocitaparidevitāna paryantam /
prāptaṃ mayā hyaśeṣaṃ jñānaguṇasamādhimāgamya // Verse 24.28 //
oghā ayogagranthāḥ śokāḥ śalyā madapramādāśca /
vijitā mayeha sarve satyanayasamādhimāgamya // Verse 24.29 //
iha maya kileśagahanā saṃkalpavirūḍhamūla bhavavṛkṣāḥ /
smṛtiparaśunā aśeṣā chinnā jñānāgninā dagdhā // Verse 24.30 //
iha so mayā hyatibalo asmiṃ mārastrilokavaśavartī /
jñānāsinā śaṭhātmā hato yathendreṇa daityendraḥ // Verse 24.31 //
iha jālinī aśeṣā ṣaḍviṃśaticāriṇī dharaṇimaṇḍe /
prajñāsinā balavatā chittvā jñānāgninā dagdhā // Verse 24.32 //
iha te mūlakleśāḥ sānuśayā duḥkhaśokasaṃbhūtāḥ /
maya udghṛtā aśeṣā prajñābalalāṅgalamukhena // Verse 24.33 //
iha me prajñācakṣurviśodhitaṃ prakṛtiśuddhasattvānām /
jñānāñjanena mahatā mohapaṭalavistaraṃ bhinnam // Verse 24.34 //
(Vaidya 272)
iha dhātubhūta caturo madamakaraviloḍitā vipulatṛṣṇāḥ /
smṛtiśamathabhāskarāṃśau viśoṣitā me bhavasamudrāḥ // Verse 24.35 //
iha viṣayakāṣṭhanicayo vitarkasāmo mahāmadanavahniḥ /
nirvāpito'tidīpto vimokṣarasaśītatoyena // Verse 24.36 //
iha me anuśayapaṭalā āsvādataḍidvitarkanirghoṣāḥ /
vīryabalapavanavegairvidhūya vilayaṃ samupanītā // Verse 24.37 //
iha me hato hyaśeṣaścittacariripurbhavānugatavairī /
prajñāsinā balavatā smṛtivimalasamādhimāgamya // Verse 24.38 //
iha dhvajāgradhārī hastyaśvarathocchritā vikṛtarūpā /
namucibalavīryasenā maitrīmāgamya vidhvastā // Verse 24.39 //
iha pañcaguṇasamṛddhāḥ ṣaḍindriyahayā sadā madonmattāḥ /
baddhā mayā hyaśeṣāḥ samādhisaśubhaṃ samāgamya // Verse 24.40 //
iha anunayapratighānāṃ kalahavivādaprahāṇaparyantaḥ /
prāpto mayā hyaśeṣo apratihatasamādhimāgamya // Verse 24.41 //
iha mamiyitā ca sarve ādhyātmikabāhirā parikṣīṇā /
kalpitavikalpitāni ca śūnyamiti samādhimāgamya // Verse 24.42 //
iha lālayitā sarve martyā divyā bhavāgraparyantāḥ /
tyaktā mayā hyaśeṣā āgamya samādhimanivartam // Verse 24.43 //
sarvabhavabandhanāni ca muktāni mayeha tāni sarvāṇi /
prajñābalena nikhilā trividhamiha vimokṣamāgamya // Verse 24.44 //
iha hetudarśanādvai jitā mayā hetukāstrayaḥ /
saṃjñā nityānitye saṃjñā sukhaduḥkha cātmani ca // Verse 24.45 //
iha me karmavidhānā samudayamuditā ṣaḍāyatanamūlā /
chinnā drumendramūle sarvānityaprahāreṇa // Verse 24.46 //
iha mohatamaḥ kaluṣaṃ duṣṭīkṛta darparoṣasaṃkīrṇam /
bhittvā kṣatre sucirāndhakāraṃ prabhāsitaṃ jñānasūryeṇa // Verse 24.47 //
iha rāgamadanamakaraṃ tṛṣṇormijalaṃ kudṛṣṭisaṃgrāham /
saṃsārasāgaramahaṃ saṃtīrṇo vīryabalanāvā // Verse 24.48 //
iha tanmayānubuddhaṃ yadbuddho rāgadveṣamohāṃśca /
pradahati cittavitarkāṃ davāgnipatitāniva pataṅgāṃ // Verse 24.49 //
(Vaidya 273)
iha ahu ciraprayāto hyaparimita kalpakoṭinayutāni /
saṃsārapathā kliṣṭo viśrāṃto naṣṭasaṃtāpaḥ // Verse 24.50 //
iha tanmayānubuddhaṃ sarvaparapravādibhiryadaprāptam /
amṛtaṃ lokahitārthaṃ jarāmaraṇaśokaduḥkhāntam // Verse 24.51 //
yatra skandhairduḥkhaṃ āyatanaiḥ tṛṣṇasaṃbhavaṃ duḥkham /
bhūyo na codbhaviṣyati abhayapuramihābhyupagato'smi // Verse 24.52 //
iha te mayānubuddhā ripavo adhyātmikā mahākṛtsnāḥ /
baddhā ca saṃpradagdhāḥ kṛtāśca me puna bhavaniketāḥ // Verse 24.53 //
iha tanmayānubuddhaṃ yasyārthe kalpakoṭinayutāni /
tyaktā samāṃsanayanā ratnāni bahūnyamṛtahetoḥ // Verse 24.54 //
iha tanmayānubuddhaṃ yadbuddhaṃ prāktanairjinairaparimāṇaiḥ /
yasya madhurābhiramyaḥ śabdo lokeṣu vikhyātaḥ // Verse 24.55 //
iha tanmayānubuddhaṃ pratītyasamudāgataṃ jagacchūnyam /
cittekṣaṇe'nuyātaṃ marīcigandharvapuratulyam // Verse 24.56 //
iha me tatkhalu śuddhaṃ varanayanaṃ yena (loka) dhātavaḥ sarvāṃ /
paśyāmi pāṇimadhye nyastāni yathā drumaphalāni // Verse 24.57 //
pūrvenivāsasmaraṇaṃ tisro vidyā mayeha saṃprāptāḥ /
aparimitakalpanayutā smarāmi svapnādiva vibuddhaḥ // Verse 24.58 //
yairādīpta suranarā viparītavisaṃjñino viparyastāḥ /
so'pi ca tathā avitathā iha maya pīto hyamṛtamaṇḍaḥ // Verse 24.59 //
yasyārthāya daśabalā maitrī bhāventi sarvasattveṣu /
maitrībalena jitvā pīto me'sminnamṛtamaṇḍaḥ // Verse 24.60 //
yasyārthāya daśabalāḥ karuṇā bhāventi sarvasattveṣu /
karuṇābalena jitvā pīto me'sminnamṛtamaṇḍaḥ // Verse 24.61 //
yasyārthāya daśabalā muditā bhāventi sarvasattveṣu /
muditābalena jitvā pīto me'sminnamṛtamaṇḍaḥ // Verse 24.62 //
yasyārthāya daśabalā upekṣa bhāventi kalpanayutāni /
tamupekṣabalairjitvā pīto me'sminnamṛtamaṇḍaḥ // Verse 24.63 //
yatpītaṃ ca daśabalairgaṅgānadīvālikābahutarebhiḥ /
prāgjinasiṃhaiḥ pūrve iha me pīto hyamṛtamaṇḍaḥ // Verse 24.64 //
(Vaidya 274)
bhāṣitā ca vāgme mārasyehāgatasya sasainyasya /
bhetsyāmi na paryaṅkaṃ aprāpya jarāmaraṇapāram // Verse 24.65 //
bhinnā mayā hyavidyā dīptena jñānakaṭhinavajreṇa /
prāptaṃ ca daśabalatvaṃ tasmātprabhinadmi paryaṅkam // Verse 24.66 //
prāptaṃ mayārahatvaṃ kṣīṇā me āśravā niravaśeṣāḥ /
bhagnā ca namucisenā bhinadmi tasmāddhi paryaṅkam // Verse 24.67 //
nīvaraṇakapāṭāni ca pañca mayeha pradāritā sarvā /
tṛṣṇālatā vichinnā hanteha bhinadmi paryaṅkam // Verse 24.68 //
atha so manuṣyacandraḥ savilambitamāsanātsamutthāya /
bhadrāsane niṣīdanmahābhīṣekaṃ pratīcchaṃśca // Verse 24.69 //
ratnaghaṭasahasrairapi nānāgandhodakaiśca surasaṃghā /
snapayanti lokabandhuṃ daśabalaguṇapāramiprāptam // Verse 24.70 //
vāditrasahasrairapi samantato devakoṭinayutāni /
atulāṃ karonti pūjāṃ apsaranayutaiḥ saha samagrāḥ // Verse 24.71 //
evaṃ khalu devasutāḥ sahetu sapratyayaṃ ca sanidānam /
saptāhu dharaṇimaṇḍe jinā na bhindanti paryaṅkam // Verse 24.72 //

iti hi bhikṣavo'bhisaṃbuddhabodhistathāgataḥ prathame saptāhe tatraivāsane'sthāt - iha mayānuttarā samyaksaṃbodhirabhisaṃbuddhā, iha mayānavarāgrasya jātijarāmaraṇaduḥkhasyāntaḥ kṛta iti / dvitīye saptāhe tathāgato dīrghacaṃkramaṃ caṃkramyate sma trisāhasramahāsāhasralokadhātumupagṛhya / tṛtīye saptāhe tathāgato'nimiṣaṃ bodhimaṇḍamīkṣate sma - iha mayānuttarāṃ samyaksaṃbodhimabhisaṃbudhyānavarāgrasya jātijarāmaraṇaduḥkhasyāntaḥ kṛta iti / caturthe saptāhe tathāgato daharacaṃkramaṃ caṃkramyate sma pūrvasamudrātpaścimasamudramupagṛhya //

atha khalu māraḥ pāpīyān yena tathāgatastenopasaṃkrāmat / upasaṃkramya tathāgatametadavocat - parinirvātu bhagavan, parinirvātu sugata / samaya idānīṃ bhagavataḥ parinirvāṇāya / evamukte bhikṣavastathāgato māraṃ pāpīyāṃsametadavocat - na tāvadahaṃ pāpīyan parinirvāsyāmi yāvanme na sthavirā bhikṣavo bhaviṣyanti dāntā vyaktā vinītā viśāradā bahuśrutā dharmānudharmapratipannāḥ pratibalāḥ svayamācāryakaṃ jñānaṃ paridīpayitumutpannotpannānāṃ ca parapravādināṃ saha dharmeṇa nigṛhyābhiprāyaṃ prasādya saprātihāryaṃ dharmaṃ deśayitum / na tāvadahaṃ pāpīyan parinirvāsyāmi yāvanmayā buddhadharmasaṃghavaṃśo lokena pratiṣṭhāpito bhaviṣyati / aparimitā bodhisattvā na vyākṛtā bhaviṣyanti (Vaidya 275) anuttarāyāṃ samyaksaṃbodhau / na tāvadahaṃ pāpīyān parinirvāsyāmi yāvanme na catasraḥ parṣado dāntā vinītā vyaktā viśāradā bhaviṣyanti yāvatsaprātihāya dharmaṃ deśayitumiti //

atha khalu māraḥ pāpīyānidaṃ vacanaṃ śrutvā ekānte prakrāmya sthito'bhūt duḥkhī durmanā vipratisārī adhomukhaḥ kāṣṭhena mahīṃ vilikhan viṣayaṃ me'tikrānta iti //

atha khalu tāstisro māraduhitaro ratiścāratiśca tṛṣṇā ca māraṃ pāpīyāṃsaṃ gāthayādhyabhāṣanta -

durmanāsi kathaṃ tāta procyatāṃ yadyasau naraḥ /
rāgapāśena taṃ buddhvā kuñjaraṃ nayāmahe // Verse 24.73 //
ānayitvā ca taṃ śīghraṃ kariṣyāma vaśe tava /
* * * * * // Verse 24.74 //

māra āha -

arahan sugato loke na rāgasya vaśaṃ vrajet /
viṣayaṃ me hyatikrāntastasmācchocāmyahaṃ bhṛśam // Verse 24.75 //

tatastāḥ strīcāpalyādaviditaprabhāvā api bodhisattvabhūtasyaiva tathāgatasya piturvacanamaśrutvaiva prabhūtayauvanamadhyayauvanadhāriṇyo bhūtvā vicakṣuḥkarmaṇe tathāgatasyāntikamupasaṃkrāntāḥ strīmāyā ati tatsarvamakārṣuḥ / tāśca tathāgato na manasi karoti sma / bhūyaśca jarājarjarā adhyatiṣṭhan / tatastāḥ piturantike gatvaivamāhuḥ -

satyaṃ vadasi nastāta na rāgeṇa sa nīyate /
viṣayaṃ me hyatikrāntastasmācchocāmyahaṃ bhṛśam // Verse 24.76 //
vīkṣeta yadyasau rūpaṃ yadasmābhirvinirmitam /
gautamasya vināśārthaṃ tato'sya hṛdayaṃ sphuṭet // Verse 24.77 //

tatsādhu nastātedaṃ jarājarjaraśarīramantardhāpaya //

māra āha -

nāhaṃ paśyāmi taṃ loke puruṣaṃ sacarācare /
buddhasya yo hyadhiṣṭhānaṃ śaknuyātkartumanyathā // Verse 24.78 //
śīghraṃ gatvā nivedaya atyayaṃ svakṛtaṃ muneḥ /
sarvaṃ paurāṇakaṃ kāyaṃ kariṣyati yathāmatam // Verse 24.79 //

tatastā gatvā tathāgataṃ kṣamāpayanti sma - atyayaṃ no bhagavān pratigṛhṇātu / atyayaṃ no sugato pratigṛhṇātu yathā bālānāṃ yathā mūḍhānāṃ yathā vyaktānāmakuśalānāmakṣetrajñānāṃ vayaṃ bhagavantamāsādayitavyaṃ manyāmahe / tatastāstathāgato gāthayādhyabhāṣata -

giriṃ nakhairvilikhetha lohaṃ dantairvikhādatha /
śirasā vibhitsatha girimagādhe gādhameṣata // Verse 24.80 //

(Vaidya 276)
tasmādyuṣmākaṃ dārikā atyayaṃ pratigṛhṇāmi / tatkasmāt? vṛddhireṣā ārye dharmavinaye yo'tyayamatyayato dṛṣṭvā pratideśayatyāyatyāṃ ca saṃvaramāpadyate //

pañcame saptāhe bhikṣavastathāgato mucilindanāgarājabhavane viharati sma saptāhe mahādurdine / atha khalu mucilindanāgarājaḥ svabhavanānniṣkramya tathāgatasya kāye saptakṛdbhogena pariveṣṭya phaṇaiśchādayati sma - bhagavataḥ kāyaṃ śītavātāḥ prākṣuriti / pūrvasyā api diśo'nye'pi saṃbahulā nāgarājā āgatya tathāgatasya kāyaṃ saptakṛdbhogaiḥ pariveṣṭya phaṇaiśchādayanti sma - bhagavataḥ kāyaṃ śītavātāḥ prākṣuriti / yathā pūrvasyāṃ diśi evaṃ dakṣiṇapaścimottarābhyo digbhyo nāgarājā āgatya tathāgatasya kāyaṃ saptakṛtvo bhogaiḥ pariveṣṭya phaṇaiśrchādayanti - sma bhagavataḥ kāyaṃ śītavātāḥ prākṣuriti / sa ca nāgarājabhogarāśirmeruparvatendravaduccaistvena sthito'bhūt / na ca tairnāgarājaistādṛśaṃ kadācitsukhaṃ prāptaṃ pūrvaṃ yādṛśaṃ teṣāṃ tāni saptarātriṃdivasāni tathāgatakāyasaṃnikarṣādāsīt / tataḥ saptāhasyātyayena tataste nāgarājā vyapagatadurdinaṃ viditvā tathāgatasya kāyādbhogānapanīya tathāgatasya pādau śirasābhivandya tripradakṣiṇīkṛtya svakasvakāni bhavanānyupajagmuḥ / mucilindo'pi nāgarājastathāgatasya pādau śirasābhivandya tripradakṣiṇīkṛtya svabhavanaṃ prāvikṣat //

ṣaṣṭhe saptāhe tathāgato mucilindabhavanādajapālasya nyagrodhamūlaṃ gacchati sma / antare ca mucilindabhavanasyāntarāccājapālasya nadyā nairañjanāyāstīre carakaparivrājakavṛddhaśrāvakagautamanirgranthājīvikādayastathāgataṃ dṛṣṭvābhibhāṣante sma - api bhagavatā gautamenedaṃ saptāhamakāladurdinaṃ samyaksukhena vyatināmitam?

atha khalu bhikṣavastathāgatastasyāṃ velāyāmidamudānayati sma -

sukho vivekastuṣṭasya śrutadharmasya paśyataḥ /
avyābadhyaṃ sukhaṃ loke prāṇibhūteṣu saṃyataḥ // Verse 24.81 //
sukhā virāgatā loke pāpānāṃ samatikramaḥ /
asmin mānuṣyaviṣaye etadvai paramaṃ sukham // Verse 24.82 //

paśyati sma bhikṣavastathāgato lokamādīptaṃ pradīptaṃ jātyā jarayā vyādhibhirmaraṇena śokaparidevaduḥkhadaurmanasyopāyāsaiḥ / tatra tathāgata idamihodānamudānayati sma -

ayaṃ lokaḥ saṃtāpajātaḥ śabdasparśarasarūpagandhaiḥ /
bhayabhīto bhayaṃ bhūyo mārgate bhavatṛṣṇayā // Verse 24.83 //

saptame saptāhe tathāgato tārāyaṇamūle viharati sma / tena khalu punaḥ samayenottarāpathakau dvau bhrātarau trapuṣabhallikanāmakau vaṇijau paṇḍitau nipuṇau vividhapaṇyaṃ gṛhītvā mahālabdhalābhau dakṣiṇāpathāduttarāpathaṃ gacchete sma mahatā sārthena pañcabhirdhuraśataiḥ suparipūrṇaiḥ / tayoḥ sujātaḥ kīrtiśca nāmājāneyau dvau balīvardāvāstām / nāsti tayorlagnabhayam / yatrānye balīvardā na (Vaidya 277) vahanti sma tatra tau yujyete sma / yatra cāgrato bhayaṃ bhavati sma tatra, tau kīlabaddhāviva tiṣṭhete sma / na ca tau pratodena vāhyete sma / utpalahastakena sumanādāmakena tau vāhyete sma / teṣāṃ tārāyaṇasamīpe kṣīrikāvananivāsinīdevatādhiṣṭhānātte śakaṭāḥ sarve viṣṭhitā na vahanti sma / vastrādīni ca sarvaśakaṭāṅgāni ca chidyante sma, bhidyante ca / śakaṭācakrāṇi ca nābhīparyantaṃ bhūmau nimagnāni sarvaprayatnairapi te śakaṭā na vahanti sma / te vismitā bhītāścābhūvan - kiṃ nu khalvatra kāraṇam, ko'yaṃ vikāro yadime sthale śakaṭā viṣṭhitāḥ? taistau sujātakīrtibalīvardau yojitau / tāvapi na vahete sma sotpalahastena ca sumanādāmakena ca vāhyamānau / teṣāmetadabhavat - asaṃśayaṃ purataḥ kiṃcidbhayaṃ yenaitāvapi na vahataḥ / tairaśvadūtāḥ purataḥ preṣitāḥ / aśvadūtāḥ pratyāgatāḥ / prāhurnāsti kiṃcidbhayamiti / tayāpi devatayā svarūpaṃ saṃdarśya āśvāsitāḥ - bhetavyamiti / tāvapi balīvadau yena tathāgatastena śakaṭā prakarṣitau yāvatte paśyanti sma tathāgataṃ vaiśvānaramiva pradīptaṃ dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaciroditamiva dinakaraṃ śriyā daidīpyamānam / dṛṣṭvā ca te vismitā babhūvuḥ - kiṃ nu khalvayaṃ brahmā ihānuprāpta utāho śakro devendra utāho vaiśravaṇa utāho sūryacandrau utāho kiṃcidgiridevataṃ nadīdevataṃ / tatastathāgataḥ kāṣāyāṇi vastrāṇi prakaṭāyati sma / tataste āhuḥ - pravrajitaḥ khalvayaṃ kāṣāyasaṃvṛto nāsmādbhayamastīti / te prasādaṃ pratilabdhā anyonyamevamāhuḥ - pravrajitaḥ khalvayaṃ kālabhojī bhaviṣyati / asti kiṃcit? āhuḥ - asti madhutarpaṇaṃ likhitakāścekṣavaḥ / te madhutarpaṇamikṣulikhitakāṃścādāya yena tathāgatastenopasaṃkrāman / upasaṃkramya tathāgatasya pādau śirasābhivanditvā tripradakṣiṇīkṛtyaikānte tasthuḥ / ekānte sthitāste tathāgatamevamāhuḥ - pratigṛhṇātu bhagavannidaṃ piṇḍapātramasmākamanukampāmupādāya //

atha khalu bhikṣavastathāgatasyaitadabhūat - sādhu khalvidaṃ syādyadahaṃ hastābhyāṃ pratigṛhṇīyām / kasmin khalu pūrvakaistathāgataiḥ samyaksaṃbuddhaiḥ pratigṛhītam? pātreṇetyajñāsīt //

iti hi bhikṣavastathāgatasya bhojanakālasamaya iti viditvā tatkṣaṇameva catasṛbhyo digbhyaścatvāro mahārājā āgatya catvāri sauvarṇāni pātrāṇyādāya tathāgatasyopanāmayanti sma - pratigṛhṇātu bhagavannimāni sauvarṇāni(catvāri)pātrāṇyasmākamanukampāmupādāya / tāni na śramaṇapratirūpāṇi iti kṛtvā tathāgato na pratigṛhṇīte sma / evaṃ catvāri rūpyamayāni catvāri vaiḍūryamayāni sphaṭikamayāni musāragalvamayāni aśmagarbhamayāni / tataścatvāri sarvaratnamayāni pātrāṇi gṛhītvā tathāgatasyopanāmayanti sma / na śramaṇasya sārūpyāṇi iti kṛtvā tathāgato na pratigṛhṇīte sma //

atha khalu bhikṣavastathāgatasya punaretadabhūt - evaṃ katamadvidhaiḥ pātraiḥ pūrvakaistathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ pratigṛhītam? śailapātrairityajñāsīt / evaṃ ca cittamutpannaṃ tathāgatasya //

(Vaidya 278)
atha khalu vaiśravaṇo mahārājastadanyāstrīn mahārājānāmantrayate sma - imāni khalu punarmārṣāścatvāri śailapātrāṇi nīlakāyikairdavaputrairasmabhyaṃ dattāni - tatrāsmākametadabhūt - eṣu vayaṃ paribhokṣyāma iti / tato vairocano nāma nīlakāyiko devaputraḥ so'smānevamāha -

ma eṣu bhokṣyatha bhājaneṣu dhāretibhe cetiyasaṃmatīte /
bhavitā jinaḥ śākyamunīti nāmnā tasyeti pātrāṇyupanāmayethā // Verse 24.84 //
ayaṃ sa kālaḥ samayaśca mārṣā upanāmituṃ śākyamunerhi bhājanā / saṃgītitūryasvaranāditena dāsyāma pātrāṇi vidhāya pūjām // Verse 24.85 //
sa bhājanaṃ dharmamayaṃ hyabhedyaṃ ime ca śailāmaya bhedya bhājanā /
pratigrahītuṃ kṣamate na cānyaḥ pratigrahārthāya vrajāma hanta // Verse 24.86 //

atha khalu catvāro mahārājāḥ svasvajanapārṣadyāḥ puṣpadhūpagandhamālyavilepanatūryatāḍāvacarasaṃgītisaṃprabhāṇitena svaiḥ svaiḥ pāṇibhistāni pātrāṇi parigṛhya yena tathāgatastenopasaṃkrāman / upasaṃkramya tathāgatasya pūjāṃ kṛtvā tāni pātrāṇi divyakusumapratipūrṇāni tathāgatāyopanāmayanti sma //

atha khalu bhikṣavastathāgatasyaitadabhavat - amī khalu punaścatvāro mahārājāḥ śraddhāḥ prasannāḥ mama catvāri śailapātrāṇyupanāmayanti / na ca me catvāri śailapātrāṇi kalpante / athaikasya pratigṛhīṣyāmi, trayāṇāṃ vaimanasyaṃ syāt / yannvahamimāni catvāri pātrāṇi pratigṛhyaikaṃ pātramadhitiṣṭheyam / atha khalu bhikṣavastathāgato dakṣiṇaṃ pāṇiṃ prasārya vaiśravaṇaṃ mahārājaṃ gāthayādhyabhāṣata -

upanāmayasva sugatasya bhājanaṃ tvaṃ bheṣyase bhājanamagrayāne /
asmadvidhebhyo hi pradāya bhājanaṃ smṛtirmatiścaiva na jātu hīyate // Verse 24.87 //

atha khalu bhikṣavastathāgato vaiśravaṇasya mahārājasyāntikāttatpātraṃ pratigṛhṇīte sma anukampāmupādāya / pratigṛhya ca dhṛtarāṣṭraṃ mahārājaṃ gāthayādhyabhāṣata -

(Vaidya 279)
yo bhājanaṃ deti tathāgatasya na tasya jātu smṛti prajña hīyate /
atināmya kālaṃ ca sukhaṃsukhena yāvatpadaṃ budhyati śītibhāvam // Verse 24.88 //

atha khalu bhikṣavastathāgato dhṛtarāṣṭrasya mahārājasyāntikāttatpātraṃ pratigṛhṇīte sma anukampāmupādāya / pratigṛhya ca virūḍhakaṃ mahārājaṃ gāthayādhyabhāṣata -

dadāsi yastvaṃ pariśuddhabhājanaṃ viśuddhacittāya tathāgatāya /
bhaviṣyasi tvaṃ laghu śuddhacittaḥ praśaṃsito devamanuṣyaloke // Verse 24.89 //

atha khalu bhikṣavastathāgato virūḍhakasya mahārājasyāntikāttatpātraṃ pratigṛhṇīte sma anukampāmupādāya / pratigṛhya ca virūpākṣaṃ mahārājaṃ gāthayādhyabhāṣata -

acchidraśīlasya tathāgatasya acchidravṛttasya acchidrabhājanam /
acchidracittaḥ pradadāsi śraddhayā acchidra te bheṣyati puṇyadakṣiṇā // Verse 24.90 //

pratigṛhṇīte sma bhikṣavastathāgato virūpākṣasya mahārājasyāntikāttatpātraṃ anukampāmupādāya / pratigṛhya caikaṃ pātramadhitiṣṭhati sma adhimuktibalena / tasyāṃ ca velāyāmidamudānamudānayati sma -

dattāni pātrāṇi pure bhave mayā phalapūritā premaṇiyā ca kṛtvā /
tenemi pātrāścaturaḥ susaṃsthitā dadanti devāścaturo maharddhikāḥ // Verse 24.91 //

tatredamucyate /

sa saptarātraṃ varabodhivṛkṣaṃ saṃprekṣya dhīraḥ paramārthadarśī /
ṣaḍbhiḥ prakāraiḥ pravikampya corvī abhutthitaḥ siṃhagatirnṛsiṃhaḥ // Verse 24.92 //
samanta nāgendravilambagāmī krameṇa tārāyaṇamūlametya /
(Vaidya 280)
upāviśanmeruvadaprakampyo dhyānaṃ samādhiṃ ca muniḥ pradadhyau // Verse 24.93 //
tasmiṃśca kāle trapuṣaśca bhalliko bhrātṛdvayaṃ vaṇijagaṇena sārdham /
śakaṭāni te pañca dhanena pūrṇā saṃpuṣpite sālavane praviṣṭāḥ // Verse 24.94 //
maharṣitejena ca akṣamātraṃ cakrāṇi bhūmau viviśuḥ kṣaṇena /
tāṃ tādṛśīṃ prekṣya ca te avasthāṃ mahadbhayaṃ vaṇijagaṇasya jātam // Verse 24.95 //
te khaḍgahastāḥ śaraśaktipāṇayo vane mṛgaṃ mṛgayan ka eṣaḥ /
vīkṣanta te śāradacandravaktraṃ jinaṃ sahasrāṃśumivābhramuktam // Verse 24.96 //
prahīnakopā apanītadarpāḥ praṇamya mūrdhnā vimṛṣuḥ ka eṣaḥ /
nabhastalāddevata vāca bhāṣate buddho hyayaṃ lokahitārthakārī // Verse 24.97 //
rātriṃdivā sapta na cānnapānaṃ anena bhuktaṃ karuṇātmakena /
yadicchathā ātmana kleśaśāntiṃ bhojethimaṃ bhāvitakāyacittam // Verse 24.98 //
śabdaṃ ca te taṃ madhuraṃ niśāmya vanditva kṛtvā ca jinaṃ pradakṣiṇam /
prītāstataste sahitaiḥ sahāyaiḥ jinasya piṇḍāya matiṃ pracakruḥ // Verse 24.99 //

tena khalu bhikṣavaḥ samayena trapuṣabhallikānāṃ vaṇijāṃ pratyantakarvaṭe goyūthaṃ prativasati sma / atha gāvastasmin kāle tasmin samaye sarpimaṇḍaṃ pradugdhā abhūvan / atha gopālāstatsarpimaṇḍamādāya yena trapuṣabhallikau vaṇijau tenopasaṃkrāman / upasaṃkramyemāṃ prakṛtimārocayanti sma - yatkhalu yūyaṃ bhaṭṭā jānīyāta - sarvāstā gāvaḥ sarpimaṇḍaṃ pradugdhāḥ / tatkimetatpraśastamāhosvinneti?

tatra lolupajātyā brāhmaṇā evamāhuḥ - amaṅgalyametadbāhmaṇānām / mahāyajño yaṣṭavya iti //

(Vaidya 281)
tena khalu punarbhikṣavaḥ samayena trapuṣabhallikānāṃ vaṇijāṃ śikhaṇḍī nāma brāhmaṇaḥ pūrvajātisālohito brahmaloke pratyājāto'bhūt / sa brāhmaṇarūpamabhinirmāya tān vaṇijo gāthābhiradhyabhāṣata -

yuṣmākaṃ praṇidhiḥ pūrve bodhiprāptastathāgataḥ /
asmākaṃ bhojanaṃ bhuktvā dharmacakraṃ pravartayet // Verse 24.100 //
sa caiṣa praṇidhiḥ pūrṇo bodhiprāptastathāgataḥ /
āhāramupanāmyeta bhuktvā cakraṃ pravartayet // Verse 24.101 //
sumaṅgalaṃ sunakṣatraṃ gavāṃ vaḥ sarpidohanam /
puṇyakarmaṇastasyaiṣa anubhāvo maharṣiṇaḥ // Verse 24.102 //
evaṃ saṃcodya vaṇijaḥ śikhaṇḍī bhavanaṃ gataḥ /
udagramanasaḥ sarve babhuvustrapuṣāhvayāḥ // Verse 24.103 //
kṣīraṃ yadāsīcca hi gosahasrā aśeṣatastaṃ samudānayitvā /
agraṃ ca tasmātparigṛhya ojaḥ sādheṃsu te bhojana gauraveṇa // Verse 24.104 //
śataṃ sahasraikapalasya mūlyaṃ ratnapātrī abhu candranāmikā /
caukṣāṃ sudhautāṃ vimalāṃ ca kṛtvā samatīrthikāṃ pūriṣu bhojanena // Verse 24.105 //
madhuṃ gṛhītvā tatha ratnapātrīṃ tārāyaṇīmūlamupetya śāstuḥ /
pratigṛhṇa bhakte anugṛhṇa cāsmān idaṃ praṇītaṃ paribhuṅkṣva bhojyam // Verse 24.106 //
anukampanārthāya ubhau ca bhrātṛṇāṃ pūrvāśayaṃ jñātva ca bodhiprasthitau /
pratigṛhītvā paribhuñji śāstā bhuktvā kṣipī pātri nabhastalesmiṃ // Verse 24.107 //
subrahmanāmā ca hi devarājo jagrāha yastāṃ vararatnapātrīm /
adhunāpyasau tāṃ khalu brahmaloke saṃpūjayatyanyasuraiḥ sahāyaḥ // Verse 24.108 //

(Vaidya 282)
atha khalu tathāgatastasyāṃ velāyāṃ teṣāṃ trapuṣabhallikānāṃ vaṇijānāmimāṃ saṃharṣaṇāmakārṣīt -

diśāṃ svastikaraṃ divyaṃ maṅgalyaṃ cārthasādhakam /
arthā vaḥ śāsatāṃ sarve bhavatvāśu pradakṣiṇā // Verse 24.109 //
śrīrvo'stu dakṣiṇe haste śrīrvo vāme pratiṣṭhitā /
śrīrvo'stu sarvasāṅgeṣu māleva śirasi sthitā // Verse 24.110 //
dhanaiṣiṇāṃ prayātānāṃ vaṇijāṃ vai diśo daśa /
utpadyantāṃ mahālābhāste ca santu sukhodayāḥ // Verse 24.111 //
kāryeṇa kenacidyena gacchathā pūrvikāṃ diśam /
nakṣatrāṇi vaḥ pālentu ye tasyāṃ diśi saṃsthitā // Verse 24.112 //
kṛttikā rohiṇī caiva mṛgaśirārdrā punarvasuḥ /
puṣyaścaiva tathāśleṣā ityeṣāṃ pūrvikādiśām // Verse 24.113 //
ityete sapta nakṣatrā lokapālā yaśasvinaḥ /
adhiṣṭhitā pūrvabhāge devā rakṣantu sarvataḥ // Verse 24.114 //
teṣāṃ cādhipatī rājā dhṛtarāṣṭreti viśrutaḥ /
sa sarvagandharvapatiḥ sūryeṇa saha rakṣatu // Verse 24.115 //
putrā pi tasya bahava ekanāmā vicakṣaṇāḥ /
aśītirdaśa caikaśca indranāmā mahābalā /
te'pi va adhipālentu ārogyena śivena ca // Verse 24.116 //
pūrvasmin vai diśo bhāge aṣṭau devakumārikāḥ /
jayantī vijayantī ca siddhārthā aparājitā // Verse 24.117 //
nandottarā nandisenā nandinī nandavardhanī /
pi va adhipālentu ārogyena śivena ca // Verse 24.118 //
pūrvasmin vai diśo bhāge cāpālaṃ nāma cetiyam /
avustaṃ jinebhi jñātamarhantebhi ca tāyibhiḥ /
te'pi va adhipālentu ārogyena śivena ca // Verse 24.119 //
kṣemāśca vo diśaḥ santu ca vaḥ pāpamāgamat /
labdhārthāśca nivartadhvaṃ sarvadevebhi rakṣitāḥ // Verse 24.120 //
yena kenacitkṛtyena gacchethā dakṣiṇāṃ diśam /
nakṣatrāṇi vaḥ pālentu ye tāṃ diśamadhiṣṭhitā // Verse 24.121 //
(Vaidya 283)
maghā ca dvau ca phālgunyau hastā citrā ca pañcamī /
svātiścaiva viśākhā ca eteṣāṃ dakṣiṇā diśā // Verse 24.122 //
ityete sapta nakṣatrā lokapālā yaśasvinaḥ /
ādiṣṭā dakṣiṇe bhāge te vo rakṣantu sarvataḥ // Verse 24.123 //
teṣāṃ cādhipatī rājā virūḍhaka iti smṛtaḥ /
sarvakumbhāṇḍādhipatiryamena saha rakṣatu // Verse 24.124 //
putrā pi tasya bahava ekanāmā vicakṣaṇāḥ /
aśītirdaśa caikaśca indranāmā mahābalāḥ /
te'pi va adhipālentu ārogyena śivena ca // Verse 24.125 //
dakṣiṇe'smin diśo bhāge aṣṭau devakumārikāḥ /
śriyāmatī yaśamatī yaśaprāptā yaśodharā // Verse 24.126 //
suutthitā suprathamā suprabuddhā sukhāvahā /
pi va adhipālentu ārogyena śivena ca // Verse 24.127 //
dakṣiṇe'smin diśo bhāge padmanāmena cetikam /
nityaṃ jvalitatejena divyaṃ sarvaprakāśitam /
te'pi va adhipālentu ārogyena śivena ca // Verse 24.128 //
kṣemāśca vo diśaḥ santu ca vaḥ pāpamāgamat /
labdhārthāśca nivartadhvaṃ sarvadevebhi rakṣitāḥ // Verse 24.129 //
yena kenacitkṛtyena gacchethā paścimāṃ diśam /
nakṣatrāṇi vaḥ pālentu ye tāṃ diśamadhiṣṭhitā // Verse 24.130 //
anurādhā ca jeṣṭhā ca mūlā ca dṛḍhavīryatā /
dvāvāṣāḍhe abhijicca śravaṇo bhavati saptamaḥ // Verse 24.131 //
ityete sapta nakṣatrā lokapālā yaśasvinaḥ /
ādiṣṭā paścime bhāge te vo rakṣantu sarvadā // Verse 24.132 //
teṣāṃ cādhipatī rājā virūpākṣeti taṃ viduḥ /
sa sarvanāgādhipatirvarūṇena saha rakṣatu // Verse 24.133 //
putrā pi tasya bahavaḥ ekanāmā vicakṣaṇāḥ /
aśītirdaśa caikaśca indranāmā mahābalāḥ /
te'pi va adhipālentu ārogyena śivena ca // Verse 24.134 //
paścime'smin diśo bhāge aṣṭau devakumārikāḥ
alambuśā miśrakeśī puṇḍarīkā tathāruṇā // Verse 24.135 //
(Vaidya 284)
ekādaśā navamikā śītā kṛṣṇā ca draupadī /
pi va adhipālentu ārogyena śivena ca // Verse 24.136 //
paścime'smin diśo bhāge aṣṭaṅgo nāma parvataḥ /
pratiṣṭhā candrasūryāṇāṃ aṣṭamarthaṃ dadātu vaḥ /
so'pi va adhipāletu ārogyena śivena ca // Verse 24.137 //
kṣemāśca vo diśaḥ santu ca vaḥ pāpamāgamat /
labdhārthāśca nivartadhvaṃ sarvadevebhi rakṣitāḥ // Verse 24.138 //
yena kenacitkṛtyena gacchethā uttarāṃ diśam /
nakṣatrāṇi vaḥ pālentu ye tāṃ diśamadhiṣṭhitā // Verse 24.139 //
dhaniṣṭhā śatabhiṣā caiva dve ca purvottarāpare /
ravatī aśvinī caiva bharaṇī bhavatī saptamī // Verse 24.140 //
ityete sapta nakṣatrā lokapālā yaśasvinaḥ /
ādiṣṭā uttare bhāge te vo rakṣantu sarvadā // Verse 24.141 //
teṣāṃ cādhipatī rājā kubero naravāhanaḥ /
sarvayakṣāṇāmadhipatirmāṇibhadreṇa saha rakṣatu // Verse 24.142 //
putrā pi tasya bahava ekanāmā vicakṣaṇāḥ /
aśītirdaśa caikaśca indranāmā mahābalāḥ /
te pi va adhipālentu ārogyena śivena ca // Verse 24.143 //
uttare'smin diśo bhāge aṣṭau devakumārikāḥ /
ilādevī surādevī pṛthvī padmāvatī tathā // Verse 24.144 //
upasthitā mahārājā āśā śraddhā hirī śirī /
pi va adhipālentu ārogyena śivena ca // Verse 24.145 //
uttare'smin diśo bhāge parvato gandhamādanaḥ /
āvāso yakṣabhūtānāṃ citrakūṭaḥ sudarśanaḥ /
te'pi va adhipālentu ārogyena śivena ca // Verse 24.146 //
kṣemāśca vo diśaḥ santu ca vaḥ pāpamāgamat /
labdhārthāśca nivartadhvaṃ sarvadevebhi rakṣitāḥ // Verse 24.147 //
aṣṭāviṃśati nakṣatrā sapta sapta caturdiśam /
dvātriṃśaddevakanyāśca aṣṭāvaṣṭau caturdiśam // Verse 24.148 //
aṣṭau śramaṇā (cāṣṭau) brāhmaṇā(aṣṭau) janapadeṣu naigamāḥ /
aṣṭau devāḥ saindrakāste vo rakṣantu sarvataḥ // Verse 24.149 //
(Vaidya 285)
svasti vo gacchatāṃ bhotu svasti bhotu nivartatām /
svasti paśyata vai jñātiṃ svasti paśyantu jñātayaḥ // Verse 24.150 //
sendrā yakṣā mahārājā arhantamanukampitāḥ /
sarvatra svasti gacchadhvaṃ prāpsyadhvamamṛtaṃ śivam // Verse 24.151 //
saṃrakṣitā brāhmaṇa vāsavena vimukticittaiśca anāśravaiśca /
nāgaiśca yakṣaiśca sadānukampitāḥ pāletha āyuḥ śaradāṃ śataṃ samam // Verse 24.152 //
pradakṣiṇāṃ dakṣiṇalokanāthaḥ teṣāṃ diśaiṣa'pratimo vināyakaḥ /
anena yūyaṃ kuśalena karmaṇā madhusaṃbhavā nāma jinā bhaviṣyatha // Verse 24.153 //
prathamādidaṃ lokavināyakasya asaṅgato vyākaraṇaṃ jinasya /
paścādanantā bahubodhisattvā ye vyākṛtā bodhayi no vivartyāḥ // Verse 24.154 //
śrutvā imaṃ vyākaraṇaṃ jinasya udagracittā paramāya prītyā /
tau bhrātarau sārdhaṃ sahāyakaistaiḥ buddhaṃ ca dharmaṃ śaraṇa prapannāḥ // Verse 24.155 //
iti //

// iti śrīlalitavistare trapuṣabhallikaparivarto nāma caturviṃśatitamo'dhyāyaḥ //


______________________________________________________________________


Like what you read? Consider supporting this website: