Lalitavistara-sutra [sanskrit]

50,833 words | ISBN-10: 9381574146 | ISBN-13: 9789381574140

The Sanskrit edition of the Lalitavistara: An important Sutra belonging to the Mahayana branch of Buddhism detailling the story of Gautama Buddha. The narrative starts with his descent from the Tushita heaven and continues to his first sermon at Varanasi.

Chapter 25 - Adhyeṣaṇā-parivarta

(Vaidya 286)

adhyeṣaṇāparivartaḥ pañcaviṃśaḥ /

iti hi bhikṣavastathāgatasya tārāyaṇamūle viharataḥ prathamābhisaṃbuddhasyaikasya rahogatasya pratisaṃlīnasya lokānuvartanāṃ pratyetadabhavat - gambhīro batāyaṃ mayā dharmo'dhigato'bhisaṃbuddhaḥ śāntaḥ praśānta upaśāntaḥ praṇīto durdṛśo duranubodho'tarko'vitarkāvacaraḥ / alamāryaḥ paṇḍitavijñavedanīyo yaduta sarvopadhiniḥsargo'vedito'niveditaḥ sarvaveditanirodhaḥ paramārtho'nālayaḥ / śītībhāvo'nādāno'nupādāno'vijñapto'vijñāpanīyo'saṃskṛtaḥ ṣaḍviṣayasamatikrāntaḥ / akalpo'vikalpo'nabhilāpyaḥ / aruto'ghoṣo'nudāhāraḥ / anidarśano'pratighaḥ sarvālambanasamatikāntaḥ śamathadharmopacchedaḥ / śūnyatānupalambhaḥ / tṛṣṇākṣayo virāgo nirodho nirvāṇam / ahaṃ cedimaṃ parebhyo dharmaṃ deśayeyam, te cennājānīyuḥ, sa me syātklamatho mithyāvyāyāmo'kṣaṇadharmadeśanatā ca / yannvahamalpotsukastūṣṇībhāvena vihareyam / tasyāṃ ca velāyāmimāṃ gāthāmabhāṣata -

gambhīra śānto virajaḥ prabhāsvaraḥ prāpto mi dharmo hyamṛto'saṃskṛtaḥ /
deśeya cāhaṃ na parasya jāne yannūna tūṣṇī pavane vaseyam // Verse 25.1 //
apagatagirivākpatho hyalipto yatha gaganaṃ tathā svabhāvadharmam /
cittamana vicāravipramuktaṃ paramasuāścariyaṃ paro vijāne // Verse 25.2 //
na ca punarayu śakya akṣarebhiḥ praviśatu anarthayogavipraveśaḥ /
purimajinakṛtādhikārasattvāḥ te imu śruṇitva hi dharmu śraddadhanti // Verse 25.3 //
na ca punariha kaścidasti dharmaḥ so pi na vidyate yasya nāstibhāvāḥ /
hetukriyaparaṃparā ya jāne tasya na bhotiha astināstibhāvāḥ // Verse 25.4 //
(Vaidya 287)
kalpaśatasahasra aprameyā ahu caritaḥ purime jinasakāśe /
na ca maya pratilabdha eṣa kṣāntī yatra na ātma na sattva naiva jīvaḥ // Verse 25.5 //
yada maya pratilabdha eṣa kṣāntī mriyati na ceha na kaści jāyate /
prakṛti imi nirātma sarvadharmāḥ tada māṃ vyākari buddha dīpanāmā // Verse 25.6 //
karuṇa mama ananta sarvaloke paratu na cārthanatāmahaṃ pratīkṣe /
yada puna janatā prasanna brahme tena adhīṣṭu pravartayiṣya cakram // Verse 25.7 //
eva ca ayu dharma grāhyu me syāt saci mama brahma krame nipatya yācet /
pravadahi virajā praṇītu dharmaṃ santi vijānaka sattva svākarāśca // Verse 25.8 //

iti hi bhikṣavastathāgatastasmin samaye ūrṇākośātprabhāmutsṛjati sma yayā prabhayā trisāhasramahāsāhasro lokadhāturmahatā suvarṇavarṇāvabhāsena sphuṭo'bhūt //

atha khalu daśatrisāhasramahāsāhasrādhipatiḥ śikhī mahābrahmā buddhānubhāvenaiva tathāgatasya cetasaiva cetaḥparivitarkamājñāsīt - alpotsukatāyai bhagavataścittamabhinataṃ na dharmadeśanāyāmiti / tasyaitadabhavat - yannvahamupasaṃkramya tathāgatamadhyeṣyeyaṃ dharmacakrapravartanatāyai //

atha khalu śikhī mahābrahmā tasyāṃ velāyāṃ tadanyān brahmakāyikān devaputrānāmantrayate sma - naśyati batāyaṃ mārṣā loko vinaśyati, yatra hi nāma tathāgato'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyālpotsukatāyai cittamabhināmayati na dharmadeśanāyām / yannu vayamupasaṃkramya tathāgatamarhantaṃ samyaksaṃbuddhamadhyeṣyemahi dharmacakrapravartanāya //

atha khalu bhikṣavaḥ śikhī mahābrahmā aṣṭaṣaṣṭyā brāhmaṇaśatasahasraiḥ parivṛtaḥ puraskṛto yena tathāgatastenopasaṃkrāmat / upasaṃkramya tathāgatasya pādau śirasābhivandya prāñjalistathāgatametadavocat naśyati batāyaṃ bhagavan lokaḥ, praṇaśyati batāyaṃ bhagavan lokaḥ, yatra hi nāma tathāgato'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyālpotsukatāyai cittamabhināmayati na dharmadeśanāyām / tatsādhu deśayatu (Vaidya 288) bhagavān dharmam, deśayatu sugato dharmam / santi sattvāḥ svākārāḥ suvijñāpakāḥ śaktā bhavyāḥ pratibalāḥ bhagavato bhāṣitasyārthamājñātum / tasyāṃ ca velāyāmimāṃ gāthāmabhāṣata -

samudāniya jñānamahāgramaṇḍalaṃ visṛjya raśmīn daśadikṣu caiva /
tadañja jñānāṃśu nṛpadmabodhakā upekṣakastiṣṭhasi vādibhāskaraḥ // Verse 25.9 //
nimantrayitvāryadhanena sattvāṃ āśvāsayitvā bahuprāṇakoṭyaḥ /
na yuktametattava lokabandho yaṃ tūṣṇibhāvena upekṣase jagat // Verse 25.10 //
parāhanasvottamadharmadundubhiṃ saddharmaśaṅkhaṃ ca prapūrayāśu /
ucchrepayasva mahadharmayūpaṃ prajvālayasva mahadharmadīpam // Verse 25.11 //
pravarṣa vai dharmajalaṃ pradhānaṃ pratārayemāṃ bhavasāgarasthāṃ /
pramocayemāṃ mahavyādhikliṣṭāṃ kleśāgnitapte praśamaṃ kuruṣva // Verse 25.12 //
nidarśaya tvaṃ khalu śāntimārgaṃ kṣemaṃ śivaṃ nirjaratāmaśokam /
nirvāṇamārgāgamanādanāthe vipathasthite nātha kṛpāṃ kuruṣva // Verse 25.13 //
vimokṣadvārāṇi apāvṛṇiṣva pracakṣva taṃ dharmanayaṃ hyakopyam /
jātyandhabhūtasya janasya nātha tvamuttamaṃ śodhaya dharmacakṣuḥ // Verse 25.14 //
na brahmaloke na ca devaloke na yakṣagandharvamanuṣyaloke /
lokasya yo jātijarāpanetā nānyo'sti tvatto hi manuṣyacandraḥ // Verse 25.15 //
(Vaidya 289)
adhyeṣako'haṃ tava dharmarāja adhyācarākṛtvana sarvadevān /
anena puṇyena ahaṃ pi kṣipraṃ pravartayeyaṃ varadharmacakram // Verse 25.16 //

adhivāsayati sma bhikṣavastathāgataḥ śikhino brahmaṇastūṣṇībhāvena sadevamānuṣāsurasya lokasyānugrahārthamanukampāmupādāya //

atha khalu śikhī mahābrahmā tathāgatasya tūṣṇībhāvenādhivāsanāṃ viditvā divyaiścandanacūrṇairagurucūrṇaiśca tathāgatamabhyavakīrya prītiprāmodyajātastatraivāntaradhāt //

atha khalu bhikṣavastathāgatasya dharmālokasyādarotpādanārthaṃ śikhinaśca mahābrahmaṇaḥ punaḥ punastathāgatādhyeṣaṇayā kuśalamūlavivṛddhyarthaṃ dharmasya cātigambhīrodāratāmupādāya punarapyekasya rahogatasya pratisaṃlīnasyāyamevaṃrūpaṃ cetovitarko'bhūt - gambhīraḥ khalvayaṃ mayā dharmo'bhisaṃbuddhaḥ sūkṣmo nipuṇo duranubodhaḥ atarko'tarkāvacaraḥ paṇḍitavijñavedanīyaḥ sarvalokavipratyanīko durdṛśaḥ sarvopadhiniḥsargaḥ sarvasaṃskāropaśamaḥ sarvatamopacchedaḥ śūnyatānupalambhastṛṣṇākṣayo virāgo nirodho nirvāṇam / ahaṃ cedidaṃ dharmaṃ deśayeyam, pare ca me na vibhāvayeyuḥ, me paramā viheṭhā bhavet / yannvahamalpotsukavihāreṇaiva vihareyam //

atha khalu bhikṣavaḥ śikhī mahābrahmā buddhānubhāvena punarapi tathāgatasyetadamevaṃrūpeṇa cetaḥ - parivitarkamājñāya yena śakro devānāmindrastenopasaṃkrāmat / upasaṃkramya śakraṃ devānāmindrametadavocat - yatkhalu kauśika jānīyāstathāgatasyārhataḥ samyaksaṃbuddhasyālpotsukatāyai cittaṃ nataṃ na dharmadeśanāyām / nakṣyate batāyaṃ kauśika lokaḥ, vinakṣyate batāyaṃ kauśika lokaḥ, mahāvidyāndhakārakṣipto batāyaṃ kauśika loko bhaviṣyati, yatra hi nāma tathāgatasyārhataḥ samyaksaṃbuddhasyālpotsukatāyai cittaṃ nataṃ na dharmasaṃprakāśanāyām / kasmādvayaṃ na gacchāmastathāgatamarhantaṃ samyaksaṃbuddhaṃ dharmacakrapravartanāyādhyeṣitum? tatkasmāt? na hyanadhyeṣitāstathāgatā dharmacakraṃ pravartayanti / sādhu mārṣeti śakro brahmā bhaumāśca devā antarīkṣāścāturmahārājakāyikāstrāyatriṃśā yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā ābhāsvarā bṛhatphalā śubhakṛtsnā saṃbahulāni ca śuddhāvāsakāyika devaputraśatasahasrāṇyatikrāntavarṇā atikrāntāyāṃ rātrau kevalaṃ tārāyaṇamūlaṃ divyena varṇena divyenāvabhāsenāvabhāsya yena tathāgatastenopasaṃkrāman / upasaṃkramya tathāgatasya pādau śirasābhivandya pradakṣiṇīkṛtya caikānte tasthuḥ //

atha khalu śakro devānāmindro yena tathāgatastenāñjaliṃ praṇamya tathāgataṃ gāthayābhituṣṭāva -

uttiṣṭha vijitasaṃgrāma prajñākārā timisrā vivara loke /
cittaṃ hi te vimuktaṃ śaśiriva pūrṇo grahavimuktaḥ // Verse 25.17 //

(Vaidya 290)
evamukte tathāgatastūṣṇīmevāsthāt //

atha khalu śikhī mahābrahmā śakraṃ devānāmindrametadavocat - naiva kauśika tathāgatā arhantaḥ samyaksaṃbuddhā adhyeṣyante dharmacakrapravartanatāyai yathā tvamadhyeṣase //

atha khalu śikhī mahābrahmā ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena tathāgatastenāñjaliṃ praṇamya tathāgataṃ gāthayādhyabhāṣata -

uttiṣṭha vijitasaṃgrāma prajñākārā timisrā vivara loke /
deśaya tvaṃ mune dharmaṃ ājñātāro bhaviṣyanti // Verse 25.18 //

evamukte bhikṣavastathāgataḥ śikhinaṃ mahābrahmāṇametadavocat - gambhīraḥ khalvayaṃ mahābrahman mayā dharmo'bhisaṃbuddhaḥ sūkṣmo nipuṇaḥ peyālaṃ yāvatsā me syātparamā viheṭhā / api ca me brahmannime gāthe'bhīkṣṇaṃ pratibhāsaḥ -

pratisrotagāmi mārgo gambhīro durdṛśo mama /
na taṃ drakṣyanti rāgāndhā alaṃ tasmātprakāśitum // Verse 25.19 //
anusrotaṃ pravāhyante kāmeṣu patitā prajāḥ /
kṛcchreṇa me'yaṃ saṃprāptaṃ alaṃ tasmātprakāśitum // Verse 25.20 //

atha khalu bhikṣavaḥ śikhī mahābrahmā śakraśca devānāmindrastathāgataṃ tūṣṇībhūtaṃ viditvā sārdhaṃ tairdevaputrairduḥkhitā durmanāstatraivāntaradhāyiṣuḥ //

trirapi ca tathāgatasyālpotsukatāyai cittaṃ namayati sma //

tena khalu punarbhikṣavaḥ samayena māgadhakānāṃ manuṣyāṇāmimānyevaṃrūpāṇi pāpakāni akuśalāni dṛṣṭigatānyutpannānyabhūvan / tadyathā / kecidevamāhuḥ - vātā na vāsyanti / kecidevamāhuḥ - agnirna jvaliṣyati / kecidāhuḥ - devo na varṣiṣyati / kecidāhuḥ - nadyo na vahyanti / kecidāhuḥ - śasyāni na prajāsyanti / kecidāhu - pakṣiṇa ākāśe na kramiṣyanti / kecidāhuḥ - gurviṇyo nārogyeṇa prasaviṣyanti //

atha khalu bhikṣavaḥ śikhī mahābrahmā tathāgatasyaivamevaṃrūpaṃ cittavitarkamājñāya māgadhakānāṃ ca manuṣyāṇāmimāni dṛṣṭigatāni viditvā atikrāntāyāṃ rātrāvabhisaṃkrāntena varṇena sarvāvantaṃ tārāyaṇamūlaṃ divyenāvabhāsenāvabhāsya yena tathāgatastenopasaṃkrāmat / upasaṃkramya tathāgatasya pādau śirasābhivandyaikāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena tathāgatastenāñjaliṃ praṇamya tathāgataṃ gāthābhiradhyabhāṣata -

vādo babhūva samalairvicintito dharmo'viśuddho magadheṣu pūrvam /
amṛtaṃ mune tadvivṛṇīṣva dvāraṃ śṛṇvanti dharmaṃ vimalena buddham // Verse 25.21 //
(Vaidya 291)
kṛtasvakārtho'si bhujiṣyatāṃ gato duḥkhābhisaṃskāramalāpakṛṣṭaḥ /
na hānivṛddhī kuśalasya te'sti tvamagradharmeṣviha pāramiṃ gataḥ // Verse 25.22 //
na te mune sadṛśa ihāsti loke kuto'dhikaḥ syādiha te maharṣe /
bhavānihāgrastribhave virocate giriryathā'sāvasurālayasthaḥ // Verse 25.23 //
mahākṛpāṃ jānaya duḥkhite jane na tvādṛśā jātu bhavantyupekṣakāḥ /
bhavān viśāradyabalaiḥ samanvitaḥ tvameva śakto janatāṃ pratāritum // Verse 25.24 //
iyaṃ suśalyā sucirāturā prajā sadevakā saśramaṇā dvijākhilā /
āroginī bhotu nirāturajvarā na cāparaḥ śaraṇamihāsya vidyate // Verse 25.25 //
cirānubaddhāstava devamānuṣāḥ kalyāṇacittā amṛtārthinaśca /
dharmaṃ yamevādhigamiṣyate jino yathāvadanyūnamudāhariṣyati // Verse 25.26 //
tasmāddhiyā cāmisu vikrama tvāṃ vinayasva sattvāṃ ciranaṣṭamārgāṃ /
aviśrutārthā śamanāya kāṅkṣitāḥ sudurbalā bṛṃhaṇakāṅkṣiṇo // Verse 25.27 //
iyaṃ tṛṣārtā janatā mahāmune udīkṣate dharmajalaṃ tavāntike /
megho yathā saṃtṛṣitāṃ vasuṃdharāṃ kuru tarpaṇāṃ nāyaka dharmavṛṣṭyā // Verse 25.28 //
cirapraṇaṣṭā vicaranti mānavā bhave kudṛṣṭīgahane sakaṇṭake /
(Vaidya 292)
akaṇṭakaṃ mārgamṛjuṃ pracakṣva taṃ yaṃ bhāvayitvā hyamṛtaṃ labheyam // Verse 25.29 //
andhāprapāte patitā hyanāyakā noddhartumanyairiha śakyamete /
mahāprapāte patitāṃ samuddhara chandaṃ samutpādya vṛṣo'si buddhimān // Verse 25.30 //
na saṃgatiste'sti sadā mune ciraṃ kadācidaudumbarapuṣpasaṃnibhāḥ /
jināḥ pṛthivyāṃ prabhavanti nāyakāḥ prāptākṣaṇo mocaya nātha sattvāṃ // Verse 25.31 //
abhūcca te pūrvabhaveṣviyaṃ matiḥ tīrṇaḥ svayaṃ tārayitā bhaveyam /
asaṃśayaṃ pāragato'si sāṃprataṃ satyāṃ pratijñāṃ kuru satyavikramaḥ // Verse 25.32 //
dharmolkayā vidhama mune'ndhakārā ucchrepaya tvaṃ hi tathāgatadhvajam /
ayaṃ sa kālaḥ pratilābhyudīraṇe mṛgādhipo nada dundubhisvaraḥ // Verse 25.33 //

atha khalu bhikṣavastathāgataḥ sarvāvantaṃ lokaṃ buddhacakṣuṣā vyavalokayan sattvān paśyati sma hīnamadhyapraṇītānuccanīcamadhyamān svākārān suviśodhakān durākārān durviśodhakānuddhāṭitajñānavipañcijñān padaparamāṃstrīn sattvarāśīnekaṃ mithyatvaniyatamekaṃ samyaktvaniyatamekamaniyatam / tadyathāpi nāma bhikṣavaḥ puruṣaḥ puṣkariṇyāstīre sthitaḥ paśyati jalaruhāṇi kānicidudakāntargatāni kānicidudakasamāni kānicidudakābhyudgatāni, evameva bhikṣavastathāgataḥ sarvāvantaṃ lokaṃ buddhacakṣuṣā vyavalokayan paśyati sma sattvāṃstriṣu rāśiṣu vyavasthitān //

atha khalu bhikṣavastathāgatasyaitadabhavat - deśayeyaṃ cāhaṃ dharmaṃ na deśayeyam / sa eṣa mithyatvaniyato rāśirnaivāyaṃ dharmamājānīyāt / deśayeyaṃ cāhaṃ dharmaṃ na deśayeyam / yo'yaṃ samyaktvaniyato rāśirājñāsyatyevaiṣa dharmam / (yatkhalu punarayamaniyato rāśirājñāsyatyevaiṣa dharmam / ) yatkhalu punarayamaniyato rāśiḥ, tasmai saceddharmaṃ deśayiṣyāmi, ājñāsyati / uta na deśayiṣyāmi, nājñāsyate //

atha khalu bhikṣavastathāgato'niyatarāśivyavasthitān sattvānārabhya mahākaruṇāmavakrāmayati sma //

(Vaidya 293)
atha khalu tathāgata ātmanaścemaṃ samyagjñānamadhikṛtya śikhinaśca mahābrahmaṇo'dhyeṣaṇāṃ viditvā śikhinaṃ mahābrahmāṇaṃ gāthābhiradhyabhāṣata -

apāvṛtāsteṣāmamṛtasya dvārā brahman ti satataṃ ye śrotavantaḥ /
praviśanti śraddhā naviheṭhasaṃjñāḥ śṛṇvanti dharmaṃ magadheṣu sattvāḥ // Verse 25.34 //

atha khalu śikhī mahābrahmā tathāgatasyādhivāsanāṃ viditvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastathāgatasya pādau śirasā vanditvā tatraivāntaradhāt //

atha khalu bhikṣavo bhaumā devāstasyāṃ velāyāmantarīkṣebhyo devebhyo ghoṣamudīrayanti sma, śabdamanuśrāvayanti sma - adya mārṣā tathāgatenārhatā samyaksaṃbuddhena dharmacakrapravartanāyai pratiśrutam / tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca / parihāsyante bata bho mārṣā asurāḥ kāyāḥ / divyāḥ kāyāḥ paripūriṃ gabhiṣyanti / bahavaśca sattvā loke parinirvāsyanti / evamevāntarīkṣā devā bhaumebhyo devebhyaḥ pratiśratya cāturmahārājikānāṃ devānāṃ ghoṣamudīrayanti sma / cāturmahārājikāstrāyatriṃśānām, trāyatriṃśā yāmānām, yāmā tuṣitanirmāṇaratīnām, nirmāṇaratayaḥ paranirmitavaśavartinām, te'pi brahmakāyikānāṃ devānāṃ ghoṣamudīrayanti sma, śabdamanuśrāvayanti sma - adya mārṣāstathāgatenārhatā samyaksaṃbuddhena dharmacakrapravartanāyai pratiśrutam / tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca / parihāsyante bata bho mārṣā asurāḥ kāyāḥ / divyāḥ kāyā vivardhiṣyante / bahavaśca sattvā loke parinirvāsyantīte //

iti hi bhikṣavastatkṣaṇaṃ tanmuhurtaṃ tallavaṃ yāvadbahmakāyikā devāstasmādbhaumādārabhya ekavāgekanirnāda ekanirghoṣo'bhyudgato'bhūt - adya mārṣāstathāgatenārhatā samyaksaṃbuddhena dharmacakrapravartanāyai pratiśrutamiti //

atha khalu bhikṣavo dharmaruciśca nāmā bodhivṛkṣadevatā dharmakāyaśca dharmamatiśca dharmacārī ca, ete catvāro bodhivṛkṣadevatāstathāgatasya caraṇayornipatyaivamāhuḥ - kva bhagavān dharmacakraṃ pravartiṣyatīti? evamukte bhikṣavastathāgatastān devatānetadavocat - vārāṇasyāmṛṣipatane mṛgadāve / te āhuḥ - parīttajanakāyā bhagavan vārāṇasī mahānagarī, parīttadrumachāyaśca mṛgadāvaḥ / santyanyāni bhagavan mahānagarāṇi ṛddhāni sphītāni kṣemāni subhikṣāṇi ramaṇīyāni ākīrṇabahujanamanuṣyāṇi udyānavanaparvatapratimaṇḍitāni / teṣāṃ bhagavānanyatame dharmacakraṃ pravartayatu / tathāgato'vocatmaivaṃ bhadramukhāḥ / tatkasmāt?

(Vaidya 294)
ṣaṣṭiṃ yajñasahasrakoṭinayutā ye tatra yaṣṭā mayā
ṣaṣṭiṃ buddhasahasrakoṭinayutā ye tatra saṃpūjitā /
paurāṇāmṛṣiṇāmihālayu varo vārāṇasī nāmavā
devānāgamabhiṣṭuto mahitalo dharmābhinimnaḥ sadā // Verse 25.35 //
buddhā koṭisahasra naikanavatiḥ pūrve smarāmī aha
ye tasminnṛṣisāhvaye vanavare vartīsu cakrottamam /
śāntaṃ cāpyupaśāntadhyānabhimukhaṃ nityaṃ mṛgaiḥ sevitaṃ
ityarthe ṛṣisāhvaye vanavare vartiṣyi cakrottamam // Verse 25.36 //
iti //

// iti śrīlalitavistare'dhyeṣaṇāparivarto nāma pañcaviṃśatitamo'dhyāyaḥ //


______________________________________________________________________


Like what you read? Consider supporting this website: