Lalitavistara-sutra [sanskrit]

50,833 words | ISBN-10: 9381574146 | ISBN-13: 9789381574140

The Sanskrit edition of the Lalitavistara: An important Sutra belonging to the Mahayana branch of Buddhism detailling the story of Gautama Buddha. The narrative starts with his descent from the Tushita heaven and continues to his first sermon at Varanasi.

Chapter 23 - Saṃstava-parivarta

(Vaidya 259)

saṃstavaparivartastrayoviṃśaḥ /

atha khalu śuddhāvāsakāyikā devaputrā bodhimaṇḍaniṣaṇṇaṃ tathāgataṃ pradakṣiṇīkṛtya divyaiścandanacūrṇavarṣairabhyavakīrya ābhiḥ sārūpyābhirgāthābhirabhituṣṭuvuḥ -

utpanno lokapradyoto lokanāthaḥ prabhaṃkaraḥ /
andhabhūtasya lokasya cakṣurdātā raṇaṃjahaḥ // Verse 23.1 //
bhavān vijitasaṃgrāmaḥ puṇyaiḥ pūrṇamanorathaḥ /
saṃpūrṇaḥ śukladharmaiśca jagattvaṃ tarpayiṣyasi // Verse 23.2 //
uttīrṇapaṅko hyanighaḥ sthale tiṣṭhati gautamaḥ /
anyāṃ sattvāṃ mahoghena prodgatastārayiṣyasi // Verse 23.3 //
udgatastvaṃ mahāprājño lokeṣvapratipudgalaḥ /
lokadharmairaliptastvaṃ jalasthamiva paṅkajaḥ // Verse 23.4 //
ciraprasuptamimaṃ lokaṃ tamaskandhāvaguṇṭhitam /
bhavān prajñāpradīpena samarthaḥ pratibodhitum // Verse 23.5 //
cirāture jīvaloke kleśavyādhiprapīḍite /
vaidyarāṭ tvaṃ samutpannaḥ sarvavyādhipramocakaḥ // Verse 23.6 //
bhaviṣyantyakṣaṇā śūnyā tvayi nāthe samudgate /
manuṣyāścaiva devāśca bhaviṣyanti sukhānvitāḥ // Verse 23.7 //
yeṣāṃ tvaddarśanaṃ saumya eṣyase puruṣarṣabha /
na te kalpasahasrāṇi jātu yāsyanti durgatim // Verse 23.8 //
paṇḍitāścāpyarogāśca dharmaṃ śroṣyanti ye'pi te /
gambhīrāścopadhīkṣīṇā bhaviṣyanti viśāradāḥ // Verse 23.9 //
mokṣyante ca laghuṃ sarve chittvā vai kleśabandhanam /
yāsyanti nirupādānāḥ phalaprāptivaraṃ śubham // Verse 23.10 //
dakṣiṇīyāśca te loke āhutīnāṃ pratigrahāḥ /
na teṣu dakṣiṇā nyūnā sattvānirvāṇahetukī // Verse 23.11 //

evaṃ khalu bhikṣavaḥ śuddhāvāsakāyikā devaputrāstathāgatamabhiṣṭutyaikānte prāñjalayastasthuḥ, prāñjalayastathāgataṃ namasyantaḥ //

atha khalu cābhāsvarā devaputrāstathāgataṃ bodhimaṇḍaniṣaṇṇaṃ divyairnānāprakāraiḥ puṣpadhūpagandhamālyavilepanachatradhvajapatākābhiḥ saṃpūjya tripradakṣiṇīkṛtya cābhirgāthābhirabhyastāviṣuḥ -
(Vaidya 260)

gambhīrabuddhe madhurasvarā mune brahmasvarā munivaragīta susvaram /
varāgrabodhi paramārthaprāptā sarvasvare pāragate namaste // Verse 23.12 //
trātāsi dīpo'si parāyaṇo'si nātho'si loke kṛpamaitracittaḥ /
vaidyottamastvaṃ khalu śalyahartā cikitsakastvaṃ paramaṃ hitaṃkaraḥ // Verse 23.13 //
dīpaṃkarasya sahadarśanaṃ tvayā samudānitaṃ maitrakṛpābhrajālam /
pramuñca nāthā amṛtasya dhārāṃ śamehi tāpaṃ suramānuṣāṇām // Verse 23.14 //
tvaṃ padmabhūtaṃ tribhaveṣvaliptaṃ tvaṃ merukalpo vicalo hyakampyaḥ /
tvaṃ vajrakalpo hyacalapratijña tvaṃ candramā sarvaguṇāgradhārī // Verse 23.15 //

evaṃ khalu bhikṣava ābhāsvarā devāstathāgatamabhisaṃstutyaikānte tasthuḥ prāñjalayastathāgataṃ namasyantaḥ //

atha khalu subrahmadevaputrapramukhā brahmakāyikā devāstathāgataṃ bodhimaṇḍaniṣaṇṇamanekamaṇiratnakoṭīnayutaśatasahasrapratyuptena ratnajālenābhichādya tripradakṣiṇīkṛtya cābhiḥ sārūpyābhirgāthābhirabhyastāviṣuḥ -

śubhavimalaprajña prabhatejadharā dbātriṃśallakṣaṇavarāgradharā /
smṛtimaṃ matimaṃ guṇajñānadharā akilāntakā śirasi vandami te // Verse 23.16 //
amalā vimalā trimalairvimalā trailokyaviśruta trividyagatā /
trividhāvimokṣavaracakṣudadā vandāmi tvāṃ trinayanaṃ vimalam // Verse 23.17 //
(Vaidya 261)
kalikaluṣa uddhṛta sudāntamanā kṛpakaruṇa udgata jagārthakarā /
muni mudita udgata praśāntamanā dvayamativimocaka upekṣaratā // Verse 23.18 //
vrata tapasa udgata jagārthakarā / svacarīviśuddhacaripāragatā /
catusatyadarśaka vimokṣaratā mukto vimocayasi cānyajagat // Verse 23.19 //
balavīrya āgatu ihā namuci prajñāya vīrya tava maitrya jito /
prāptaṃ ca te padavaraṃ amṛtaṃ vandāma te śaṭhacamūmathanā // Verse 23.20 //

evaṃ khalu bhikṣavaḥ subrahmadevaputrapramukhā brahmakāyikā devāstathāgatamābhirgāthābhirabhiṣṭutya ekānte tasthuḥ prāñjalayastathāgataṃ namasyantaḥ //

atha khalu te śuklapākṣikā māraputrā yena tathāgatastenopasaṃkrāman / upasaṃkramya mahāratnachatravitānaistathāgatamabhicchādya prāñjalayastathāgatamābhiḥ sārūpyābhirgāthābhirabhyastāviṣuḥ -

pratyakṣe'smi bale tavātivipule mārasya ghorā camū
yatsā māracamū mahāpratibhayā ekakṣaṇe te jitā /
na ca te utthitu naiva kāyu trasito no girā vyāhṛtā
tvāṃ vandāmahi sarvalokamahitaṃ sarvārthasiddhaṃ munim // Verse 23.21 //
mārā koṭisahasranekanayutā gaṅgāṇubhiḥ saṃmitāḥ
te tubhyaṃ na samartha bodhisuvaṭā saṃcālituṃ kampitum /
yajñā koṭisahasranekanayutā gaṅgā yathā vālikā
yaṣṭā bodhivaṭāsitena bhavatā tenādya vibhrājase // Verse 23.22 //
bhāryā ceṣṭatamā sutāśca dayitā dāsyaśca
dāsāstathā udyānā nagarāṇi rāṣṭranigamā rājyāni sāntaḥpurāḥ /
hastā pādaśirottamāṅgamapi cakṣūṃṣi jihvā tathā
tyaktā te varabodhicarya caratā tenādya vibhrājase // Verse 23.23 //
(Vaidya 262)
uktaṃ yadvacanaṃ tvayā subahuśo buddho bhaviṣyāmyahaṃ
tāriṣye bahusattvakoṭinayutā duḥkhārṇavenohyatā /
dhyānādhīndriyabuddhibhiḥ kavacitaḥ saddharmanāvā svayaṃ
caiṣā pratipūrṇa tubhya praṇidhistāriṣyase prāṇinaḥ // Verse 23.24 //
yatpuṇyaṃ ca stavitva vādivṛṣabhaṃ lokasya cakṣurdadaṃ
sarve bhūtva udagrahṛṣṭamanasaḥ prārthema sarvajñatām /
samudānītva varāgrabodhimatulāṃ buddhaiḥ susaṃvarṇitāṃ
evaṃ tadvinihatya mārapariṣāṃ buddhema sarvajñatām // Verse 23.25 //

evaṃ khalu bhikṣavo māraputrāstathāgatamabhiṣṭutyaikānte tasthuḥ prāñjalayastathāgataṃ namasyantaḥ //

atha khalu paranirmitavaśavartī devaputro'nekairdevaputraśatasahasraiḥ parivṛtaḥ puraskṛto jāmbūnadasuvarṇavarṇaiḥ padmaistathāgatamabhyavakīrya saṃmukhamābhirgāthābhirabhyastāvīt -

apīḍita aluḍita avitathavacanā apagatatamaraja amṛtagatigatā /
arahasi divi bhuvi śriyakriyamatulā atidyutismṛtimati praṇipati śirasā // Verse 23.26 //
ratikara raṇajaha rajamalamathanā ramayasi suranara suviśadavacanaiḥ /
vikasita suvipula varatanu kiraṇaiḥ suranarapatiriva jayasi jagadidam // Verse 23.27 //
paragaṇipramathana paracarikuśalā priyu bhava naramaru paramati dhunatā /
paracari vibhajasi sunipuṇamatimān pathi iha vicaratu daśabalagamane // Verse 23.28 //
tyaji pṛthu bhavagrahi vitathadukha mahā vinayasi suranara yathamati vinaye /
vicarasi catudiśa śaśiriva gagane cakṣu bhava parāyaṇa iha bhuvi tribhave // Verse 23.29 //
priyu bhava naramaru na ca khali viṣaye ramayasi śubharati kāmarativirato /
(Vaidya 263)
dinadarśi pariṣadi na ti samu tribhave nāthu gati parāyaṇu tvamiha hi jagataḥ // Verse 23.30 //

evaṃ khalu bhikṣavo vaśavartidevapramukhāḥ parinirmitavaśavartino devaputrāstathāgatamabhiṣṭutyaikānte tasthuḥ prāñjalayastathāgataṃ namasyantaḥ //

atha khalu sunirmito devaputro devasaṃghaparivṛtaḥ puraskṛto nānāratnapaṭṭadāmaistathāgatamabhichādya saṃmukhamābhirgāthābhirabhyastāvīt -
dharmāloka bhavān samudgata trividhamalanucchido
mohādṛṣṭiavidyaghātako hiriśiribharitaḥ /
mithyāmārgaratāmimāṃ prajāmamṛte thapayito
utpanno iha loki cetiyo divi bhuvi mahitaḥ // Verse 23.31 //
tvaṃ vaidyo kuśalacikitsako hyamṛtasukhadado
dṛṣṭikleśamavidyasaṃcayaṃ purimamanuśayam /
sarvavyādhyapanesi dehināṃ purimajinapathe
tasmādvaidyatamo'si nāyakā vicarasi dharaṇīm // Verse 23.32 //
candrāsūryaprabhāśca jyotiṣā maṇi tatha jvalanā
śakrabrahmaprabhā na bhāsate puratu śirighane /
prajñālokakarā prabhaṃkarā prabhasiribharitā
pratyakṣāstava jñāti adbhute praṇipati śirasā // Verse 23.33 //
satyāsatyakathī vināyakā sumadhuravacanā
dāntā śāntamanā jitendriya praśamitamanasā /
śāstā śāsaniyāṃ praśāsase naramarupariṣāṃ
vande śākyamuniṃ nararṣabhaṃ suranaramahitam // Verse 23.34 //
jñāniṃ jñānakathāgradhārakā jñapayasi tribhave
traividyatrivimokṣadeśakā trimalamalanudā /
bhavyābhavya mune prajānase yathamati vinaye
vande tvāṃ trisahasri adbhutaṃ divi bhuvi mahitam // Verse 23.35 //

evaṃ khalu bhikṣavaḥ sunirmito devaputraḥ saparivārastathāgatamabhiṣṭutyaikānte'sthāt prāñjalīkṛtastathāgataṃ namaskurvan //

(Vaidya 264)
atha khalu saṃtuṣito devaputraḥ sārdhaṃ tuṣitakāyikairdevairyena tathāgatastenopasaṃkrāmat / upasaṃkramya mahatā divyavastrajālena bodhimaṇḍaniṣaṇṇaṃ tathāgatamabhisaṃchādya saṃmukhamābhirgāthābhirabhyastauṣīt -

tuṣitālayi yadvasitastvaṃ tatra ti deśitu dharma udāro /
na ca chidyati anuśāsti adyapi dharmacarī suraputrā // Verse 23.36 //
na ca darśana tṛpti labhāmo dharma śṛṇotu na vindati tṛptim /
guṇasāgara lokapradīpā vandima te śirasā manasā ca // Verse 23.37 //
tuṣitālaya yaccalitastvaṃ śoṣita akṣaṇa sarvi tadā te /
yada bodhivaṭe upaviṣṭaḥ sarvajagasya kileśa praśāntāḥ // Verse 23.38 //
yasya kṛtena ca bodhi udārā eṣa ti prāpti jinitvana māram /
tvā praṇidhī tapasā paripūrṇā kṣipra pravartaya cakramudāram // Verse 23.39 //
bahu dikṣiṣu prāṇisahasrā dharmaratā kṣuṇiyāmatha dharmam /
kṣipra pravartaya cakramudāraṃ mocaya prāṇisahasra bhaveṣu // Verse 23.40 //

evaṃ khalu bhikṣavaḥ saṃtuṣito devaputraḥ saparivārastathāgatamabhiṣṭatyaikānte'sthāt prāñjalīkṛtastathāgataṃ namasyamānaḥ //

atha khalu suyāmadevaputrapramukhāḥ suyāmā devā yena tathāgatastenopasaṃkrāmat /
upasaṃkramya nānāpuṣpadhūpagandhamālyavilepanairbodhimaṇḍaniṣaṇṇaṃ tathāgataṃ saṃpūjya saṃmukhamābhiḥ sārūpyābhirgāthābhistuṣṭavuḥ -

sadṛśo'sti na te kutontare śīla samādhi tathaiva prajñayā /
adhimuktivimuktikovidā śirasā vandima te tathāgatam // Verse 23.41 //
(Vaidya 265)
dṛṣṭā sa viyūha śobhanā bodhimaṇḍasmi marubhi kṛtā /
na tamarhati anya kaścanā yatha tvaṃ devamanuṣyapūjitaḥ // Verse 23.42 //
na mudhāya bhavān samudgato yasya arthe bahu cīrṇa duṣkarā /
vijito hi śaṭhaḥ sasainyakaḥ prāptā bodhi anuttarā tvayā // Verse 23.43 //
āloka kṛto daśādiśe prajñādīpena triloka jvālitaḥ /
timiraṃ apanāyayiṣyase dāsyasi cakṣuranuttaraṃ jage // Verse 23.44 //
bahukalpa stuvanti bhāṣato romarūpasya na cāntu asti te /
guṇasāgara lokaviśrutā śirasā vandima te tathāgatam // Verse 23.45 //

evaṃ khalu te suyāmadevaputrapramukhā devāstathāgatamabhiṣṭutyaikānte tasthuḥ prāñjalastathāgataṃ namasyantaḥ //

atha khalu śakro devānāmindraḥ sārdhaṃ trāyatriṃśakāyikairdevairnānāpuṣpadhūpadīpagandhamālyavilepanacūrṇacīvarachatradhvajapatākāvyūhaistathāgataṃ saṃpūjya ābhirgāthābhirabhyastāvīt -

askhalitā anavadyā sadā susthitā merukalpā mune
daśadiśi suvighuṣṭa jñānaprabhā puṇyatejānvitā /
buddhaśatasahasra saṃpūjitā pūrvi tubhyaṃ mune
tasya viśeṣu yena bodhidrume mārasenā jitā // Verse 23.46 //
śīlaśrutasamādhiprajñākarā jñānaketudhvajā
jaramaraṇanighāti vaidyottamā lokacakṣurdadā /
trimalakhilaprahīṇa śāntendriyā śāntacittā mune
śaraṇu tavamupema śākyarṣabhā dharmarājā jage // Verse 23.47 //
bodhicarī anantatulyā abhūdvīryasthāmodgatā
prajñābala upāya maitrābalaṃ brāhmapuṇyaṃ balam /
(Vaidya 266)
eti balamanantatulyā bhavaṃ bodhi saṃprasthite
daśabalabaladhārī adyā punarbodhimaṇḍe bhuto // Verse 23.48 //
dṛṣṭva camu anantasattve surā bhītatrastābhavan
khu śramaṇarāju bādhiṣyate bodhimaṇḍe sthitaḥ /
na ca bhavatu babhūva tebhyo bhayaṃ no ca kāyeñjanā
karahata gurubhāra saṃkampanā mārasenā jitā // Verse 23.49 //
yatha ca purimakebhi siṃhāsane prāpta bodhi varā
tatha tvayā anubuddha tulyā samā anyathā tvaṃ na hi /
samamanasa samacitta sarvajñatā sthāma prāptaṃ tvayā
tena bhava svayaṃbhu lokottamo puṇyakṣetraṃ jage // Verse 23.50 //

evaṃ khalu bhikṣavaḥ śakro devānāmindraḥ sārdhaṃ devaputraistrāyatriṃśaistathāgatamabhiṣṭutyaikānte'sthāt prāñjalīkṛtastathāgataṃ namaskurvan //

atha khalu catvāro mahārājānaḥ sārdhaṃ caturmahārājakāyikairdevaputrairyena tathāgatastenopasaṃkrāmat / upasaṃkramyābhimuktakacampakasumanāvārṣikadhānuskārimālyadāmaparigṛhītā apsaraḥśatasahasraparivṛtā divyasaṃgītisaṃpravāditena tathāgatasya pūjāṃ kṛtvā ābhiḥ sārūpyābhirgāthābhistuṣṭuvuḥ -

sumadhuravacanā manojñaghoṣā śaśi va praśāntikarā prasannacittā /
prahasitavadanā prabhūtajihvā paramasuprītikarā mune namaste // Verse 23.51 //
rutaravita ya asti sarvaloke sumadhura premaṇiyā narāmarūṇām /
bhavata svaru pramukta mañjughoṣo abhibhavate ruta sarvi bhāṣamāṇāṃ // Verse 23.52 //
rāgu samayi doṣamohakleśā prīti janeti amānuṣāṃ viśuddhām /
akaluṣahṛdayā niśāmya dharmaṃ ārya vimukti labhanti te hi sarve // Verse 23.53 //
na ca bhava atimanyase avidvāṃ na ca puna vidvamadena jātu mattaḥ /
(Vaidya 267)
unnatu na ca naiva conatastvaṃ giririva susthitu sāgarasya madhye // Verse 23.54 //
lābha iha sulabdha mānuṣāṇāṃ yatra hi tādṛśu jātu sattva loke /
śrīriva padumo dhanasya dātrī tatha tava dāsyati dharmu sarvaloke // Verse 23.55 //

evaṃ khalu caturmahārājapramukhā mahārājakāyikā devā bodhimaṇḍaniṣaṇṇaṃ tathāgatamabhiṣṭutyaikānte tasthuḥ prāñjalayastathāgataṃ namasyantaḥ //

atha khalvantarikṣā devāstathāgatasyāntikamupasaṃkramyābhisaṃbodheḥ pūjākarmaṇe sarvamantarīkṣaṃ ratnajālena kiṅkiṇījālena ratnachatrai ratnapatākābhī ratnapaṭṭadāmai ratnāvataṃsakairvividhamuktāhārapuṣpadāmārdhakāyikadevatāparigṛhītairardhacandrakaiśca samalaṃkṛtya tathāgatāya niryātayanti sma / niryātya ca saṃmukhamābhirgāthābhirabhyastāviṣuḥ -

asmāku vāsaṃ gagane dhruvaṃ mune paśyāma sattvā cariyā yathā jage /
bhavataścariṃ prekṣiya śuddhasattva skhalitaṃ na paśyāma tavaikacitte // Verse 23.56 //
ye āgatā pūjana bodhisattvā gaganaṃ sphuṭaṃ tairnaranāyakebhiḥ /
hānirvimānāna na cābhavanta tathā hi te vai gaganātmabhāvāḥ // Verse 23.57 //
ye antarīkṣātu pravarṣi puṣpāṃ syāccūḍabandhā hi mahāsahasrā /
te tubhya kāye patitā aśeṣā nadyo yathā sāgari saṃpraviṣṭāḥ // Verse 23.58 //
paśyāma chatrāṇyavataṃsakā ca mālāguṇāṃ campakapuṣpadāmāṃ /
hārāṃśca candrāṃśca tathārdhacandrāṃ kṣipanti devā na ca saṃskaroti // Verse 23.59 //
vālasya nābhūdavakāśamasmin devaiḥ sphuṭaṃ sarvata antarīkṣam /
kurvanti pūjāṃ dvipadottamasya na ca te mado jāyati vismayo // Verse 23.60 //

(Vaidya 268)
evaṃ khalvantarīkṣadevā bodhimaṇḍe niṣaṇṇaṃ tathāgatamabhiṣṭutyaikānte'vatasthivantaḥ prāñjalayastathāgataṃ namasyantaḥ //

atha khalu bhaumā devāstathāgatasya pūjākarmaṇe sarvāvantaṃ dharaṇītalaṃ suśodhitopaliptaṃ gandhodakapariṣiktaṃ puṣpāvakīrṇaṃ ca kṛtvā nānādūṣyavitānavitataṃ ca tathāgatāya niryātayanti sma / ābhirgāthābhirabhituṣṭuvuḥ -

vajramiva abhedyā saṃsthitā triḥsahasrā vajramayapadenāyaṃ sthito bodhimaṇḍe /
iha mama tvacamāṃsaṃ śuṣyatāmasthimajjā na ca ahu aspṛśitvā bodhi uttheṣya asmāt // Verse 23.61 //
savibhava narasiṃhā sarviyaṃ triḥsahasrā na kariṣu adhisthānaṃ syādvidīrṇaśeṣā /
tādṛśa mahavegā āgatā bodhisattvā yeṣa kramatalebhiḥ kampitā kṣetrakoṭyaḥ // Verse 23.62 //
lābha iha sulabdhā bhūmidevairudārā yatra paramasattvaścaṃkramī medinīye /
yatra ku raju loke sarva obhāsitāste cetibhu trisahasraḥ kiṃ punastubhya kāyaḥ // Verse 23.63 //
hesti śatasahasraṃ yāvataścāpaskandho dharaṇitalu jagasyā yāvataścopajīvyaḥ /
sarva vayu dharemo medinī triḥsahasrāṃ sarva tava dadāmo bhuṅkṣvimāṃ tvaṃ yatheṣṭam // Verse 23.64 //
yatra bhava sthihedvā caṃkramedvā śayedvā ye'pi sugataputrāḥ śrāvakā gautamasya /
dharmakatha kathentī ye'pi tāṃ śṛṇonti sarvakuśalamūlaṃ bodhiye nāmayāmaḥ // Verse 23.65 //

evaṃ khalu bhaumā devā bodhimaṇḍaniṣaṇṇaṃ tathāgatamabhiṣṭatyaikānte tasthuḥ prāñjalayastathāgataṃ namasyantaḥ //

// iti śrīlalitavistare saṃstavaparivarto nāma trayoviṃśatitamo'dhyāyaḥ //


______________________________________________________________________


Like what you read? Consider supporting this website: